________________
मूलाराधना
REET
आश्वास
सम्यकप्रवृत्तयः पंच सता समितयो मताः । एतां श्री विजयो नेच्छति ॥
अर्थ-रात्रि में आहारप्रसंग होनेपर हिंसादिक पांच पापोंकी उत्पत्ति होती है. अथवा शंका उत्पन्न होती है. अर्थात् रात्रिभोजन करनेसे हिंसादिक पाप उत्पन्न होते हैं या नहीं ऐसा संशय उत्पन्न होता है. रात्रिभोजन करनेसे हिंसादिक पाप ही उत्पन्न होते है ऐसा नहीं किंतु इससे यताका नाश भी होता है. रुंठ, सर्प, कंटक इत्यादिकसे यतिका पात भी होगा. यति यदि रात्रिमें आहार करने के लिए श्रावकके घर जायेंगे तो सादिकोंसे उनके प्राण नष्ट होनेकी संभावना है.
प्रबचनमातृकाव्याख्यानायोत्तरप्रयंधस्तत्र मनोगुम्ति घाग्गुप्ति ध्यानयातुमायातोसरगाथा
जा रागादिनिधतामणस्स जाणाहि ते मणोगति ॥ अलियादिणियत्ती वा मोणं वा होइ बचिगुत्ती ॥ ११८७ ॥ मनसोबोषविश्लेषो मनोगुसिरितीप्यते ॥ .
वाग्गुसिश्चाप्यलीकार्निवृत्तिर्मानमेव च ।। १२२६॥ विजयोदया-जा रागादिणियत्ती मणस्स जाणातिं मणोगुन्तिया रामाषाभ्यां निवृत्तिर्मनसस्ता जानी हि मनोगुप्ति । अत्रेदं परीक्ष्यते । मनसो गुप्तिरिति यदुच्यते किं प्रवृत्तस्य ममसो गुतिरथाप्रवृत्तस्य ? प्रवृसं ने शुभं मग सस्य का रक्षा । अप्रवृस तथापि असता का रक्षा? सतोऽप्यपायपरिहारोपयुक्ततेत्युख्यते किं च मनःशदेन किमुच्यते द्रव्यमन उत भाषमनः। द्रव्यवर्गणामनश्चेत् तस्य कोऽपायो नाम यस्य परिहारो रक्षा स्यात् ? किं च द्रध्यांतरेण तेन रक्षिनेनास्य जीवस्य फलं य आत्मनः परिणामोऽशुभमाषहति । ततोऽयुक्ता रक्षात्मनः । अथ नो इंद्रियमतिझानावरणक्षयोपशमसंजातं झामं मम इति गृह्यते तस्य अपायः कः? यदि विनाशःसन परिहर्तुं शक्यते यतोऽनुभवसिझो विनाशः । अन्यथा एकस्सिव शाने प्रवृत्तिरात्मनः स्यात् । ज्ञानानीद वीचय इयानारतमुएधते न बास्ति तदविनाशोपायः । अपि च इंद्रियमतिरपि रागादिव्यावृत्तिरिच किमुच्यते रागादिपियसी मणस्स इति ॥
अत्र प्रतिविधीयते नो इंद्रियमतिरिह मनःशद्धनोच्यते । सा रागादिपरिणामैः सह पककालं आत्मनि प्रवर्तते । न हि विषयावग्रहादिकानमंतरेणास्ति रागद्वेषयोः प्रवृत्तिः, अनुभवसियास्ति नापरा युक्तिः अनुगम्यते । वस्तुतत्वानुयायिना मानसेन मानेन समं रामद्धेपो न पतेते इत्यैतदप्यात्मसाक्षिकमेय । तेन मनसस्तत्त्वावग्राहियो रागादिभिरसह
१७७