________________
सुलाराधना १२३६
विजयोदया संदेश स्कंधेन । जहा कोई यथा कश्चित् । गरुगं सिलं गुर्वी शिलां । यहेज वहति । किमर्थ ? आसणत्थं आसनार्थ । अस्या उपरि सुनासे इति मत्वा स यथा गुरुशिलोन नापेक्षते, स्वल्पं तस्या उपर्यासनसुखम स्वया । तह भोगत्थं सु तथा भोगार्थमेव । होदि भवति । संजमवणं दहं संयमधरणं । निद्रागंण निदानेन सह
मूलारा--आसणत्थं अस्या उपरि सुनोपवेक्ष्यामीति मत्वा । हु भोगार्धमेव | गिदाणेण अमेन दुर्धरसंयमेन भोगा भूयासुरिति प्रार्थनया सह । अत्र बहुदुःखेन स्वरूपसुखसाधनमित्युपद्दालः ||
अर्थ - इस शिलापर मैं सुखसे बैटुंगा इस अभिप्रायसे जैसे कोई मूर्ख मनुष्य अपने कंधेपर बडी शिला धारण करता है. अर्थात् शिलाका भार अपने कंधे पर सदैव बहता है उससे होनेवाले कष्टकी वह परवाह नहीं करता है वैसे भोगका निदान करनेवाला मुनि जो महान् संयम धारण करता है वह भोग के लिये ही समझना चाहिये, शिलापर बैठने से अल्पसुख होगा परंतु हमेशा शिलाको कंधे पर रखना कष्टदायक है वैसे अल्पसुख के लिये महान् संयम धारण करना शिलाके समान दुःखदायक है.
ग्राह्यवस्तुजनितादित्रिय सुखास निमित्तस्तुषिताशे यज्जायते दुःखं तदधिकतमं अतः स्वल्प सुखनिमित्त को नाम सतत दुःखभर्तुः खाच्छौ पतेदिति दर्शयति
भोगोवभोगमोक्खं जं ञं दुक्खं च भोगणासम्मि ॥ एदे भोगणा से जाते दुक्खं पडिविनि । १२४८ ॥ यत्सुखं भोगजं जंतोर्यदः खं भोगनाशजम् ॥
भोगनाशोत्थितं दुःखं सुखाधिकनमं मतम् ॥ १२८९ ॥ विजयोदया-भोगोचभोगसोक्खं सृष्टाशतांलाकि वस्त्रालंकारादिभिश्च । जनितं यत्सुखं । भोगणासम्म सुखसाधनस्य वस्तुनो विनाशे च जं जं दुक्खं च पयद्दुःखं जायते । पदेसु एतयोः सुखदुःखयोः भोगनाशे सुखसाधनानां विनाशे च । दुषखं पडिविलि अधिकतममिति यावत् ॥
भृष्टाशनयरांगनादिनिमित्तकसुखासनिमित्त वस्तु विनाशजन्यं दुःखमधिकतरमतः स्वल्पसुखार्थे कः सुधीर्दुःखाद्विभ्यद्दुःखाच्धीपतेरिति दर्शयति-
आश्वासः
६
१२३०