________________
मलाराधना
आश्वासः
११९२
यह संभावना सत्य है. यह मनुष्य मस्तकसे पर्वतका भेद न करेगा धगैरह इस सत्यके उदाहरण हैं.
न्यवहारसत्य-वर्तमानकालमें पदार्थका वह परिणाम नहीं है तथापि भूतकालमें वह परिणमन था अथवा भविष्यरकालमें वह उत्पम होगा तथापि बद्दी यह पदार्थ है ऐसा समझकर जो वचनप्रवृत्त होते हैं उनको व्यवहार सत्य कहते हैं. जैसे भात पकाओ, चटाइ पनाओ इत्यादि.
___भावसत्य-अहिंसालक्षणात्मक परिणामका जिस वचनसे रक्षण होता है उसको भावसत्य कहते हैं. जैसे जीवोंको देखकर यत्नपारपूर्वक प्रति कसे ऐसा उपदेश देना. उपमासत्य-जैसे पत्योपम है, सागरोपम है यह उपमा सत्य है। मृषादियचनप्रयलक्षण कधन्यन्ति
तविवरीदं मोसं तं उभयं जत्थ सच्चमोस तं ॥
तश्विरीया भामा असच्चमोसा हवे दिष्ठा ॥ ११९४ ॥ विजयोदयातबिवरीदं सत्यधिपरीतं । मोसं मृष्ण 'असदभिधानममृतं' इति वचनात् । मिथ्याशानमिथ्यादशेनयोरसयमस्य श निमित्त वचनमसदभिधानं अप्रशस्तं तत्सत्यविपरीतं । तं उभयं तत्सत्यमनूतं च उभय जत्थ यस्मिन् वाक्ये । तं तद्वाक्यं । सच्चमोस सत्यमृत्युच्यते । तबिचरीका भासा सत्यादनृताम्मिश्रा व पृथम्भूता भासा भाया वचन असच्चमोसा असत्यमषति । हये भवेत् । दिठ्ठा दृष्टा पूर्वायमेषु । पकांतेन न सुन्या नापि मुगा नोभयमिधा किंतु जात्यंतर यथा यस्तु नैकांतन नित्यं नापि अनित्यं नापि सर्वथा एकांतयोः समुच्चयः किंतु कर्यनिद्रपाधिन्यामिन्यात्मकं । पर्वमियं भारती॥
असत्यादिवचनत्रयलमणार्थमाह
मूलारा--तसिवनी मोस मिथ्याज्ञानासंयमादिनिमित्तत्वात्सत्यविपरीतमृषा । तं उभयं सत्यमृषाद्वयं । जत्य यस्मिन्बहने । सच्चमोस सत्यानृवं यथा सर्व दर्त, सर्व श्रुतं, सर्व भुक्तं । अथवा धृतशर्कराभि गोक्षीरं शोभनं स्यादिति ज्यरितेन पृष्ठे सति शोभनमिति वचस्तस्य माधुर्यादिप्रशस्यगुणापेक्षया सत्यत्वावरवृद्धिनिमित्तत्वापेक्षया च मृधात्वान । तचिवरीदा सत्यादसत्यान्मिाच्च पृथप्भूता असचमोसा एकान्तेन ने सत्या, नापि मृषा, नोभयमिश्रिता किंतु जात्यतरं । यथा वस्तु नैकान्तेन मिल्यं, नाप्यनित्यं नापि सर्वथैकान्तयोः समुनयः किंतु कथंचिद्रुपामित्यानित्यात्मकमेव । नवधा वैया।