________________
Rated
मूलाराधना
आश्चार
१५९.
मूलारा-जयपदेत्यादि-जनपदसत्यं नानादेशप्रसिद्धवचनं । यथा कूरो, चारो, ओदनमिति । सम्मतिसत्यं यथा राजा नरोऽपि देवो भण्यते । तद्भार्या देवीति सस्तथाभ्युपगमात् । अथवा गजेन्द्रो नरेन्द्र इत्यादिकाः शब्दाः शुभलक्षणयोगास्केपांचित स्वतो लक्षणानां ईश्वरन्येनायुपगममाविस कनिदो रानवे वा प्रयुज्यमानाः सम्मतिसत्यशनोच्यन्ते । स्थापनासत्यं यथा पाषाणप्रतिमादिग्वियं चकेश्वरी, अयमहन, इति तदिदमिति बुद्धिपरिमहेण सद्भारान् । नामसत्यं इंद्रादिसंज्ञा । स्वभवृत्तिनिमित्त जातिगुणक्रियाद्रव्यनिरपेक्षा तच्छन्दाभिधेयत्वपरिगतिमात्रेण वस्तुनः प्रश्रुत्ता यथा मनुष्यमावेऽपि अयमिंद्रोऽवमीश्वर इत्यादि । रूपसत्य मानारूपत्वेपि कस्यचिपस्य प्रकर्षमपेक्ष्य प्रयुज्यमानं वचनं यथा नीलमुत्पलं, श्वेता बलाक्षेति ॥ प्रतीत्यसत्यं संबंध्यंतरापेक्षाभिव्यंग्यवस्तुस्वरूपालेयनं दीर्घा न्ह्स्व इत्येवमादि । लघ्वंगुली, बृहदंगुली इत्यादि । संभवनासत्यं यथा वस्तुनि तथा प्रवृत्तेऽपि तथाभूतकार्ययोग्यतादर्शनात्प्रवृत्तं यथा-अपि दोभ्या समुद्रं तरेहेवदत्तः । चारित्रसारे पुनरस्य स्थाने संयोजनासत्यं दृश्यते यथा-धूपचूर्णत्रासनानुलेपनप्रकर्षादिषु पद्ममकरहंससर्वतो. भद्रौंचव्यूहाविषु वा चेतनेतरद्रव्याणां यथाभागविधानसभिवेशाविर्भावकं याचस्तत्संयोजनासत्यम् । भाविभूतपरिणामापेक्षया प्रवृत्तं यथा सिद्धेऽप्योदने लोकव्यवहारानुसरणात्तंडुलाम्पचेति वाच्ये ओदन पवेत्यादिवचनं ॥ भावसत्यं छद्गस्थज्ञानस्य द्रव्ययाथात्म्यादर्शनेऽपि संयत्तस्य संयत्तासंयसस्य वा स्वगुणपरिपालनार्थ प्रासुकमिदमप्रासुकमिदमित्यादिवचनं । निरीझव, प्रक्ताचारी भवेत्येवमादिकं वा । अहिंसालक्षणाभावपालनांगत्वात् । औपम्यसत्यं यथा चंद्रमुखी कन्या, समुद्रवत्तहागमित्यादि ।
सत्य वचनके भेद कहते है
(अर्थ-जनपदसत्य, सम्मतिसत्य, स्थापनासत्य, नामसत्य, रूपसत्य, प्रतीतिसत्य, संभावनासत्य, व्यवहारसत्य, भावसत्य और उपमासत्य ऐसे सत्यके दस भेद हैं. इनके विशेष स्वरूपका विवेचन-)
१ जपनदसत्य-अनेक देशांमें प्रसिद्ध संकेतका अनुकरण करनेवाला जो वचन उसको जनपदसत्य कहते हैं. जैसे 'गच्छत्तीति गौः' मर्जतीति गजः' अर्थात् जो जाता है उसको गौ कहते हैं अर्थात् वैलको गौ कहना चाहिए. भी शब्दका संकेत बैल नामक पदार्थमें है. जो गर्जना करता है उसको गज अर्थात् हाथी कहना चाहिए. गजशब्दका संकेत हाथी में प्रसिद्ध है. यद्यपि यहां निरुतीमें प्रतिपादित अर्थका बस्तुमें अनुसरण नहीं दीखता है तथापि ये शब्द विवक्षित पदार्थोंमें प्रवृत्ति कराने में निमित्त होते हैं.