________________
आश्वासः
मृलागधना
१२२७
उच्चत्वे बहुशः कोऽत्र लब्ध्वा त्यक्तेऽस्ति विस्मयः॥
नीचस्व वास्ति किं दुःखं लब्ध्वा त्यक्त सहस्रशः ॥ १२७१ ॥ विजयोदय–पयं बहुसो धि बहुशोऽपि लद्धविजडे लब्धपरित्यक्ते च । उस्चत्तम्मि मान्यकुलप्रसूतत्वे । को णाम विमओ को नाम रिसायः कदाचिदलब्धपूर्वमिदामिवानीमेव समिति भवेधः। बहुसोचि यशोऽपि । लविजडे लम्घपरित्य के । पीचसे चाचि नीनै गोधरासाने अपि हिदि किमि दुःय ।
एतदंबाहमूलारा-लद्धविजडे प्रामे परित्यक्ते च । विभओ कदाचिदलब्धपूर्वमिदं इदानीमेव लव्यमिति गर्वः स्यात् ।।
अर्थ-इस जीवने बहुतबार उच्च कुलमें भी जन्म लेकर त्याग किया है. उसमें दुःख मानना भी व्यर्थ है. यदि उच्चकुलकी प्राप्ति पूर्व कालमें कभी भी नहीं हुई थी और अबही हुई हो तो गर्व करना योग्य था- नीच गोत्र के उदयसे नीचकुलमें भी अनेक वार जन्म हुआ है उसका खेद माननकी आवश्यकता नहीं है. परंतु जिससे उच्च कुलमें जन्म प्राप्त होगा ऐसा धर्माचरण करना चाहिये.
oti
उच्चत्तणम्मि पीदी संकप्पबसेण होइ जीवस्स ॥ णीचत्तणे ण दुक्खं तह होइ कसायबहुलरस ॥ १२३२ ।। उचस्व जायते मीनिः संकल्पवशतोऽगिनः॥
नीचत्वेऽपि महाद्वं कषायवशवर्तिनः ॥ १२७३ ॥ विजयोदया-उच्चत्तणम्मि मान्यकुलत्वे । पीदी प्रीतिः 1 संकल्पवसण संकल्पवशेन होदि जीवस्स भवति जीचस्य प्रशस्ते कुले जातोऽमिति मनोनिधानात् । प्रीतो भवत्यत्यर्थ जनः नेत्थंभूतं संकल्पमतरेण सामान्यकुलत्चे सत्यपि प्रीतिर्भवति । नीयकुलत्वमेव च न दुःखस्य निमित्तं अपि च नीचत्तणे य नीचंर्गोत्रत्वे च दुःख तथा होदि तथा भवति । प्रीतिरिय परनिमित्तकं भवति । कस्य ? कषायबलस्य कसायशद्धः सामान्यवचनोऽपि मानकपाये चर्तते । तेनायमर्थः। प्रचुरमानकषायो जनयति दुःखमस्य न नीचैर्गोत्रत्वं ॥
नघोचनीचकुलत्ये सुखदुःखे पुरुतः । किंतु मानाध्मातस्य तदालंबनः संकल्प एवेत्यनुशास्ति
मूलारा-संकप्पषसेण उत्तम मे कुलं इति मनःप्रणिधानसामध्न । तथ प्रीतिरिव । संकल्पवशेनैव । कसा.. यबहुलस्स मानोत्कटस्य प्रचुरो मानोऽस्य' जनयति दुःखं न नीमैर्गोत्रस्वमेवेति भारः॥
S
१२७