________________
सुलाराधना
१२२२
भवशरीराने वेदमान दोषविश्चिंतनम् ||
कर्तव्यं मानभंगाय संसारान्तं पियासता ॥। १२६८ ॥
विजयोदया-माणस्स भंजणत्थं मानभंजनायें ध्यातव्यः शरीरनिर्वेदः । तथा दोषाश्ध मानस्य । तथैष संसारनिर्वेदध ध्यातव्य इति क्षपकं निर्यापकसूरिः शिक्षयति । शरीरस्य अशुचित्वादिस्वभावचितगतः । किमेतेन शरी रेणेति शरीरे अनादरः शरीरनिर्वेदः । स कथं मानस्य भंजने निमित्तं । स हि शरीरानुरागमेवावइति । तत्प्रतिपक्षत्वात् । अत्रोच्यते मानशब्दः सामान्यवचनोऽपि रूपाभिमानविषयो गृहीतः । स च शरीरनिर्वेदेन भज्यते । मानस्य दोपा नीच कुलेत्पत्तिमम्प्रगुणालाभः सर्वविद्वेष्यता, रत्नत्रयाद्यलाभ इत्यादिकाः । संसारस्य द्रव्य क्षेत्रकालभावभयपरिवर्तन रूपस्य पराङ्मुखता संसारनिवैदः । तत्रोपयुक्तस्य अहंकारनिमित्तानां विनाशात् विनिधानां च गुणानां बहूनां असकृत्प्रवृत्तिः अनेक प्राणिलभ्यत्यात् । सुप्राप्येभ्यो गुणेभ्योऽतिशयितानां गुणानामन्यैरुपलेभनात् ॥
अप्रशस्त निदानांग मानभंगोपायान्पर्क शिक्षयति
मूलारा - परीरणियेो बीभत्स पूतिक्षयितापकत्वात्तत्रानादरः । किमनेन शरीरेणाशुण्यादिस्व भाषेनेत्यवमाननमित्यर्थः । तदुपयुक्तो हि देशतिसीरूप्येय क्रियमाणमात्मोत्कर्ष संभावनां विनाशयतीतिरूपाभिमानभंजनाय तद्रावतीपदेशः | दोन पापकारः । ते च नीमकुलेत्यान्यगुणाप्राप्तिः सर्वविद्वेष्यता, रत्नवयाचलाभाचेत्यादिकाः ॥ संसारणिब्बेद द्रव्यक्षेत्रकालभाव भवपरिवर्तनरूपस्य संसारस्य पराङ्मुखता । वनुपयुक्तस्थ खल्वहंकारकारणानां नियगुणानामनेक प्राणिसुलभ नोपलंभात् । खप्राप्यमान्यगुणेभ्योऽविशयितानां ज्ञानतपः प्रमुखगुजार्ना महापुरुषगोचराणां असकृप्रवृत्तिदर्शनाच लेबनो मानो विनश्यति ॥
अर्थ-मानका मर्दन करनेके लिये शररिनिर्वेदका चिंतन करना चाहिये अर्थात शरीरसे मन विरक्तियुक्त होगा ऐसा विचार करना चाहिये. तथा माननाशार्थं अभिमानके दोषांका भी विचार जरूर करना योग्य है। ऐसा आचार्य क्षपकको उपदेश देते हैं. शरीरके अपवित्रत्वादि स्वभावांका चिंतन करनेसे ऐसे शरीरसे मेरा क्या प्रयोजन सिद्ध होगा ऐसा समझकर आत्मा उससे विरक्त होता है.
प्रश्न- शरीरवैराग्य माननाशके लिए कैसे कारण होता है ? क्योंकि, वह मानसे उलटा है. वह तो शरीरपर प्रीति उत्पन्न करनेके लिए कारण होगा ?
उत्तर- मान शब्द यद्यपि सामान्यका वाचक है परंतु यहां रूपाभिमान में रूद्र समझना चाहिए. यह रूपाभिमान शरीर निर्वेद से नष्ट होता है,
आश्वासः
६
१२२२