________________
मूलाराधना
[आश्वासा
याच प्रकांता सल्लेखना कषायविषया सा च परिग्रहत्यागमूलेति कथयति
णिरसंगो चेव सदा कसायसल्लेहणं कुणदि भिक्खू ॥ संग उदीरति कसाए अग्गीव कहाणि || ११७५ ।। निःसंगे जायते व्यक्तं कषायाणां तनूकृतिः।।
कषायो दीप्यते संगैरिंधनैरिच पावकः॥१२१३॥ विजयोदया-णिस्संगो चेव निष्परिग्रहश्चैव सदा कषायपरिणामांस्तनूकरोति न सपरिग्रहः । कथं इति कदाच-संगा खु उदीरति परिग्रहा उदीरयन्ति । फसाए कषायान् । अग्गीव अग्निरिच कहाणि काप्यानि ।।
किं च प्रकांतकवायसलेखनापि संगत्यागमूला येत्यनुशास्तिमूलाग्र—उदीरेंति उद्माययति । अग्गीय अग्निं यथा ।। परिग्रहका त्याग करनेसे ही यति कषायसल्लेखना कर सकते हैं.
अर्थ--जो परिग्रहका त्यागा है वही अपने कपाय परिणाम क्षीण कर सकता है. परिग्रहवान् के कषाय कभी क्षीण होते ही नहीं. जैसे इन्धनोंकी प्राप्ति होनेसे अग्नि बढेगी ही कभी वह उपशांत न होगी वैसे परिग्रहोंसे कषाय उत्पन्न होते हैं नष्ट होते नहीं.
सव्वस्थ होइ लहुगो रूबं विस्सासियं हदि तस्स ॥ गुरुगो हि संगमत्तो संकिजइ चावि सम्वत्थ ॥ ११७६ ।। लघुः सर्वत्र निःसंगो रूपं विश्वासकारणम् ||
गुरुः सर्वत्र सग्रंथः शंकनीयश्च जायते ॥ १२१४ ॥ विजयोव्यासब्वत्थ होर सर्वत्र भवति । गमने आगमने च लघुगो लघुः । रूर्व सासिगं रूपं विश्वासकारि च भवति । तस्स निगंधम्य । यखप्रावरणाविकाच्छादितशस्त्रोऽसाकमुपद्रवं करोति धनं वा खेन चीयरादिना प्रच्छाध नयतीति शंका कुर्वन्ति परिग्रहं रष्ट्या ।
निःसंगस्य लघुत्वविश्वास्यस्व वक्ति-- मूलारा-सव्वत्थ गमनागमनादौ । लहुगो अभारिको भवति नि:संगः । वेसासियं विश्वासकारि ।।