________________
मूलारापना
प्राप्त होता है चक्रवर्तीका सुख उसके अनंत भागकी भी परोपरी नहीं कर सकता है. इस तरह पांचों महा व्रताका वर्णन हुआ.
मायाम
१९७०
महायतसंशा अन्वर्था अहिंसादीनामिति दर्शयतिपंचमहउवयं ।।
(साति जं महत्थं आयरिदाइं च जं महल्लेहिं ॥ जं च महल्लाइं सयं महव्वदाई हचे ताई ॥ ११८४ ॥ ) साधयन्ति महार्थ यन्महद्भिः सेवितानि यत् ॥
महान्ति यत्स्ययं सन्तो महाव्रतान्यतो विदुः।। १२२३ ॥ विजयोदवा-साधेति जं महत्थं साधयति यस्मान्महाप्रयोजन असंयमनिमित्तप्रत्यनकर्मकदंषकनिवारणं महारयोजनं संपादपतीति महानतानि । आयरिदार च ज महल्ले यस्सावाचरितानि महतिः तस्मान्महावतानि इति नितिः । जंच यस्मान्महम्लोणि स्वयं महाति सतो महावतानि स्थूलसूक्ष्मभेवसकलादिसाविरूपतया या महान्ति ।
. एचहिंसादीनि प्रतानि पंचापि प्रपंच्य सांप्रतं तद्रक्षारात्रिभोजननिवृत्यादिलक्षणं गथा पचोत्तरशतेन याचिभ्यासुः प्रथम तेषां महावतसंज्ञाया अन्यर्थता समर्थयते--
मूलारा-साधेम्ति संपादयन्ति । महत्धं असंयमनिमित्तप्रत्यमकर्मकदवकनिधारणलक्षणं महाप्रयोजनं । महदहिं तीर्थकसदिभिः । महलागि स्थूलसूक्ष्म विकल्पसकलहिंसादिविरतिरूपतया महांसि विपुलानि । हवे भवति । ताई आईसादीनि हिसादिविरतिरूपाणि शुद्धचिट्ठपाणि नो आगमभावत्रतापेक्षया चारित्रमोहस्य क्षयोपशमादुपमाक्षयात्रा प्रवृप्ता जीवस्य हिंसादिपरिणामध्यावृतशे यावजीवन हिनस्मि, नानृतं वदामि, नादत्तमाददे, न मैथुनं करोमि, न परिग्रह गृलामीत्येवभूताः परिणतय इति यावत् ॥
. अहिंसादिक व्रतों की महानत संज्ञा अन्वर्थक है ऐसा आचार्य कहते हैं
( अर्थ-अहिंसादिकों को महावत संज्ञा अन्वर्थक है. असंयम उत्पन्न होनेवाले नवीन कमसमूह का 1 निवारण करना यह महाकार्य इन अहिंसादिकों से होता है अतः इनको महावत कहते है. महापुरुषाने इनका