________________
आश्वास
मृमाराधना
शीलवातातपादीनि कष्टानि सहते यतः ।
क्रियतेऽनादरो देहे निःसंगेन ततः परं ।। १२१० ।। विजयोदया-जम्हा यस्मात् । णिग्गयो सो निरपरिग्रहोऽसी । बादावषसीवदंसमसया विषिधां बाधा पातातपशीतदंशमशकानां विविधं दुग्य सहदि विपनि सहते । तेण सहनेन । संदेहे खदेडे अणादरदा आदराभावः। शरीरे, अकृताइरस जहास्यशेष हिंसादिक, तपसि च स्वशक्त्यनिगृहनेन प्रपतते ।
हिंसादिसकलासंयममूलं शरीरादरः संग त्वजता त्यक्तः स्यादित्याह--- मूलारा-स्पष्टम् ।।
जिसन परिग्रहोंका त्याग किया है उसने देहका ममत्वही छोड़ दिया है ऐसा समझना चाहिये. क्योंकि । देहममत्व ही सर्व हिंसादिक असंयमका मूल कारण है. इस विषयका विवेचन
अर्थ-यह परिग्रहत्यागी बात, धूप, शीत, देशमशकादिपरिषहोंसे होनेवाले विविध दुःख सहता है इसलिंग यह परिणी अनादरमान है यह मान निति होती है. जब शरीरसे ममत्वभाष दर होता है तब हिंसादिक सर्व पापांका त्याग होता है. और नपश्चरणमें अपनी शक्तिक अनुसार प्रवृत्ति होती है.
संगपरिमग्गणादी हिस्संगे णत्थि सव्वत्रिक्खेवा ॥ ज्झाणज्झेणाणि तओ तस्स अविग्घेण वच्चंति ॥ ११७३ ।। ध्याक्षेपोऽस्ति यतस्तस्य न ग्रंथान्वेषणादिषु ॥
ध्यानाध्ययनयोर्विनो निःसंगस्य ततोऽस्ति नो॥ १२११ ॥ विजयोदया-संगपरिमगणादी परिप्रहाम्चेषणादि परिग्रहस्य स्वाभिलषितस्य अस्तित्वगवेषणे क्लेशनमस्तीति । तथा तत्स्वामिनां कोऽस्य स्वामी? वंचनकासी भयविष्यते इति पुनांचा लाभे संतोषो, बलाभे दीनमनस्कता,तदानयन तरसंस्करण, तद्रमणं इत्यादिकं आदिशन गृहाते। निःसंगे संगरहिते णस्थि सषविषशेषा । न संति सर्षे व्याक्षेपाः । झाणजमेणाणि भ्यानं अध्ययनं च । तदो.व्याक्षेपाभावात् चेतसि । तस्स अपरिग्रहस्य । अविग्घेणं अति विनमंतरेण वर्तते । सर्वेषु तपस्सु प्रधानयोानस्वाध्याययोरुपायो अपरिग्रहता इत्याण्यातमनया गाथया ।।
सर्वतपसामुत्तंसयोः स्वाभ्यायध्यानयोन:संग्यहेतुकत्वे युक्तिमाह--