________________
लागधना
९५१
त्पत्तिनिमित्ता क्रिया पारिताविकी क्रिया। आयुरेिद्रियाणानां वियोगकारिणी प्राणातिपातिकी क्रिया । पदे पंच प. ओगा ते पंच प्रयोगाः । हिंसा किरियाओ हिंसासंबंधिन्यः क्रियाः ॥ हिंसासंबंधि क्रियाओंका वर्णन
अर्थ —- द्वेषसे क्रिया करना, अर्थात् ६ ख
धनादिक पदार्थका किसके द्वारा हरण किया जानेसे जो क्रोध उत्पन्न होता है उसको प्रद्वेष कहते हैं. हिंसाके उपकरणोंको ग्रहण करना, अधिकरण क्रिया कहते हैं. दुष्ट होकर शरीरके द्वारा चलन होना कायिकी क्रिया है. परिताप-दुःख-दुःखोत्पत्ति के लिये जो क्रिया की जाती है उसको पारितापिकी क्रिया कहते हैं, आयु, इंद्रिय, वल और प्राण इनका यात करनेवाली क्रियाको प्राणा तिपातिकी क्रिया कहते हैं. ऐसे पांच प्रकारके प्रयोगोंको हिंसा क्रिया कहते हैं.
----
तिहिं चदुहिं पंचहि था, कमेण हिंसा समप्पदि हु ताहिं ॥
धो विसया सरिसो जइ सरिमो काइयपदोसो || ७०८ ॥ हिंसा त्रिभिश्चतुर्भिच पंचभिः साधयन्ति ताः ॥ किया यंधः समानेन द्वेषिकी कायिकी क्रिये ॥। ८३५ ।।
विजयोदया-तिहिं चदुहिं पंचा या श्रिभिमनोवाक्कायैः, चतुर्भिः क्रोधमानमायालो भैः, पंचभिः स्पर्शनादिभिरिन्द्रियैयाँ कमेण हिंसा समयदि खु कमेण हिंसा समानिमुपैति । ताभिर्मनसा मद्वेषो वचसा दिशेऽस्मीति वचनं यारद्वेषः, कायेन मुखवैवर्ण्यादिकरणं कायद्वेषः । मनसा हिंसोपकरणावानं, वाचा शस्त्रं उपगृामीति हस्तादिताडनं इति. अधिकरणमपि विविधं । मनसा उत्तिष्ठामीति चिंता, वचसा उत्तिष्ठामि इति दंतुं ताडयितुमिति उक्तिः । कायेन चलन कायिकी । मनसा दुःखमुत्पादयामीति चिंता दुःख भवतः करोमि इति उक्तिवाचा पारितिापैकी क्रिया, हस्तादिताडनेन दुःखोत्पादनं कायेन पारितापिकी क्रिया । प्राणान्वियोजयामीति चिंता मनसा प्राणातिपातः, इम्मीति वचः वाक्प्राणातिपातः । काव्यापारः कायिकप्राणातिपातः क्रोधनिमित्त कलिंचिदपीति, माननिमिता, मायानिभिसा, लोभनिमित्ता क्रोधादिना शस्त्रप्रणं क्रोधादिनिमित्तः कायपरिस्पंद कोधादिनिमिता परपरितापकरणं, प्राणातिपातो वा क्रोधादिना भवति । स्पर्शनादीन्द्रियनिमितो वा द्वेष, इंद्रियसुखार्थ वा फलपल्लय सूनाविछेदन निमित्त साधनोपादानं तत्सुस्वार्थमेव विषयप्रत्यासत्तिमभिप्रेत्यायतः कायपरिस्वेदः । परस्य वा गाढालिंगननखक्षतादिना संतापकरणं, मांसाच वा प्राणिप्राणवियोजनमिति । किमेताभिहिंसाभिः संपाद्यः कर्मबंधः समान उस न्यूनाधिकमावणे बंधस्येत्याशंकायामाचष्टे
भावास
६
९५१