________________
पृलाराधन।
आश्वा
अभ्यंगोद्वर्तनस्तानमुखदंताक्षिधावनैः ॥
शश्वद्विगोध्यमानोऽपि दुर्गधं वाति विग्रहः ॥ १०७६ ॥ विजयोदया-सिहागुम्भंगुष्पट्टणेहि य स्नानेन, अभ्यगेन, उतनेन । मुदतअछिधुवणे िमुखस्य दंता नामक्षणोश्च प्रक्षालनेन । णिच्चपि धुश्चमाणो नित्यमपि क्रियामाणशौखः । वाति सदा पूदिंग देदो । दुरभिगंधतां न त्यजति देहः॥
एवं निर्गम व्याख्याय देहस्थाशुचित्वं गाथाचतुष्टयेन व्याचष्टेमूलारा-दंगालो इति-इंगालो अंगारः । धोव्वंतो धान्यमानः, शोध्यमानः ।। सिण्डाणेति-सिण्हाणभंगुब्यटणेहि स्नानाभ्यगोवर्सनैः । धुवणे हि प्रक्षालनैः । पूदिगं दुरभिगंधे ।।
अर्थ-जैसे कोला प्रयत्नपूर्वक धोनेपर भी स्वच्छ अर्थात् सफेत रंगका नहीं होता है वह काला ही रहता है. वैसा यह देह संपूर्ण समुद्र के पानीसे जो सामने पर भी विधानपदी शेप रिकही रहता है. इस शरीरको स्नान, अभ्यंग स्नान, उबटन भी स्वच्छ नहीं कर सकते हैं. मुंह, दांत और आखें बार बार घोने पर भी अशुद्ध ही बने रहते हैं। यह देह हमेशा दुर्गेधताको चाहर छोड़ता ही रहता है.
पाहाणधादुअंजणपुढवितयाछल्लिवल्लिमूलेहिं ॥ मुहकेसवासतंबोलगंधमळेहिं धूबेहिं ।। १०४६ ॥
मृत्तिकांजनपापागधातुत्वङ्मूलवल्लिाभिः ।।
केशास्थवासतांबूलधूपपुष्पदलादिभिः ।। १०.७७ ।। विजयोदया-पाहापाधाअंजणपुढवितयाछल्लिबालिमूलहिं । पापाणशद्वेन रत्नान्युच्यते । धातुर्जले ! अंजण अंजनं सौवीरं च । पुढची मृत्तिका । तया त्वक । मुखबासः । मुखे वास्यते मुखं गंधता नीयते येनासो मुखबासः ! केशाः सुगभितां नीयंने येनासा केशवामः, रतैः पापागादिमिः ॥
मनोवं असंताप्रतिविवेयदौनध्य: कायस्तस्कर्थ लोकः सेव्यते इत्यत्र गाथाद्वयमाद
मलारा--पासागे इति-पामाण रत्नानि । धादु हेमादिकं जलं वा । अंजण सौवीरकन्जलादि । पुढवि स्यदिकादि । तवा मध्यस्थक । छल्लि वाशयकलं । मुहफेसवासा वास्यते सुरभीक्रियते मुख केशाश्च येनासी । गंध कस्तूरिकादि । मल्लं पुष्पमाला ।