________________
मूलाराधना
१५१२
मूलारा - अतिगरस आश्रयतः
अर्थ ----माता, अपनी लडकी और बहिन इनकाभी एकान्तमें आश्रय पाकर मनुष्यका मन क्षुब्ध होता है. फिर दुसरी महिलाओं के विषय में कहना ही क्या ?
उत्तर-
जुष्णं परोन्चलमइलं रोगिय बीभस्स दंसणविरूवं ॥
मेडिगं पच्छेदिमणो तिरियं च खु णरस्स || १०९६ ॥ निःसारां मलिनां जीणी विरूपां रोरिदुर्दशम् ॥
तिरश्रीं वा समीत नमनो मैथुनं प्रति ॥ ११३१ ॥
विजयोदयाण जीर्णेतरां । पोचलमलां निःसारमलिनां । रोगदवीमस्वणविरूवं व्याधितां therealati विरूपामपि स्त्रियं । मेहुणपडिगं मैथुनकर्मनिमित्तं पच्छेदि प्रार्थयते । मणो मनः । तिरियं खु तिरक्षी वा दृष्ट्या हि तीवकामावेशात् तिर्यक्ष्वपि नराणां प्रवृत्तिः ॥
।
रहस्येच्या श्रीयमाणास्तरुण्यादिरमणीया एव रमच्यो मनःक्षोभाय पुंसः प्रभविष्यतीत्याशंकायामादमूलारा----जुण्णं अतिवृद्धां । पोच्चडमइले निःसारां, मलिनां च रोगिद व्याधितां । बीमच्छदंसणा बीभत्सा लोचनां । मेहुणपडियं मैथुनं प्रति सुरतार्थमित्यर्थः । तिरियं खु तिरखीं वा । तिरश्रीमपि वा । उक्तं च-रोगवतीमतिजीणों बीभत्सां दुर्बलां विरूप व ॥
अपि च तिरश्चीमबलाभिच्छति मदनज्वरी भोक्तुम् ॥
अर्थ — जो स्त्री वृद्ध है, निःसार है, मलिन है, रोगी है, जिसकी आंख चीभत्स भयानक है, जो कुरूप है। ऐसी स्त्रीकीभी यह मन मैथुन करनेके लिये प्रार्थना करता है. इतनाही नहीं तिर्यच स्त्रीकोभी चाहता है. तीनक्रामके आवेशमें आकर मनुष्यकी पशुके साथभी मैथुन करनेकी प्रवृत्ति हो जाती हैं.
प्रकारांतरेणापि स्त्रीसंसर्गमादर्शयति
दिवाणुभूदसुदविसयाणं अभिलाससुमरणं सव्वं ||
एसा वि होइ महिलासंसग्गी इत्थिविरहम्मि || १०९७ ॥
आश्वास
६
१११२