________________
मूलारापना
आश्वासः
.
ध्वांतकांतकुशीलेहवर्शनैः करणैनिभिः॥
कुत्सितो जायते भाषः स्त्रीपुंसानामसंशयम् ॥ १११३॥ विजयोदया-पुरिखस्स पुरुषस्य अप्रशस्तो भावनिमिः कारणः संभवति । एकाते, अंधकारे, कुसीलसेवादर्शनेन च प्रत्यक्षम् ॥
मलारा---पुरिसम्स उपलक्षणास्त्रियाश्च । अप्पमत्यो कामाभिलागयुक्तः । बियरम्मि खिया सहकान्ते पुंसः, पुंसा च स्त्रियाः । कुसीलसेवाए ससमक्खं आत्मप्रत्यक्ष स्वीपुंसयोः कामसेवायां सत्यां तदवलोकने सति इत्यर्थः । ।
उक्तं च- वान्लैकान्तकुशीलदर्शनैः कारणैत्रिभिः ।
कुत्सितो जायते भावः स्त्रीपुंसानामसंशयम् ॥ अर्थ-पुरुषमें तीन कारणांसें अप्रशस्त विचार उत्पन्न होते हैं, अर्थात् एकांत स्थान में, अंधकारमें और अपने समक्ष कोइ स्त्रीपुरुष काम सेवन में, अंधकारमें और अपने समक्ष कोई स्त्रीपुरुष काम सेवन करते हुए देखकर कामाभिलापरूप अप्रशस्त विचार उत्पन्न होते हैं.
Catecome
पासिय सुच्चा व सुरं पिज्जतं सुंडओ भिलसदि जहा ॥ बिसए य तह समोहा पासिय सोच्चा व भिलसंति ॥ १०८॥ निसर्गमोहितस्वान्तो दृष्ट्वा श्रुत्वाभिलष्यति ॥
विषयं सेवितुं जीवो मदिरामिव मद्यपः ॥ १११४ ॥ - विजयादया-पासिय सुच्या च सुरं सुरां पीयमान दृष्ट्या चा श्रुत्वा था शौंडोऽभिलपति । यथा तथा समोहा विषयानमिलति रष्ट्या धुत्वा या॥
मूलारा-पासिय रष्ट्वा । सोच्चा श्रुत्या । पिज्जती पीयमानं ॥
अर्थ-मादिरापान करते हुए पुरुष को देखकर अथवा मदिराका वर्णन सुनकर जैसे मद्यपी मनुष्य मद्य पीनेकी इच्छा करता है तथा मोहयुक्त मनुष्य भी विषयों का सेवन करनेवालोंको देखकर या सुनकर विषयभोगनेकी इच्छा मनमें करता है.
११०३