________________
मृतारावना
आश्राम:
ग्दृष्टि में तपादिक सद्गुण सफल होते है इस तपश्चरणसे इहलोकका मुख और इंद्रपदका प्राप्ति होती है और मोक्षसुखका भी लाभ होता है. 'मिच्छत्तस्स प वमणं' इस गाथासूत्रका यहां तक विवेचन किया.
२०६
सम्मत्तं भावणा इत्येतस्याचऐ
मा कासि ते पमादं सम्मत्ते मव्वदुक्खणासयरे ॥ सम्मत्तं खु पदिठा णाणचरणधीरियतवाणं ।। ७३५ ।। मा स्म कार्षीः प्रमादं त्वं सम्यक्त्वे भद्रवर्धके ।।
तपाज्ञामचरित्राणां सस्यानामिव पुष्करं ॥ ७६४ ॥ विजयोदया--मा कासि मा काः । तं भवान् । पमा प्रमाद । सम्मेत्त सम्पन्चे। सम्बदुःखणामणगे सर्वदुःस्त्रनिर्मलनोद्यते । कथं सम्यकत्वं सर्वदुःख नाशकारि ? ननु हानादीन्यधि सर्वदुःखनि वृत्तिनिमित्तानि इत्यत आह--
सम्मत्तं खुश्रद्धानमेव तत्त्वस्य । पविठ्ठा आधारःणाणचरणवीरियतवाणं वानस्य, चरणस्य, बीर्याचारस्य, तपसश्च । ननु सर्य पय परिणामः परिणामिद्रव्याधारोन परस्परमधिकरणतां याति ततः कथमुच्यते सम्यक्त्वमाधार इति । यथा परिणामिदग्न्यमंतरेण ज्ञानातीनाममयस्थितिरेचं समीचीनता तेषां न दर्शनं विनेति दनियाधारता ॥
सम्यक्त्व भावनां गाथाएकेन हयाचक्षण: अपकं तदवधानपरायणं कर्तुमाह.
मूलारा-मा कासि मा कापी । तं वं | पमाद अनवधानम् । पदिदा प्रतिष्ठा आश्य: ।शानादीनां जीवव्य विनावस्थितिरिव सम्यक्त्वं बिना समीचीनता न स्यादिति तस्य तदाधारतोयते ॥
' सम्मत्तभावणा' इस पदका स्पष्टीकरण करते हैं ।
अर्थ - यह सम्पग्दर्शन संपूर्ण दुःखों का नाश करता है. इसलिये इसमें हे क्षपक तुम प्रमादी मत बनो. शंका-सम्यग्दर्शनसे सर्व दुःखाँका नाश कैसे होता है ? उत्तर -- यह सम्यग्दर्शन अर्थात् जीवादितत्वोंका श्रद्धान ज्ञान, चारित्र, वीर्य और तपका आधार है, इसलिये यह संपूर्ण दुःखों का नाश करता है ऐसा समझना चाहिये. शंका-परिणाम परिणामिद्रव्यके आधारसे रहते हैं इस वास्ते वे अन्योन्य आधार होते नहीं. अतः सम्यक्त्व परिणाम ज्ञानादि परिणामोंका आधार है ऐसा आप क्यों कहते हैं. उत्तर-जैसे परिणमनशील द्रव्यके बिना-आत्मा