Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
६८
अनुयोगद्वारसूत्रे धातुजम्-भू सत्तायां परस्मैभाषा। एध वृद्धौ, स्पर्द्ध संघर्षे, गाधृप्रतिष्ठालिप्सयोग्रन्थे च, बाध लोडने, तदेतत् धातुनम् । अथ किं तत् निरुक्तिनम् ?, निरुक्तिजम्-मह्यां शेते महिषः, भ्रमति च रौति च भ्रमरः, मुहु मुंहुलसतीति मुसलं, कपेरिव सम्बते हथेति च करोति कपित्थं, चिदिति करोति खल्लंच भवतिचिक्खल्लम् , ऊचकर्णः उलूकः मेखस्य माला मेखला, तदेतत् निरुक्तिजम्। तदेतत् भावप्रमाणम् । तदेतत् प्रमाणनाम। तदेतद् दशनाम । तदेतत् नाम । नामेति पदं समाप्तम् ॥मू० १८६॥
टीका-'से कि तं' इत्यादि।
अथ किं तत् तद्धितजम् ?-तद्धितेन यन्नाम निष्पद्यते तत् कीदृशम् ? इति शिष्यप्रश्नः। उत्तरयति-तद्धित नाम-कर्मशिल्प श्लोकादिभेदैरष्टविधम् । तत्रकर्मनाम-तार्णभारिकः, काष्ठभारिकः, पात्रभारिकः, दोषियक इत्यादि । कर्मशब्दे.
" से किं तं तद्धितए" इत्यादि।
शब्दार्थ-(से किं तं तद्धितए) हे भदंत ! तद्धित से जो नाम निष्पन्न होता है वह कैसा होता है ? ___उत्तर-(तद्धितए अट्टविहे पण्णत्ते) तद्धित से जो नाम निष्पन्न होता है, वह कर्म शिल्प, श्लोक आदि के भेद से आठ प्रकार का होता है। (तं जहा ) वे आठ प्रकार ये हैं-(कम्मे, सिप्पे, सिलोए संजोगसमीवओ य संजहो । इस्सरिय अवच्चेण य तद्वितणाम तु अट्ठविहं ॥१॥) कर्म, शिल्प, श्लोक, संयोग, समीप संयूय, ऐश्वर्य अपत्य । इस प्रकार से ये तद्भित नाम के आठ प्रकार हैं। (से किं तं कम्मणामे ?) हे भदन्त ! वह कर्म नाम क्या है ? - उत्तर-(तण्णहारिए कट्टहारिए पत्तहारिए दोसिए सोत्तिए,
" से कि त तद्धितए" त्याह
शहाथ-(से कि त तद्धितए) 3 मत ! तद्वितथी २ नाम निपन्न थाय थे, ते वा य छे
उत्त२-(तद्धितए अट्रविहे पण्णत्ते) तद्धितथा २ नामी निष्पन्न थाय छे. त भ', शि६५, सो वोरेना मेथी 48 रन थाय छे. (तजहा)
म -(कम्मे सिप्पे, सिलोए संजोग समीवओ य संजूहो। इस्सरिय, अवच्चे ण य तद्धितणाम तु अटुविहं" शा) ४भ, शिक्ष५, als, सयाग, सभी५, સંયૂથ, ઐશ્વર્ય, અપત્ય આ પ્રમાણે આ તદ્ધિતનામના આઠ પ્રકાર છે. (से कि त कम्मणामे?) : महन्त ! भनाम भेट ?
उत्तर-(तण्णहारिए कट्ठहारिए पत्तहारिए दोसिए सोत्तिए, कपासिए,
For Private And Personal Use Only