Book Title: Shadbhashachandrika
Author(s): Kamlashankar Pranshankar
Publisher: Rajkiya Granthamaladhikar Mumbai
Catalog link: https://jainqq.org/explore/001877/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Page #2 -------------------------------------------------------------------------- ________________ श्रीः। षड्भाषाचन्द्रिका श्रीमल्लक्ष्मीधरप्रणीता राजनगरस्थशिक्षकशिक्षणालयस्य राजकीयसेवानिवृत्तेन मुख्याधिकारिणा मुम्बापुरीस्थविश्वविद्यालयस्याकार्यवाहकयशस्करपारिषद्यपदं प्राप्तेन रावबहादुरेति मानपदोपेतेन बी. ए. इत्यु पाधिधारिणा त्रिवेदीत्युपाभिधेन प्राणशंकरतनूजेन कमलाशंकरेण संशोधिता खनिर्मिताङ्ग्लभाषाभूमिकाटिप्पणीभ्यां च समन्विता। -~-~otskoo सा च मुम्बापुरीस्थराजकीयग्रन्थमालाधिकारिणा शाके १८३७ वत्सरे १९१६ ख्रिस्ताब्दे प्राकाश्यं नीता। प्रथमावृत्तिः। मूल्यं साध रूपकसप्तकम्. Page #3 -------------------------------------------------------------------------- ________________ Page #4 -------------------------------------------------------------------------- ________________ (ग्रन्थस्यास्य विषये सर्वेऽधिकारा राजकीयग्रन्थशालाधिकारिणामेव ) नम्र सूचन इस ग्रन्थ के अभ्यास का कार्य पूर्ण होते ही नियत समयावधि में शीघ्र वापस करने की कृपा करें. जिससे अन्य वाचकगण इसका २ उपयोग कर सकें. Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकाया विषयानुक्रमणी। PAGES. Critical Notice of the Mss. ... .... 1- 2 Introduction ... 3-18 पृष्ठानि मङ्गलाचरणम् कविवंशकीर्तनम् भाषाविभागः भाषाविनियोगः शास्त्रोपोद्घातप्रक्रिया ६-११ संज्ञावतारः ११-१३ प्राकृतप्रक्रियाविभागः १३-२४६ सन्धिप्रकरणम् १३-२१ सुबन्तविभागः २१-१८४ अजन्तपुंलिङ्गाः ... २१-९७ अकारान्ताः ... २१-८५ अकारान्तनामसर्वनामानि ... २१-३० अकारान्तेषु केषुचित् संयुक्तादेशवत्सु विशेषाः (द्वित्वविधिः) ३०-६१ इकारस्यादेशाः ६१-६४ उकारस्यादेशाः ... ६४-६६ ऋकारस्यादेशाः ... ६६-६० एच आदेशाः ६८-७२ कवर्गस्यादेशाः ७२-७४ चवर्गादेशाः टवर्गादेशाः ७४-७५ तवर्गादेशाः पवर्गादेशाः ... ७९-८० यकरादिवर्णादेशाः ... ८०-८५ आकारान्ताः पुंलिङ्गाः ८५-८६ इकारान्ताः पुंलिङ्गाः इकारान्तेषु विशेषाः .... ... ::::::::::::: ८८-९२ Page #7 -------------------------------------------------------------------------- ________________ ईकारान्ताः पुंलिङ्गाः उकारान्ता ऊकारान्ताश्च पुंलिङ्गाः ऋकारान्ताः पुंलिङ्गाः ऐकारान्ता औकारान्ताश्च पुंलिङ्गाः अजन्ताः स्त्रीलिङ्गाः आकारान्ताः आकारान्तेषु विशेषाः इकारान्ता विशेषाश्च ईकारान्ताः ईकारान्तेषु विशेषाः उकारान्ता ऊकारान्ताश्च ... युष्मच्छब्दः अस्मच्छब्दः अव्ययानि अव्ययेषु केषुचिद्विशेषाः तद्धितादेशाः कतिचिद्विभक्त्यर्थाः निपाताः वरइत्तादयः गोणादयः गहिआदयः ... (6) ऋकारान्ताः ऐकारान्ता ओकारान्ताश्च अजन्तनपुंसकलिङ्गाः आकारान्ताः अकारान्तेषु विशेषाः आकारान्ता इकारान्ता उकारान्ता ⠀⠀⠀⠀ ... ... ... ... ... ... ऊकारान्ता ऋकारान्ता ऐकारान्ता ओकारान्ताच प्रत्ययान्ते विशेषः हलन्ताः पुंलिङ्गाः हलन्ताः स्त्रीलिङ्गाः हलन्ता नपुंसकलिङ्गाः ... ... ... ... ... ... ... ... ... :: ... ... ... ... ... 0.0 ... ... ... ... :: ... : ... ... ... ... ... : ... *** ... :: ... ... ... ... ... ... *** ... ... ... ... ... ... ... ... : : : : : ९२ ९२-९५ ९५-९६ ९६-९७ ९७-१०९ ९७-९९ ९९-१०२ १०२-१०४ १०४ - १०५ १०५-१०७ १०७-१०८ १०८-१०९ १०९ १०९-११५ १०९-११० ११०-११४ ११४-११५ ११५ ११५-१३० १३०-१३५ १३५-१३६ १३७-१४० १४०-१४३ १४४- १५१ १५१-१५६ १५७-१६१ १६१-१६३ १६३-१८४ १६३-१६९ १६९ - १७२ १७२-१७५ Page #8 -------------------------------------------------------------------------- ________________ ( 7 ) पुआय्यादयः तिङन्तप्रक्रिया ... लकाररूपाणि ... केषुचिद्धातुषु विशेषा धात्वादेशाश्च भावकर्मप्रक्रिया ... ... भावकर्मणोर्धातूनामागमादेशाः... णिचि रूपनिर्णयः ... ... कर्तरि-भावकर्मणोः ... णिचि धात्वादेशाः । क्यजन्तक्यषन्तयोर्विशेषाः। ... शौरसेनीभाषाप्रक्रिया ... अजन्ताः ... हलन्ताः ... अव्ययेषु विशेषाः तिङन्ताः ... मागधीभाषाप्रक्रिया सुबन्तविभागः तिङन्तप्रक्रिया पैशाचीभाषाप्रक्रिया ... सुबन्तविभागः तिङन्तप्रक्रिया ... चूलिकापैशाचीभाषाप्रक्रिया अपभ्रंशभाषाप्रक्रिया ... सुबन्तविभागः ... अजन्ताः पुंलिङ्गाः ... अजन्ताः स्त्रीलिङ्गाः अजन्ताः नपुंसकलिङ्गाः हलन्ताः पुंलिङ्गाः ... हलन्ताः स्त्रीलिङ्गाः हलन्ता नपुंसकलिङ्गाः ... युष्मदस्मच्छब्दौ अव्ययेषु विशेषाः तद्धितेषु विशेषाः तिङन्तप्रक्रिया ::::::::::::::::::::::::::::::::: १७५-१८४ १८५-२४६ १८५-१९३ १९३-२२५ २२५-२२९ २२९-२३३ २३३-२३६ २३६-२३९ २३९-२४६ २४६-२५२ २४६-२४८ २४८-२४९ २४९-२५९ २५१-२५२ २५३-२५६ २५३-२५९ २५५-२५६ २५७-२६१ २५७-२६० २६०-२६१ २६२-२६३ २६४-२८३ २६४-२८६ २६४-२७० २७०-२७१ २७१-२७२ २७२-२७४ २७४-२७५ २७५-२७६ २७७-२७८ २७८-२८२ २८२-२८३ २८४-२८६ Page #9 -------------------------------------------------------------------------- ________________ Notes on the Shadbhâshachandrikâ... ... ... 287-392 1 Appendix containing Sûtras in an alphabetical order 1- 18 2 Appendix containing Sûtras in order ... 19- 56 3 Appendix containing an alphabetical list of Prâkrita words occurring in the text with their equivalents in Sanskrit ... ... ... ... ... ... 57- 94 4 Appendix of Avyayas alphabetically arranged ... 95-97 5 Appendix of Nipâtas alphabetically arranged ... 98-108 6 Appendix containing Paradigm of Forms ... ... ... 109-140 7 Appendix containing illustrations of the Apa bhrams'a ... ... ... ... ... ... 141-181 8 Appendix containing variations in the Readings of a MS. designated v. ... ... ... ... 182-202 9 Appendix of Proper Names occurring in the text Alphabetically arranged ... ... ... ... 203 Addenda and Corrigenda ... ... ... ... 204-215 Page #10 -------------------------------------------------------------------------- ________________ Critical Notice of the Manuscripts of Shadbhâshâchandrikâ. Davos The present edition of the Shadbhâshâchandrika is based upon the following manuscripts:-- 1. A copy of a manuscript in the Government Oriental Mss. Library, Madras. It was kindly arranged for me by my friend P. Varadachârî, librarian. It consists of 92 pages with 32 lines on an average per page. It is in Telugu characters and was purchased at Tiruppattura, in the Salem district. The name of the owner is not known. It is a paper Ms. written on European paper. It is designated M. 2. A copy of another Ms. received from the same place. It is also in Telugu characters. It contains 128 pages with 25 lines on a page. It is written on foolscap paper. It is designated M, 3. A copy of a Ms. from Mysore, received through my friend A. Mahadeva S'âstrî Esq., Curator, Oriental Mss. Library of Mysore. It is complete and correct and in Telugu characters. It is designated My. 4. A copy of a Ms, received from Vizagpattam through my friend S. P. V. Ranganâtha Swâmî of Ârsha press, editor of the Granthapradars'anî.' It is rather incorrect and in Granth characters. It is designated R. 5. A copy of a Ms. of the work, obtained from the Tanjore Palace Library. It consists of 111 leaves and has on an average 6 lines per page and 56 letters per line. It is in Telugu characters and is about 200 years old. It is a palm-leaf Ms. It bears No. 9982 in the Library. Another Ms. in the Library, No. 9983, is very old. No. 9982 is a copy of it. The Ms. is incomplete. It is designated T. Page #11 -------------------------------------------------------------------------- ________________ 2 ters. CRITICAL NOTICE OF MSS. 6. A printed edition of the same work in Telugu characIt is printed in Mysore in 1886. It is designated P. 7. Besides the above, I secured a copy of a Ms. of Trivikrama's Vritti from Mysore through my friend A. Mahadeva S'âstrî, B. A. It is a complete Ms. giving Trivikrama's commentary on all the three Adhyâyas. This has become very useful to me in deciding correct readings in the text, in giving a complete list of the Sûtras in order, and in writing notes. Page #12 -------------------------------------------------------------------------- ________________ Introduction. Shadbhâshâchandrikâ--It is a work on Prâkrita grammar and treats of six dialects—Mahârâshtrî or Prâkrita, S'aurasenî, Mâgadhi, Pais'âchî, Chûlikâpais'âchî, and Apabhrais'a. Most of them derive their names from the countries in which they were spoken. Mahârâshtrî was spoken in the Mahârâshtra or the Deccan and is decribed by Dandin as the best form of Prâkrita* in which excellent poetical works like the 'Setubandba' are composed; S'aurasenî was spoken in Sûrasena or the region near Mathurâ; Mâgadhî was spoken in Magadha; and Pais'âchi in the Pis'âcha countries which are enumerated by Lakshmîdhara in the text (Vide verses 29 and 30 p. 4). These countries include Nepal, Sindh, Kandhar, &c., in the north and Pândya or Madura in the south. Apabhrams'a is described as a dialect of herdsmen and other low castes, not fit to be used by poets. Dandin gives it also as a general name for all corrupt languages as contrasted with Samskrita or the polished language. It is subdivided by Mârkandeya in his Prâkritasarvasva into three principal kinds;Ť but Rudrata in his Kâvyâlan kâra says that it has many divisions according to the countries in which it is spoken. I Vararuchi treats of four dialects-Mahârâshtrî, Mâgadhî, Pais'âchỉ, and Saurasenî. Chanda's Prâkțitalakshana is a very small work and disposes of Apabhranis'a, Pais'âchikî, and Mâgadhikâ by one Sûtra, each. Hemachandra's Prâkrita gram * महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः। सागरः सूक्तिरलानां सेतुबन्धादि यन्मयम् ॥ काव्यादर्श, १. ३४. नागरो वाचडश्चोपनागरश्चेति ते त्रयः । 3113: TEHT91 Tak Har: 11 412 , p. 3. + प्राकृतसंस्कृतमागधपिशाचभाषाश्च सूरसेनी च। 981 faat dafaat4igaz: 11 Tauco, p. 13. Page #13 -------------------------------------------------------------------------- ________________ INTRODUCTION. mar treats of the same six dialects that are treated of in the text, though he does not designate his work by six dialects. On a reference to Dr. Aufrecht's Catalogus Catalogorum three other works designated after six dialects are found:-Shadbhâshâchandrikâ, a work bearing exactly the same name, ascribed to Bhâmakavi, Shadbhâshầmañjarî, and Shadbhâshâsubantâdars'a. Lakshmîdhara mentions a work, named Shadbhâshârûpamâlikâ by Durganâchârya* Prof. S. R. Bhâņạârkar’s Report of a Second Tour in search of Sanskrit Manuscripts mentions a work, entitled Shadbhâshâvichârat which is described as treating of Sanskrit and five dialects. Prakṣitachandrika of S'eshakrishna treats of five dialects, Prâkrita, S'aurasenî, Mâgadhî, Pais'âchika and Chûlikâpaisânchika. I The sixth dialect Apabhrams'a is noticed, however; but it is not treated because it varies according to the countries where it is spoken and is not found in dramatical works and through fear of prolixity. S None of the above works, however, treat of the Prâchî, the Avanti, and the Bâhlikâ, which, according to Bharata, form three of the seven divisions of dialects, and of S'abarî, Âbhîrî, Châņņâlî, &c., which are mentioned by him as sub-dialects. I Bharata describes at length the kind of characters into whose mouths respective dialects and sub-dialects are to be placed in * Vide p. 22 of the text. † Vide p. 36 of the Report. * These words are used as अकारान्त in the work. 'पैशाचिकेऽपि ज्ञो नः PIETTET Te ar fast: ll' and 'raituztrfa TRT e fa#7927111 $ “अपभ्रंशस्तु यो भेदः षष्ठः सोत्र न लक्ष्यते । देशभाषादितुल्यत्वान्नाटकादावदर्शनात् ।। अनत्यन्तोषयोगाच्चातिप्रसङ्गभयादपि ॥” प्राकृ० चन्द्रि०. 'मागध्यवन्तिजा प्राच्या सूरसेन्यर्धमागधी। . बालीका दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः॥१७ । ४८ ॥ शबराभीरचण्डालसचरद्रविडोद्रजाः। हीना वनेचराणां च विभाषा नाटके स्मृताः ॥ १७ ॥ ४९ ॥ नाट्यशास्त्र. Page #14 -------------------------------------------------------------------------- ________________ INTRODUCTION. dramatic works.* Lakshmîdhara also touches upon this subject ( Vide p. 5 of the text ). The Prâkțitasarvasva of Mârkandeya treats of most of these dialects. According to him there are five main divisions of dialects:-Mahârâsb trî, S'aurasenî, Prâchyâ, Âvantî, and Mâgadhî. Ardhamâgʻadhî is included into the Mâgadhi and Båhlîkî into Âvanti. He treats of these five main divisions and also of S'â kârî, Chânđâlî, S'âbarî including  bhîrî and A'udhrî, Tâkki, Nâgara and Upanâgara Apabhraris'a, and Pais'âchî in 15 Pâdas of his work. The treatment of Prâchyâ and other dialects not mentioned by Hemachandra and other grammarians shows, however, that there is not much distinction between them and principal Prakrita dialects. The Shaờbhâshâchandrikâ consists of Sûtras of Prakrita grammar with a commentary on them. The Sûtras are ascribed by Lakshmidhara to Vâlmîki.f It does not seem hard to decide conclusively whether the Sûtras belong to Vâlmiki or some one else. Lakshmîdhara does not entertain the least suspicion in his mind as to their authorship, but positively mentions Valmîki as their author. This can be accounted for in either of two ways only. He must have either come across manuscripts of the Sätras in which the name of Valmiki as author was clearly expressed, or he must have learnt that the Sûtras were traditionally ascribed to Valmiki, in which case, however, he could and ought to have said 'alerta: 126 75' instead of 'aleht .' A manuscript of the Sûtras is noticed.in a Descriptive Catalogue by Râo Bahadur M. Rangachâryâ I It contains two Adhyâyas only, begins on fol. 17 a * मागधी तु नरेन्द्राणामन्तःपुरनिवासिनाम् । चेटानां राजपुत्राणां श्रेष्ठिनां चार्धमागधी ।। प्राच्या विदूषकादीनां धूर्तानामप्यवन्तिजा । alfamai petat a fastfaraft II &c. नाट्य० १७-५०-५१. i Vide verse 15 p. 3 (archaic uzhal'). I Vide No. 1548, p. 1083 of the Descriptive Catalogue of Sanskrit Manuscripts in the Govt, Oriental MSS. Library, Madras, Vol, III. of 1906. Page #15 -------------------------------------------------------------------------- ________________ INTRODUCTION. of the Ms. of Yohiprâptilakshanam.* The Sûtras are the same as those commented upon by Trivikrama, Lakshmidhara, and Simharaja. They are attributed to Vâlmiki, author of the Râmâyana. Since the opening verses embody a salutation to Vâlmiki, the verses cannot be taken to have been composed by Vâlmiki himself, and the concluding portion in which the Sûtras are attributed to Vâlmiki cannot be taken to be a decisive proof of the Sûtras being composed by the well-known Vâlmiki. But Lakshmidhara's positive statement as to the authorship of the Sûtras and the beginning and the end of the Ms. lend a strong support to the presumption that the Sûtras are traditionally believed to be the composition of a sage Valmiki. *Vide No. 943, p. 680 of R. B. Rangâchârya's Catalogue Vol. II. of 1905. The beginning being as under: संज्ञा । सिद्धिर्लोकाच्च । अनुक्तमन्यशब्दानुशासनवत् । संज्ञा प्रत्याहारमयी वा । सुप्स्वादिरन्त्यहला | The end being: - कखेखाग्वासः । ( The correct reading being काशेरवाद्वासः ). न्यसोणिमणुमौ । गृ ( ) हेर्निरुवा रमेराह बलहर पग्गाहिपच्चुआः ॥ Vide No. 1548, p. 1083, of R. B. Rañgâchârya's Catalogue, Vol. III. of 1906. + Beginning: येन श्रीरामचरितमधिगम्य सुरर्षितः । श्रीमद्रामायणं प्रोक्तं तस्मै वाल्मीकये नमः ॥ येन निर्मलिता ना(गा) वषड् भाषाकृतयो नृणाम् । विमलैः सूक्तकत कैस्तस्मै वाल्मीकये नमः ॥ स्वान्तस्य काव्येन गिरां च षण्णां सूत्रैर्नराणां कलुषं प्रपत्त्या । पराकरोद्यः प्रथमः कवीनां वाल्मीकिमेनं मुनिमानतोस्मि ॥ End:—इति श्रीवाल्मीकीयेषु सूत्रेषु द्वितीयस्याध्यायस्य पादश्चतुर्थः । अध्यायश्च समाप्तः । प्राकृतव्याकरणशास्त्रमपि समाप्तम् ॥ गजोदये क्रैष्टुशके दशमे मासि विंशके । अलिखद्देशिकाचार्य इदं शब्दानुशासनम् ॥ Vide pp. 1082-83 of R. B. Ranigacharya's Catalogue, Vol. III. of 1906. Page #16 -------------------------------------------------------------------------- ________________ INTRODUCTION. As described above, the Sâ tras are commented upon by Trivikrama, Lakshmîdhara, and Simharâja. Trivikrama maintains the order of the Sûtras in commenting upon them. His work is therefore like the Kâs'ikâvritti on the Ashțâdhyâyî of Pâņini. The Prâkțitarupâvatâra of Simiharâja, edited by Dr. E. Hultzsch, and the Shadbhâshâchandrika of Lakshmîdhara are both upon the lines of Bhattoji Dîkshita's Siddhântakaumudî on Pânini's Ashţâdhyâyî and follow the same order in the treatment of the dialects, taking them up in the order of the Mahârâshtrî, the S'aurasenî, the Mâgadhî, the Chûlikâ, the Chûlikâpais'âchikâ, and the Apabhrams'a, giving first declensional forms, then indeclinables, and finally conjugational forms. But the Prâkțitarûpâvatâra is very brief compared to the Shadbhâshâchandrikâ. It explains only 575 out of 1085 Sutras and does not mention and explain the Ganas at all. The Shadbhâshâchandrikâ explains almost all the Sûtras,* gives a complete list of the Ganas, not omitting Nipätas in which even Des'ya words are included. As he says in his introductory verses, he has based his work on Trivikrama's Vșitti and calls it a sort of commentary upon it.t He has consulted the works of Trivikrama, Hemachandra, and Bhâmaha and compresses in a short form in his work what is given in them all.I The Shadbhâshâchandrika is undoubtedly an exhaustive work on Prâkțita grammar like Hemachandra's work. It gives a larger * The Sûtras not commented upon ( 42 in number ) are shown in an Appendix. Of these 5 are mentioned in the text, though not explained. † Vide verse 16 p. 3. I Vide verse 22 p. 4. § Another Prakṣita grammar, Audâryachintâratna of S'rutasâgara is said to be more extensive and explanatory than those of Hemachandra and Trivikrama. Vide p. 5 of 'Literary Wealth of India, Search for Prâkrita manuscripts' (a Reprint from the Dawn Magazine ) 1910, by S. P. V. Ranganathasvâmt of Vizagpattam. The Sûtras of S'rutasagara, however, are in no way superior to those in the present text as will appear further on, Page #17 -------------------------------------------------------------------------- ________________ 8 INTRODUCTION. number of declensional and conjugational forms than Haima grammar and includes Des'ya words also. His treatment of the Apabhrains 'a is full, though he does not, like Hemachandra, give verses from Apabhrams'a literature in illustration of the Sūtras. The Sutras are an improvement upon those of Hemachandra in as much as they are more concise on account of the use of the special Samjñas invented therein. A comparison of the Sûtras with those of Hemachandra as given in an Appendix will show that in some cases one Sûtra corresponds to two or three Sûtras of Hemachandra.* They are quoted by Kumâra * Hemachandra. (1) अन्त्यव्यञ्जनस्य ॥ ८ । १ । ११ ॥ न श्रदुदोः ॥ ८ । १ । १२ ।। (2) क्षुधो हा ॥ १ । १७ ॥ ककुभो हः ॥ १ । २१॥ (3) लुप्तयरवशषसां शषसां दीर्घः ॥ १ । ४३ । (4) ध्वनिविष्वचोरुः ॥ १ । ५२ ॥ १ ॥ गवये वः ॥ ५४ ॥ (5) द्विन्योरुत् ।। १ । ९४ ॥ प्रवासी क्षुद्विनावुत् ॥ प्रवासीक्षौ ॥ १ ॥ ९५ ॥ १ ॥ ८० ॥ ( 6 ) एपीयूषा पीडविभीतक- विभीतकेदृशापीड कीदृशेदृशे ॥ १ । १०५ ॥ पीयूषकीदृशेषु ॥ १ ॥ ८८ ॥ पीठनीडयोर्वा ॥ १ । ८९ ।। भ्रुकुटिपुरुषयोरिः प्रथमद्वितीययोः ॥ १ । ९३ ।। उपरौ वा ॥ १ । ९१ ॥ गुरुके च ॥ १ ॥ ९२ ॥ नीडपीठे वा ॥ १ । १०६ ॥ (7) इभ्रुकुटौ ॥ १ ॥ ११० ॥ पुरुषे रोः ॥ १ । १११ ॥ (8) वोपरी ॥। १ । १०८ ।। गुरौ के वा ॥ १ ॥ १०९ ॥ Sûtras from the text. S'rutaságara. अश्रदुदन्त्यव्यञ्जनस्य ॥ अन्त्यहलो श्रदुदि ॥ १ । १ । १ ।९ ॥ २५ ॥ क्षुधो हा ॥ १ । १४ ॥ हः ककुभः ॥ १ । १८ ॥ दीर्घश्च शषसां लुप्तर्व्यशषसाम् ॥ १३८ ॥ उर्ध्वनिविष्वचोः ॥ १ । ४७ ॥ हः क्षुत्ककुभि ॥ १ । १ । ३१ ॥ शोर्तुप्प्रयवरशोर्दिः ॥ १ ॥ २ ॥ ८ ॥ उलध्वनिगवय विष्वचि वः ॥ १ । २ । १६ ।। द्विनीक्षुप्रवासिषु ॥ १।२। ४९ ॥ एलपीडीड कीदृशपीयूषविभीतकेदृशापीडे ॥ १॥ २ । ५७ ॥ रोर्भुकुटीपुरुषयोरित् ॥ १। २ । ६० ।। त्वदुत उपरिगुरुके ॥ १ ॥ २ । ५८ ॥ Page #18 -------------------------------------------------------------------------- ________________ INTRODUCTION. svâmin, son of Mallinâtha in his Ratnâpana.* Mr. Bhattanâtha Swâmin states in his paper on Trivikrama that the Sûtras are quoted by Kâtayavema in his commentary on Abhijñânas'âkuntala; but most of those quoted are from Hemachandra's work and some from the grammar of Vararuchi whom he names in some places.t Mr. Bhattanatha Swâmin in his paper mentioned above arrives at a decisive conclusion that the Sûtras commented upon by Lakshmîdhara, Simharâja, and Trivikrama are not the production of Vâlmîki, but that of Trivikrama himself. His conclusion is based upon the following grounds. I shall give my views on each of them and show how weak it is : * The following Sûtras are quoted there:para ecq: Vide p. 8 of my edition of the Pratâparudriya (Bom. S. S.) STUHY ST: Vide p. 31, faüt T: Vide p. 72 and p. 257, raisatgar: Vide p. 84, qalputtanara Vide p. 85, AT HEUT HI ETS Vide p. 86, मिवपिवविवविअवव्व इवार्थे Vide p. 86, मइ मम मह मज्झ ङसौ Vide p. 95, Tea Vide p. 241, gjata. Vide p. 257, t"za: lat” (828); “zzzi 9:" (:38); " a qatlar" (2008); “Tahanai ar 37" (?*?); "para stataTatfacaq” (2:29); "7 ar to zz:” (X*R€€); "H ilamar ai" (3:380); "at atarkt ITIATIET" (72&) occurring on p. 7 of the Com., N. S. Press edition of 1883, are all from Hemachandra's work. 'auf 7:' is the only Sûtra occurring in the Valmiki Sûtras also, Vide p. 35 of the text. Similarly, those on pp. 9, 10, 11, 27, 35, 36, 38, 97, 123, 125. "तइतुन्तेतुम्हतुहतुहंतुवतुम-इत्यादिसूत्रेण ङसि तुमतुज्झतुम्हा इति । वररुचि E " p. 47; "31131d9" Ta HTTeyi ata THISaTTTTTT: p. 97. mejaa TEJÉTTCH°, is Hemachandra's Sûtra 3.88. Vararuchi's Sûtra is 'ER TAILETZTOFT+A1:'&'3?. Page #19 -------------------------------------------------------------------------- ________________ 10 INTRODUCTION. In Trivikrama's Vritti on the Sûtras, which is designated Trivikramadevavirachita - Prakrita Vyakarana- Vritti, the following three verses occur and these are taken by Mr. Bhaṭṭanâtha Swâmîn as a decisive proof that the Sûtras are composed by Trivikrama himself : (1) प्रकृतेः संस्कृतात् साध्यमानात् सिद्धाच्च यद् भवेत् । प्राकृतस्यास्य लक्ष्यानुरोधि लक्ष्म प्रचक्ष्महे ॥ (2) प्राकृतपदार्थसार्थप्रास्यै निजसूत्रमार्गमनुजिगमिषताम् । वृत्तिर्यथार्थसि त्रिविक्रमेणागमक्रमात् क्रियते ॥ The third verse after the end of the work in the words 'संपूर्णमिदं प्राकृतव्याकरणम्' is as under :— (3) सप्रत्ययप्रकृतिसिद्धमदीर्घसूत्रसत्कारकं बहुविध क्रियमाप्तदेश्यम् । शब्दानुशासनमिदं प्रगुणप्रयोगं त्रैविक्रमं जपत मन्त्रमिवार्थसिद्ध्यै ॥ I shall translate each of these three and show what is in my opinion meant thereby. The first means: (1) We shall explain the characteristics, consistent with what is defined or explained in the Sûtras (consistent with what is given in the Sûtras), of those Prâkrita words which are derived from their original Sanskrit words whether in a formed (ready ) or formative stage. Mr. Bhattanâtha Swámin remarks on this verse—“ Trivikrama says that he is composing the Sûtras himself in the verse 'देश्यमार्ष च' &c. * Here प्रचक्ष्महे shows that Trivikrama is the author." Now the word प्रचक्ष्महे does not occur in the verse देश्यमार्ष च &c. which is as under:--- देश्यमार्षे च रूढत्वात् स्वतन्त्रत्वाच्च भूयसाम् । लक्षणं वक्ष्यते तस्य संप्रदायोपबोधकैः ॥ Nor does the above verse ( 1 ) प्रकृतेः in which the word प्रचक्ष्महे occurs show that Trivikrama is the author of the Sūtras. * Vide M. Bhattanatha Swamin's paper on Trivikrama and his followers in the Indian Antiquary, Vol. XI., pp. 219 and after ( August issue of 1911 ). Page #20 -------------------------------------------------------------------------- ________________ INTRODUCTION. He says he gives characteristics of Prâksita words in consonance with the Sûtras relating to them. This evidently means that he is the author of the Vritti as stated in the verse (2) Trena TE TOO which follows it and also in the verse तद्भवतत्समदेश्यप्राकृतरूपाणि पश्यतां विदुषाम् । दर्पणतयेदमवनौ वृत्तिस्वैविक्रमी जयति ॥ which comes after verse (2) in the Prakṣitavyâkaranavřitti of Trivikrama. (2) The second verse gigatga is means: For the correct ( proper ) success of those who wish to follow the road of their own Sûtras (Jain works on moral, social, and religious duties composed by Gautama Ganadhara and others ), a commentary is composed by Trivikrama in the order of traditional Sûtras in order that they may acquire a company consisting of the sense of Prâkrita words. A few words in this verse need further explanation. In the Jain literature certain works are called Sûtras. They deal with religious and worldly subjects and are in the Prâkļita language. Quan thus means the Jain Sûtras. To the Jains like Trivikrama they are their own Sûtras. 3TITAEH means iTTIA , order of the Sûtras which are handed down by tradition. Trivikrama takes up the Sætras in their serial order while explaining them. He does not know who the author of the Sûtras is, but he considers them to be very old, handed down by tradition. In following a way a man requires company (F ) and the sense of Prâkrita words is represented as this company, and in order that you may comprehend the proper sense of Prâkțita terms, Trivikrama composes this commentary. An introductory verse which precedes verses ( 1 ) and (2) has also the word a used in the same sense, viz. Jain works on religious and other subjects written in Prâkrita. It is as under:-- . अनल्पार्थस्सुखोच्चारशब्दस्साहित्यजीवितम् । वचः प्राकृतमेवेति मतं सूत्रानुवर्तिनाम् ॥ Page #21 -------------------------------------------------------------------------- ________________ 12 INTRODUCTION. This clearly means that the opinion of those who are the followers of the Sûtras ( Jain works ) is that the very life of literature is a word full of much sense and capable of being pronounced with ease and Prakṣita is the form of speech. In short, according to the followers of the Sûtras, the Sûtra form is the best form of literature and Prâkrita is the best language for them. Thus the argument that the use of the word as in verse (2) is a conclusive proof of the Sûtras having been composed by Trivikrama falls to the ground. Nor is it necessary to take the word as in the Tamil sense of 'proper', 'real', or 'true' as Dr. E. Hultzsch suggests in bis Preface to the Prâkțitarûpâvatâra.* (3) The third verse glorifies the S'abdânus'âsana composed by Trivikrama. S'abdân us'âsana simply means grammar-togt isteyra sala. Trivikrama calls his commentary on the Sûtras by this name; just as the Bhâshyakâra Patañjali begins his exhaustive commentary by the words (3727 शब्दानुशासनम्.' The words सप्रत्यय are no doubt complimentary to himself, and startą7 is complimentary in so far as he has selected for his commentary a work in which the Sûtras are small. It cannot prove that the Sûtras are Trivikrama's own composition. The concluding verse वक्तारस्सन्तु सर्वेपि स्वाभिप्रायप्रकाशने । स्वपराशयसंवादिकथास्वेकस्त्रिविक्रमः ॥ contrasts Trivikrama with other authors. The sense is that all speakers can easily express their own ideas; but Trivikrama alone is clever in expressing others' ideas faithfully. Here, the second half of the couplet would be without any purport if Trivikrama be the author of the Sâtras. If the Sûtras were Trivikrama's own composition, at the end of the Pâdas or the Adhyâyas, we would have found words like N AFTUĦaai or words like faia#natia roma * Vide p. V. of Siwharâja's Prâkṣitarûpâvalâra, edited by Dr. E. Hultzsch. Page #22 -------------------------------------------------------------------------- ________________ INTRODUCTION. 13. व्याकरणसूत्रे स्वोपज्ञवृत्तिनि as in Srutasagara's Audāryachintamani ('श्रीश्रुतसागरविरचिते औदार्यचिन्तामणिनाम्नि स्त्रोपज्ञवृत्तिनि प्राकृतव्याकरणे). But the words at the end are 'इति श्रीमदहनंदित्रैविद्यश्रुतधरमुनिचंद्रप्रसादासादितसमस्तविद्याप्रभावत्रिविक्रमदेवविरचितप्राकृतव्याकरणवृत्तौ प्रथमाध्यायस्य प्रथमः पादः समाप्तः। Similarly, we have either प्राकृतव्याकरणवृत्तौ or त्रिविक्रमवृत्तौ or त्रिविक्रमदेवविरचितायां प्राकृतव्याकरणवृत्तौ at the end of other Padas of the first and other Adhyâyas. There is one additional ground for presuming that the Sûtras are not composed by Trivikrama, but are the work of a sage named Vâlmîki. In a mythological work called S'ambhurahasya, chapter 267 is devoted to the praise of Prakrita.* It is stated distinctly therein that Valmiki, the first poet, is an expounder of Prâksita grammar, a graminar of six dialects, Prakrita and others, just as Gargya, Galava, Sakalya, and Påņini are the expounders of Sanskțita grammar, that he has composed a work in Prakṣita on the life of Râmna like the one composed by him in Sanskrita. † * A portion of this voluminous work S'ambhurahasya, comprising four chapters devoted to the praise of poet and poetry, treatment of Prakrita words (प्राकृतशब्दप्रदीपिका), and a poetical work called राघवarcata with a commentary is printed in Telugu characters in the year 1890. This was brought to niy notice and supplied to me by my friend A. Anantâcharya S'âstrî of Bangalore, to whom my best thanks are due. । को विनिन्दे दिमां भाषां (६. e. प्राकृतीम् ) भारतीमुग्धभाषितम् । यस्याः प्रचेतसः पुत्रो व्याकर्ता भगवानृषिः ॥२६७ ॥ १३ ॥ गार्ग्यगालवशाकल्यपाणिन्याद्या यथर्षयः। शब्दराशेः संस्कृतस्य व्याकर्तारो महत्तमाः ॥ १४ ॥ तथैव प्राकृतादीनां षड्भाषाणां महामुनिः। आदिकाव्यकृदाचार्यो व्याकर्ता लोकविश्रुतः ॥१५॥ यथैव रामचरितं संस्कृतं तेन निर्मितम् । तथैव प्राकृतेनापि निर्मितं हि सतां मुदे ॥ १६ ॥ पाणिन्यायैः शिक्षितत्वात् संस्कृती स्याद्यथोत्तमा । प्राचेतसव्याकृतत्वात् प्राकृत्यपि तथोत्तमा ॥१९॥ प्राकृतं चार्षमेवेदं यद्धि वाल्मीकिशिक्षितम् ।। तदनार्ष भवेद्यो वै प्राकृतः स्यात् स एव हि ॥ २४ ॥ शंभुरहस्य pp. 17-18. Page #23 -------------------------------------------------------------------------- ________________ 14 INTRODUCTION. Thus there is conclusive evidence to prove that Trivikrama is not the author of the Sûtras and that the author of the Sûtras is a sage Vâlmîki. As mentioned before on a careful comparison of the Sutras in question with those of Hemachandra given in foot. notes in an Appendix pp. 19-56, it seems to me very probable, almost certain, that the author of the Sûtras in question is later in age than Hemachandra; for the Sûtras are an abridgment and improvement upon those of Hemachandra. Valmiki to whom the Sutras are ascribed by Lakshmidhara in a manuscript of the Sûtras in the Government library of oriental manuscripts, Madras, and in the S'ambhurahasya is thus not the Vâlmiki of the Râmâyana, but another sage of the same name. Just as Nalodaya is attributed to the well-known Kâlidâsa but is the work of another Kâlidâsa; so are the Sûtras in question ascribed to the first poet Vâlmiki, though they are a composition of another sage of the same name. Lakshmidhara-From an account given by Lakshmîdhara of his own family in the introductory verses of the Shadbhâshâchandrikâ, it appears that he belonged to Charakûri family that lived on the bank of the Krishnâ in the Andhra country and was celebrated in the Kâs'yapa Gotra. The Lord of Venkata was the family deity. Up to the seventh in descent from this family both learning and wealth lived together. In this family was born Timmaya, a very learned man who performed the Soma sacrifice and who was very charitable and a great devotee of S'iva. His son was Yajñes'vara who was very proficient in the study of the Rigveda. From him and his wife Sarvâmbikâ were born four sons who were like the four Vedas in the family. Kaundabhatta, the eldest of them was well versed in the six systems of philosophy. Lakshmidhara was his younger brother and a worshipper of Dakshinâmûrti Page #24 -------------------------------------------------------------------------- ________________ INTRODUCTION. 15 ( S'iva ).* He was also known as Lakshmaņasûri. † He has composed the following works in addition to the Shadbhâshachandrika: (1) A commentary on the Gîtagovinda, designated Srutirañjanî Ashtapadîvyâkhyâ. ___ The opening verses of the commentary अस्त्यान्ध्रदेशे, 'आसप्तपूरुष, यत्र नामादिम, तत्रोदभूत्तिमय', तस्मादुदैवढच, ताभ्यामुदभवन, षड्दर्शनी', and लक्ष्मीधर, being the same as those in the Shadbhâshachandrikâ, there is no doubt that the two authors were identical. The concluding portion gives almost the same description of the author that is found in the Shadbhâshâchandrika and contains the word लक्ष्मणसूरि for लक्ष्मीधर, thus leaving no doubt that men was his other name. I (2) A commentary on the Prasannarâghava. (3) The Svaramañjarî. We learn from the introductory verses of the commentary on the Gîtagovinda mentioned above, that Lakshmîdhara wrote the two works ( 2 ) and (3) mentioned above. § * Vide Introductory verses of the text from 6 to 13 pp. 2-3. † The name Lakshmana is found in a Ms. of the Shadbhâshâchandrikâ noticed in Dr. Hultzsch's Report of Mss. 1895. 'इति श्रीमदखिलपरिवारदक्षिणामूर्ति किंकरेण लक्ष्मणसूरिणा विरचितायां षड्भाषाचन्द्रिकायामपभ्रंशभाषानिरूपणं संपूर्णम्' p. 65 of the Report. | Vide S'eshagiri S'âstri's Report of Sanskrit Mss. No. 2 of 1899, pp. 202-205. ६ षड्भाषाचन्द्रिका येन कृताथो स्वरमअरी । प्रसन्नराघवव्याख्या रचिताथ हरेर्मुदे ॥ तेन लक्ष्मीधरायेण क्रियते श्रुतिरञ्जनी। विद्वत्कविमुदे गीतगोविन्दस्यार्थदीपिका ॥ न बुध्यते बुधैर्गीतगोविन्दस्यार्थगौरवम् । व्याख्यानशतकेनापि विहाय श्रुतिरअनीम् ॥ Vide Seshagiri Sastri's Report No. 2 of 1899, 202-5, Page #25 -------------------------------------------------------------------------- ________________ 16 INTRODUCTION. (4) A commentary on the Anargharaghava, entitled Ishţârthakalpavallarî. Here too the introductory verses are the same- 37ERTIFTदेशे &c. as those in his other works. But a few more show that the commentary was composed after he became a recluse. He was initiated into the fourth Ås'rama by Krishạâs'rama and he assumed the name Râmânandâs'rama. * From the above it will be evident that Lakshmidhara was a very learned man. The expression मीमांसाद्वयपारगः occurring in an introductory verse in his Ishțârthakalpavallari is justified by his discussions on pp. 91 and 259 and verses introductory to the treatment of the Chulîkâpais'âchî and the Apabhramsa in which the words वेदान्त and परात्मन् occur. A Ms. of the Srutirañjanî ( No. 2112) in the Tanjore Palace Library is ascribed to Tirumalarâja I. of the third Vijayanagara dynasty. From this it appears that Tirumala * After the verses अस्त्यान्ध्रदेशे, तत्रोदभूत्तिमय', तस्मादभूद्बह्वच, ताभ्यामुदभवन्', षड्दर्शनी, and लक्ष्मीधर', we find स गार्हस्थ्ये चिरं स्थित्वा जित्वा सर्व दिशः सुधीः । संन्यस्याजनि योगीन्द्रो रामानन्दाश्रमाभिधः ॥ स करोति महायोगी मीमांसाद्वयपारगः। अनर्घराघवव्याख्यां प्रीतये विदुषां शुभाम् ॥ The Colophon is:-- इति श्रीमत्परमहंसपरिव्राजकाचार्यकृष्णाश्रमपादशिष्यरामानन्दाश्रममुनिविरचितायामनर्घराघवव्याख्यायामिष्टार्थकल्पवल्लरीसमाख्यायां पञ्चमोङ्कः ।। Vide Dr. E. Hultzsch's Report of Sanskrit Mss. No. III. of 1905, pp. 46-47. + Vide p. VIII. of Dr. E. Hultzsch's Report of Sanskrit Mss., No. III. of 1905. Page #26 -------------------------------------------------------------------------- ________________ INTRODUCTION. 17 râja ). was the patron of Lakshmîdhara. He flourished in the middle of the sixteenth century; * and this consequently is the date of Lakshmîdhara. Lakshmîdhara has based his work upon that of Trivikrama and both are quoted in the Ratnâpana by Kumârasvâmin, son of Mallinâtha. Mallinâtha flourished in the sixteenth cen. tury; for one of his verses occurs in an inscription of A. D. 1532.+ This makes Lakshmidhara a contemporary of Mallinatha. Lakshmîdhara's name occurs in the introductory verses of the Prâkritamanidîpikâ of Chinabommabhûpâla, along with those of Trivikrama, Hemachandra, Bhojat, Vararuchi, Pushpavananátha, and Appayajvan whose works seem to have been compressed in it. S In preparing the notes which I have made as exhaustive and useful as possible by explanatory notes, instances, and declensional and conjugational forms I have consulted the * Vide the table opposite to p. 238 of Ep. Ind. Vol. III. † Vide Ind. Ant. Vol. V. p. 20, note 4. Bhoja is quoted with Trivikrama by Kumârasvâmin in his Ratnapana. Vide p. 8 of my edition of the Prataparudriya ( Bom. Sans. Series). 8 सूक्ष्मार्थ ग्राहयतां मन्दानपि नाटकं मृदूपायः। तस्यापि जीवितमिदं प्राकृतमप्राकृतेन यन्मिश्रम् ।। ये त्रिविक्रमदवेन हेमचन्द्रेण चेरिताः । लक्ष्मीधरेण ये ग्रन्था भोजेन च महीक्षिता ।। ये पुष्पवननाथेन ये वा वाररुचा अपि । बार्तिकार्णवभाष्याद्या अप्पयज्वकृताश्च ये ।। ते विस्तृतत्वात् प्रायेण संक्षेपरुचिभिर्जनैः । अगृहीता विलम्बन्ते संध्या किरणा इव ।। अतः प्राकृतशब्दानामन्धे तमसि मजताम् । प्रकाशनाय क्रियते संक्षिप्ता मणिदीपिका ॥ Vide No. 265, p. 67. of Dr. E. Hultzsch's Report No. I. of 1895. 3 Page #27 -------------------------------------------------------------------------- ________________ 18 INTRODUCTION. works of Hemachandra, Vararuchi, Trivikrama, Markandeya, and Seshakrishna, the Prakritamanidipa * of Appayyadikshita and the Shaạbhâshâs'abdamañjarî,f these being the works on Prakrita grammar which I could secure. The Appendices at the end will, it is hoped, be useful to the student of Prakrita. Havadia.Chakala, ) SURAT. March, 1916. U K. P. TRIVEDI. * A copy of a Ms. of this work in the Government Oriental Mss. Library, Madras, was secured by mo through my friend P Varadachâri, the librarian there. The colophon to the Ms. runs as under: इति श्रीमदक्षिणसमुद्राधीश्वरचोक्कनाथभूपप्रियसचिवसज्जनावलम्बनब्रह्मण्यविरुदाङ्कचिनवोम्मभूपहृदयकमलकुहरविहरमाणसाम्ब शिवप्रेरितेन अप्पय्यदीक्षितेन कृते प्राकृतमणिदीपे अपभ्रंशप्रकरणम् । † A copy of a Ms. of this work was also secured from Madras. Its colophon as found there is as under : प्राकृतभाषाकृत्सर्वान्तर्वाणिना विरचिता एषा। आचन्द्रतारकं भुवि षड्भाषाशब्दमञ्जरी जयतु ॥ Page #28 -------------------------------------------------------------------------- ________________ श्रीहयग्रीवाय नमः। श्रीलक्ष्मीधरार्यकृतषइभाषा चन्द्रिकाप्रारम्भः। ओंकारार्थाय विज्ञानदायिने लोकसाक्षिणे । करुणामयवीक्षाय दक्षिणामूर्तये नमः ॥ १ ॥ वीसैद्धं कैअईसराइरहसाणीसासणुण्णं छिहा पुव्वं दिट्टमहोक्खएण समिआसेअंबु एक्कत्थले । आलोलामलहारकुंडलपहाकिंमीरकुप्पास __ लच्छीए थणमंडलं हैवउ दे इँट्टट्ठदाणुम्मुहं ॥ २ ॥ वेहिं वेहिं अ थणे हत्थेहिं गंडजुम्ममज्जाए । घेत्तूंण चुंबमाणो अहरं णे पाउ कॉमओ देओ ॥ ३ ॥ छाया । विस्रब्धं कृतविस्मराजिरभस निश्वासनुन्नं स्पृहा पूर्व दृष्टमधोक्षजेन शमितस्वेदाम्ब्वेकस्थले । आलोलामलहारकुण्डलप्रभाकिरीरकूर्पासकं लक्ष्म्याः स्तनमण्डलं भवतु ते इष्टार्थदानोन्मुखम् ॥ द्वाभ्यां द्वाभ्यां च स्तनौ हस्ताभ्यां गण्डयुग्ममार्यायाः । गृहीत्वा चुम्बमानः अधरं नः पातु कामदो देवः ॥ 9 M. has a verse preceding this as under. The first Pada is wanting:-चन्द्रिकाकान्तकान्तये । उपासकजनाज्ञानतमिस्रा. सप्तसप्तये ॥ R. omits the verse ओंकारार्थाय &c. २ विस्सद्धं M., R. ३ कइअस्सरा R.;कअयीसरा I. ४ "णिस्सास R. ५ °णुण्णि R. ६ विट्ठ R. ७°महोख्खजेण R. ८°सेआंबु R. ९ °कुप्पासति R.; °कुपास My. १० पातदु दे R. ११ इद्वत्थदाणोम्मुहं R. १२ देहिं देहिं थणि अहद्देहिं R. १३ धे. तुण R. १४ कामदो R. १५ कृतविस्मराजिरभसानि M.; कृतस्मरा' P. १६ खेदाञ्जलिकस्थले R.; स्वेदाम्बु एक M. १७ किम्मीर' P., M. १८ युष्मान् R.; अधरमस्मान् M. Page #29 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां कुणिअहरवणुहभंगे जणअसुआसंतकमलिणीमित्ते । चिट्ठउ विहरउ संते रहुणाहे मह मणो निच्चं ॥४॥ अत्र मागधीप्राकृतयोः प्रथमासप्तम्योरेकवचनश्लेषः । ब्रह्माण्यम्ब भवद्वाल्यभाषणोद्राहिणं परम् । करुणाकलितापाङ्ग दृष्ट्या मां पश्य सर्वदा ॥ ५ ॥ अस्त्यन्ध्रदेशे चरकूरिवंशः ___ कृष्णातटे काश्यपगोत्ररूढः । यो बढचानां बहुमाननीयो धत्ते सदा कीर्तिसुवैजयन्तीम् ॥ ६ ॥ यत्र नामादिमशिशोरङ्कितं वेङ्कटेशितुः । सलक्ष्मीकः स एवार्यों भगवान गृहदेवता ॥ ७ ॥ आसप्तपुरुषं यत्र लक्ष्मीवाण्योरवस्थितिः।। आसीत् कपोतनाथस्य वरात् कैदलिवासिनः ॥ ८॥ तत्रोदभूत्तिम्मयसोमयाजी बुधोष्टभाषाकविपट्टभद्रः । नित्यान्नदाता निजभक्तिलब्ध वृषाकपायीरमणप्रसादः ॥ ९ ॥ तस्मादुदैवइंचचक्रवर्ती यज्ञेश्वरः पण्डितसार्वभौमः। सर्वाम्बिका सर्वगुणोपपन्ना ___ तस्य द्वितीयाभदैम्बिकामा ॥ १० ॥ छाया। कृतहरधनुर्भङ्ग जनकसुतास्वान्तकमलिनी मित्रे । तिष्ठतु विहरतु वान्ते रघुनाथे मम मनो नित्यम् ॥ १ कइअहर' R. २हंगे R. ३ चिट्ठदु B. ४ मज्झजे मणे णिचं R.; मह मणे णिचं M. ५ R. drops अत्र. ६ R. drops एक. ७ ब्रह्माण्या M. ललिता' P., My. ९ चर R.; चरकूर M. १० कदल My. ११ कविचक्रवर्ती M. १२ वृषाकपाया P. १३ दम्बिका च R. १४ शान्ते R., M. Page #30 -------------------------------------------------------------------------- ________________ कविवंशकीर्तनम् । ताभ्यामुदभवन् पुत्राः सर्वाचारनियामकाः । विधिमन्त्रार्थवादज्ञाश्चत्वारो निगमा इव ॥ ११ ॥ षड्दर्शनीतत्त्वविवेककर्ता खशिष्यसंपादितदिग्जयश्रीः । तेष्वादिमः पण्डितपट्टभद्रः श्रीकौण्डभट्टो जयतीह लोके ॥ १२ ॥ लक्ष्मीधरस्तदनुजो दक्षिणामूर्तिकिङ्करः । सर्वविद्वत्कविमतः सज्जनाप्तो विराजते ॥ १३ ॥ तेन लक्ष्मीधरायेण षड्भाषाचन्द्रिकानघा । विद्वत्कविचकोराणां प्रीतये क्रियतेधुना ॥ १४ ॥ वाग्देवी जननी येषां वाल्मीकिर्मूलसूत्रकृत् । भाषाप्रयोगा ज्ञेयास्ते षड्भाषाचन्द्रिकाध्वना ॥ १५ ॥ वृत्तिं त्रैविक्रमी गूढां व्याचिख्यासन्ति ये बुधाः । षड्भाषाचन्द्रिका तैस्तद्व्याख्यापा विलोक्यताम् ॥ १६ ॥ यत्नेन गच्छतः क्वापि स्खलनं स्यान्महीयसः । हसन्त्यसाधवस्तत्र समादधति साधवः ॥ १७ ॥ संप्रदायप्रकाशार्थमपूर्वग्रन्थनिर्मितौ । साहसेन प्रवृत्तोहं नोपहास्यो बुधोत्तमैः ॥ १८ ॥ यदत्रेष्टं न लिखितं यद्विरुद्धमनीप्सितम् । त्रितयं तच हे सन्तः क्षम्यतां कृपया मयि ॥ १९ ॥ रागद्वेषविहीनैरतिसरलैः पेरगुणस्तवने । विद्वत्क विभी रसिकैः षड्भाषाचन्द्रिका सेव्या ॥ २० ॥ अपशब्दमहागते षड्भाषाकृष्णरात्रिषु । पतन्ति कविशार्दूलाः षड्भाषाचन्द्रिकां विना ॥ २१ ॥ १ ‘सार्वभौमः P., My. २ श्रीकौण्डुभट्टः R. ३ लक्ष्मीधराख्येण R. ४ रूपावलोक्यताम् M. ५ परगुणास्तवने M. ६ °महागर्त R. Page #31 -------------------------------------------------------------------------- ________________ 20 षड्भाषाचन्द्रिकायां त्रैविक्रमं हैमचन्द्रं गुरोर्ज्ञात्वा च भामहम् । कविसौख्याय तत्सर्वमत्र संक्षिप्यते मया ॥ २२ ॥ अथ द्रष्टृणां प्रतिपत्तिसौकर्याय रूपकपरिभाषोक्तं भाषाणां खरूपं विनियोगश्च कथ्यते । भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः । कौमारपाणिनीयादिसंस्कृता संस्कृता मता ॥ २३ ॥ इयं तु देवतादीनां मुनीनां नायकस्य च । विप्रक्षत्रवणिकशूद्रमन्त्रिकञ्चुकिनामपि ॥ २४ ॥ लिङ्गिनां च विटादीनामनीचानां प्रयुज्यते । प्रकृतेः संस्कृतायास्तु विकृतिः प्राकृती मता ॥ २५ ॥ पड्डिधा सा प्राकृती च शौरसेनी च मागधी । पैशाची चूलिकापैशाच्यपभ्रंश इति क्रमात् ॥ २६ ॥ तत्र तु प्राकृतं नाम महाराष्ट्रोद्भवं विदुः । तथा चोक्तं दण्डिना'महाराष्ट्राश्रयां भाषां ग्रैंकृष्टं प्राकृतं विदुः' इति । शूरसेनोद्भवा भाषा शौरसेनीति गीयते ॥ २७ ॥ मगधोत्पन्नभाषां तां मागधी संप्रचक्षते । पिशाचदेशनियतं पैशाचीद्वितयं भवेत् ॥ २८ ॥ पिशाचदेशास्तु वृद्धरुक्ताः पाण्ड्यकेकयबाहीकसिंहनेपालकुन्तलाः । सुधेष्णभोजगान्धारहैकन्नोजनास्तथा ॥ २९ ॥ एते पिशाचदेशाः स्युस्तद्देश्यस्तद्गुणो भवेत् । पिशाचजातमथवा पैशाचीद्वयमुच्यते ॥ ३० ॥ १ प्रवृत्तिसौकर्याय M. २ प्राकृता M.; noticed by My. which gives प्राकृती also. ३ घिशिनां R. ४ प्राकृतं R. ५ च R. ६ प्रकृष्टां प्राकृतं My., P.; My. notices प्रकृष्टां प्राकृतीं. ७ पैशाचदेशे M.; पैशाचदेश M. ८ 'बाहाक' R. ९ सुधेष्णबोटगान्धार My., P. १० हैवकन्नोजका R.; हेमकनोजिनास्तथा M, ११ भवेदिति R. Page #32 -------------------------------------------------------------------------- ________________ प्राकृत विनियोगः । अपभ्रंशस्तु भाषा स्यादाभीरादिगिरां चयः । कविप्रयोगानईत्वान्नापशब्दः स तु क्वचित् ॥ ३१ ॥ तथा चोक्तं दण्डिनैव इति । 'भीरादिगिरः काव्येष्वपभ्रंशा इति स्मृताः । शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोदितम् ॥' अथ विनियोग उच्यते । तत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् । ५ क्वचिच्च देवीगणिकामन्त्रिराजादियोषिताम् ॥ ३२ ॥ योगिन्यप्सरसां शिल्पकारिण्या अपि संस्कृतम् । ये नीचाः कर्मणा जात्या तेषां प्राकृतमुच्यते ॥ ३३ ॥ छद्म लिङ्गवतां तद्वज्जैनानामिति केचन । अँधमे मध्यमे वापि शौरसेनी प्रयुज्यते ॥ ३४ ॥ धीवराद्यतिनीचेषु मागधी विनियुज्यते । रक्षःपिशाचनीचेषु पैशाचीद्वितयं भवेत् ॥ ३५ ॥ अपभ्रंशस्तु चण्डालयवनादिषु युज्यते । नाटकादावपभ्रंशविन्यासस्यासहिष्णवः ॥ ३६ ॥ अन्ये चण्डालकादीनां मागध्यादि प्रयुञ्जते । सर्वेषां कारणवशात् कार्यो भाषाव्यतिक्रमः ॥ ३७ ॥ माहात्म्यस्य परिभ्रंशं मदस्यातिशयं तथा । प्रच्छादनं च विभ्रान्ति यथा लिखितवाचनम् । कदाचिदनुवादं च कारणानि प्रचक्षते ॥ ३८॥ १ दाभीर्यादि M. २ 'नापशब्दस्य तु M. ३ आभीर्यादि M. ४ My. and P. drop उच्यते. ५ देव M.; देवी is also noticed by M. ६ न्यप्सरसोः R. ७ प्रायेण प्राकृतस्थाने My; P notices both the readings प्रायेण प्राकृतस्थाने and अधमे मध्यमे वापि . ८ चाण्डाल° P.; My. also notices it. ९ प्रयुज्यते R., M. ५ Page #33 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां अथ शास्त्रोपोद्धातप्रक्रियोच्यते । सिद्धिः संस्कृतशब्दानां भवेत् पञ्चाशदक्षरैः । प्राकृतानां तु सिद्धिः स्यात् तैश्चत्वारिंशदक्षरैः ॥ ३९ ॥ ऋलवौँ विनैकारौकाराभ्यां च दश खराः । शषावसंयुक्तङऔ विनैवान्ये हलो मताः ॥ ४० ॥ प्राकृते न द्विवचनं सुप्तिङां चोपपद्यते । यस्माद् द्विवचनस्थाने बहुत्वं सूत्रचोदितम् ॥ ४१ ॥ हलन्तता नान्त्यहलां सूत्रैलॊपानुशासनात् । लिङ्गानां वैपरीत्यं च संस्कृतात् प्रकृते भवेत् ॥ ४२ ॥ द्वितीयादिविभक्तीनां स्थाने षष्ठी कचिद्भवेत् । चतुर्थ्या अपि षष्ठी स्यान्नित्यमेकबहुत्वयोः ॥ ४३ ॥ तादर्थे तु चतुर्थ्याः स्यादेकत्वे सा विकल्पिता । वधात्परस्य डे: स्थाने षष्ठी डॉयि च वा भवेत् ।। ४४ ॥ द्वितीया सप्तमीस्थाने कुत्रचित् सूत्रचोदिता । नियमो नात्मनेभाषापरस्मैपदिनोरिह ॥ ४५ ॥ शबादिप्रत्ययानां तु प्रयोगो नात्र संमतः । एतत् सर्व बहून् ग्रन्थान् सूत्राण्यालोच्य निश्चितम् ॥ ४६ ॥ त्रिविधा प्राकृती भाषा भवेद् देश्या च तत्समा । तद्भवा च भवेद् देश्या तत्र लक्षणमन्तरा ॥ ४७ ॥ तत्समा संस्कृतसमा नेया संस्कृतवर्मना । तद्भवा संस्कृतभवा सिद्धा साध्येति सा द्विधा । द्विविधायाश्च सिद्ध्यर्थ प्राकृतं लक्षणं मतम् ॥ १८ ॥ नन्वेतत् सर्व नियमजातं त्वया कथं निश्चितम् । सूत्रकारवचनात् । सथाहि सूत्रम्-- १.पादिशासनात् R., My., P. २ प्राकृतीभवेत् and प्राकृता भवेत् M. ३ विकल्पना M.; एकत्वेनापि कल्पिता R. ४ दायी M., R. ५R. drops नियमजातम्. Page #34 -------------------------------------------------------------------------- ________________ उपोद्घातप्रक्रिया। सिद्धिर्लोकाच ॥ १।१।१॥ सिद्धिरिह प्रस्तुता प्राकृतशास्त्रसंबन्धिनी गृह्यते । सा च लोकाद्धवति । यस्माइलवर्णाभ्यां शषाभ्यामैकारौकाराभ्यामसंयुक्तङअकाराभ्यां द्विवचनाच्च विरहितः शब्दोचारो लोकव्यवहारादेवोपलभ्यते । तस्मात् सिद्धिोकादिति वेदितव्यम् । चकाराद्वक्ष्यमाणलक्षणाच्च । नन्वेतावान् सूत्रार्थ इति कथं निर्णीतम् । वृत्तिकारत्रिविक्रमदेववचनात् । वृत्तिकारेण वा कथं निरणायि । उत्तरत्र सूत्रकृतो व्यवहारात् । तथाहि । ऋलवर्णयोस्तावत् प्रयोगो न संभवति । 'वा मृदुत्वमृदुककृशाखात्' 'ऋतोत्' इत्यादिसूत्रैर्ऋकारस्यानेकेषामादेशानां विधानात् । 'क्लुप्त ईलिः' इत्यनेन सूत्रेण लकारस्यापि ईलिरित्यादेशविधानात् । शषयोरपि प्रयोगो न संगच्छते । 'शोस्सल' इत्युभयोः सत्वविधानात् । ऐकारौकारयोरपि प्रयोगो न संमतः । 'ऐच एङ्' इत्युभयोरेङ्त्वविधेः । यद्यप्यैकारौकारयोः स्थाने एंड्त्वविधिस्तथाप्यैकारस्य क्वचित् प्रयोगोस्ति । 'अई ऐ' इति सूत्रेण अँइ इत्यस्य स्थाने ऐकारविधानात् । असंयुक्तङनकारयोरपि प्रयोगाभावः सूत्रकारव्यवहारादेव निर्धारितः । 'शुल्के ङ्गः' इति सूत्रेण शुल्कशब्दे संयुक्तस्य डाक्रान्तगकारविधानात् । 'प्राक् श्लाघाप्लक्षशाङ्गै ढोत्' 'इति सूत्रेण ड्डाँत् प्रागत्त्व विधेः । 'वर्गेन्त्यः' इति सूत्रेण वङ्गो इत्यादौ 'वर्गेन्त्यविधेश्च । 'श्चेवृश्चिके चुर्वा' इति सूत्रेण वृश्चिकशब्दे श्च् इत्यस्य आक्रान्तचकारविधेश्च । द्विवंचनप्रयोगाभावोपि 'द्विवचनस्य बहुवचनम्' इति सूत्रादेव स्फुटः । हलन्तानामपि न प्रयोगः । 'अन्त्यहलो|दुदि' 'शरदामत्' 'हलो' My. and P. drop शास्त्र. २ परिगृह्यते R. ३ जङ P. ४ विरहितशब्दोच्चारो M. ५ कथं वा M. ६ निर्णीयते M. ७ इतिः R. ८ ऋकार स्यापि My. ९ इति° R. १० °स्स R. ११ एड्विधि M. १२ अयि ऐ P., R. १३ अयीत्यस्य P. १४ M. adds इति after 'विधानात् १५ इत्यनेन सूत्रेण M. १६ डालात् M., M,. १७ वर्ये° P. १८ वर्गान्तविधेश्चM.; वर्गा' P. १९ सुर्वा M. २० द्विवचनस्य प्रयोगा' R. २१ श्रुदुदी M. २२ मल् M. Page #35 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां इत्यादिसूत्रैर्लोपादेशागमानां विधानात् । लिङ्गवैपरीत्यं च 'अक्ष्यर्थकुलाद्या वा' इति सूत्रेण संस्कृते नित्यनपुंसकवाचिनामक्षिपर्यायाणां कुलादीनां चात्र पुंलिङ्गे वा प्रयोगात् 'क्लीबे गुणगाः' इति सूत्रेण संस्कृते नित्यपुंलिङ्गानां गुणादीनां नपुंसके वा प्रयोगात् 'स्त्रियामिमाञ्जलिगाः' इति सूत्रेण संस्कृते पुंलिङ्गानामिम॑निजन्तानामञ्जल्यादीनां चें स्त्रीलिङ्गे प्रयोगाच्च निश्चितम् । आत्मनेपदपरस्मैपदनियमाभावस्तु 'लटस्तिप्ताविजेच', 'सिप्थास्सेसि' 'मिर्मिबिटौ' इत्यादिसूत्रैर्धातुमात्रविहिततिबादीनामिजाद्यादेशविधानादवधारितः । विकरणप्रत्ययानां शबादीनां प्रयोगोप्यत्र शास्त्रे नास्ति । 'न शपाम्' इत्यनेन सूत्रेण 'प्रेतिषेधात् । द्वितीयादिविभक्तीनां स्थाने षष्ठी 'कचिदसादेः' इति सूत्रेण विहिता । चतुर्थी योगोप्यत्र न संभवति । 'उसो ङम्' इति सूत्रेण डेसश्चतुर्थ्याः स्थाने ङमः षष्ठ्या विधानात् । तादर्थ्यचतुर्थ्या एकवचने तु सा षष्ठी 'तादर्थे उस्तु' इत्यनेन सूत्रेण विकल्पेन विहिता बोद्धव्या । वधशब्दात् परस्य चतुर्येकवचनस्य स्थानेपि 'वधाड्डायि च' इत्यनेन सूत्रेण सा षष्ठी विकल्पिता । अन्यत्र नित्यैव षष्ठी । सप्तम्याः स्थाने द्वितीया 'ङिपोस्' इत्यनेन सूत्रेण विहिता । ननु यदि प्राकृते द्विवचनप्रयोगो नास्ति कथं तर्हि सूत्रकृता 'बाहिंबाहिरौ बहिसः' 'उभयाधसोरवहहेह्रौ' इति प्राकृतरूपयो १°कुलाद्वा वा M. २ नपुंसकलिङ्गवाचिना My., P.३ पुंलिङ्गवाचकानां R. ४ R. omits वा. ५ पुंलिङ्गवाचिना R. ६ R. drops इमनिजन्तानाम्. ७ R. omits च. ८ M. has चा after स्त्रीलिङ्गे. ९ 'टास्से' R. १० मियभिदा R. ११ अनेन is dropped by My., P., and M. १२ निषेधात् My., M., P. १३ सूत्रेणापि विहिता M. १४ M. drops अत्र and substitutes शास्त्रे before न संभवति. १५ My. and P. drop अनेन. १६ पदशब्दात् R.; वधात् परस्य &c. M. १. डे for चतुर्येकवचनस्य My., M., P. १८ °द्धायि R. १९ My. and M. drop अनेन. २० R. drops अनेन. २१ M. drops सूत्रेण. २२ °सूत्रयो' My., P. Page #36 -------------------------------------------------------------------------- ________________ उपोद्धातप्रक्रिया। रेव द्विवचनं प्रायोजि । श्रूयतां तर्हि रहस्यम् । यत्रार्थपरत्वं तत्रैव द्विवचननिषेधः । शब्दपरत्वे तु न निषेधः । यथा पौणिनिशास्त्रे अर्थपरत्वे एव सर्वनामतामङ्गीकृत्य 'एकादाकिनिच्चासहाये' इत्यत्र एकस्मादिति प्रयोज्ये शब्दपरत्वमादाय सर्वनामतानिषेधस्तद्वदनापीति । तस्मादेतान्नियमानाकलय्य विद्वत्कविभिः संतोष्टव्यम् ॥ अनुक्तमन्यशब्दानुशासनवत् ॥ १।१।२॥ यदिह खरादिसंज्ञात्वेन संधिप्रभृतिकार्यत्वेन चानुक्तं तवन्यशब्दानुशासनवत् कौमारजैनेन्द्रपाणिनीयप्रभृतिषु व्याकरणेषु यथोक्तं तथैव वेदितव्यम् । तथा च 'शेषेच्यचः' 'ऐच एङ्' इत्यादिष्वच्प्रत्याहार ऐचप्रत्याहार एप्रत्याहारश्चात्रापि सिध्यति । वच्छो इत्यत्र डो विधाने टिलोपः सिध्यति । सन्धिप्रभृतीत्यत्र प्रभृतिशब्दप्रयोगात् तदादेशन्यायविप्रतिषेधन्यायादिकमनुसंधेयम् । तच्च यथास्थानं दर्शयिष्यामः । ननु यदि व्याकरणान्तरसिद्धं प्रयोजनमत्र स्यात् तर्हि तृणमित्यादौ 'ऋतोत्' इति ऋकारस्यात्त्वविधाने 'उरण रपरः' इत्यकारस्य रपरत्वं स्यात् । तथा च तर्णमिति स्यान्न तु तणमिति चेच्छूयतां तर्हि प्राकृतशास्त्ररहस्यम् । 'बहुलम्' इदं तु सूत्रं 'सिद्धिर्लोकात्' इति शास्त्रादिमसूत्रमारभ्य सप्तदशं सूत्रमाशास्त्रपरिसमाप्त्यनुवतते । तेन बहुलग्रहणसामर्थ्यादत उत्तरेषु सूत्रेषु शास्त्रान्तरसिद्धानि कार्याणि युक्तान्येव भवन्ति न सर्वाणीति बहुलशब्दार्थ सम्यगाकलय्य जोषं स्थेयम् ॥ अंत्र त्रिविधा प्राकृती भाषा । देश्या तत्समा तद्भवा चेति। आद्या लक्षणनिरपेक्षा संप्रदायादेव भवति । यथा ताम्राम्रशब्दयोर्देश्यौ तम्ब १P. drops तर्हि. २ पाणिनीयशास्त्रे M., M. ३ °परता M., M,. ४ च नोक्तं M., M. ५ वछो My., वच्चो R. ६ चेत्तर्हि श्रूयतां M., M,. . शास्त्रान्तरे सिद्धानि R. ८ अथ M. ९ प्राकृती त्रिविधा M. १० तद्भवतत्समा M. Page #37 -------------------------------------------------------------------------- ________________ १० षड्भाषाचन्द्रिकायां राम्बरशब्दौ । एतौ लक्षणनिरपेक्षौ । लक्षणेन तु 'ताम्राम्रयोम्बः ' इत्यनेन सूत्रेण ताम्राम्रशब्दयोर्युक्तस्य म्ब इति विधाने तम्बं अम्बं इति भवति । तत्समा संस्कृतसमा यथा आहो अहो अंहो नाम हे अहह ह अ इत्यादि । इयं तु संस्कृतमार्गेणैव भवति । तद्भवा संस्कृतभवा । सा च प्रकृतिभूतस्य संस्कृतस्य सिद्धावस्थापेक्षया साध्यावस्थापेक्षया च जायमानत्वात् सिद्धा साध्या चेर्ति द्विविधा भवति । द्विविधाया अपि सिद्ध्यर्थमिदं शास्त्रमारब्धव्यम् | सिद्धावस्थया जयमानं रूपं साध्यावस्थया जायमानं रूपं च यथास्थानं दर्शयिष्यामः ॥ इति श्रीदक्षिणामूर्तिकिङ्करेण लक्ष्मीधरेण विरचितायां षड्भाषाचन्द्रिकायापोद्घातप्रक्रिया ॥ अथ संज्ञावतारः प्रदर्श्यते संज्ञाप्रत्याहारमयी वा ॥ १ । १ । ३ ॥ इत्यधिकृत्य सुखादिरन्त्यहला || १ । १ । ४ ॥ सुखादिविभक्तिषु आदिर्वर्णो वचनं वा अन्त्यहला अन्त्यव्यञ्जनेन सह संज्ञा भवति । यथा सु औ जस् इति त्रयाणां सुम् इति संज्ञा । अम् औद् शस् इति त्रयाणामस् इति संज्ञा । टा भ्याम् भिस् इति त्रयाणां टास् इति संज्ञा । डे भ्याम् भ्यस् इति त्रयाणां डेस् इति संज्ञा । ङसि भ्याम् भ्यस् इति त्रयाणां 'डेसिम् इति संज्ञा । ङस् ओस् आम् इति त्रयाणां ङम् इति संज्ञा । डि ओस् सुप् इति त्रयाणां डिप् इति संज्ञा । कृतानां संज्ञानां शस्त्रे उपयोगः प्रदर्श्यते । १ इति सूत्रेण My ., P. २ ताम्राम्रयो My, P. ३ विधानेन R. ४ साध्येति My ., M. ५ सिद्धावस्थाया R. ६ जायमानरूपखरूपं M. ७ जायमानरूपस्वरूपं M. • M. drops इति श्री ........प्रक्रिया. ९ मूर्तिदेव किङ्करेण R. १० उच्यते R.; सम्यगुपदर्श्यते My स्वादि My . १२ R. drops अन्त्य. १३ डसीति संज्ञा M. पयोगः M. *****. P. ११ सुप्१४ शास्त्रो Page #38 -------------------------------------------------------------------------- ________________ संज्ञावतारः । 'सुससोः' इति सूत्रेण विधास्यमानं कार्य सुस्संज्ञासंज्ञितानां त्रयाणां स्यात् । 'कचिदसादेः' इति सूत्रेण विधीयमानं कार्यमस्संज्ञासंज्ञितानां त्रयाणां स्यात् । 'टाससि णः' इति सूत्रेण विधीयमानं कार्य टास्संज्ञासंज्ञितानां त्रयाणां स्यात् । 'डेसो ङम्' इति सूत्रेण विधीयमानं कार्य डेस्संज्ञासंज्ञितानां त्रयाणां स्यात् । 'हिंतोत्तोदोर्दु ङसिस्' इति सूत्रेण विधीयमानं कार्य उसिस्संज्ञासंज्ञितानां त्रयाणां भँवति । 'सो उम्' इत्यत्रैव विहितं कार्य उम्संज्ञासंज्ञितानां त्रयाणां स्यात् । 'डिपोस्' इत्यनेन क्रियमाणं कार्य डिप्संज्ञासंज्ञितानां त्रयाणां भवेति । इत्यादि संचारणीयम् ॥ हो इस्वः ॥१।१।५॥ यो इखः स हसंज्ञः स्यात् । तथा च 'हश्चौत्कुतूहले' इत्यादौ हशब्देन इवज्ञानं फलति ॥ दि दीर्घः ॥ १।१।६॥ यो दीर्घः स दिसंज्ञः स्यात् । तेन 'दिर्दोत्तोदुङसौ' इत्यादौ दिशब्देन दीर्घबुद्धिर्भवति ॥ सः समासः ॥ १।१ । ७॥ यः समासः स ससंज्ञः स्यात् । तेन ‘वा से' इत्यादौ स इत्यनेन समासबोधः सिध्यति॥ शषसाः शुः ॥ १।१।८॥ एते त्रयः शुसंज्ञाः स्युः । तथा च 'शोः सल्' इत्यादौ शुशब्देन त्रयाणां स्वीकारः॥ आदिः खुः॥१।१।९॥ १ शास्त्रेण My., P. २ विधास्यमानं M. ३ क्रियमाणं R. ४ विधास्यमानं M. ५ भवति M. ६ दोरुजस् M. ७ विधास्यमानं M. ८ स्यात् My., P. ९ स्यात् My., P. १० हश्चात्कु M. ११ एवं च M. Page #39 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां __ य आदिवर्णः स खुसंज्ञः स्यात् । तथा च 'खोः कन्दुक-' इत्यादौ खुशब्देनादिज्ञानं स्यात् ॥ संयुक्तं स्तु ॥ १।१ । १२ ॥ संयुक्तं व्यञ्जनद्वयं स्तुसंज्ञं स्यात् । तेन 'स्तोः' इत्यधिकारसूत्रे स्तोरित्यनेन संयुक्तव्यवहारलाभः ॥ गो गणपरः॥१।१।१०॥ गणप्रधानो य आदिशब्दः स गसंज्ञो भवति । तथा च 'क्लीबे गुणगाः' इत्यादौ गुणगा इत्यनेन गुणादय इति भवति ॥ द्वितीयः फुः ॥ १।१।११॥ यः शब्दस्य द्वितीयो वर्णः स फुसंज्ञो भवति । तथा च 'सप्तपर्णे फोः' इत्यादौ फोरित्यनेन द्वितीयवर्णबुद्धिर्जायते ॥ तु विकल्पे ॥ १।१।१३॥ यो विकल्पवाचकः स सर्वोऽपि तुसंज्ञो भवति । तथा च 'तु समृध्यादौ' इत्यादौ तुशब्देन विकल्पवाचकज्ञानं भवति ॥ अथ प्रसङ्गाच्छास्त्रव्यापितयोपयुक्तानि कतिचित् सूत्राणि व्याख्यायन्ते ।। प्रायो लिति न विकल्पः ॥ १।१।१४ ॥ यः कार्यार्थ सूत्रेऽनुषज्यते न तु प्रयोगे दृश्यते स इत् व्याकरणान्तरेनुबन्ध इत्युच्यते । लकार इद्यस्य स लित् । लिति कार्ये विकल्पः प्रायो न भवति । तेन 'अविद्युति स्त्रियामाल्' इत्यादौ विधीयमानमाकारादिकं नित्यमेव स्यात् ।। रितो द्वित्वल् ॥ १।४।८५॥ रेफ इद्यस्य स रित् । रेफानुबन्धस्यादेशव्यञ्जनस्य नित्यं द्वित्वं भवति । तथा च 'लरंकोटे', 'ो दिना रुदिते' इत्यादौ विधीयमानलकारादीनां द्वित्वं सिध्यति ।। १ खोरित्यनेन M. २ भवति M. ३ बुद्धिर्भवति M. ४ फलति M. ५ कर्तव्ये M. ६ संभवति M. . द्वित्वम् R. Page #40 -------------------------------------------------------------------------- ________________ सन्धिप्रकरणम् । शिति दीर्घः ॥१।१।१५ ॥ शकार इद्यस्य स शित् । शानुबन्धे परतः पूर्वस्य दीपों भवति । तेन 'शिश्लङ् नपुनरि तु' 'जश्शसोश्श्लुक्' इत्यादौ पूर्वस्याचो दीर्घः सिध्यति ॥ सानुनासिकोच्चारं ङित् ॥ १।१ । १६ ॥ उकारानुबन्धं कार्य सानुनासिकोच्चारं भवति । तेन 'कामुकयमुनाचामुण्डातिमुक्तके मो ङ्लुक्' इत्यादौ काउओ जउणा इत्यादिषु सानुनासिकोचारः फलति । तच्च यथास्थानं दर्शयिष्यामः ॥ इह शास्त्रे 'नृनपि असिङसोः' इत्यादिषु केषुचित् सूत्रेषु नृशब्दो नप्छन्दश्व श्रूयते तो क्रमेण पुंलिङ्गनपुंसकलिङ्गवाचकाविति ज्ञातव्यम् ॥ बहुलम् ॥ १।१।१७॥ अधिकारोऽयमाशास्त्रपरिसमाप्त्यनुवर्तते । तेन प्राकृते यल्लक्षणं तहहुलं भवतीति वेदितव्यम् ॥ अथ सन्धिरुच्यते । सन्धिस्त्वपदे ॥ १।१ । १९ ॥ संस्कृतोक्तः सर्वसन्धिः प्राकृते तु विकल्पेन भवति । अपदे एकपदे तु न भवति ॥ व्यासऋषिः इति स्थिते व्यासशब्दे 'शोलक्खोः-' इत्यतो लुगित्यनुवर्तमाने 'लवरामधश्च' इत्यतोधश्चेति च मनयाम् ॥१।४ । ७९ ॥ अधो वर्तमानानां मनयां लोपः स्यात् । इत्यधो वर्तमानयलोपः ॥ ऋषिशब्देपि 'ऋतोत्' इत्यतः ऋत इत्यनुवर्तमाने इल् कृपगे॥१।२। ७६॥ कृपेत्यादिषु ऋत इत्वं लित् स्यात् । इति कृपादित्वाहकारस्य इत्वे इषि इति स्थिते १ श इद्यस्य My., P. २ R. drops लिङ्ग. - - Page #41 -------------------------------------------------------------------------- ________________ १४ षड्भाषाचन्द्रिकायां शोः सल ॥१।३ । ८७ ॥ शोः शषसानां सकारो लित् स्यात् । इति षकारस्य सकारे सति वासइसि इति स्थिते अनुक्तमन्येति न्यायेन 'आद्गुणः' इति नित्यत्वेन गुणे प्राप्ते 'सन्धिस्त्वपदे' इति विकल्प्यते । वासेसि । सन्ध्यभावे वासइसी । विषमातपः । अत्र विषमआतप इति स्थिते विषमशब्दे षस्य सत्वं पूर्ववत् । आतपशब्दे 'अस्तोरखोरचः' इत्यनुवर्तमाने प्रायो लुक् कगचजतदपयवाम् ॥ १॥३॥८॥ असंयुक्तानामनादौ वर्तमानानामचः परेषां कादीनां सर्वेषां प्रायो लुक् स्यात् । इति तलोपे 'नात्पः' इत्यत्र आदित्यनुवर्तमाने यश्रुतिरः॥१।३ । १०॥ 'प्रायो लुक् -' इत्यादिना कादीनां लोपे सति योवशिष्यते अवर्णः सः अवर्णात् परो लघुप्रयत्नतरयकारश्रुतिर्भवति । इत्यकारस्य यकारश्रुतौ सत्यां आअप इति स्थिते 'प्रायो लुक्-' इति पलोपे प्राप्ते नात्पः॥ १।३ । ९ ॥ आत् अवर्णात् परस्य पकारस्य लोपो न भवति । इति पस्य लोपे प्रतिषिद्धे पो वः ॥१।३।५५॥ असंयुक्तस्यानादौ वर्तमानस्याचः परस्य पस्य वः स्यात् । इति पकारस्य वकारे सति विसमआअव इति स्थिते अनुक्तमन्यन्यायेन 'अकः सवर्णे दीर्घः' इति नित्यत्वेन दीर्घ प्राप्ते विकल्पः । विसमआअवो । विसमाअवो ॥ कविईश्वर इति स्थिते कविशब्दे 'प्रायो लुक्-' इति वलोपः । ईश्वरशब्देपि लवरामधश्च ॥ १।४ । ७८ ॥ लुगित्यनुवर्तते । संयुक्तसंबन्धिनामधो वर्तमानानां चकारादुपरि वर्तमानानां लवरां लोपः स्यात् । इत्यधो वर्तमानवलोपे 'शोः सल' १ अनुक्तमन्यन्यायेन M. २ सर्वेषां कादीनां R. Page #42 -------------------------------------------------------------------------- ________________ १५ सन्धिप्रकरणम् । इति शस्य सत्वे च कईईसर इति स्थिते पूर्ववत् सवर्णसंधौ प्राप्ते विकल्पः । कइईसरो। कईसरो इत्यागृह्यम् । नात्र 'शेषादेशस्य-' इत्यादिना सस्य द्वित्वम् । 'दीर्घान्न' इति प्रतिषेधात् । अपद इति किम् । वच्छाइ मुद्धाए । अत्र प्रत्युदाहरणद्वयेपि वृक्षशब्दस्य 'क्लीबे गुणगाः' इति गुणादिपाठान्नपुंसकत्वे 'निशिंशिङ् जश्शसोः' इति शिङ् । मुग्धाशब्देपि शो गित्यनुवर्तते । कगटडतदपक पशोरुपयद्रे ॥ १।४ । ७७ ॥ संयुक्तसंबन्धिनामुपरिस्थितानां द्रशब्दव्यतिरिक्तानां कादीनां जिह्वामूलीयोपध्मानीययोः शोः शषसानां च लुक् स्यात् । इत्युपरिस्थितगलोपे 'रितो द्वित्वल' इत्यधिकृत्य शेषादेशस्याहोचोखोः ।। १ । ४ । ८६ ॥ संयुक्तयोरेकतरस्य लोपे योवशिष्यते स शेषस्तस्य संयुक्तादेशस्य च अहः हकाररेफवर्जितस्य अचः स्वरात् परस्य अखोरनादौ वर्तमानस्य द्वित्वं भवति । इति धस्य द्वित्वे मुंद्धा इति स्थिते 'ङसेः शशाशिशे' इत्यनेन शे सत्युभयत्राय॑नुक्तमन्यन्यायेन शास्त्रान्तरसिद्धे 'लशक्कतद्धिते' इति सूत्रेण शलोपे इकारैकारयोरवस्थाने गुणवृद्धिलक्षणसन्धौ प्राप्ते 'अपदे' इति प्रतिषेधान्न भवेति । अत्र शिङः शे इत्यस्य च प्रत्ययत्वाभावेपि प्रत्ययादेशत्वात् तदादेशन्यायेन प्रत्ययत्वम् । तथा च युक्तः शलोपः । रामममलं वन्दे इत्यादिषु राँमम् अमलम् इति स्थिते 'लोपः' इत्यधिकृत्य अन्त्यहलोश्रदुदि ।। १ । १। २५ ॥ शब्दानामन्त्यहलो लोपः स्याच्छ्रदित्यव्ययमुदित्युपसर्ग च वर्ज १त्यनुवर्तमाने M. २ °पबः R. ३ 'रहितानां My., P. ४ द्वित्वलियतो द्वित्वलित्यधिकृत्य P. ५ मुद्धा इ इति R. ६ प्यनुक्तन्यायेन M. ७ रवस्थाने सति R. ८ निषेधान्न M. ९ संभवति M. १० रामं अमलं वन्दे इति स्थिते My., P. ११च्छ्रच्छब्दमुच्छब्दं च र्वजयित्वा B. Page #43 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां यित्वा । इति मलोपे प्राप्ते 'यत्तत्सम्यग्विष्वक्पृथको मल्' इत्यतो मलित्यधिकृत्य मोचि वा ॥ १।१।३९ ॥ शब्दानामन्त्यमकारस्याचि परे मो वा स्यात् । रामममलं । मत्वाभावे 'बिन्दुल्' इत्यनेन सामान्यप्राप्तो बिन्दुरेव । तथा च रामंअमलं । एवमचि परे मस्यादेशौ सर्वत्र संचारणीयौ । बहुलाधिकारात् क्वचिदेकपदेपि संधिर्भवति । करिष्यति । काही । काहिइ ॥ द्वितीयः । बीओ । बिइओ ॥ काहीत्यत्र 'लटस्तिप्ताविजेच्' इति सूत्रे लड्ग्रहणस्य लकारसामान्यवाचकत्वाल्लुटोपीजादेशे सति 'भविष्यति हिरादिः' इति सूत्रेण लडादेशस्य इचः प्राक् हि इत्यस्य प्रयोगे 'आ भूतभविष्यति च कृत्रः' इत्यनेन कृत्र ऋकारस्य आत्वे सैति काहिइ इति स्थिते सवर्णसन्धौ कृते काही । सन्ध्यभावे काहिइ इति सिद्धम् । द्वितीयशब्देपि 'कग-' इति सूत्रेणोपस्थितदलोपे वबयोरेंभेदन्यायेन वकारस्य बत्वे बितीय इति स्थिते 'वा पानीयगे' इति सूत्रेण पानीयादिगणपठितस्य द्वितीयशब्दस्य संबंन्धिन ईकारस्य इत्वे सति 'प्रायो लुक्' इति तलोपे बिइअ इति स्थिते सवर्णसन्धौ कृते बीओ सन्ध्यभावे बिइओ ईति द्वयं सिद्धम् । नन्वत्र वबयोरभेदन्यायस्त्वसंगत एव । स किं व्याकरणान्तरसिद्धत्वाद्वा अत्र शास्त्रे विधानाद्वा । नाथः । व्याकरणान्तरे तदभेदविधानाभावात् । न द्वितीयः । तद्गमकाभावात् । तस्मादसंगतमेतदित्यत्रोच्यते । आद्यपक्षदूषणमस्मदिष्टमेव । द्वितीयं तु न सहामहे । अभेदगमकस्य विद्यमानत्वात् । तथाहि । 'नीवीखमे वा' इत्यनेन सूत्रेण वस्य मत्वं विधीयते । अत्र च स्थान्यादेशाभ्यां भवितव्यम् । न चात्र सूत्रे १ M. drops परे. २ R. drops सति. ३ P. and R.drop अपि. ४ °रभेद इति न्यायेन My., P. ५ संबन्धि ईकारस्य My. ६ इति पदद्वयं M. . 'दसंगतमेव तदिति My., P. 6 °दिति चेदत्रोच्यते My., P. Page #44 -------------------------------------------------------------------------- ________________ संधिप्रकरणम् । तौ दृश्येते । तथा चानुवृत्त्या भवितव्यम् । अनुवृत्तिस्तु 'बो मः शबरे' इत्यव्यवहितपूर्वसूत्रादेव वक्तव्या । तत्पूर्वतनसूत्राणामनुपयोगात् । तथा च सति बस्य स्थानित्वं मस्यादेशत्वं च प्रतीयते । एतच्च 'नीवीखने वा' इत्यत्र वबयोरभेदमन्तरा न घटते । एवं च सति ज्ञापकादिष्टसिद्धिः । तस्माल्लब्धमित्यादिप्रयोगेषु 'लवरामधश्च' इति सूत्रेणोपरिस्थितबलोपो बीओ इत्यादौ वकारस्थाने बकारोच्चारणं च सिध्यति । अथ यदि ज्ञापकाद्वबयोरभेदः स्यात् तर्हि 'बो वः' इति सूत्रेण बस्य वत्वविधानमनर्थकमेव स्यादिति चेन्मैवम् । तद्विधानस्य नियमार्थत्वादित्यलं सूत्रकलहचर्चया । ननु संधाविदमुदाहरणीभवितुमेव नार्हति । खरूपस्यैव दुर्घटत्वात् । तथा हि । 'कग-'इति सूत्रेणोपरिस्थितदलोपे खलु रूपसिद्धिः । नात्र दलोपः कर्तुं शक्यते । ततः पूर्वमेव 'लवराम्'इति सूत्रेण वलोपप्रसक्तेः । तद्युभयलोपो भवत्विति चेदहो विस्मरणशीलता देवानांप्रियस्य यदुदाहरणखरूपभावमपि न जानाति । नन्वत्र पुरस्फूर्तिकत्वाद्दकारस्य वकारस्य तत्सापेक्षत्वाच्च दकारस्यैव लोपो भवतु । सत्यं पुरस्फूर्तिकत्वं सत्यं च तत्सापेक्षत्वं स्वप्रतीतौ वकारस्य । तथाप्यनुक्तमन्यन्यायेन शास्त्रान्तरसिद्धेन 'विप्रतिषेधे परं कार्यम्' इति न्यायेन 'लवराम्-'इति सूत्रस्यैव परत्वाद्वलोप एव युक्त इति नेदमुदाहरणं विद्वत्कवीनां कर्णरसायनीभवितुमर्हति । अत्रोच्यते । 'बहुलम्' इति बहुलग्रहणानुवृत्त्यान्यदेव कार्य सर्वापवादेन भवतीति विप्रतिषेधन्यायमपोद्य दलोप एव भवति । यद्वा द्वितीयमाल्यादिषु 'कग-'इति सूत्रस्य 'लवराम्-' इति सूत्रस्य 'मनयाम्' इति सूत्रस्य च प्रसक्तौ सत्यां 'यथादर्शनं लोपः' इति त्रिविक्रमदेवस्योक्तेरपीदमुदाहर्तुमर्हतीति सर्व भद्रम् ॥ १ तत्प्राक्तनसूत्राणा' My:, P. २ मस्यातिदेशत्वं M. ३ वत्वविधानस्य My., P. ४ खप्रतीतौ तत्सापेक्षत्वं M. ५ शास्त्रान्तरसिद्ध 'विप्र' R. Page #45 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां न यण् ॥ १।१।२०॥ संधिरित्यनुवर्तते । 'इको यणचि' इति संस्कृतोक्तः संधिः प्राकृते न भवति । इवर्णादेर्यत्वादिर्न भवतीत्यर्थः । यणिति यवरलानां परिग्रहेपि प्राकृते ऋलवर्णयोः प्रयोगाभावाद्यत्ववत्वयोरेवायं निषेधः ॥ पहावल्ली अरुणो । वहू अवऊढो । प्रभावल्यरुणः । वध्ववगूढः । अत्र प्रभावल्ली अरुणः । वधू अवगूढ इति स्थिते प्रभाशब्दे वधूशब्दे च 'निकषस्फटिकचिकुरे हः' इत्यतो 'हः' इत्यधिकृत्य खघथधभाम् ॥ १।३।२०॥ असंयुक्तानामनादौ वर्तमानानामचः परेषां खादीनां हः स्यात् । इति भकारधकारयोर्हकारः ॥ 'प्रायो लुक्-'इति गूढे गकारलोपः । वलोपस्तु प्रायोग्रहणान्न भवतीति रूपसिद्धिः ॥ एङः॥ १।१ । २१॥ नेत्यनुवर्तते । संधिरिति च । एदोतोः संस्कृतोक्तः संधिः प्राकृते न भवति । लच्छीए आणंदो । रुक्खादो आअओ । देवो अहिणन्दणो । लक्ष्म्या आनन्दः । वृक्षादागतः । देवोभिनन्दनः ॥ अहो अञ्चरिअमित्यादयः संस्कृतवदेव सिद्धाः ॥ शेषेच्यचः॥१।१ । २२ ॥ युक्तस्य लोपे योवशिष्यते स शेषः । तस्मिन्नचि अचः संधिर्न भवति । फणामणिप्पईवा । जोण्हाऊरिअकेसो । फणामणिप्रदीपाः । ज्योत्स्नापूरितकेशः । आद्योदाहरणे 'प्रायो लुक्-' इति दकारलोपे 'पो वः' इति पस्य वत्वे 'लवराम्-'इति रेफलोपे शेषस्य पस्य द्वित्वे च पकारस्थाकारस्य दलोपे शिष्टस्य च संधिर्न भवति । द्वितीयोदाहरणेपि पैकारतकारयोर्लोपे लस्य 'श्नष्णस्वत्स्नहलक्ष्णां ण्हः' इति बहादेशे - - १ रुक्खाओ M. २ M. has हलो after युक्तस्य. ३ M. has परे after तस्मिन्नचि. ४ शिष्टेकारस्य My., P. ५ तकारपकारयो R. Page #46 -------------------------------------------------------------------------- ________________ संधिप्रकरणम् । हास्थाकोरस्य पलोपे शिष्टेन ऊकारेण सह गुणलक्षणसंधिर्न भवति । बहुलाधिकारात् कचिद्विकल्पः । कुम्भकारः । अत्र कलोपे शिष्टेन संधिपक्षे कुंभारो संध्यभावे कुम्भआरो ॥ सुपुरुषः । सूरिसो । सुउरिसो । अत्र पलोपे 'त्वदुत उपरिगुरुके' इत्यत 'उतः' इत्यनुवर्तमाने रो कुटीपुरुषयोरित् ॥ १।२ । ६० ॥ अनयो रेफसम्बन्धिन उकारस्य इत् स्यात् । इति पुरुषशब्दे रेफोकारस्येकारः। क्वचिच्छिष्टेन नित्यं संधिरेव । शातवाहनः । सालाहणो । चक्रवाकः । चक्काओ । अत्र 'प्रायो लुक्-'इति वलोपे शिष्टेन सह लकारस्थाकारस्य सवर्णदीर्घलक्षणसंधिरेव । अत्र संस्कृतशात. वाहनशब्दः प्रकृतिभूतः । अत्र 'दोहदप्रदीपशातवाहनातस्याम्' इति तवर्गस्य लत्वम् । अथवा शालावाहनशब्दस्य संस्कृतस्य प्रकृतित्वं तत्र ‘ड्यापोः संज्ञाछन्दसोर्बहुलम्' इति शालाशब्दस्थापो हवः। संज्ञारूपत्वात् । यद्वा सालवाहनशब्दस्य वा प्रकृतित्वम् । सर्वथा लौकिकप्रसिद्धस्य शालिवाहनशब्दस्य तु प्रकृतित्वं न योयुजीति । द्वितीयोदाहरणेपि 'लवरामधश्च' इति रेफलोपे शेषस्य द्वित्वे ककारस्थाकारस्य वलोपे शिष्टेनाकारेण सह संधिरेव। सालवाहणो चकवाओ इत्येतौ तु प्रायोग्रहणाद्वकारस्य लोपाभावे भवतः । लोपे तु संधिरेव ॥ तिङः॥१।१। २३॥ 'न' इत्यनुवर्तते । 'अचः' इति 'अचि' इति च 'संधिः' इति च । तिङः संबन्धिनोचोचि परे संधिर्न भवति । भवतीह । होइ इह । पिबोदकम् । पिज उअअं । अत्र 'होहुँवहवा भुवेस्तु-' इत्यनेन भवतेर्धातोहाँ इत्यादेशे 'लटस्तिप्ताविजेच्' इत्यनेन लटस्तिप इजादेशे च होइ इह इति स्थिते इकारयोः संधिर्न भवति । पिज्ज उअअं १ अवशिष्टेन M. २ सुउरिसो सूरिसो M. ३ अवशिष्टेन M. ४ "प्रतीप My. ५ संस्कृतशालावाहनशब्दः प्रकृतिभूतस्तस्मिन् पक्षे M. ६ योयुज्यते R. ७ अवशिष्टेन M. ८ लोपाभावेपि R. ९ स्यात् My., P. १० होहवहुवा P. ११ My. and P. drop भवति. Page #47 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां इत्यत्रापि 'पट्टघोट्टडल्लपिज्जाः पिबतेः' इत्यनेन सूत्रेण पिवतेः पिज्जादेशे उदकशब्दे च दकयोर्लोपे अकारोकारयोः संधिर्न भवति ॥ त्रिदश ईश इति स्थिते 'लवराम्-'इति रेफलोपे 'प्रायो लुक्-' इति दलोपे चोभयत्र 'शोः सलू' इति शकारयोः सत्वे सति तिअस ईस इति स्थिते अनुक्तमन्यन्यायेन 'आद्गुणः' इति गुणे प्राप्ते 'बहुलम्' इत्यधिकृत्य 'शेषेच्यचः' इति च लोपः ॥ १।१ । २४ ॥ अचोचि परे बहुलं लोपः स्यात् । इत्याद्यसकारस्थाकारलोपे तिअसीसो ॥ एवं निश्वासउच्छ्रास इति स्थिते निश्वासशब्दे 'लवराम्-' . इति वलोपे शोलप्तयवरशोर्दिः ॥ १।२।८॥ यवरशषसानां लोपे येवशिष्टाः शषसास्तेषामादेरचो दीर्घो भवति । इति दीर्घे णीसास इति स्थिते शेषत्वात् सकारस्य द्वित्वे प्राप्ते दीर्घान्न ॥ १।४। ८७ ॥ दीर्घात् परस्य शेषस्यादेशस्य च द्वित्वं न भवति । इति द्वित्वप्रतिषेधः ॥ उच्छासशब्देपि दोदोनुत्साहोत्सन्न ऊच्छसि ॥१। २ । ६२ ॥ उँदः उदित्युपसर्गस्य उकारस्य शसि शकारसकारपरयोः दा दकारेण सह ऊत्वं भवत्युत्साहोत्सन्नशब्दौ वर्जयित्वा । इत्युद ऊकारे णीसासऊसास इति स्थिते पूर्ववद्गुणे प्राप्ते 'लोपः' इत्यनेन पूर्वपदान्त्यसकारस्थाकारस्य लोपे . द्विवचनस्य बहुवचनम् ॥ २ । ३ । ३४ ॥ अस्मिन् शास्त्रे सुबन्ते तिङन्ते च द्विवचनस्य बहुवचनं भवति । इति बहुवचने 'श्लग्जश्शसोः' इति जसो लोपे णीसासूसासा इति १°ढल्ल° P. २ इति सूत्रेण R. ३ R. drops प्राप्ते. ४ स्यात् My., P. ५ P. drops उदः. ६ स्यादु My., P. Page #48 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः। सिद्धम् ॥ एवं सर्वत्र सावधानेन संधितंदपवादौ विज्ञाय कविभिः प्रयोगाः संचारणीयाः ॥ इति संधिप्रकरणम् । अमलस्फटिकाङ्गाय चन्द्रमाखण्डधारिणे । वटाधःस्थितिदक्षाय दक्षिणामूर्तये नमः ॥ अथाजन्ताः पुंलिङ्गा उच्यन्ते । अंकारान्तः पुंलिङ्गो रामशब्दः । अनुक्तमन्यन्यायेन प्रातिपदिकसंज्ञा खाद्युत्पत्तिश्च । राम सु इति स्थिते 'अतो डो विसर्गः' इत्यधिकृत्य सोः॥ २ । २ । १३ ॥ अतः परस्य सोः स्थाने डो भवति । अनुक्तमन्यन्यायेन डलोपटिलोपौ । रामो ॥ द्विवचनस्य प्रयोगो नौस्तीत्युक्तमेव । रोम जस् इति स्थिते शास्त्रान्तर इवैकशेषः । श्लुगजश्शसोः ॥२।२।३॥ नाम्नः परयोर्जश्शसोः श्लुक् स्यात् ॥ शिति दीर्घः ॥ १।१ । १५ ॥ शिति परतः पूर्वस्याचो दीर्घः स्यात् । रामा ॥ संबुद्धौ राम सु इति स्थिते । अत्राप्यनुतन्यायेनैकवचनस्यैवं संबुद्धित्वम् । १°तदपचारान् R. २ प्रक्रिया R. ३ R. omits this verse; and M. puts it after अथाजन्तपुंलिङ्गा उच्यन्ते. ४ अथाजन्तपुंलिङ्गा M. ५ My. and P. omit पुंलिङ्गा उच्यन्ते. ६ My. and P. omit अकारान्तः पुंलिङ्गो रामशब्दः. ७ दो M. ८ दो M. ९ स्यात् My., P. १० टिलोपदलोपौ M. ११ द्विवचनप्रयोगो My., P. १२ नेत्युक्तमेव My., P. १३ बहुष्वर्थेष्वनेकरामशब्दप्रयोगे प्राप्ते शास्त्रा My., P. १४ My. and P. have तस्माजसि after it. १५ संबोधने My., P. १६ My. and P. drop अत्रापि. १७ अनुक्तमन्यन्यायेन My., P. १८ My. and P. drop एव. Page #49 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां डोलको तु संबुद्धेः ॥ २ । २ । ४२ ॥ 'सोः' इति प्राप्तो यो डो' यश्च 'श्लुगनपि सोः' इति श्लुक् तौ डोरेलको संबुद्धेरामन्त्रणार्थस्य सोस्तु भवतः ॥ २२ दे संमुखीकरणे ॥ २ । १ । ५९ ।। अत्र संबुद्धिव्यञ्जकस्य हे इत्यस्य स्थाने दे इति प्रयोज्यः ॥ अनुक्तमन्यन्यायेन टिलोपः । दे रामा । डो इत्यस्याभावपक्षे सोर्लुक् ।। २ । २ । ९ ॥ नाम्नः परस्य सोलुक् स्यात् । इति सुलोपः । दे राम । नात्र पक्षे सोः श्लुक् । इदुदन्तत्वाभावात् तदन्तविषयत्वात्तस्य । एवं च सेति st इत्यस्याभावपक्षे सोः श्लुकमङ्गीकृत्य 'शिति दीर्घः' इति दीर्घे प्राप्ते बहुलाधिकारान्नं भवतीति षमाषारूपमालिकाकारेण दुर्गणाचायेंणोक्तं चिन्त्यम् ॥ बहुवचनं पूर्ववत् । दे रामा । द्वितीयैकवचने राम अमिति स्थिते 'वीप्सार्थात्तदचि सुपो मस्तु' इत्यतः 'सुपः ' 'मः' इत्यधिकृत्य अमः ।। २ । २ । २॥ नाम्नः परस्य सुप्संबन्धिनोमः स्थाने मकारो भवति । रामम् । अत्र 'अन्त्यहलो श्रदुदि ' ' इति मलोपे प्राप्ते 'मोचि वा' इत्यतः 'मः ' इत्यधिकृत्य बिन्दुल् ।। १ । १ । ४० ॥ शब्दानामन्त्यमकारस्य नित्यं बिन्दुर्भवति । लोपापवादः । रामं । १ दो My . २ दो My . ३ दो° My. ४ M. has च after it. ५ प्रयुज्यते M. ६ My and P. drop अनुक्तमन्यन्यायेन. ७ दो M. < R. omits a. ९ M. drops सति. १० नेति My., P. ११ दुरुक्तम् M. १२ My. and P. drop द्वितीयैकवचने. १३ इत्यधिकृत्य R., M. १४ मः स्यात् My P. १५ इत्यन्त्यहलो मकारस्य लोपे M. १६ इत्यधिकृत्य M. R.. "3 १७ बिन्दुः स्यात् P., My. Page #50 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । २३ रामशस् इति स्थिते 'अतो 'डो विसर्गः' इत्यतः 'अतः' इत्यधिकृत्य 'दिर्वा भ्यसि' इत्यतो 'बा' इति च शस्येत् ।। २ । २ । २० ॥ अतः शसि परे एद्वा स्यात् । रामे । पक्षे रामा । उभयत्रापि शसः श्लुक् || राम टा इति स्थिते टो डेर्णेल् ।। २ । २ । १८ ॥ अंत इत्यनुवर्तते । अतः परस्य टीवचनस्य डिर्त एण इत्यदेशो भवति । लित्वान्नित्यम् । टिलोपः । रामेण इति स्थिते 'बिन्दु' इत्यधिकृत्य क्त्वापोस्तु सुणात् ॥ १ । १ । ४३ ।। क्त्वाप्रत्ययस्य सुपैश्च संबन्धिनः सुकाराण्णकाराच्च परो बिदुर्भवति विकल्पेनेति णात्परो बिन्दुः । ' रामेणं रामेण || राम भिस् इति स्थिते हिंहिंहि भिसः ।। २ । २ । ५॥ नाम्नः परस्य भिस एते त्रय ओंदेशा भवन्ति ॥ ' शस्येत्' इत्येते 'एत्' इत्यनुवर्तमाने 'अतः' इति च भिस्भ्यः सुपि ।। २ । २ । २१ ॥ एतेषु परेष्वत एत्वं स्यात् । पृथक्त्वान्नित्यम् । रामेहिं । रामेहिँ । रामेहि ॥ चतुर्थ्यास्तु षष्ठ्येव । तादर्ध्यचतुर्थ्यां तु विशेष उच्यते । राम ङे इति स्थिते 'डेसो ङम्' इत्यधिकृत्य ताद ङेस्तु || २ | ३ । ३६ ॥ ६ तृतीयैकवचनस्य ९ इत्यादेशः स्यात् १ दो M. २ इत्यधिकृत्य M., R. ३ इति च R., M. ४ दे° M. ५ M. has अत इत्यनुवर्तते before the Sūtra. R. M. has स्थाने after it. ८ दि देण M. P., My. १० 'बिन्दु:' इत्य' M., R.. ११ सुपः संबन्धिनः M. १२ बिन्दुर्वा स्यादिति My ., P. १३ रामेण My., P. १५ इत्यनुवर्तमाने M. रामेणं M. १४ आदेशाः स्युः Page #51 -------------------------------------------------------------------------- ________________ २४ षड्भाषाचन्द्रिकायां तादर्से विहितस्य डेश्चतुर्येकवचनस्य स्थाने उम् । षष्ठी तु विकल्पेन भवति । तथा च रामस्स रामाय वा पोप्फाणि । रामार्थ पुष्पाणीत्यर्थः । एवं सर्वत्र तादर्थ्य चतुर्येकवचनस्य विकल्पेन प्रयोगः प्राकृते ऊह्यः ॥ पञ्चम्येकवचने हिंतोत्तोदोदु उसिस् ॥ २ । २।६॥ अत्र ङसिसिति सुब्व्यत्ययेन षष्ठ्यर्थे प्रथमा । तथा च नाम्नः परस्य ङसिसः पञ्चम्याः स्थाने हितो तो दो दु इति चत्वार आदेशा भवन्ति । सिसित्यनेन एकवचनबहुवचनयोर्ग्रहणम् । तेनोभयत्राप्येते आदेशाः । तथा च । रामहितो । रामत्तो । रामदो । रामदु । इति स्थिते दिर्दोत्तोदुङसौ ॥ २ ॥ २ ॥ ८॥ पञ्चम्यादेशेषु दो तो दु इत्येतेषु ङसौ पञ्चम्येकवचने च परतः पूर्वाचो दीर्घः स्यात् । रामाहितो । अत्रैकवचनत्वाद्दीर्घः । एवमेकवचनादेशेषु नित्यमेव दीर्घः । बहुवचनादेशेषु दो तो दुवपि । अन्यत्र विकल्पः । रामत्तो । अत्र 'संयोगे' इति कृतदीर्घस्यापि हखः । नन्वत्र यदि इखस्तर्हि दीर्घविधौ त्तो इत्यस्य ग्रहणं किमर्थम् । 'भिस्भ्यस्सुपि' इति भ्यसादेशेस्मिन्नेत्वबांधनार्थम् । दोदुग्रहणमप्येत्वापवादा. यैव । तेन तो इत्यत्र हूख एव । दोदु इत्यत्र दीर्घ एव । 'प्रायो लुक्-'इत्यादिना दकारयोर्लोपः । रामाओ रामाउ । नन्वत्र दलोपः कर्तुं न शक्यते । दोदु इति प्रतिपदोक्तत्वादिति चेन्न । दोद्वन्तयोः प्रयोगादर्शनात् । तर्हि दकारोच्चारणं किमर्थम् । भाषान्तरार्थम् । तेन शौरसेनीमागध्योरातिदेशिकौकारोकारौ न स्तः । किं तु दोदू एव । १M. drops डेः. २ रामाय रामस्स My., P. ३ तादर्थ्येकवचनप्रयोगस्य विकल्पः M. ४ आदेशाः स्युः My., P. ५ भयत्रापि आदेशा एते M. ६ R. drops च. ७ पूर्वस्याचो R. ८ दुषु विकल्पः R. ९ निषेधार्थम् M. १० शक्यः My., P. ना तो दुस्वपि । अन्य अत्र 'संयोगे नन्वत्र यदि हम Page #52 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । पैशाच्यां गिरीतो इत्यादौ 'तल् तदोः' इति दकारस्य तकारार्थ चेति युक्तं दकारोच्चारणम् ॥ ङसेः श्लुक् ॥ २।२।१५॥ ___ अत इत्यनुवर्तते । अतः परस्य ङसेः श्लुक् स्यात् । शित्वात् पूर्वस्य दीर्धः । रामा ॥ _उसिसो हि ॥ २।२ । १७॥ अत इत्यनुवर्तते । अत्रापि ङसिस इत्यनेनैकवचनबहुवचनयोः परिग्रहः । अतः परस्य ङसिसः पञ्चम्या हि इल्देशो भवति । रामाहि । अत्राप्येकवचनादेशत्वाद् ‘दियॊत्तोदुङसौ' इति दीर्घः ॥ भ्यसि हिंतो इत्याद्यादेशा हि इत्यादेशोपि ॥ सुन्तो भ्यसः ।।२।२ । ७॥ नाम्नः परस्य भ्यसः सुन्तो इति भवति ॥ 'अतो डो विसर्गः' इत्यतः 'अतः' इत्यधिकृत्य दिवा भ्यसि ॥२।२।१९ ॥ अत इति पञ्चम्यन्तस्य षष्ठ्यन्तविपरिणामः । अतो भ्यसादेशे परे दी| वा स्यात् । पक्षे 'भिस्भ्यः सुपि' इत्येत्वम् । रामाहितो रामेहिंतो । रामासुंतो । रामेसुंतो। रामाहि । रामेहि । त्तोदोदुषु दीर्घ एव । अत्रापि 'संयोगे' इति कृतदीर्घस्यापि हखः । रामत्तो। रामाओ । रामाउ ॥ राम ङस् इति स्थिते ङसोस्त्रियां सर् ॥ २ । २ । १० ॥ नाम्नः परस्य ङसः सर् इत्ययमादेशो भवति न तु स्त्रियाम् । रित्त्वाद् द्वित्वम् । रामस्स । अस्त्रियामिति किम् । महिलाए । मालाए । बुद्धीए । घेणूए ॥ राम आम् इति स्थिते १R. has एवम् before पैशाच्यां. २ परिग्रहणम् M. ३ पञ्चम्याः स्थाने हि M. ४ त्यादेशः स्यात् My., P. ५ इत्यादेशो भवति M. ६ दो M. ७ इत्यधिकृत्य M. ८ षष्टयर्थो विपरिणामः M. ९ R. drops कृत. १० मादेशः स्यान्न My., P. ११ My. and P. drop मालाए. Page #53 -------------------------------------------------------------------------- ________________ २६ षड्भाषाचन्द्रिकायां णशामः ॥२।२।४॥ नाम्नः परस्यामः षष्ठीबहुवचनस्य णशित्यादेशो भवति । शित्त्वाद् दीर्घः । 'क्त्वासुपोस्तु सुणात्' इति वा बिन्दुः । रामाणं । रामाण । नांत्रानुक्तमन्यन्यायेन 'चुटू' इति गलोपः । बहुलाधिकारात् । साक्षात् प्रत्ययत्वाभावाद्वा ॥ राम ङि इति स्थिते 'वैतत्तदः' इत्यतो 'वा' इत्यनुवर्तमाने 'अतः' इति च । डेंडें ॥ २ ॥ २॥ १६॥ अकारादुत्तरस्य डेडिदेत्वं वा स्यात् । टिलोपः । रामे । पक्षे मिर् ॥ २ । २।११॥ डेमिरित्यादेशः स्यात् । रित्त्वाद् द्वित्वम् । रामम्मि ॥ राम सुप् इति स्थिते 'भिस्भ्यः सुपि' इत्येत्वम् । क्त्वासुपोः' इति वा बिन्दुः । रामेसुं । रामेसु । एवं शिवादयोप्यदन्ता अनुक्तविशेषादेशा उह्याः । सर्वनामशब्दानामकारान्तानां रूपभेदोस्ति । अत्रापि सर्वनाम्नामभिधेयवल्लिङ्गता । सर्व सु इति स्थिते 'लवराम्-' इति रेफलोपे 'शेषादेशस्य-' इति द्वित्वे च एकवचनं रामवत् । जसि सर्वादेर्जसोतो डे ॥२।२।६२ ॥ सर्वादेरदन्तात् परस्य जस एत्वं डिद्भवति । अनुक्तमन्यन्यायेन टिलोपः । सव्वे ॥ द्वितीयैकवचनमारभ्य षष्ठीबहुवचनपर्यन्तं रामवत् । आमि 'अनिदमेतदस्तु-' इत्यतः 'तु' इत्यनुवर्तमाने 'सर्वादेः' इति च १ षष्ठी बहुवचनस्य is omitted by My. and P. २°त्यादेशः स्यात् My., P. ३ अत्रानुक्त R. ४ न णलोपः R. ५ My. and P. drop साक्षात् प्रत्ययवाभावाद्वा. ६ 'त्यनुवर्तते M. ७ अदन्तात् परस्य My.,P. ८ : सप्तम्येकवचनस्य My., P. ९ डिवाहिलोपः My., P. १. त्यादेशो भवति M. ११ बिन्दुल् My., P. १२ R. omits च. १३ अनुक्तन्यायेन R.; My. and P. drop अनुक्तमन्यन्यायेन. Page #54 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । आम डेसिं ॥। २ । २ । ६५ ॥ सर्वादेरतः परस्यामः डिदेसिं इत्यादेशो वा स्यात् । टिलोपः । सव्वेसिं । पक्षे शू बिन्दुश्व वा । सव्वाणं सव्वाण । अत्र आमामिति बहुवचनं लिङ्गत्रयेप्येसिमादेशार्थम् । ङौ २७ स्थसिमि ॥ २ । २ । ६३ ॥ 'सर्वादेः' इत्यनुवर्तते 'अतः' इति च । सर्वादेरदन्तात् परस्य डे: स्थाने त्थ सिम्मि इति त्रय आदेशाः स्युः । सव्वत्थ । सव्वस्सि । सव्वम्म । 'अतः' इति किम् | अमुम्म | अनिमेतदस्तु किंयत्तदः स्त्रियामपि हिं ॥ २२ ॥ ६४ ॥ 'सर्वादेः' इत्यनुवर्तते । 'डेस्त्थसिंम्मि' इत्यतो 'डे:' इति 'अतः ' इति च । इदमेतद्वर्जिताददन्तात् सर्वादेः परस्य डेर्हि इत्यादेशो वा स्यात् किंयत्तद्भ्यः स्त्रियामपि । सव्वहिं । पक्षे पूर्वोक्ता - देशाः || शेषं रामवत् । एवं विश्वादीनां रूपं नेयम् । विशेषास्तु कथ्यन्ते । विश्वशब्दे 'लवराम्' इति वलोपे शोर्लप्तयवरशोर्दिः ॥ १ । २ । ८ ॥ र्यैवरशषसानां लोपे येवशिष्टाः शुसंज्ञिताः शषसास्तेषामादेरचो दीर्घः स्यात् । इति दीर्घे 'शोः सलू' इति शस्य सत्वे च वीसो । नात्र शेषत्वेपि सस्य द्वित्वम् । 'दीर्घान्न' इति प्रतिषेधात् ॥ शेषं सर्ववत् । उभशब्दस्य द्विवचनवाचित्वेपि प्राकृते 'द्विवचनस्य बहुवचनम्' इति सर्वत्र बहुवचनमेव । उभ जम् इति स्थिते 'खघथघभाम्' इति भस्य हृत्वे । उहे । शेषं सर्ववत् । उभशब्दस्य उभय इति स्थिते 1 उभयासोaat || १ । ३ । ९८ ।। उभय अधस् इत्येतयोर्यथासंख्यमवह हेट्ठ इत्येतावादेशौ स्तः । १ भवति M. २ सव्वाण सव्वाणं M. ३ ज्ञेयम् M. ४ My. and P. drop from यवरशषसानाम् to स्यात्. ५ दीर्घो भवति R. ६ वा भवतः M. Page #55 -------------------------------------------------------------------------- ________________ २८ षड्भाषाचन्द्रिकायां इत्युभयशब्दस्य अवहादेशे सर्ववद्रूपम् । आदेशाभावपक्षे भस्य हत्वे उहअं । उवहं इत्यपि केचित् । पक्षद्वयेपि सर्ववत् प्रक्रिया ॥ पूर्वशब्दस्य । मलिनधृतिपूर्ववैडूर्याणां मइलदिहिपुरिमवेरुलिआः ॥१।३।९९॥ __ मलिनादीनां मइलादय आदेशा वा भवन्ति । इति पूर्वशब्दस्य पुरिमादेशे । पुरिमो । पुरिमे । इत्यादि । आदेशाभावपक्षे रेफलोपे शेषस्य द्वित्वे संयोगे ॥१।२।४०॥ संयोगे परे पूर्वस्य ह्रखो भवति । इति हूखे । पुव्वो । पुवे । इत्यादि सर्ववद्रामवच्च । हूखे कृते 'स्तौ' इत्युत ओत्वम् । बहुलाधिकारात् सर्वत्र न भवति । अथवा ओत्वस्यानादेशविषयत्वाद्वा परिहारः ॥ एकशब्दस्य दैवगेखौ ॥ १।४ । ९२ ॥ 'रितो द्वित्वल' इत्यतो 'द्वित्वल्' इत्यनुवर्तते । दैवादिष्वनादौ वर्तमानस्य व्यञ्जनस्य द्वित्वं वा स्यात् । इति दैवादिपाठात् द्वित्वे । .. एक्को । द्वित्वाभावे वैकादौ गः॥ १।३ । १४॥ 'खोपुष्पकुजकर्परकिले कोः' इत्यतः 'कोः' इत्यनुवर्तते । एकादौ कोः कवर्गस्य गकारो वा भवति । एगो । 'स्वार्थे तु कश्च' इत्यतः 'स्वार्थे' इति 'उपरेः संव्याने लल्' इत्यतो 'लल्' इत्यप्यधिकृत्य नवैकाद्वा ॥२ । १ । २०॥ नव एक आभ्यां परः खार्थे द्विरुक्तो लो वा स्यात् । इति खार्थे ल्ले १ सर्वशब्दवत् R. and सर्ववत् M. for सर्ववद्रूपम्. २ आदेशाभावे My., P. ३ My. and P. drop प्रक्रिया. ४ वैदूर्याणां M. ५ स्युः My., P. ६ M. drops परे. ७ इत्यनुवर्तते M., R. ८°किते कोः P. ९ इति च द्वयमप्यधिकृत्य M., R. Page #56 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः। सति । एक्कल्लो इत्यप्यस्ति ॥ शेषं सर्ववत् । ननु एक्को एक्कल्लो इत्यत्र 'संयोगे' इत्येकारस्य हूखः किं न स्यात् । किं ततः । तदानुक्तन्यायेन 'एच इग्घ्रस्खादेशे' इतीकारः स्यात् । ततश्च इक्को इक्कल्लो इति स्यादिति चेन्मैवम् । 'अत्र शास्त्रे एदोतोः क्वचित् खरूपेणैव हूखः' इति त्रिविक्रमदेवेनोक्तत्वादत्र खरूपहखाङ्गीकारात् । एक्को । एकल्लो इत्युपपन्नः प्रयोगः । प्रथमशब्दे प्रथम सु इति स्थिते 'हे दक्षिणेस्य' इत्यतः 'अस्य' इत्यनुवर्तमाने 'उल्ध्वनिगवयविष्वचि वः' इत्यतः 'उल्' इति च प्रथमे प्थोः ॥१।२।२० ॥ प्रथमशब्दे पकारथकारयोः संबन्धिनोवर्णस्य युगपत् क्रमेण चोत्वं स्यात् । लित्वान्नित्यम् । इत्यवर्णद्वयस्योत्वे 'वेतसः-'इत्यतः 'तोः' इत्यनुवर्तमाने 'ढः पृथिव्यौषधनिशीथे' इत्यतः 'ढः' इति च प्रथमशिथिलमेथिशिथिरनिषधेषु ॥ १ । ३ । ४८॥ एषु तवर्गस्य ढो भवति । इति थकारस्य ढत्वे युगपदकारद्वयस्योकारद्वयविधानपक्षे पुढुमो । क्रमपक्षे । पुढमो । पढुमो ॥ जसि तु पूर्ववत् । शेषं रामवत्। स्वशब्दे विशेषः । ख सु इति स्थिते 'अर्हत्युच्च' इत्यतः 'उत्' इत्यनुवर्तमाने एकाचि श्वस्स्वे ॥ १।४।१०८ ॥ एकखरयोः श्वस्ख इत्येतयोः संयुक्तस्यान्त्यहलः प्रागुत्वं भवति । इत्युत्वे सुवो सुवे । इत्यादि। ङसिड्योः पूर्वशब्दवत् । अन्यत्र सर्ववत् । एकाजिति किम् । खजनः । सजणो ॥ कतमशब्दे 'सप्तपणे फोः' इत्यतः 'फोः' इत्यधिकृत्य १ संबन्धिवर्णस्य M. २ मेधि° R., M. ३ शिधिर' M. ४ ढः स्यात् My. ५ My. and P. omit विशेषः, P. drops विशेषः, ६ इत्यनुवर्तते M. ७ स्वश्व M., P. ८ स्यात् My., P. ९ जसि R.; शसि M.; ङसिौ My. १० अन्यत्र तु M. ११ इत्यधिकृत्य R., M. Page #57 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां मध्यमकतमे च ॥ १।२ । १४ ॥ अनयोद्वितीया चेत्वं स्यात् । 'प्रायो लुक्-'इति तलोपः। कइमो॥ शेष सर्ववत् । येषां यत्र यत्र सर्वनामसंज्ञा तत्र तत्र सर्ववत् । अन्यत्र रामशब्दवद्रूपनिर्णयः कर्तव्यः ॥ इति सर्वनामानि ॥ अथाकारान्तेषु केषुचित् संयुक्तादेशवत्सु विशेषाः प्रदर्श्यन्ते । स्तोः ॥१।४।१॥ अधिकारोऽयम् । 'ईल ज्यायाम्' इति यावत् । यदित ऊर्ध्वमनुक्रमिष्यते तत् स्तोः संयुक्तस्य भवतीति वेदितव्यम् ॥ व॑क्षशब्दे 'क्ष्वेडकगे खल्' इत्यतः 'खल्' इत्यधिकृत्य वुश्च रुव॒क्षे ॥ १।४ । ७ ॥ वृक्षे संयुक्तस्य खो भवति । तत्संनियोगेन वृकारस्य रुकारः । रुक्खो । रुक्खों । अस्यैव रूपान्तरम् । 'उत्सवऋक्षोत्सुकसामर्थ्य छो वा' इत्यतः 'छः' इत्यधिकृत्य स्पृहादौ ।१।४ । २२ ॥ स्पृहादिषु स्तोश्छो भवति । इति स्पृहादिपठितवृक्षशब्दे क्षस्य छत्वे ऋतोत् ॥ १।२ । ७४ ॥ आदेर्ऋकारस्यात् स्यात् । इत्यत्त्वे वच्छो वच्छा ॥ शेषं रामवत् । एवं सर्वत्र विशेषादेशमात्रमुच्यते । अन्यत् सर्वं रामवदूह्यम् । __ १ 'ईल्जायाम्' My. २ इति ऊर्ध्वं यदुपक्रमिष्यते M. ३ स्यादिति P., My. ४ प्रथमं वृक्षशब्दे R. ५ इत्यंधिकृत्य R., M. ६ वृक्षशब्दे संयुक्तस्य P., My. ७ खः स्यात् My., P. ८ तत्संनियोगे M. ९ M. has शेष रामवत् after this. १. The passage from अस्यैव रूपा. न्तरम् to वच्छो वच्छा is omitted in My. and R. ११ M. has वा देशान्तरम् after this. १२ स्पृहादिपठितस्य P. १३ वृक्षशब्दस्य P. १४ P. drops क्षस्य. १५ °स्यात्वं स्यात P. Page #58 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । वा रक्ते गः ।। १ । ४ । २ ॥ रक्ते संयुक्तस्य गकारो वा भवति । 'शेषादेशस्य ---' इत्यादिना द्वित्वम् । रग्गो । गत्वाभावे ' कग – ' इति कलोपे शेषे द्वित्वे रत्तो ॥ शुल्के ङ्गः ।। १ । ४ । ३॥ वेत्यनुवर्तते । शुल्के संयुक्तस्य ङ्गो वाँ स्यात् । सुङ्गो । पक्षे सुक्को ॥ कः शक्तमुक्तदष्टमृदुत्वरुग्णेषु ॥ १ । ४ । ४ ॥ ३१ एषु स्तोः कैकारो भवति तु विकल्पेन । सक्को । पक्षे सत्तो । मोको" । अत्र 'स्तौ' इत्युत ओत्वम् । दक्को । पक्षे 'स्त्यानचतुर्थे तु ठः' इत्यतो 'ठः' इत्यधिकृत्य टः ।। १ । ४ । १४ ॥ ष्टस्य ठः स्यात् । आदेशत्वाद् द्वित्वम् । दट्टो || रुग्णशब्दे हरिद्रादौ । १ । ३ । ७८ ॥ 'रो डा पर्याणे' इत्यतो 'र:' इत्यनुवर्तते । 'लो जठरवठरनिष्ठुरे' इत्यतो 'ल:' इति च । हरिद्रादौ रस्य लत्वं स्यात् । इति हरिद्रादिपाठाद्रेफस्य लत्वे | लुक्को । पक्षे 'मनयाम् — ' इति लोपे द्वित्वे च । लुग्गो ॥ वेडकगे खल ॥ १ । ४ । ५ ॥ वेडकादिषु स्तोः कारो भवति । लित्वान्नित्यम् । 'प्रायो लुक् ' - इति कलोपः । खेडेओ । विषम् । स्फोर्टकैः । खोडओ । स्फेटकः । खेडओ | अत्र उभयत्र 'टो डः' इति टस्य डत्वम् ॥ कस्कोर्नानि ॥ १ । ४ । ६॥ १ स्यात् My., P. २ शेषस्य द्वित्वे P, My ३ भवति वा M. ४ ककारो वा for ककारो भवति तु विकल्पेन P., My . ५ M. has पक्षे मोत्तो after it. ६ चतुरः M. ७. इत्यधिकृत्य M., R. ८ लत्वं वा स्यात् M. ९ M. drops न. १० खः स्यात् P., My . ११ खेडवो M., R. १२ सोटकः P. १३ उभयत्रापि for अत्र उभयत्र P., My. Page #59 -------------------------------------------------------------------------- ________________ ३२ षड्भाषाचन्द्रिकायां _ 'खल्' इत्यनुवर्तते । अनयोर्नाम्नि संज्ञायां खल् स्यात् । लित्त्वानित्यम् । पोक्खरक्खो । पुष्कराक्षः । अत्र 'हश्चौत्कुतूहले' इत्यत 'ओत्' इत्यनुवर्तते । 'त्वदुत उपरिगुरुके' इत्यत 'उतः' इति च । स्तौ ॥१।२ । ६६॥ युक्ते परे उत ओत्वं स्यात् । इत्योत्वम् । स्के । स्कन्धः । खंधो ॥ क्षः ॥ १।४।८॥ 'खल्' इत्यनुवर्तते । क्षस्य खल् स्यात् । क्षयः । खओ। विचंक्षणः । विअक्खणो ॥ स्कन्दतीक्ष्णशुष्के तु खोः ॥१।४।१०॥ 'खल्' इत्यनुवर्तते । एषु खोरादेः संयुक्तस्य खो वा स्यात् ।। खंदो । पक्षे 'कग-'इति सलोपे अचः परत्वाभावान्न शेषस्य द्वित्वम् । कन्दो । तीक्ष्णः । तिक्खो । पक्षे तिण्हो । अत्र 'इनष्ण-' इत्यादिना क्ष्णस्य ग्रहः । शुष्कः । सोको । पक्षे सोक्खो। स्तम्भे ॥१।४।११॥ 'खल्' इत्यनुवर्तते । 'तु' इति च 'खोः' इति च । स्तम्भे खोरादेः संयुक्तस्य खकारो वा स्यात् । खंभो । पक्षे 'कग---'इति सलोपे तम्भो। ल्थोस्पन्दे ॥१।४ । १२ ॥ 'खोः' इत्यनुवर्तते । स्पन्दाभाववृत्तौ स्तम्भे खोरादेः संयुक्तस्य थकारो भवति ॥ लित्वान्नित्यम् । थम्भो । सात्त्विकभावः । ... .स्त्यानचतुर्थे च तु ठः॥१। ४ । १३ ॥ १ ख for खल् M., R. २ M. and R. drop लित्वानित्यम्, ३ ख for खल् M., R. ४ M. drops तिण्हो. ५ सुक्खो M. ६ सुक्को M. ७ संयुक्तस्य खोः for खोरादेः संयुक्तस्य R. ८ भवति M. ९ थकारः स्यात् My., P. Page #60 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । ३३ अनयोश्चकारादस्पन्दवृत्तौ स्तम्भे च स्तोष्ठत्वं तु भवति । ठंभो । सात्त्विकभावः । पक्षे उक्तं थत्वम् । चउट्टो । पक्षे रेफलोपे द्वित्वे चे चउत्थो उत् । अत्रैव 'तु मयूरचतुर्थ - ' इत्यादि सूत्रेणादेरचः परेण सखव्यञ्जनेन सहितस्य स्थाने वा ओत्वे चोट्टो । चोत्थो इत्यप्यस्ति । सौराष्ट्र महाराष्ट्रयोः 'लवराम् —' इति रेफलोपे उभावपि ष्टौ तथा च 'ष्ट:' इति ठत्वे ऐच एङि सोरट्ठो । महाराष्ट्रे तु ठत्वे हथ महाराष्ट्र होर्व्यत्ययः ।। १ । ४ । १११ ।। अत्र होः हकाररेफयोः व्यत्ययः स्थितिपरिवृत्तिर्भवति । एकैस्थाने एको भवतीत्यर्थः । हश्च दीर्घस्य हैखोपि भवति । मरहट्ठो ॥ विसंस्थास्थ्यधनार्थे || १ । ४ । १५ ।। 'ठः' इत्यनुवर्तते । विसंस्थलास्थिशब्दयोरधनवाचिन्यर्थशब्दे च स्तोः ठो भवति । विसंठुलो | अर्थः । अट्ठो । प्रयोजनम् । धने तु अथ ॥ चः कृत्तिचत्वरे ॥ १ । ४ । १६ ॥ अनयोर्युक्तस्य चः स्यात् । कृत्तिधरः । किहिरो | कृपादित्वात् ऋतः 'इल्कृपगेः' इतीत्वम् । चत्वरपरः । चच्चरपरो ॥ त्योचैत्ये ॥ १ । ४ । १७ ॥ 'चः' इत्यनुवर्तते । चैत्यवर्जितस्य त्यस्य चः स्यात् । प्रत्ययः । T पञ्चओ | अमात्यः । अमच्चो | अत्र 'संयोगे' इति ह्रखः । 'अचैत्ये' इति किम् । चेइअं । अत्र 'स्यार्द्धव्य -' इत्यादिना यात् प्रागित्वम् । ऐच एत्वं यतलोपश्च । अत्रैव दैत्यादित्वात् ऐच: अइ इत्यादेशे चइइअं । चइत्तं इत्यप्यस्ति ॥ 1 १ विकल्पेन भवति M. २ R. drops च. ४ R. drops अपि. ५ ठः स्यात् My, P. 'ऋत' R. ८ इति कृपादित्वादीत्वं R.. एङित्येत्वम् M. ९ ३ एकस्य स्थाने M. ६ किच्चिहलो M. ७ अत्र भवेदित्यादिना M. १० ऐच Page #61 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां उत्सवऋक्षोत्सुकसामर्थ्ये छो वा ।। १ । ४ । १९ ॥ एषु स्तोछत्वं वा स्यात् । उच्छवो । पक्षे 'दोदोनुत्साहोत्सन्न ऊ शैसि' ।। १ । २ । ६१ ॥ उदः उदित्युपसर्गसंबन्धिनः उकारस्य शसि शकारसकारयोः परयोः दा दकारेण सह ऊ ऊकारः स्यात् । इत्यूत्वे ऊसवो । ऋक्षः । रिच्छो । पक्षे 'क्षः' इति क्षस्य खत्वे रिक्खो | उभयत्रापि 'ऋतोत्' ' इत्यतः 'ऋत:' इत्यधिकृत्य ३४ केवलस्य रिः ॥ १ । २ । ९० ॥ व्यञ्जनेनासंयुक्तस्य ऋतो रिरित्यादेशः स्यात् । इति रिः । उत्सुकः । उच्छुओ । ऊँसुओ । अत्रापि 'दोर्द - ' इत्यूकारः । दृष्टसामर्थ्यः । दिट्ठसामच्छो । पक्षे दिवसामत्थो || क्षण उत्सवे ।। १ । ४ । २१ ॥ 'छः' इत्यनुवर्तते । उत्सववाचिनि क्षणशब्दे स्तोश्छः स्यात् । छणो । उत्सवे किम् । खणो । क्षणः कालः । क्षुण्णस्थगितदक्षसदृशेषु स्पृहादित्वात् स्तोश्छत्वे च्छुण्णो । क्षुण्णो । छइओ । स्थगितः । अत्र गतयोर्लोपः । दच्छो । दक्षः ॥ ' केवलस्य रिः' इत्यतः ‘रिः' इत्यधिकृत्य 'ऋतोत्' इत्यतः 'ऋत:' इति च दृश्यrafafa || १ । २ । ९१ ॥ अक्स क्विन् एतदन्ते दृशिधातौ ऋतो रिरित्यादेशः स्यात् । इति क्सान्तदृशिधातोर्ऋकारस्य रौ 'सेति ' शोर्लुप्तयवरशोर्दिः' इत्यतः 'दिः ' इत्यधिकृत्य 'आदेः' इति च १ My. and P. omit the portion from ऊ शसि to ऊकारः स्यात्. २ इत्यधिकृत्य M., R. ३ रीत्यादेशः M. ४ उच्छुवो M. ५ ऊसुवो M. ६ दोदोनुत्साहोत्सन्नदे इति उद ऊकारः M. ७ भवति R. ८ सहक्षेषु R. ९ 'त्यधिकृत्य M., R. १० इति च M., R. ११ त्यादेशः स्यात् My ., P. १२ रिः इति सति M. १३ M. drops इत्यतः. Page #62 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । तु समृद्ध्यादौ ॥ १।२।१०॥ __समृद्धयादिष्वादेरवर्णस्य दीर्घो वा स्यात् । इति समृद्ध्यादिपाठाद्वा दीर्थे । सारिच्छो । सरिच्छो । सदृक्षः ॥ थ्यश्चत्सप्सामनिश्चले ॥१।४ । २३ ॥ निश्चलव्यतिरिक्तानां थ्यादीनां छः स्यात् । भुक्तपथ्यः । भोत्तपच्छो । पश्चिमः । पच्छिमो । मत्सरः। मच्छरो । अवीप्सः । अविच्छो । इत्यादि । 'अनिश्चले' इति किम् । णिच्चलो । अत्र 'कग-' इति शलोपशेषद्वित्वे द्यय्ययों जः॥१।४।२४॥ एषां जः स्यात् । अनवद्यः । अणवज्जो । द्योतः । जोओ। जय्यः। . जज्जो । क्षय्यः । खज्जो । पर्यायः । पज्जाओ । इत्यादि । ध्यह्योझल् ॥१।४।२६ ॥ __ अनयोझत्वं लित्स्यात् । ध्यः । उपाध्यायः । उवज्झाओ। अत्र 'पो वः' । 'संयोगे' इति हर्क्सश्च । विध्यः । विज्झो । मध्यमः । मज्झिमो । अत्र 'मध्यमकतमे च' इत्यतः इः । ह्यः । सह्यः । सज्झो । इत्यादि ॥ तस्याधर्तादौ टः॥१।४ । ३०॥ तस्य टः स्यात् धूर्तादीन् वर्जयित्वा । कैवर्तः । केवट्टो । संवर्तितः । संवट्टिओ । 'अधूर्तादौ' इति किम् । धूर्तः । धुत्तो । धूर्तादि धूर्त । संवर्तन । वार्ता । प्रवर्तन । मुहूर्त । मूर्त । आवर्तक । संवर्तक । वार्तिक । वर्तिका । निवर्तन । आवर्तन । विवर्तन । प्रवतक । मूर्ति । उत्कर्तित । निवर्तक । कीर्ति । कार्तिक । इत्यादि । १ य M. २ छो भवति M. ३ भुत्सपच्छो M. ४ लोपशेषद्वित्वे M. ५ M. has इति वत्वम् after it. ६ M. drops च. ७ संवट्टओ. M. ८ धूर्तसंवर्तवार्ताश्च मूर्तवर्तकवार्तकाः । आवर्तनमुहूतौ च प्रवर्तकनिवर्तकौ ॥ कीर्तिः कार्तिकमूर्ती च उत्कीर्त्यादीनि तद्गणे ॥ M. Page #63 -------------------------------------------------------------------------- ________________ ३६ षड्भाषाचन्द्रिकायां बहुलाधिकारात् वार्ताशब्दे टत्वमपि भवति ॥ प्रवृत्तसंदष्टमृत्तिवृत्तेष्टापत्तनकदर्थितोष्ट्रे॥१। ४ । ३१ ॥ ___ 'टः' इत्यनुवर्तते । एषु स्तोष्टत्वं स्यात् । प्रवृत्तः। पवट्टो । अत्र 'ऋतोत्' इत्यत्वम् । संदष्टः । संदट्टो । कर्थितशब्दे 'वेतस इति तोः' इत्यतः 'तोः' इत्यधिकृत्य कदर्थिते खोर्वः॥१।३।४४ ॥ अस्मिन्नादेस्तवर्गस्य वः स्यात् । इति दस्य वत्वे । कवट्टिओ। उष्ट्रः । उट्टो । सन्दष्टोष्ट्रयोः 'ष्टः' इत्यस्यापवादः ॥ डल फोर्मर्दितविच्छर्दच्छर्दिकपदवितर्दिगर्तसंमर्दै ॥१।४।३३॥ __ एषु द्वितीयस्य संयुक्तस्य नित्यं डो भवति । मर्दितः । मड्डिओ । विच्छदः । विच्छड्डो । कपर्दः । कवड्डो । गर्तः । गड्डो । संमर्दः । संमड्डो ॥ ढोधर्द्धिश्रद्धामूर्ध्नि तु ॥ १।४ । ३४ ॥ एषु स्तो? वा स्यात् । अर्धभागः । अड्डहाओ । पक्षे अद्धहाओ। दग्धविदग्धवृद्धिदंष्ट्राद्धे ॥१।४। ३५॥ 'ढः' इत्यनुवर्तते । एषु स्तोर्टो भवति । दग्धः । दड्डो । विदग्धः । विअड्डो । वृद्धशब्दे ऋत्वादिपाठादृत उत्वे । वुड्डो । बहुलाधिकारात् क्वचिन्न भवति । बुद्धकविणिरूविरं । वृद्धकविनिरूपितम् ॥ पश्चदशदत्तपञ्चाशति णः॥१।४ । ३६ ॥ एषु स्तोर्णकारो भवति । दत्तः । दिण्णो। अत्र खप्नादिपाठादत इत्वम् ॥ ज्ञनोः ॥१।४।३७॥ १ "केष्टा M. २ डो for डल् M. ३ ' My. ५ र्णकारः स्यात् M. M. ४ अर्धहाओ P., Page #64 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । ३७ ण इत्यनुवर्तते । एतयोर्णः स्यात् । सुज्ञानः । सुण्णाणो । ज्ञातः । गाओ । अत्रैव जाणमुणौ ज्ञः ॥ २ । ४ । १३० ॥ ज्ञा अवबोधन इत्यस्य जाण मुण इत्यादेशौ स्तः । जाणत इति स्थिते 'आदेर्लुक्यात्खो :-' इत्यतः 'अतः' इत्यधिकृत्ये क्ते ।। २ । ४ । १८ ॥ प्रत्यये परतत इत्वं स्यात् । इतीत्वे । जाणिओ । ज्ञातः । विजीणमओ | विज्ञानमयः । विण्णाणमओ इत्यप्यस्ति । नात्र 'ज्ञो ओविज्ञाने' इति प्रतिषेधः । जाणादेशस्य धात्वादेशरूपत्वात् । बहुलाधिकाराज्जाणादेशो विकल्प्यत इति केचित् । तेन विण्णाणादयः सिद्धाः । म्नः । प्रद्युम्नः । पज्जुण्णो । धृष्टद्युम्नः । धेट्टज्जुणो । 'कर्णि - कारे णो वा' इत्यतः 'णः' इत्यधिकृत्य 'रितो द्वित्वल्' इत्यतः 'द्वित्वल्' इति 'दीर्घान' इत्यतः 'न' इति च धृष्टद्युने ॥ १ । ४ । ८९ ॥ अत्रादेशस्य णस्य द्वित्वं न पृथॆक्त्वान्नित्यम् ॥ स्तवे थो वा ॥ १ । ४ । ३८ ॥ १६ १७ १८ अत्र संयुक्तस्य थो वा स्यात् । थवो । पक्षे 'कग –— ' इति स लोपे । 'वो ॥ स्यात् । इति णस्य नैं द्वित्वम् । १ भवतः M. ३ परे M. २ 'मोममुष्विच्च' इति च is added after this in M. ४ भवति M. ५ ज्ञातः । जाणिओ M. ६ विज्ञानमयः । विज्ञाणमओ । P. ७ प्रद्युम्नादयः M. ८ दृष्टद्युम्नः । R., My ., P. ९ दजणो R., My ., P.; धजुण्णो M. and My drop 'दीर्घान्न' इत्यतः 'न' इति च. १३ M. omits न. १४ नित्य for न M. dropped in M. १६ अत्र स्तोः संयुक्तस्य M. before it. १८ थओ M. १९ तओ M. १० इत्यधिकृत्य M. ११M. १२ R. has न धृष्ट.. १५ पृथक्त्वान्नित्यम् is १७ M. has स्तवः । Page #65 -------------------------------------------------------------------------- ________________ ३८ रो हवोत्साहे ॥ १ । ४ । ३९ ॥ 'थः' इत्यनुवर्तते । 'वा' इति च । अत्र स्तोर्थो वा स्यात् तत्संनियोगेन हेस्य च रेफः । उत्थारो । पक्षे 'ध्यश्वत्स -' इत्यादिना त्सस्य छः । उच्छाहो ॥ षड्भाषाचन्द्रिकायां स्तः ॥ १ । ४ । ४० ॥ स्तस्य थः स्यात् । हस्तः । हत्थो । प्रस्तरः । पत्थरो ॥ पर्यस्ते च ॥ १ । ४ । ४१ ॥ अत्र स्तस्य टः स्याच्चकारात्थश्च ॥| 'लो वार्द्रे' इत्यतः 'ल: ' इत्यधिकृत्य र्यः सौकुमार्य पर्यङ्कपर्यस्तपर्या ॥ १ । ४ । ५५ ।। एषु र्यस्य लः स्यात् । इति र्यस्य लत्वे । पर्यङ्कः । पलको । पैलट्टो । पल्लत्थो । पर्यस्तः । सौकुमार्ययुक्तः । सोअमलजुत्तो । अत्र ऐच एङ् । मुकुलादिपाठादुकारस्याकारः कलोपश्च । कृतपर्याणः । कअपल्लाणो | अत्रैव 'मनयाम्' इति यलोपे 'यौ बृहस्पतौ तु बहोः ' इत्यतः 'तु' इत्यनुवर्तमाने 1 रोडा पर्या ।। १ । ३ । ७६ ॥ अत्र रेफस्य डा वा स्यात् । कॅअपडाणो । 'वात्मभस्मनि पः' इत्यतः 'पः' इत्यधिकृत्य ॥ १ । ४ । ४३ ॥ १० एतयोः पंः स्यात् । कुटुल: । 'कुंपळो । अत्र वक्रादित्वाद्विन्दुः । १ हकारस्य M. २ 'भ्यश्च' इत्यादिना M. ३ M. has उत्साहः before it. ४ पल्लो My ५ Before this M. has प्रसङ्गात् सौकुमार्य पर्याणयोरपि रूपनिर्णयः क्रियते । ६ ख्यौ M. Mhas इति डादेशे before • M. has कअवड्डाणो इत्यपि भवति. ९ क्शोः M. १० पो भवति । ११ कुंपळ्ळो M. it. M. Page #66 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । ३९ 1 रुक्मिणीरमणः । रुप्पिणीरमणो । केचित्थोपि । रुत्थैिणीरमणो । चिन्मोपि । रुम्मिणीरमणो ॥ पस्पोः फः ॥ १ । ४ । ४४ ॥ अनयोः फः स्यात् । निष्पापः । णिष्फावो । निष्पेषः । णिप्फेसो । स्पन्दः । फन्दो | इत्यादि ॥ भीष्मे ।। १ । ४ । ४५ ॥ 'फः' इत्यनुवर्तते । अत्र स्तोः फः स्यात् । भिप्फो । भीष्मः । 'श्लेष्मबृहस्पतौ तु फो:' इत्यतः 'तु' इत्यधिकृत्य ग्मो मः ।। १ । ४ । ४७ ॥ ग्मस्य मो वा स्यात् । तिग्मकिरणः । तिम्मकिरणो । पक्षे मलोपे तिग्मकिरणो ॥ न्मः ।। १ । ४ । ४८ ॥ 'मः' इत्यनुवर्तते । न्मस्य मेः स्यात् । मन्मथ इति स्थिते 'बोवः ' इत्यतः 'वः' इत्यधिकृत्य ' त्वभिमन्यौ मः' इत्यतः 'मः' इति च : मन्मथे । १ । ३ । ६६ ॥ अत्र मस्य वः स्यात् । थस्य हत्वं च । वम्महो || ताम्रायोः ॥ १ । ४ । ४९ ॥ १३ अनयोस्तोर्म्यः स्यात् । तैंम्बमओ घंटेः ॥ इन्मयटि । १ । ३ । ६९ ॥ १ कचिद्वोपि M. २ रुव्विणीरमणो M. ३ M. drops क्वचिन्मोपि । रुम्मणीरमणो । ४ फो भवति M. ५ निष्पावः P., My ., R. ६ M. has स्पर्शः । फंसो । वक्रादित्वाद्विन्दुः before इत्यादि । ७ भवति M. ८ इत्यधिकृत्य M. ९ मो भवति M. १० इति च M. ११ M. drops १२ र्भः M. १३ अनयोर्युक्तस्य मकारपरो भकारो भवति M. १४ तम्भमओ M. च. १५ M. drops घटः. Page #67 -------------------------------------------------------------------------- ________________ षड्भाषा चन्द्रिकायां मयप्रत्यये यस्य वा इत् स्यादिति विकल्पादिकारः । तम्बमइओ । ताम्रमय इत्यर्थः । आम्रः । अम्बो || ४० ऊर्ध्वे भो वा ।। १ । ४ । ५० ॥ अत्र स्तोर्भो वा स्यात् । अतिऊर्ध्वः । अइउब्भो । अत्र तलोपे 'न यण्' इति संधिप्रतिषेधः । पक्षे । वलोपद्वित्वे | अउ || I वश्व विले || १ । ४ । ५२ ॥ अत्रापि स्तोर्वस्य भो वा स्यात् च्छश्च । विब्भलो । विच्छलो । पैंक्षे विहलो | अत्र 'अहः' इति निषेधात् शेषहकारस्य द्वित्वं न भवति ॥ 1 डेरो ब्रह्मचर्य सौन्दर्ये च ।। १ । ४ । ५७ ।। 'र्य: सौकुमार्य — ' इत्यतः 'र्य:' इत्यनुवर्तते । अनयोर्डित् एर इयादेशः स्यात् । टिलोपः । अणुट्टिब्बम्हचेरो । अनुष्ठितब्रह्मचर्यः । gia | दृष्टसौन्दर्यः ॥ वा पर्यन्ते ॥ १ । ४ । ५८ ॥ 'र्यः' इत्यनुवर्तते । 'डेरः' इति च । पर्यन्ते र्यस्य डेरो वा स्यात् । पेरतो । पक्षे । सामान्यो जः । पज्जन्तो || धैर्ये रः ।। १ । ४ । ५९ ॥ धैर्ये र्यस्य रो वा स्यात् । धैर इति स्थिते । 'ऐच एङ्' इत्यतः 'ऐचः' इत्यधिकृत्य ई धैर्ये ॥ १ । २ । १०९ ॥ १ विकल्पेन इकारः M. २ अम्भो M. ३ अस्यूर्ध्वः M. ४ रवलेति वरेफलोपशेषद्वित्वे M. ५ M. has ‘भः' इत्यनुवर्तते । अत्र संयुक्त संबन्धिनो वस्य &c. ६ M. has वलोपे after पक्षे. ७ शेषस्यापि हकारस्य द्वित्वं न भवति 'अह' इति निषेधात् M. ८ 'त्यादेशो भवति M. drops टिलोपः M. १० ब्बह्मचरो My. Page #68 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । अत्रैकारस्येकारः स्यात् । गैअधीरो । गतधैर्यः । पक्षे जः। गअधिज्जो ॥ तूर्यदशाहशौण्डीर्ये ॥ १।४।६०॥ एषु स्तो ३: स्यात् । तूरघोसो । तूर्यघोषः । दसारो । दशार्हः । पआसिअसोण्डीरो । अत्र 'अहः' इति रस्य न द्वित्वम् । प्रकाशितशौण्डीर्यः ।। बाष्पे होश्रुणि ॥ १। ४ । ६१ ॥ अश्रुवाचिनि बाष्पशब्दे स्तोर्हः स्यात् । बाहो। 'अश्रुणि' किम् । बप्फो । ऊष्मा । अत्र 'प्पस्पोः--' इति फः ॥ कार्षापणे ॥ १।४।६२ ॥ अत्र स्तोर्हः स्यात् । काहावणो । कहावणो। कहावणो इत्यत्र 'संयोगे' इति पूर्वमेव हवः पश्चादादेशः । यद्वा कर्षापणशब्दाद्वा सिद्धिः॥ न वा तीर्थदुःखदक्षिणदीर्घ ॥ १। ४ । ६३ ॥ एषु स्तोर्हत्वं न वा विकल्पेन भवति । तीह इति स्थिते । 'ईतः काश्मीरहरीतक्योालौ' इत्यतः 'ईतः' इत्यधिकृत्य तीर्थे ह्यूल ॥१।२। ५५॥ अत्र युक्तस्य हि हकारे सति ईकारस्य ॐकारः स्यात् । इत्यूकारे । कअतूहो । कृततीर्थः । पक्षे । कअतित्थो । दुहो । दुःस्वम् । अत्र १ अकार्यस्येकारः P., R. २ M. has इतीकारे before this. ३ M. has रः' इत्यनुवर्तते before it. ४ रो भवति M. ५ M. has प्रकाशितशौण्डीर्यः । अत्र शेषस्यादेशस्य वा रेफस्य न द्वित्वम् । 'अहः' इति प्रतिषेधात् । ६ स्तो) भवति M. M. has नेत्रजलम् before 'अश्रुणि'. ८ ऊष्मो M. ९ M. has before it 'हः' इत्यनुवर्तते । १० भवति M. ११ M. has 'हः' इत्यनुवर्तते before it. १२ इत्यधिकृत्य M. १३ ईतः before ईकारस्य M. १४ ऊत् before ऊकारः M. १५ इतीकारस्थाने ऊकारे M. Page #69 -------------------------------------------------------------------------- ________________ ४२ षड्भाषाचन्द्रिकायां दुःखशब्दस्य कुलादिपाठाद्विकल्पेन पुंस्त्वम् । दुहिओ । दुक्खिओ। दुःखितः । दक्षिणशब्दे हत्वे 'शोर्लप्तयवरशौर्दिः' इत्यतः 'दिः' इत्यधिकृत्य हे दक्षिणेस्य ॥ १।२।९॥ अत्र युक्तस्य हे सत्यादेरवर्णस्य दीर्घः स्यात् । दाहिणो । हत्वाभावे दैक्खिणो । दीर्घशब्दे हत्वे दीहो । 'नवैकाद्वा' इत्यतः 'वा' इति 'खार्थे तु कश्च' इत्यतः 'खार्थे' इति चोधिकृत्य रो दीर्घात् ॥ २॥ १ ॥ २४ ॥ दीर्घात् 'खार्थे' रो वा स्यात् । दीहरो । हत्वाभावे रेफलोपद्वित्वहखाः । दिग्यो । अत्र सर्वस्य शेषस्यादेशस्य वा हस्य न द्वित्वम् ॥ हो ल्हः ॥ १।४। ६६ ॥ लकारस्य लाक्रान्तहकारः स्यात् । प्रह्लादः । पल्हाओ । अत्र 'प्रायो लुक्-' इति दलोपः । कलारपरः । कल्हारपरो ॥ श्मष्मस्मझामसररश्मौ म्हः॥१।४।६७ ॥ श्मादीनां म्हादेशः स्यात् स्मररश्मिशब्दौ वर्जयित्वा । काश्मीरः । कम्हारो॥ काश्मीरे म्भः॥१। ४ । ५३ ॥ अत्र स्तोर्मो वा स्यात् । कम्भारो । अत्रोभयत्रापि ईतः काश्मीरहरीतक्यो लौ ॥१।२ । ५१ ॥ एतयोरीकारस्य यथाक्रमं आ अ इत्यादेशौ लितौ स्तः । इत्याकारः । ग्रीष्मः । गिम्हो । विस्मयः । विम्हओ । अस्मादृशः । अम्हारिसो । अत्र 'दृश्यक्सक्वीनि' इति ऋकारस्य रिकारः। दलोपश्च । १ पुंलिङ्गता M. २ इत्यधिकृत्य M. ३ M. has खत्वे before दक्खिणो. ४ इत्यधिकृत्य M. ५ इति चाधिकृत्य M. ६ M. adds अह्र इति प्रतिषेधात्. ७ म्हादेशो भवति M. ८ भ इत्यादेशो वा स्यात् M. ९ विम्मओ P. १० रिः M. Page #70 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । मा । ब्राह्मणः । बम्हणो । बाम्हणो । अत्रोत्खातादिपाठसमये 'ब्राह्मणपूर्वाह्नयोरपीच्छन्त्यन्ये' इति वचनाद्विकल्पनाकारस्य हखः । इदं वचनं 'संयोगे' इति प्राप्तहखविकल्पार्थम् । 'अस्मररश्मौ' इति किम् । सरो । रस्सी ॥ पक्ष्मणि ॥१।४।६८ ॥ 'म्हः' इत्यनुवर्तते । अत्र स्तोर्हः स्यात् । पक्ष्मललोचनः । पम्हळळोअणो ॥ नष्णस्नस्त्रहहणां ह्नः॥१।४।६९ ॥ एषां व्हादेशः स्यात् । प्रश्नः । पण्हो । कृष्णः । कण्हो । सातः । ण्हाओ । प्रस्त्रवः । पैण्हवो । ज्योत्स्नापूरः । जोहाऊरो। अपवः। अव. पहओ । पूर्वाहः । पुव्वण्हो । पुव्वाण्हो । अत्रापि ब्राह्मणशब्दवद् वा हखः । अपराण्हः । अवरण्हो । श्लक्ष्णः । सहो । लण्हो इत्यपि केचित् ॥ सूक्ष्मे ॥ १।४।७०॥ अत्र स्तोर्हः स्यात् । सुण्हो । 'हश्चौत्कुतूहले' इत्यतः 'औत्' इत्यनुवर्तमाने मूक्ष्मेद्वोतः॥१।२। ६७ ॥ अत्र ऊत ओत्वं वा स्यात् । सोण्हो । अत्वपक्षे सण्हो ॥ आश्लिष्टे लधौ ॥ १।४। ७१ ॥ अत्र युक्तयोर्यथाक्रमं लटौ स्तः । श्लीत्यस्य लः । ष्ट इत्यस्य धः । आलिद्धो॥ टठौ स्तब्धे ॥१। ४ । ७२ ॥ १ प्राप्तहस्वस्य विक° M. २ भवति M. ३ भवति M. ४ पह्नवो My. ५ जोहाऊरो My. ६ अवह्नवो My. . M. inserts उत्खातादिपाठाद्विकल्पेन ह्रखे। ८ श्नक्ष्णः M. ९ भवति M. १० इत्यनुवर्तते M. ११ ओतः M. १२ सोणू R. १३ My. drops अत्वपक्षे । सोहो । Page #71 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां अत्र युक्तयोर्यथाक्रमं टठौ भवतः । टहो । स्तब्धः ॥ तो ढो रचारब्धे तु ॥ १।४ । ७३ ॥ आरब्धे युक्तस्य तो वा स्यात् । तत्सन्नियोगेन रस्य च ढः । आढत्तो । पक्षे । आरद्धो । अत्र वबयोरभेदन्यायेन 'लवराम्-' इति वलोपद्वित्वे शोलक्खोः स्तम्बसमस्तनिःस्पृहपरस्परश्मशानश्मश्रुणि ॥१।४।७५॥ स्तम्बादिषु शोः शषसानामादौ वर्तमानानां संयुक्तसंबन्धिनां लुक् स्यात् । तम्बो । समत्तो । णिप्पिहो । अत्र कृपादित्वादृत इत्वम् । इदं सूत्रं 'स्तः' इति सूत्रस्य 'प्पस्पोः-' इति सूत्रस्य 'श्मष्म-' इत्यादिसूत्रस्य चापवादकम् ॥ श्वस्य हरिश्चन्द्रे ॥ १।४ । ७६ ॥ अत्र श्वस्य लुक् स्यात् । हरिअंदो ॥ धात्रीद्रे रस्तु ॥ १।४। ८० ॥ धात्रीशब्दे द्रशब्दे च रेफस्य वो लुक् स्यात् । धात्रीरमणः । धत्तीरमणो । लुगभावे । धारीरमणो । अत्र 'कग-' इति तलोपः । हखात् प्रागेव रेफलोपे । धाईरमणो । द्रे । चन्द्रः । चन्दो । चन्द्रो । रुद्रः । रुद्दो । रुद्रो । इत्यादि । ह्रदशब्दे विशेषः । 'हश्च महाराष्ट्र होर्यत्ययः' इत्यतः 'व्यत्ययः' इत्यधिकृत्य ह्रदे दहयोः ॥ १। ४ । ११५॥ अत्र देहयोर्व्यत्ययः स्यात् । द्रह इति स्थिते । अत्रापि द्रशब्दस्य विद्यमानत्वाद् विकल्पेन रेफलोपे । दहो। द्रहो । केचिन्नेच्छन्ति रेफलो. पम् । द्रहशब्दः संस्कृतेपीति केचित् । द्रहादयस्तरुणपुरुषवाचका इत्यन्ये । भो द्रहो । भो द्रह ॥ १ M. has लुगनुवर्तते before it. २ लुग्वा स्यात् M. ३ धातीरमणो My. ४ हेर्व्यत्ययः M. ५ दकारहकारयो M. Page #72 -------------------------------------------------------------------------- ________________ अजन्तपुंल्लिङ्गाः । हस्य मध्याह्ने ॥। १ । ४ । ८१ ।। अत्र हस्य लुग्वा स्यात् । मज्झण्णो । अत्र हस्य लोपे नस्य णत्वम् । शेर्षेस्य द्वित्वम् । 'संयोगे' इति खः । पक्षे । मज्झहो || 1 ४५ ज्ञो ञोविज्ञाने || १ । ४ । ८२ ॥ I ज्ञसंबन्धिनो अस्य लुग्वा स्यात् । ने तु विज्ञाने । सुज्ञानः । सुजाणो । पक्षे 'ज्ञम्नोः' इति णत्वम् । सुण्णाणो । सर्वज्ञः । सवज्जो । पक्षे पूर्ववण्णत्वे । अत्र 'उलध्वनिगवयविष्वचि वः' इत्यतः 'उल्' इत्यधिकृत्य 'हे दक्षिणेस्य' इत्यतः 'अस्य' इति च ज्ञो गोभिज्ञादौ । १ । २ । १७ ॥ अभिज्ञादिषु ज्ञकारादेशस्य णस्य संबन्धिनः अस्य उत्वं लित् स्यात् । सव्वण्णू । आत्मज्ञः । अजो । अप्पण्णू । अत्र 'वात्मभस्मनि पः ' इति त्मस्य पादेशः । दैवज्ञः । देव्वज्जो | देव्वण्णू | दैवशब्दस्य वैरादिपाठादैकारस्य वा अइ इत्यादेशे दइवज्जो । इवण्णू । एवमिङ्गि तज्ञ इत्यादि । 'अविज्ञाने' इति किम् । विष्णाणं । एषां ज्ञकारादेशणकारसंबन्धिनोकारस्य उत्वं दृश्यते । तेभिज्ञादयो मनोज्ञाज्ञाभिज्ञप्रज्ञासंज्ञाविज्ञानेषु ज्ञस्य ण एव । तथा च । मणण्णू । अण्णू | अहिण्णू । प्रज्ञां । पण्णा । संज्ञी | सण्णा | विज्ञानम् । विष्णाणं । अत्रैव 'जामुणौ ज्ञः' इति ज्ञाधातोर्जाणादेशे विज्जाणमित्यप्यस्ति । 'अविज्ञाने' इति प्रतिषेधस्तु ज्ञो ञो विषय एव । न तु जाणादेशविषयः । आज्ञप्तिः । आणत्ती । आज्ञापनम् । आणावणं । अत्रापि ण एव ॥ रात्रौ ।। १ । ४ । ८४ ॥ त्रिशब्दे युक्तस्य लुग्वा स्यात् । रात्रिचरः । राइअरो । रतिअरो ॥ १ M. has धात्रीद्रेरस्तु' इत्यतः 'तु' इत्यनुवर्तते before it. २ शेषद्वित्वम् M. ३ हखश्च M. ४ अविज्ञाने विज्ञानशब्दे न भवति M. ५ इत्यधिकृत्य M. ६ अप्पनो R. ७ इत्याद्यपि भवति for दइवण्णू M. ८ इत्याद्यपि M. ९ संबन्धिनोवर्णस्य M. १० M. drops प्रज्ञा. ११ M. drops संज्ञा. १२ M. drops विज्ञानम्. १३ M. has लुगनुवर्तते before it. Page #73 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां अथ द्वित्वविधिः ॥ 'रितो द्वित्वल्' इत्यतः' 'द्वित्वल्' इत्यधिकृत्य शेषादेशस्याहोचोखोः ॥१।४। ८६॥ संयुक्तयोरेकतरस्य लोपे योवशिष्यते स शेषः । तस्य संयुक्तादेशस्य च अहः हकाररेफवर्जितस्य अचः खरात् परस्य अखोरनादौ वर्तमानस्य द्वित्वं स्यात् । शेषे । समस्तः । समत्तो । इत्यादि । आदेशे । रक्तः । रग्गो । इत्यादि । 'अहः' इति किम् । विह्वलः । विहळो । धैर्यम् । धीरं । 'अचः' इति किम् । वयस्यः । वअंसो । अत्र वक्रादित्वाद्विन्दुः । 'अखोः' इति किम् । णाणं ॥ दीर्घान्न ॥ १।४। ८७ ॥ लाक्षणिकादलाक्षणिकाच्च दीर्घात् परयोः शेषादेशयोर्द्वित्वं न स्यात् । निश्वासः । णीसासो । अत्र 'शोलुप्त-' इति दीर्घविधानालाक्षणिकत्वम् । अलाक्षणिकात् । ईश्वरः । ईसरो । पार्थः । पासो । इत्यादि । अलाक्षणिकाद् द्वित्वाभावः प्रयोगतोनुसर्तव्यः ॥ कर्णिकारे णो वा ॥ १।४।८८॥ अत्र णग्रहणमुत्तरार्थम् । कर्णिकारे शेषस्य द्वित्वं वा स्यात् । कणिआरो। कण्णिआरो॥ वा से ॥१।४।९०॥ से समासे शेषादेशयोद्वित्वं वा स्यात् । गइग्गामो । णइगामो । नदीग्रामः । णइगामो इत्यत्र दिहौ मिथस्से ॥१।१।१८॥ से समासे दिही दीर्घहखौ मिथोन्योन्यं बहुलं स्तः । एवं समासेषु १ इत्यधिकृत्य M. २ भवति M. ३ भवति M. ४ °विधानाद्दीर्घस्य लाक्षणिकालाक्ष° M. ५ M. has इत्यागृह्यम् after लाक्षणिकत्वम्. ६ M. has 'द्वित्वल्' इत्यनुवर्तते before it. ७ नदीग्रामः । णईगामो । णइग्गामो M. ८ भवतः M. Page #74 -------------------------------------------------------------------------- ________________ अजन्तपुंल्लिङ्गाः । सर्वत्र दीर्घ ह्रस्वयोर्व्यत्ययोनुसन्धेयः । प्रकृतमनुसरामः । कुसुमप्रकरः । कुसुमप्पअरो । कुसुमपअंरो ॥ प्रमुक्तगे ।। १ । ४ । ९१ ॥ " 'वा से' इति सर्वमनुवर्तते । प्रमुक्तादिषु समासे यथादर्शनं व्यञ्जनस्य द्वित्वं वा स्यात् । प्रमुक्तः । पम्मुक्को । पमुक्को | अत्र 'कः शक्तइत्यादिना स्तोः कः । सैप्पवासो । सपवासो । बद्धफलो । वद्धफळो । बद्धफलः । मळअस्सिहरिसिहंडो । मलअसिहरिसिहंडो । मलयशिखरिशिखण्डः । त्रैलोक्यनाथः । तेलोक्कणाहो । तेळोक्कणाहो । सपरितापः । सप्परितावो । सपरितावो । परवशः । परव्वसो । परवसो । प्रतिकूलः । पडिक्कूळो । पडिकूळो । अदर्शनः । अहंसणो । अदंसणो । अत्र वक्रादित्वाद्विन्दुः । आकृतिगणत्वात् । पफुल्लम् । प्रप्फुल्लं । पफुल्लं । सपरिहासम् । सप्परिहासं । सपरिहासं । इत्यादि सिद्धम् । ननु पडि - कूळ इत्यत्र लोपलक्षणलक्षितत्वात् 'प्रायो लुक् —' इति कलोपः किंमिति न । उच्यते । अत्र सूत्रे समासे तु वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपि भवतीत्युक्तत्वात् यदा भिन्नपदत्वं तदा कादीनामादित्वाल्लोपो न भवति । एकपदत्वपक्षे तु लोप एवेत्युभयमप्यस्तीति संतोष्टव्यम् ॥ दैवगेखौ । १ । ४ । ९२ ॥ | -' दैवादिष्वनादेर्यथादर्शनं व्यञ्जनस्य द्वित्वं वा स्यात् । दैवपरः । देव्वपरो । देवपरो । व्याकुलः । वाऊलो । वाउळो । नीडः । नेड्डो । नेडो । अत्र ' एल्वीडनीडकीदृश इत्यादिना ईकारस्य एकारः । निहितः । णिहित्तो । णिहिओ । स्थूलः । थुल्लो । थूलो | अत्र 'कग -' इति सलोपः । ननु थुल्लो इत्यत्र "स्तौ' इत्युत ओत्वं किमिति ने' । बहुलाधिकारात् । अत्रैव १ M. has इत्याद्यूह्यम् after it. २ सप्पळावो । सप्रलापः । M. ३ बद्धफलः । बद्धफळो । बद्धफलो । M. ४ वक्रादेश्वाकृति M. ५ कस्मान्न भवति M. तत्र M. ७ नेडो । नेड्डो । M. ८ईत एत् । M. ९ थूलो । थुलो | M. १० स्थाली for स्तौ M. ११ M, adds भवति after it. ४७ Page #75 -------------------------------------------------------------------------- ________________ षड्भाषा चन्द्रिकायां स्थूले रतौत् ॥ १ । ३ । ८३ ॥ 'लो ललाटे च' इत्यतः 'ल:' इत्यनुवर्तते । स्थूले ऊकारस्योत् स्यात् तत्संनियोगेन लस्य च रः । थोरो । व्याहृतः । वाहित्तो । वाहिओ । अत्र कृपादित्वाद्यत इत् । तलोपश्च । मूकः । मुक्को । मूओ । इत्यादि । दैवादिः -- दैवव्याहृतव्याकुलनीडनिहितमतृककुतूहलस्थूलएकतूष्णीकमूकसेवा अस्मदीयहुतस्त्यानस्थाणु । इत्यादि ॥ तैलादौ ।। १ । ४ । ९३ ॥ तैलादौ यथादर्शनमन्त्यस्यानन्त्यस्य व्यञ्जनस्य द्वित्वं भवति । पृथक्त्वान्नित्यम् । तैलप्रियः । तेल्लप्पिओ । मण्डूकः । मण्डुक्को । इत्यादि । तैलादि - तैलत्रीडाप्रेमस्रोतः प्रभूतमण्डूकयौवन ऋजु विचकिल । इत्यादि ॥ ४८ पूर्वमुपरि वर्गस्य युजः ॥ १ । ४ ॥९४ ॥ वर्गसंबन्धिनो युग्वर्णस्य शेषस्यादेशस्य वा द्वित्वप्रसङ्गे उपरि पूर्वाक्षरं स्यात् । वर्गाणां द्वितीयस्योपरि प्रथमं चतुर्थस्योपरि तृतीयमिति वेदितव्यम् । रुक्खो । विग्धो । लच्छी । णिज्झरो । णिट्टुलो । इत्यादि बोध्यम् ॥ प्राक् श्लाघाप्लक्षशा ङोत् ।। १ । ४ । ९५ ।। : ♡ श्लाघादिषु ङः ङकारलकारयोः प्रागत् स्यात् । श्लाघायुतः । सलाहाजुओ । लक्षः । पलक्खो । क्षस्य खः । शार्ङ्गधरः । सारङ्गहरो ॥ क्ष्मारत्नेन्त्यहलः ॥ १ । ४ । ९६ ॥ 'प्राक्' इत्यनुवर्तते । 'अत्' इति च । अनयोर्युक्तस्यान्त्यहलः प्रागत् स्यात् । रत्नाकरः । रअणाअरो । क्ष्माधरः । छैमाहरो | अत्र ' उत्सवऋक्ष --' इत्यतः 'छः' इत्यनुवर्तते ॥ M. १ इल् M. २ मृदुत्व for मातृक M. ३ विचिकिल M. ४ वर्गयुजः M. ५ द्वित्वम् । प्रसङ्गे सति उपरि &c. M. ६ दिग्घो M. drops णिहुलो. ८ बोद्धव्यम् M. ९ प्रागत् अकारो भवति M. योरुतस्या M. ११ छमूहरो M. १० अन Page #76 -------------------------------------------------------------------------- ________________ अजन्तपुंल्लिङ्गाः। ४९ क्षमायां कौ ॥ १। ४ । २०॥ भूवाचकक्षमाशब्दे क्षस्य छः स्यात् । अत्र यो भूवाचको मुख्यः क्षमाशब्दः यश्च 'क्ष्मारनेन्त्यहलः' इत्यनेन युक्तयोर्मध्ये अकारविधाने लाक्षणिको भूवाचकः क्षमाशब्दस्तयोर्द्वयोरपि ग्रहणम् । तेनोमयत्रापि छः ॥ स्नेहाम्योर्वा ॥१।४। ९७ ॥ अनयोर्युक्तस्यान्त्यहलः प्रागत्वं वा । सणेहो । पक्षे 'कंग-' इति सलोपे । णेहो । अग्निवर्णः । अगणिवण्णो । पक्षे । 'मनयाम्' इति न लोपे । अग्गिवण्णो ॥ शर्षवज्रतप्तेष्वित् ॥१।४।९८ ॥ शर्ष एतयोः वज्रतप्तशब्दयोश्च युक्तस्यान्त्यहलः प्रागित्वं वा । आदर्शः । आअरिसो। पक्षे । 'लवराम्' इति रेफलोपे 'शोलृप्त-' इति दीर्घः । आआसो । आदर्शः । दरिसो । दासो । इत्यादि । र्षे । वर्षजः । वरिसओ । वासओ। अत्र 'शोलृप्त-' इति दीर्घः । तप्तः । तविओ । तत्तो । वज्रधरः । वइअहरो । अत्र जलोपः । वजहरो । नात्र जलोपः ॥ हर्षामर्षश्रीही क्रियापरामर्शकृत्स्नदिष्ट्याहे ॥ १। ४ । ९९ ॥ हर्षादिषु युक्तस्य है इत्यत्रान्त्यहलः प्रागित्वं स्यात् । पृथक्त्वान्नित्यम् । हरिसो । अमरिसो । श्रीधरः । सिरिहरो । तत्र 'किपः' इती. कारस्य हूस्खः । हीयुतः । हिरिजुओ । क्रियापरः । किरिआवरो । परामर्शः । परामरिसो । कृत्स्नः । कसिणो । अत्र 'कग--' इति तलोपः । 'ऋतोत्' इत्यत्वं च । है । बर्हधरः । बरिहहरो । इत्यादि । स्याद्भव्यचैत्यचौर्यसमे यात् ॥ १। ४ । १००॥ एषु चौर्यसमेषु संयुक्तस्य यकारात् प्रागित्वं स्यात् । स्याद्वादः । १ तप्तवज्रशब्दयो' M. २ दृष्ट्याहे My. ३ इत्यचान्त्य M. ४ अत्र M. ५ लोपः My. ६ इत्वमनुवर्तते is in M. before this. Page #77 -------------------------------------------------------------------------- ________________ ५० पड्भाषाचन्द्रिकायां सिआवाओ । भव्यः । भविओ । चैत्यपरः । चेइअपरो । अत्रैकारस्य एकारस्तयलोपश्च । चौर्यकुशलः । चोरिअकुसलो। चौर्यशब्दस्याञ्जल्यादिपाठाद्वा स्त्रीलिङ्गतायां चोरिआकुसलो इत्यपि । चौर्यसमास्तुचौर्यैश्वर्यधैर्यगाम्भीर्यभार्यासौन्दर्यब्रह्मचर्यसूर्यशौर्यवीर्यवर्यचर्याचार्यपर्यकाः । चौर्यादिराकृतिगणः ॥ लादक्लीवेषु ॥ १।४।१०१॥ संयुक्तस्य लात् प्रागित्वं स्यात् क्लीबप्रकारेषु वर्जयित्वा । क्लिष्टवासः । किलिट्ठवासो । क्लान्तमुखः । किलन्तमुहो । अत्र 'संयोगे' इति लकारस्थाकारस्य हूखः । प्लुष्टवापः । पिलुट्ठवापो । प्लोषः । पिलोसो। श्लेषः। सिलेसो । शुक्लक्लेदक्लिन्नक्लेशम्लानेत्यादि । 'अक्लीबेषु' इति किम् । क्लीबः। कीओ। विक्लवः । विक्कओ । क्लमः । कमो । प्लवः । पवो । विप्लवः । विप्पवो । शुक्लपक्षः । सुकपक्खो । उभयं तिङन्तेपि समानम् ।। नात्स्वने ॥१।४।१०२ ॥ खप्ने नात् प्रागित्वं स्यात् । इतीत्वे । 'पो वः' इति पस्य वत्वे च वबयोरभेदन्यायात् 'बो मः शबरे' इत्यधिकृत्य नीवीस्वप्ने वा ॥ १।३। ८५ ॥ अनयोर्वस्य मो वा स्यात् । 'खेप्नादाविल्' इत्यस्य इत्वे । सिमिणो । पक्षे । सिविणो ॥ स्निग्धे त्वदितौ ॥१।४।१०३ ॥ अत्र नात् प्रॉगित्वमत्वं च वा स्यात् । सिणिद्धो । सणिद्धो । पक्षे 'कग-' इति सलोपे । णिद्धो ॥ कृष्णे वर्णे ॥ १।४।१०४ ॥ १ भवति M. २ न भवति for वर्जयित्वा M. ३ सुक्खपक्खो My. ४ M. has इत्वमनुवर्तते before this. ५ M. has इति वस्य मत्वे before it. ६ M. has नादित्यनुवर्तते. ७ प्रागत्वमित्वं च वा स्यात् M. Page #78 -------------------------------------------------------------------------- ________________ अजन्तपुंल्लिङ्गाः । वर्णवाचिनि कृष्णशब्दे नात् प्रागदितौ वा स्तः । कॅसिणो । कसणो। पक्षे 'नष्ण-' इत्यादिना ष्णस्य ग्रहः । कण्हो । 'वर्णे' इति किम् । कण्हो । विष्णुः । 'अर्हत्युच-' इत्यतः 'उ' इत्यधिकृत्य सुघ्ने रात् ॥ १।४ । १०७ ॥ __ अत्र रात् प्रागुत्वं स्यात् । 'मनयाम्' इति नलोपः । सुरुग्धो । सुँघ्नं नगरम् ॥ वा च्छापनमूर्खद्वारे ॥ १।४।१०९ ॥ एंषु स्तोरन्त्यहलः प्रागुत्वं वा स्यात् । छद्मपरः । छउमपरो । पद्ममुखः । पउममुहो । पक्षे । 'कग-' इति दलोपे मकारे शिष्टे सति । 'ओदाल्यां पनौ' इत्यतः 'ओत्' इत्यधिकृत्य पझे मि ॥ १।२।३१॥ पद्मे आदेरत ओत्वं स्यान्मकारे 'परे सति । पोम्ममुहो 'मूर्खः । मुरुहो । अत्रादावेव 'संयोगे' इति हवः पश्चादुत्वम् ॥ ईल्ज्यायाम् ॥ १।४।११० ॥ अत्रान्त्यहलः प्रागीत्वं लित् स्यात् । ज्यावरः । जीआवरो । 'हश्च महाराष्ट्रे होर्व्यत्ययः' इत्यतः 'व्यत्ययः' इत्यधिकृत्य लनोरालाने ॥ १। ४ । ११२ ॥ 'स्तोः' इति निवृत्तम् । अत्र लकारनकारयोर्व्यत्ययः स्यात् । आणालो ॥ १M. has अदितौ नादिति चानुवर्तते । २ °वाचककृष्ण M. ३ प्रागत्वमित्वं च वा भवतः M. ४ कसणो । कसिणो M. ५ इत्यधिकृत्य M. ६ भवति M. ७ M. drops स्रुघ्नं नगरम्. ८ M. has उत्वमनुवर्तते । 'क्ष्मारत्न-' इत्यतः 'अन्त्यहलः' इत्यनुवर्तते । before this. ९ मकारेवशिष्टे M. १० इत्यधिकृत्य M. ११ भवति for स्यात् M. १२ M. drops परे. १३ M. has इत्योत्वे after सति । १४ M. drops मूर्खः । मुरुहो. १५ M. has द्वारं । दुवारं after this, १६ ज्यापरः । R. १७ इत्यधिकृत्य M. Page #79 -------------------------------------------------------------------------- ________________ घड्भाषाचन्द्रिकायां चलयोरचलपुरे ॥१।४ । ११६ ॥ _ 'व्यत्ययः' इत्यनुवर्तते । अचलपुरशब्दे चलयोर्व्यत्ययः स्यात् । अचलपुरधर्मः । अलअपुरधम्मो ॥ ह्ये ह्योर्वा ॥ १।४ । ११७ ॥ ह्यशब्दे हकारयकारयोर्व्यत्ययो वा स्यात् । सह्यः । सय्हो । पक्षे । सज्झो । इत्यादि ॥ लघुके लहोः॥१।४ । ११८॥ 'लघुकशब्दे घस्य हत्वे लैंकारहकारयोर्व्यत्ययो वा स्यात् । हलुओ। पक्षे । लहुओ । घस्य व्यत्यये कृते पदादित्वाद्धत्वं न भवतीति हकरणम् ।। रलोहरिताले ॥१।४।११९ ॥ अत्र रलोळत्ययः स्यात् । हळिआरो।। दर्वीकरनिवहौ दव्विरअणिहवौ तु ॥ १।४ । १२० ॥ दर्वीकरनिवहशब्दौ यथासंख्यं दव्विरअणिहवौ तु भवतः । दव्विरओ । णिहवो ॥ सज्जन सु इति स्थिते 'लोपः' इत्यधिकृत्य अन्त्यहलोश्रदुदि ॥ १।१।२५॥ शब्देष्वन्त्यहलोन्त्यव्यञ्जनस्य लोपः स्याच्छूदित्यव्ययमुदित्युपसर्ग च वर्जयित्वा । इति सज्जनशब्दस्य समासत्वात् समासे पदविभक्त्यपेक्षया वाक्यविभक्त्यपेक्षया चान्त्यत्वमनन्त्यत्वं च भवतीति न्यायेन यदा पदविभक्तिस्तदा तलोपे सजणो । यदा वाक्यविभक्तिस्तदा लोपाभावे सज्जणो । एवं तद्गुणादयः ॥ निर्दुरि वा ॥ १।१ । २६ ॥ निर् दुर् इत्येतयोरुपसर्गयोरन्त्यहलो लोपो वा स्यात् । निस्सहः । १ °वुर' R. २ M. has लघुशब्दे घस्य हत्वे before it. ३ M. drops लघुकशब्दे घस्य हत्वे. ४ अत्र लहयोः for लकारहकारयोः M. ५ वा व्यत्ययः M. ६ तलोपाभावे M. Page #80 -------------------------------------------------------------------------- ________________ अजन्तपुंल्लिङ्गाः । ५३ णिसहो । लोपाभावे । णिस्सहो । अत्रैव 'लवराम्-' इति रेफलोपे 'शोलुप्त-' इति दीर्थे । णीसहो । एवं निर्घोषादयः । दुःसहः । दुसहो । दुस्सहो । दुःखितः । दुहिओ। 'दोदोनुत्साहोत्सन्नऊच्छसि' इत्यतः 'ऊत्' इत्यधिकृत्य दुरो रलुकि तु ॥ १।२ । ६३ ॥ दुरित्युपसर्गस्य रलुकि रेफलोपे सत्यादेरुत ऊद्वा स्यात् इत्यूकारः । दूसहो । दुहिओ । यदा लोपाभावस्तदा । दुःसहो । अन्तरि च नाचि ॥ १।१ । २७ ॥ अन्तर् शब्दे चकारान्निदैरोश्चाचि परे लोपो न स्यात् । अन्तरात्मा । अन्तरप्पा । निरन्तरः । णिरन्तरो । निरक्शेषः । णिरवसेसो । निरवगाहः । णिरवगाहो । दुरुत्तरः । दुरुत्तरो । कचिदन्ता उपरि इति च दृश्यते । बिन्दुल्' इत्यधिकृत्य हलि ङञणनानाम् ॥ १।१।४१ ॥ 'अन्त्यहलः' इति निवृत्तम् । एषां हलि व्यञ्जने परे बिन्दुः स्यात् । पराङ्मुखः । परंमुहो । 'स्वरस्य बिन्द्वमि' इति हखः । कचुकः । कंचुओ । इत्यादि ॥ खरेभ्यो वक्रादौ ॥ १।१ । ४२ ॥ वक्रादिषु यथादर्शनं प्रथमादिभ्यः खरेभ्यः परो बिन्दुर्भवति । अत्र गणत्रयम् । वक्रादिगणः । मनखिन्यादिगणः । उपर्यादिगणः । तंत्र वक्रादिः । वक्र । कुट्ल । [च्छ । पुच्छ । बुध्न । गृष्टि । कर्कोटक । दर्शन । पशु । स्पर्श । स्थ्यश्रुत्र्यश्रमार्जारवृश्चिकमूनी प्रथमात् । मनखिन्यादिः—मनखिनीप्रतिश्रुन्मनःशिलावयस्यानां द्विती १My. omits दुसहो. २ M. omits दुस्सहो. ३ दूहिओ M. ४ M. has इत्यप्यस्ति after it. ५ चानि M. ६ भवति M. ७ कञ्चकम् My. ८ गणश्च M. ९ M. drops तत्र. १० पुच्छ । गच्छ । M. ११ पार्श्व for स्पर्श M. Page #81 -------------------------------------------------------------------------- ________________ ५४ षड्भाषाचन्द्रिकायां यात् । उपर्यतिमुक्तामुक्तकेत्यादीनां तृतीयात् । वक्रः । वंको । कुटूलः । कुंपलो | अत्र 'टुक्मो:' इति पैः । गुच्छः । गुंछो । पुच्छः । पुंछो । बुनः । बुंधो । कर्कोटकः । कंकोडओ | अत्र टो डः ।। १ । ३ । ३१ ॥ असंयुक्तस्यानादौ वर्तमानस्याचः परस्य टस्य डः स्यात् । इति ङः । मार्जारः । मांजारो | क्वचिन्मज्जारो इति च दृश्यते । विंचुओ । अत्र थिर्वा ॥ १ । ४ । १८ ॥ I अत्र श्चि इत्यस्य च इत्यादेशो वा स्यात् । आदेशाभावे 'ध्यश्च' इत्यादिना च्छः । 'इल्कृपगे' इतीत्वम् । विछुओ । कचिच्छन्द:पूरपि बिन्दुः । देवंणअसुवत्तो । देवनागसुवक्रः । ' डे तु किंशुके' इत्यधिकृत्य 'बिन्दुल्' इति च वर्गेन्त्यः ॥ १ । १ । ४७ ॥ बिन्दोर्वर्थे परे प्रत्यासन्नो यो वर्ग्यस्तस्यैवान्त्यो वा स्यात् । वङ्को । कुम्पलो | बुन्धो | इत्याद्यपि । अत्र बिन्दोवर्गान्तादेशो नित्य इति केचित् । मनखिन्यादिः । वसो । वअस्यः ॥ लुङ् मांसादौ । १ । १ । ४४ ॥ 'बिन्दु' इत्येतस्य षष्ठ्यन्तविपरिणामः । ' क्त्वासुपोस्तु सुणात् ' इत्यतः 'तु' इति चाधिकृत्य । बिन्दोमसादिषु लुग्वा स्यात् । मांसविकारः । 'मांसविआरो । मांसलः । मासलो । कांस्यैविकारः । कासविआरो । ऐषु सर्वेषु 'आचार्ये चो हश्च' इत्यतः 'ह:' इत्यधिकृत्य स्वरस्य बिन्द्वमि ॥ १ । २ । ३९ ।। ३ रिति मस्य पः M. ६ M. has अनुवर्तते १ M. has वक्को । वक्रः. २ कुंपलो । कुट्मलः । M. ४ विद्युवो My . ५ देवं ण्णाअ My . after इति च. ७ वर्गान्यादेशो My . ८ मांसादौ M. ९ इत्यस्य M. १० इत्यधिकृत्य M. ११ M. has मासविआरो after मांसविआरो. १२ M. has मांसलो after it. १३ M. has कंसविआरो after it. १४ इत्यधिकृत्य M. Page #82 -------------------------------------------------------------------------- ________________ अजन्तपुंल्लिङ्गाः । अमि द्वितीयैकवचने बिन्दौ च परे खरस्य हवः स्यात् । मंसैलो । मंसविआरो । इत्यादि । मांसादि-मांस । मांसल । पाखें । कांस्य । कथम् । इदानीम् । तदानीम् । किं करोमि । संमुखम् । नूनम् । एवम् । इत्यादि ॥ संस्कृतसंस्कारे ॥१।१।४५॥ 'लुक्' अनुवर्तते । 'बिन्दोः' इति च । अनयोबिन्दो क् स्यात् । संस्कृतः । सँकओ । संस्कारः । सक्कारो ॥ डे तु किंशुके ॥१।१। ४६ ॥ 'बिन्दोः' इत्यनुवर्तते । अत्र बिन्दोर्डानुबन्ध एकारो वा स्यात् ॥ केसुओ । किंसुओ ।। विंशतिषु त्या श्लोपल् ॥ १।१।४८॥ विंशतिप्रकारेषु ति इत्यव्ययेन सह बिन्दोर्लोपः स्यात् । शित्वात् पूर्वस्य दीर्घः । इति विंशतिगणपठिते सिंहशब्दे बिन्दोः श्लोपलि पूर्वस्य दीर्थे । सीहो । सिंघो इत्यपि नाम्नि दृश्यते । सिंघदत्तो । सिंघराओ । अत्र लित्वाद्विन्दोलोपे 'नित्येपि दृश्यते' इत्युक्त्या लोपाभावः । तथा च 'हस्य घो बिन्दोः' इत्यनेन सूत्रेण बिन्दोः परस्य हस्य घः सिद्धः । विंशत्यादि-विंशति । त्रिंशत् । दंष्ट्रा । सिंह । इत्यादि । 'नमदामशिरोनभो नरि' इत्यतः 'नरि' इत्यधिकृत्य अक्ष्यर्थकुलाद्या वा ॥ १।१ । ५१ ॥ अक्षिपर्यायाः कुलादयश्च नरि पुंलिङ्गे वा प्रयोक्तव्याः। लोअणो। लोअणं । अणो । णअणं । कुलादि-कुलो । कुलं । वअणो । वअणं । कुलवचनमाहात्म्यात् दुःखभाजनविद्युच्छन्द इत्यादि । १ भवति M. २ मंसविआरो । मंसलो। M. ३ इत्याद्यपि भवति M. ४ कांस्य । पांसु। M. ५ M. drops तदानीम्. ६ लुगित्यनुवर्तते M. ७ संस्कारः । सकओ। M. ८ भवति M. ९ इति च for इत्यपि नाम्नि M. १० इत्यधिकृत्य M. ११ My. drops the portion from णअणो to वअणं. १२ M. has इत्यादि after णअणं. Page #83 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां क्लीबे गुणगाः ॥ १।१। ५२ ॥ _ 'वा' इत्यनुवर्तते । गुणादयः शब्दाः नपुंसके वा प्रयोक्तव्याः । गुणो । गुणं । मंडलग्गो । मंडलम्गं । गुणादि-गुण । देव । मंडलाग्र । खड्ग । कण्ठे । बिन्दु । कररुह । वृक्ष । इत्यादि । पृष्ठशब्दे 'स्त्रियामिमाञ्जलिगाः ॥ १।१। ५३ ॥ ईमान्ता अञ्जल्यादयश्च शब्दाः स्त्रीलिङ्गे वा प्रयोक्तव्याः । इत्यञ्जल्यादिपाठात् स्त्रीलिङ्गेपि प्रयोगः । पिट्ठी । पिढे । अत्र 'इल्कृपगे' इत्यतः 'इल्' इत्यधिकृत्य 'शृङ्गमृगाङ्कमृत्युदृष्टमसृणेषु वा' इत्यतः 'वा' इति 'ऋतोत्' इत्यतः 'ऋतः' इति च __पृष्ठेनुत्तरपदे ॥ १।२ । ७८ ॥ पृष्ठशब्देनुत्तरपदे ऋत इत्वं वा स्यात् । पक्षे 'ऋतोत्' इत्यत्वम् । इत्वं स्त्रियामेवेत्येके । 'अनुत्तरपदे' इति किम् । महिपढें । अञ्जल्यादि-अञ्जलि । बलि । निधि । प्रश्न । रश्मि । अक्षि । ग्रन्थि । विधि । कुक्षि । चौर्य । पृष्ठ । इत्यादि । इमान्ता इत्यत्र 'पृथ्वादिभ्य इमनिज्वा' इति य इमनिच् यश्च 'त्वस्य तु डिमात्तणौ' इति त्वप्रत्ययादेश इमनिच् तयोर्द्वयोरपि तन्त्रेण ग्रहणम् । तेनोभयोरपि विकल्पेन स्त्रीत्वम् । त्वादेशस्य नित्यं स्त्रीत्वमेवेच्छन्त्येके ॥ निष्पत्योरोत्परी माल्यस्थोर्वा ॥ १।२।१॥ निर् प्रति इत्येतावुपसर्गौ माल्यशब्दे स्थाधातौ च परे ओ परि इत्येतद्रूपौ यथासंख्यं वा स्तः । निर्माल्यम् । ओमलं । णिम्मलं । प्रतिष्ठितः । परिट्टिओ। पइडिओ ॥ आदेः ॥ १।२।२॥ 'आदेः' इत्यधिकारः 'यमस्तोरखोरचः' इति सूत्रात् प्रागेव वेदितव्यः ॥ १ कन्द M. २ M. has 'वा' इत्यनुवर्तते before it. ३ पिठी My. ४ इत्यधिकृत्य M. ५ 'ऋतोत्' इति च M. ६ मेवत्येके M. ७ भवतः M. Page #84 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । शोलुप्तयवरशोर्दिः ॥ १।२।८॥ यवरशषसानां लोपे येवशिष्टाः शषसास्तेषामादरचो दीर्थः स्यात् । कश्यपः । कासवो । अश्वः । आसो । विश्रमः । वीसमो । दुःशासनः । दूसासणो । शिष्यः । सीसो । कर्षकः । कासओ । वर्षः । वासो । षस्य लोपे । निष्षिक्तः । णीसित्तो । कृतसस्यः । कअसासो । विकस्वरः । विआसरो । उस्रः। ऊसो । विस्रम्भः । वीसंभो । निःसहः । णीसहो । एवं तिङन्तेप्यूह्यम् ॥ 'शोर्खप्तयवरशोर्दिः' इत्यतः 'दिः' इत्यधिकृत्य 'हे दक्षिणेस्य' इत्यतः 'अस्य' इति च तु समृद्ध्यादौ ॥१।२।१०॥ समृद्ध्यादिप्वादेरवर्णस्य वा दीर्घः स्यात् । पासुत्तो । पसुत्तो । प्रसुप्तः । आफंसो । अफंसो । अस्पर्शः। अत्र 'प्पस्पोः-' इति फत्वम् । वक्रादित्वाद्विन्दुः । पारोहो परोहो । प्ररोहः । समृद्ध्यादि-समृद्धि । प्रतिसिद्धि । प्रतिपद् । प्रवासी । अभिजाति । प्रकृत । प्रवचन । प्ररोह । परकीय । चतुरन्त । अस्पर्श । प्रस्तुत । प्रकट । प्रसुप्त । सदृक्ष । मनखिनी । इत्यादि । स्वमादाविल् ॥ १।२।११ ॥ खेमादिप्वादेरवर्णस्येत्वं लित् स्यात् । किविणो । कृपणः । अत्र 'इल्कृपगे' इति इः । मिइंगो । अत्रापि कृपादित्वात इल् । वेतसः । वेडिसो । अत्र 'टो डः' इत्यतः 'डः' इत्यधिकृत्य १ कासओ M. २ M. has after समृद्धि, प्रसिद्ध । सदृक्ष । मनखिनी । प्रसुप्त । प्रतिस्पर्धि । and then प्रतिसिद्धि &c. ३ M. has प्रतिषिद्ध for प्रवचन । प्ररोह । ४ M. has प्रवचन । प्ररोह । इत्यादि for प्रस्तुत &c. up to मनस्विनी। ५M. has अस्यत्येनुवर्तते before it. ६ M. has स्वप्नः । सिविणो before it. ७ M. has कृपणः । किविणो। ८M. has मृदङ्ग । मिइंगो before it. ९ उभयत्र ऋत इत्वम् for इ: । M. १० M. drops मिइंगो. ११M. drops अत्रापि कृपादित्वात इल। Page #85 -------------------------------------------------------------------------- ________________ षड्भाषा चन्द्रिकायां वेतस इति तोः ॥ १ । ३ । ३२ ।। अत्र अत इत्वे सति तोर्डः स्यात् । इति डः । उत्तिमो ।' खप्नः । सिमिणो । खप्नादि —खप्न । व्यजन । व्यलीक | कृपण । मृदङ्ग । ईषद् । वेतस । दत्तोत्तम । मरिच । इत्यादि । वहुलाधिकारात् णत्वमापन्ने दत्तशब्दे इत्वम् । अन्यत्र दत्तं ॥ पकाङ्गारललाटे तु ॥ १ । २ । १२ ॥ ५८ इलनुवर्तते । एष्वादेरवर्णस्येत्वं वा स्यात् । पक्कः । पिक्को । अङ्गारः । इंगालो । इंगालो इत्यत्र हरिद्रादिपाठाद्रेफस्य लत्वम् । तच्च बहुलाधिकारादित्वे कृते सत्येव । इत्वाभावे | अंगारो ॥ हरे त्वी ।। १ । २ । १५ ॥ अत्रादेरत ईत्वं वा स्यात् । हीरो ॥ उलध्वनिगवयविष्वचि वः ।। १ । २ । १६ । एषु वकारसंबन्धिनो वर्णस्योत्वं लि भवति । गवयः । गउओ । अत्र 'प्रायो लुक् -' इति वैकारयकारयोर्लोपः ॥ स्तावसाने ।। १ । २ । १८ ॥ अनयोरादेरवर्णस्योत्वं लित् स्यात् । थुवओ । अत्र 'प्रीयो लुक् - ' इति कलोपः । ' स्तः' इति स्तस्य थत्वम् ॥ चण्डखण्डिते णा वा ।। १ । २ । १९ ।। 'लू' इत्यनुवर्तते । अनयोर्णकारेण सहादेरवर्णस्योत्वं वा स्यात् । चूंडो | चंडो । खुडिओ | खंडिओ ॥ आसारे तु ॥ १ । २ । २२ ॥ १ M. has उत्तम । इत्यादि after it. २ M. drops खनः । सिमिणो । ३ अत्र for इत्यत्र M. ४ M. drops लिद्. ५ यवकारयो M. ६ M. drops 'प्रायो लुकू -' इति . ७ णा वा चण्डखण्डिते M. ८ उत्वमनु° T. तो T., M. १० चूदो | चंदो । M. Page #86 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । 'आर्यायां यः श्वश्र्वामूल्' इत्यतः 'ऊल्' इत्यनुवर्तते । अत्रादेवर्णस्य ऊत्वं वा स्यात् । ऊसारो । आसारो ॥ तोन्तर्येलू ॥१।२।२३ ॥ अन्तशब्दे तकारसंबन्धिनोवर्णस्य एत्वं लित् स्यात् । अन्तःपुरवरः । अन्तपुरवरो । अन्तःसहवासः । अन्तेसहवासो । इत्यादि । क्वचिन्न भवति । अन्तर्गतः । अन्तग्गओ ॥ पारावते तु फोः॥१।२।२४ ॥ 'एल्' अनुवर्तते । अत्र द्वितीयस्यास्य एत्वं वा स्यात् । पारेवओ। पारावओ॥ उत्करवल्लीद्वारमात्रचि ॥ १।२ । २५ ॥ 'एल' अनुवर्तते । 'तु' इति च । एषु मात्रच्प्रत्यये चादेरवर्णस्य एत्वं वा स्यात् । उक्केरो । उक्करो ॥ 'ओदाल्यां पङ्क्तौ' इत्यतः 'ओत्' इत्यधिकृत्य फोः परस्परनमस्कारे ॥१।२।३०॥ परस्परनमस्कारे एतयोः फोः द्वितीयस्थावर्णस्य ओकौरो भवति । परस्परविनयः । 'परोप्फरविणओ । णमोकारो ॥ वर्षों ॥ १।२ । ३२॥ 'ओत्' इत्यनुवर्तते । अर्पयतेर्धातोरादेरवर्णस्य ओत्वं वा स्यात् । अर्पितः । ओप्पिओ । अप्पिओ ॥ १ ऊत्वमनुवर्तते T. २रत T. ३ °उरवरो M. ४ संभवति M. ५ एत्वमर्नु T. ६ यस्यावर्णस्य M.; T. drops अस्य. ७ एत्वमनु T. ८ इत्यधिकृत्य M. ९ P., My., and R. drop परस्परनमस्कारे. १० द्वितीयावर्णस्य P., My., R. ११ ओकारः स्यात् P., My., R. १२ परोप्पर° M. १३ T. has नमस्कारः before it, १४ ओत्वमनु T. १५ ओत्वं तु भवति M.; ओत्वं भवति तु T. Page #87 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां ईलखल्वाटस्त्यान आतः ।। १ । २ । ३३ ।। अनयोरात ईत्वं स्यात् । खेल्लीडो | अत्र 'टो डः' इति ङः । वोपद्वत्वे ॥ तु सदादौ । १ । २ । ३४ ॥ सदा इत्यादिषु आदेरॉकारस्य इत्वं वा स्यात् । कुप्पिसो । कुप्पासो । उभयत्रापि 'संयोगे' इति ह्रस्वः । कूर्पासः । नात्र हखे कृते 'स्तौ' इत्युत ओत्वम् । बहुलाधिकारादुतो लाक्षणिकत्वाद्वा । णिसिअरो । णिसाअरो । निशाकरः । सदादि - सदा । कूर्पास । निशाकर । इत्यादि ॥ आचार्य चो हश्च ॥ १ । २ । ३५ ।। 'आत:' इत्यनुवर्तते । ' इत्' इति च । अत्र चकारसंबन्धिन आकारस्य ह्रस्वो वा स्यात् । चकारात् पक्षे तस्यैवेकारश्च । इत्याकारस्य ह्रखपक्षे चलोपे । आअर्य | आइये । हखाभावे । आआर्य इति स्थिते । 'स्यादूभव्य चैत्य चौर्यसमे यात्' इत्यनेन चौर्य समाचार्यशब्दस्य संयुक्तयकारात्प्रागिवे । आअरिओ । आइरिओ । आओरिओ || | न वाव्ययोत्खातादौ ॥ १ । २ । ३७ ॥ अव्यये उत्खातादौ च आदेराकारस्य विकल्पेन हखो भवति । उत्खातः । उक्खओ । उक्खाओ । कुमरो । कुमारो । चमरो । चामरो । कैलओ । कलाओ । कलादः । स्वर्णकारः । हलिओ । हलिओ | हालिकः । इत्यादि । उत्खातादि - उत्खात । कुमार । वलाका । प्राकृत । चामर । कलाद | हालिक । नाराच । तालपुट | 1 १ लित् स्यात्. २. खडो M. ३ रात T. ४ णिसिआरो । णिसाआरो । ५ भवति M., T. ६ T. has इत्वे before आइये. ७ शब्दे ८ प्रागित्वम् M. ९ M. drops आआरिओ. १० उक्खाओ । .M. T., M. उक्खओ । M. ११ कुमारो । कुमरो। M. १२ चामरो । चमरो। M. १३ कलादः । कलओ । कलाओ । M. M. १४ हालिकः । हालिओ । हलिओ । १५ M. has पूर्वाह्ना and T. संस्थापित for तालपुट. Page #88 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । इकारादेशाः। तालवृन्त । स्थापित । संस्थापित । प्रस्थापित । इत्यादि । स्थापितप्रस्थापितसंस्थापितेषु 'स्थष्ठकुकुरौ' इत्यतः 'ष्ठः' इत्यधिकृत्य निरप्पढक्कठाचिहाः ॥२।४ । १२७ ॥ स्थः तिष्ठतेः निरप्पढक्कठाचिट्ठ इति चत्वार आदेशा भवन्ति । इति ठादेशे । ठविओ । ठाविओ। संठविओ । संठाविओ । पर्छविओ। पठ्ठाविओ । इति सिद्धम् ॥ घमि वा ॥ १।२ । ३८ ॥ 'हः' इत्यनुवर्तते । 'आतः' इति च । घजि निमित्ते यो वृद्धिरूप आकारस्तस्यादिभूतस्य हखो वा स्यात् । पवहो । पवाहो । प्रवाहः । पहरो । पहारो । प्रहारः ॥ परो । पआरो । प्रकारः । इत्यादि । कचिन्न भवति । रागः । राओ । भागः । भाओ ॥ . संयोगे ॥ १।२।४०॥ 'हखः' इत्यनुवर्तते । संयोगे परे पूर्वस्य हखो भवति । आम्रः । अम्बो । अमात्यः । अमञ्चो । मुनीन्द्रः । मुणिंदो । पूर्वः । पुव्वो । नरेन्द्रः । णरिन्दो । अधरोष्ठः । अहरुट्ठो । अत्रानुक्तन्यायेन 'एच इग्घ्रस्खादेशे' 'इंति एदोतोरिकारोकारौ । एदोतोः क्वचित् स्वरूपेण हूखः । एकः । एको । स्तोकः । थोको । इत्यादि । अथेकारस्यादेशाः॥ त्वेदितः॥१।२।४१॥ . १M. drops स्थापित and T. has प्रस्थापित for स्थापित. २ R. and T. drop संस्थापित. ३ T. has खादिर in place of प्रस्थापित. ४ संस्थापित for स्थापित M. ५ M. has स्थापित for प्रस्थापित. ६ संस्थापितशब्देषु M. ७ कुक्कुरौ M. ८ इत्यधिकृत्य M. ९ स्थाधातोः M. for स्थः तिष्टतेः. १० पंठाविओ P.; R. drops पविओ. ११ प्रवाहः । पवहः । पवाहः ॥ M.; T. १२ पहारः । पहरो । प्रहारो। M., T. १३ प्रकारः । पअरो । पआरो । M. १४ अम्भो M., T. १५ इतीत्वे M. Page #89 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां 'संयोगे' इत्यनुवर्तते । आदेरिकारस्य युक्ते परे एत्वं तु भवति । धम्मिल्लधरः । धम्मेल्लहरो । धम्मिल्लहरो । इत्यादि ॥ मृषिकविभीतकहरिद्रापथिपृथिवीप्रतिश्रुत्यत् ॥१।२।४३ ॥ 'इतः' इत्यनुवर्तते । एष्वादेरिकारस्याकारः स्यात् । मूसओ । विभीतक शब्दे इतः अत्वे भस्य हल्वे 'ईतः काश्मीरहरीतक्यो लौ' इत्यतः 'ईतः' इत्यधिकृत्य एल्पीडनीडकीदृशपीयूषविभीतकेदृशापीडे ॥ १।२।५७ ॥ पीडादिष्वादेरीकारस्य एत्वं लित् स्यात् । लित्वान्नित्यम् । इत्येत्वे । 'प्रतिगेप्रतीपगे' इति प्रत्यादिपाठात् तस्य डकारः । वहेडओ । वेङ्गुदशिथिलयोः ॥१।२ । ४६ ॥ 'इतः' इत्यनुवर्तते । 'अत्' इति च । इङ्गुदशिथिलयोरादेरितः अत्वं वा स्यात् । इङ्गुन्दरसः । अंगुअरसो । इंगुअरसो । शिथिलः । सढिलो । सिढिलो । अत्र 'प्रथमशिथिल-'इत्यादिना तोढत्वम् । णिम्माणं णिम्मिअं॥ १।२।४७॥ इत्येतौ निर्मातृनिर्मिताभ्यां भविष्यतः। उ युधिष्ठिरे ॥१।२।४८॥ 'स्वेदितः' इत्यतः 'तु' 'इतः' इति चानुवर्तते । अस्मिन्नादेरित उत्वं वा स्यात् । जत्वहत्वषलोपद्वित्वानि । मुकुरादिपाठादुत अत्वं हरिद्रादित्वाल्लत्वं च । जहुट्ठिलो । जहिट्ठिलो ॥ द्विनीक्षुप्रवासिषु ॥ १।२।४९॥ 'उत्' इत्यनुवर्तते । द्विशब्दे नीत्युपसर्गे इक्षुप्रवासिशब्दयोश्चादेरित उत्वं भवति । पृथग्योगान्नित्यम् । द्विगुणः । दुउणो । अत्र गलोपः । कचिन्ने भवति । निपतति । णिपडइ ॥ __ १°रितो M. २ इत्यधिकृत्य M. ३ After this M. notices also this addition-निर्मेणिम्मवणिम्माणौ इत्युत्तरत्र निपातप्रकरणे निरूपयिष्यते तौ च निर्मितनिर्माणेत्याकारकसंस्कृतरूपतुल्ययोगक्षेमावित्यर्थः ॥ ४ उत्वमनुवर्तते । R., T.; उ इत्यनुवर्तते । M. ५ क्वचिनित्यं न भवति । M. Page #90 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । इकारादेशाः । तु निर्झरद्विधाञोरोना ।। १ । २ । ५० ।। 1 ' इतः' इत्यनुवर्तते । अनयोरादेरितो ना नकारेण सहौकारो वा स्यात् । ओझरो । पक्षे । णिज्झरो । दोहाइओ । द्विधाकृतः । अत्र वलोपहत्वतलोपाः । कृपादित्वाद्यत इत्वं कलोपश्च । पक्षे 'द्विनीक्षुप्रवासिषु' इत्युत्वम् । दुहाइओ । 'कृञः' इति किम् । द्विधागतः । दिहागओ || 'ईतः काश्मीरहरीतक्योर्लाला' इत्यतः 'ईत ' इत्यधिकृत्य गभीरग इत् ॥ १ । २ । ५२ ॥ ।। गभीरादिष्वादेकारस्येत्वं भवति । गहिरो । गभीरः । सिरिसो । शिरीषः । आणिओ । आनीतः । स्त्रियामीकारोपि दृश्यते । आणीदा भुवणब्भुदेकजणणी जोईसरेणामुणो । आनीता भुवनाद्भुतैकजननी योगीश्वरेणामुना । अयं कर्पूरमञ्जर्यामन्तिम चरणः । गहिओ । गृहीतः । विळिओ । व्रीडितः । अत्र बडिशादिपाठाड्डस्य लत्वम् । प्रदीपितः । पळीविओ । अत्र 'पो वै:' इति पस्य वत्वम् । 'दोहदप्रदीप -' इत्यादिना दस्य लत्वम् । तइओ । तृतीयः । अत्र 'ऋतोत्' इति ऋतोत्वं तैयलोपश्च । वम्मिओ । वल्मीकः । इत्यादि । गम्भीरादि - गभीर । शिरीष । आनीत । गृहीत । व्रीडित । प्रदीपित । तृतीय । जीवत् । अवसीदत् । प्रसीद । वल्मीक । तैदानीम् ॥ वा पानीयगे ॥ १ । २ । ५३ ॥ ईत:' इत्यनुवर्तते । ' इत्' इति च । पानीयादिष्वा देरी कारस्येत्वं वा स्यात् । पानीयगुणः । पाणिअगुणो । करीषदहनः । करिसदहणो । इत्यादि । पक्षे दीर्घ एव । पानीयादि — पानीय । द्वितीय । अलीक । करीष । उपनीत । जीवति ॥ I उल् जीर्णे ।। १ । २ । ५४ ॥ ६३ १ कलोपः । P., My., R. २ इत्यधिकृत्य M. ३ My., P., and M. omit पो वः । ४ M. has तलोपश्च ५ T. has इत्यादि for तदानीम्. ६ M. has ईषत् after जीवति. Page #91 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां 'ईतः' इत्यनुवर्तते । अत्र ईत उत्वं लित् स्यात् । जीर्णः । जुण्णो । कचिन्न भवति । जिण्णे भोअणमेत्ते । जीर्णे भोजनमात्रे । अत्र 'उत्करवल्ली-' इत्यादिना मात्रचोस्य एत्वम् । 'तीर्थे ह्यूल' इत्यतः 'ऊल्' इत्यधिकृत्य विहीनहीने वा ॥ १।२ । ४६ ॥ - 'ईतः' इत्यनुवर्तते । अनयोरीत ऊद्वा स्यात् । विहूणो । बिहीणो' । हूणो । हीणो । 'अनयोः' इति । किम् । प्रहीणो। कीदृश पीयूषेद्देशेषु 'एल्पीड--'इत्यादिना ईत एत्वम् । 'दृश्यक्सविनि' इति ऋतो रिः । केरिसो । एरिसो। पिअँप्पेऊसो । प्रियपीयूषः । अत्र यलोपः । बहुलाधिकारात् पीडनीडयोरेत्वस्य विकल्पः। गअपेडो । गअपीडो । नेडो । नीडो । आमेलो । आवेलो । आपीडः । अत्र बडिशादिपाठाड्डस्य लः। 'नीपापीडे मो वा' इति पस्य वा मः । घडिशा नेडोरात् पी पिप्पे अथोकारस्यादेशाः। . त्वदुत उपरिगुरुके ॥ १।२। ५८ ॥ कप्रत्ययान्तयोरनयोरादेरुत अत्वं तु भवति । गरुओ । गुरुओ। कप्रत्ययान्तपरिग्रहात् केवले न भवति ॥ मुकुलादौ ॥ १।२ । ५९ ॥ .. 'उतः' इत्यनुवर्तते । 'अत्' इति च । मुंकुलादिष्वादेरुतोत्वं तु भवति । मैउलो । मुउलो । मुकुलः । मउरो। मुउरो । मुकुरः । इत्यादि । मुकुलादि-मुकुल । मुकुर । मुकुट । अगुरु । गुलूची । गुर्वी । युधिष्ठिर । सौकुमार्य । इत्यादि । मकुटशब्दः संस्कृतेप्यस्ति । १ ऊत्वं वा स्यात् M. २ M. has विहीनः after it. ३ M. has हीनः after it. ४ M. has प्रहीनः after it. ५ 'दृशे M. ६ पिअपेऊसो P. प्रत्ययान्ते गुरुशब्दे उपरिशब्दे चादे° T. ८ रुतः for° रादेः M. ९ गुरुओ। गरुओ। M. १० 'तु' इति च after this in M. ११ भवति तु for तु भवति T. १२ मुउलो । मउलो। M. Page #92 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । उकारादेशाः। ६५ बहुलाधिकारात् क्वचिदात्वमपि । विद्रुतः । वित्थाओ । 'दोदोनुत्साहोसन्नऊच्छसि' इत्यतः 'ऊत्' इत्यधिकृत्य 'दुरो रलुकि तु' इत्यतः 'तु' इति च । सुभगमुसले ॥१।२ । ६४ ॥ एतयोरुत ऊत्वं वा स्यात् । मूसलो। मुसलो । सूहवो । सुहओ । अत्र 'ऊत्वे सुभगदुर्भगे वः' इति कोर्वत्वम् ॥ 'हश्चौत्कुतूहले' इत्यतः 'ओत्' इत्यधिकृत्य स्तौ ॥ १।२।६६॥ संयुक्ते परे आदेस्त ओत्वम् । मुद्गरः । मोग्गरो । पुद्गरः । पोग्गरो । इत्यादि । एवं संयुक्ते परे उत ओत्वं सर्वत्र संचारणीयम् । नात्र लाक्षणिकस्य उत ओत्वम् । किं त्वलाक्षणिकस्यैव । 'सूक्ष्मेद्वोतः' इति ज्ञापकात् । अन्यथा तत्रापि 'संयोगे' इति इखे कृते अनेनैवोत्वं स्यात् । न च विकल्पार्थ तत् सूत्रम् । तदा 'सूक्ष्मेद्वा' इत्येव ब्रूयान्न तु 'ऊतः' इति ॥ ईदुयूढे ॥ १।२। ६९ ॥ 'ऊतः' इत्यनुवर्तते । उद्यूढे ऊत ईत्वं स्यात् । उव्वीढो॥ उत्कण्डूयतिहनूमद्वातूले ॥१।२। ७० ॥ कण्डूयतौ धातौ हनूमद्वातूलयोश्चादेरूत उत्वं लित् स्यात् । कण्डूयनपरः । कण्डुअणपरो । हनुमान् । हणुमन्तो । अत्र 'मन्तमण-' इत्यादिना मतुपो मन्तादेशः । वातूलः । वाउलो ॥ ओलस्थूणातूणमूल्यतूणीरकूर्परगुलूचीकूश्माण्डीताम्बूलीषु ॥१।२।७३ ॥ १T. has स्यात् after it. २ पोग्गळो M., T. ३ आदेरुत for उत My., P. ४ भवति M. ५ अरो M., T. ६ मन्तादेशो वा स्यात् T. ७ M. makes two Sutras-'ओत् स्थूणात् स्थूणे ।' 'वा' इत्यनुवर्तते । 'ऊतः' इति च । अनयोरूत ओत्वं वा स्यात् । तोणो । तूणो । Page #93 -------------------------------------------------------------------------- ________________ ६६ षड्भाषाचन्द्रिकायां 'सूक्ष्मेद्वोतः' इत्यतः 'ऊतः' इत्यनुवर्तते । एषूत ओत्वं भवति । लित्वान्नित्यम् । बाहुलकत्वात् स्थूणातूणयोर्विकल्पः । तोणो । तूणो । तुणः । बहुमोल्लो । बहुमूल्यः । तोणीरो । तूणीरः । कोप्परो । कूर्परः॥ अथ ऋकारस्यादेशाः॥ 'ऋतोत्' इत्यतः 'ऋतः' इत्यधिकृत्य इल्कृपगे ॥ १।२ । ७६ ॥ कृप इत्यादिषु आदेर्ऋत इत्वं लित् स्यात् । कृपः । किओ। पलोपः । नृपः । णिवो । कृपणः । किविणो । कृपाणः । किवाणो । इत्यादि । कृपादि-कृप । नृप । कृपाण । कृशानु । कृति । कृसर । कृच्छ्र । कृपण । कृषि । ऋषि । धृति । वृश्चिक । वृत्त । वृत्ति । पृथ्वी । कृत्या । घुसृण । घृणा । ऋद्धि । समृद्धि । गृष्टि । वृद्धकवि । स्पृहा । बृसी । हृदय । उत्कृष्ट । मृष्ट । दृष्ट । तृष्णा । सकृत् । दृष्टि । सृष्टि । सृगाल । व्याहृत । बृंहित । तृप्त । सृष्ट । शृङ्गार । भृङ्ग । भृगु । भृङ्गार । इत्यादि । शृङ्गमृगाङ्कमृत्युदृष्टमसृणेषु वा ॥ १।२ । ७७ ॥ ' 'इल' अनुवर्तते । 'ऋतः' इति च । एषु ऋत इत्वं वा स्यात् । 'कूर्परमूल्यं कुष्माण्डताम्बूलगुडूचीतूणीरे' । 'उतः' इत्यनुवर्तते । 'ओत्' इति च । एषूत ओत्वं भवति । कोप्परो । कूर्परः । बहुमोळो । बहुमूल्यः । तोणीरो। तूणीरः॥ 1M. and T. drop अथ. २ ऋत आदेशाः। M., T. ३ इत्यधिकृत्य M., T. ४ किवो । M. ५ अत्र 'पो वः' इति वत्वम् । M. ६ M. has आकृतिगणोयम् in place of नृपः-इत्यादि. ७ T. has कृपण before it. ८M. has कृपण । कृश । कृशानु. ९ T. has कृश for कृति. १. T. has वृश्चिक । धृति। ११ दृष्ट । मृष्ट । M. १२ M. has हृत before तृप्त. Page #94 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । ऋकारादेशाः। ६७ मिअंको । मअंको । अत्र 'स्वरस्य बिन्द्वमि' इति ह्रखः । दिवो । दट्ठो । इत्यादि ॥ उद्वृषभे दुः॥ १।२। ७९ ॥ अत्र वृ इत्यवयवस्योत्वं वा स्यात् । पक्षे अत्वम् । उसहो । वसहो॥ वृन्दारकनिवृत्तयोः॥१।२।८०॥ 'उत्' इत्यनुवर्तते । अनयोर्चात उत्वं वा स्यात् । पक्षे अत्वम् । वुन्दारओ । णिवुत्तो । णित्तो । ऋतुगे ॥१।२।८१॥ उत्वमनुवर्तते । 'ऋतः' इति च । ऋत्वादिष्वादेव्रत उत्वं भवति । उसहो । 'ऋतुऋजुऋण-'इत्यादिना रीत्यादेशे रिसहो । उत्त॑न्तो । इत्यादि । ऋत्वादि-ऋतु । ऋषभ । प्राभूत । प्रभृति । निभृत । संभृत । निवृत । संवृत । निर्वृति । निर्वृत । प्रवृत्ति । प्रावृट् । वृत्तान्त । वृन्द । वृन्दावन । पृथिवी । ऋजु । मृणाल । पृथ्वी । वृद्ध । स्पृष्ट । प्रवृद्ध । परामृष्ट । भ्रातृक । पितृक । जामातृक । मातृक । इत्यादि । 'इदुन्मातुः' इत्यतः 'इत्' इत्यधिकृत्य वृष्टिपृथङ्मृदङ्गनमृकदृष्टे ॥ १।२ । ८४ ॥ एषु ऋत इदुतौ भवतः । मिअंगो । मुअंगो । जत्तिओ । णतुओ" | विट्ठो । वुट्ठो। दृप्तेरि ता॥१।२। ८९ ॥ १M. drops मअंको. २ उः M. ३ M. and T. have वृन्दारकः after it. ४ M. has निवृत्तः after it. ५ ऋत्वादेरादे' R. ६ वृत्तन्तो M. M. has परभृत after it. ८ इत्यधिकृत्य M., T. ९ M. has मृदङ्गः । after it. १. M. and T. have विहो । वुहो। पत्तिओ। णत्तुओ। ११ M. has नप्तकः after णत्तुओ. १२ After this (i. e. णत्तुओ) T. inserts नप्तृकशब्दे 'कग-' इत्यादिना पलोपः शेषस्य द्वित्वम् । वृष्टशब्दे 'टः' इति ष्टस्य ठत्वम् । 'शेषादेशस्य' इति द्वित्वं च । Page #95 -------------------------------------------------------------------------- ________________ ૨૮ षड्भाषाचन्द्रिकायां दृप्तेरितः पकारतकाराभ्यां सह अरि इत्यादेशो भवति । दरिओ। हप्तः ॥ केवलस्य रिः॥१।२।९०॥ ऋतः केवलस्य व्यञ्जनेनासंयुक्तस्य रि इत्यादेशो भवति । रिच्छो । ऋक्षः । इत्यादि ॥ अतुऋजुऋणऋषिऋषभे वा ॥ १।२ । ९२ ॥ रीत्यनुवर्तते । एषु ऋतो रित्वं वा स्यात् । ऋणमुक्तः । रिणमुत्तो । उणमुत्तो। ऋषभः । रिसहो । उसहो ॥ क्लुप्त इलिः॥१।२।९३ ॥ क्लुप्तेरादेरच इलिरित्यादेशः स्यात् । कृप्तः। किलित्तो ॥ अथ एच आदेशाः॥ चपेटकेसरदेवरसैन्यवेदनाखेचस्त्वित् ॥ १।२।९४ ॥ एण्वेचः इत्वं वा स्यात् । किसरो । केसरो । दिअरो । देअंरो । सैन्धवशनैश्चरे ॥१।२।९५॥ 'एचः' इत्यनुवर्तते 'ईल' इति च । अनयोरादेरेच इत्वं स्यात् । पृथग्योगान्नित्यम् । सिन्धवो । सणिच्छरो ॥ त्वत्सरोरुहमनोहरप्रकोष्टातोद्यान्योन्ये वश्व क्तोः ॥ १।२।९६ ॥ 'एचः' इत्यनुवर्तते । एष्वेचः अत्वं तु स्यात्तत्संनियोगेन यथायोगं ककारतकारयोर्वत्वं च । मणहरो । मणोहरो । पवट्टो । ओहो । आवज्जो । आओज्जो । अन्योन्यकलहः। अण्णोण्णकलहो । अण्णण्णकलहो । १ ऋतः M. २ केवलस्य ऋतः T. ३ ऋक्षः । रिच्छो । T. ४ M. drops ऋषभः। ५ त्यादेशो भवति । M. ६T. drops अथ. ७ चपेटा M. ८ M. and T. have सन्ध्यक्षराणां after एष्वेचः ९T. has देवरः after it. १० इत् M., T. ११ भवति M., T. १२ सिन्धओ M. १३ M. and T. have भवति for च. १४ My. drops पओहो। १५ अओजो M. - - Page #96 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । एजादेशाः। कौक्षेयक उत् ॥ १।२। ९७ ॥ कौक्षेयके आदेरेच उत्वं तु भवति । कुच्छेअओ। कोच्छेअओ । पौरादिपाठादउ इत्यपि । कउच्छेअओ । स्पृहादित्वात् क्षस्य छः ॥ शौण्डगे ॥ १।२ । ९८॥ उत्वमनुवर्तते । शौण्डादिष्वादेरेच उत्वं तु भवति । पृथक्त्वान्नित्यम् । सुण्डो । शौण्डः । मुंजाअणो । मौञ्जायनः । सुवण्णिओ। सौवर्णिकः । शौण्डादि-शौण्ड । शौद्धोदनि । मौञ्जायन । सौन्दर्य । सौगन्ध्य । दौवारिक । सौवर्णिक । पौलोमी । इत्यादि ॥ स्तेनशब्दे । ऊ स्तेने वा ॥१।२। १००॥ अत्र सन्ध्यक्षरस्य ऊत्वं वा भवति । 'स्तः' इति स्तस्य थत्वम् । थूणो । थेणो॥ सोच्छासे ॥ १।२ । १०१ ॥ _ 'ऊ तेने वा' इत्यत ऊत्वमनुवर्तते । अत्रैच ऊत्वं स्यात् । पृथग्यो. गान्नित्यम् । सूसासो । अत्र 'दोदोनुत्साह-' इत्यनेन शंकारसकारयोः परयोरुकारस्य दकारेण सह ऊत्वे ऊसास इति स्थिते सन्धौ सति सोसासो । 'ऐच एङ्' इत्यतः 'ऐचः' इत्यधिकृत्य अइ तु वैरादौ ॥ १ । २ । १०३ ॥ वैरादिप्वादेरैचः अइ इत्यादेशो भवति । वैशंपायनः । वइसंपाअणो । पक्षे ऐच एङि । वेसंपाअणो । चइत्तो । चेत्तो । चैत्रः । इत्यादि । "वैरादि-वैर । वैशंपायन । वैदेशिक । वैश्रवण । चैत्र । कैलास । वैतालिक । कैरव । दैव । इत्यादि । दैत्यादौ ॥ १।२।१०४॥ १ कौक्षेयकादावादे' M., T. २ शौण्डादिः T. ३ स्यात् R., T. ४ इत्यनुवर्तते। ५ उ इत्यनुवर्तते P., My. ६ भवति T. ७ दोदो. नुत्साहोत्सन्नऊच्छसि M., T. ८ M. has शसि before it. ९ M. and T. have after it एच ऊत्वे सूसासो इति भवति । १० इत्यधिकृत्य M., T. ११ देशो वा भवति । M. १२ वैरादिः M. २ शौण्डादिः उत्साहात्सन्नर्तते । ५.७ इत्या Page #97 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां 'ऐचः' इत्यनुवर्तते । “अइ' इति च । दैत्यादिष्वादेरचः अइ इत्ययमादेशो भवति । पृथक्त्वान्नित्यम् । दइँचो । दैत्यः । वइअब्भो । वैदर्भः । इत्यादि । दैत्यादि-दैत्य । दैन्य । दैवत । कैतव । वैदर्भ । वैदेह । ऐश्वर्य । वैजनन । भैरव । वैतालीय । वैदेश । वैश्वानर । खैर । वैशाख । वैशाल । स्थैर्य । चैत्य । इत्यादि। चैत्यविशेषे न भवति । चेत्तं ॥ मौस्व आत् ॥ १।२।१०६ ॥ अत्रैच आत्वं भवति । गौरवप्रियः । गारवप्पिओ ॥ पौरगे चाउत् ॥ १।२ । १०७॥ पौरादिष्वेव॑श्चकाराद् गौरवे च अउ इत्यादेशो भवति । गौरवप्रियः । गउरअप्पिओ । पौरः । पंउरो । कौवः । कउरवो । इत्यादि। पौरादि-पौर । सौर । मौलि । कौरव । गौड । कौल । कौशल । पौरुष । कौक्षेयक । सौध । मौन । गौरव । इत्यादि । स्थविराय॑स्कारयोर्विशेषः ॥ एत् साज्झलात्रयोदशगेचः ॥ १।३।१॥ त्रयोदशादिष्वादेरचः साज्झला सखरव्यञ्जनेन परेण सहैत्वं भवति । थेरो । स्थविरो वृद्धो ब्रह्मा वा । अत्र 'कग-' इति सलोपे थकारस्थाकारस्य साच्कवकारस्य च स्थाने एकारः । एवं सर्वत्र साच्कपरसवर्णस्य पूर्वाचश्च स्थाने त्रयोदशादिष्वेकारः कल्पनीयः । एक्कारो । अयस्कारः । इत्यादि । त्रयोदशादि-त्रयोदश । स्थविर । अयस्कार । विचकिल । त्रयोविंशति । त्रयस्त्रिंशत् । इत्यादि । विचकिलेत्यत्र तैलादिपाठाद् द्वित्वे । वेइल्लो । मुद्धविअइल्लवसूणपुंजा इति १M. drops 'अइ' इति च । २ इत्यादेशो M. ३ दइच्छो । M. ४ वादेरेच° M., T. ५ पऊरो M. ६T. has सौरः । सऊरो in place of कौरवः । कउरवो। ७ P. and My. drop सौर. ८ 'यस्कारशब्दयों M., T. ९ ब्रह्म वा M.;बंहो T. वा T. १० श्वावस्थाने R. Page #98 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । एजादेशाः। दृश्यते । मुग्धविचकिलप्रसूनपुञ्जाः ॥ 'कदले तु' इत्यतः 'तु' इत्यधिकृत्य कर्णिकारे फोः॥१।३।३॥ अत्र फोर्द्वितीयस्याचः परेण साज्झला सह एत्वं तु स्यात् । कण्णेरो । कण्णिआरो॥ नवमालिकाबदरनवफलिकापूगफलपूतर ओल् ॥ १३॥४॥ एष्वादेरचः परेण साज्झला सह ओत्वं लिद्भवति । नवमालिकाधेरः । णोमाळिआँहरो । बदरप्रियः । बोरप्पिओ । नवफलिकानिमितः । णोहळिआणिम्मिओ । अत्र 'अस्तोरखोरचः' इत्यधिकृत्य ___ फस्य भहौ वा ॥१।३ । ६०॥ अस्तोरखोरचः परस्य फकारस्य भकारहकारौ यथासंभवं व्यव. स्थितविभाषया भवतः । क्वचिद् भः । क्वचित् तु हः । कचिदुभावपि । रेफॅशिफयोः फस्य भ एव । मुक्ताफले फस्य ह एव । सफलशेफालिकानवफलिकागुम्फँतीत्यादावुभावपि । तेनात्रानेन सूत्रेण फस्य हः । पूगफलप्रियः । पोहळप्पिओ । पूतरः । पोरो । जलजन्तुः ॥ तु मयूरचतुर्थचतुर्झरचतुर्दशचतुर्गुणमयूखोलूखलसुकुमारोद् खललवणकुतूहले ॥ १।३।५॥ 'ओले' इत्यनुवर्तते । मयूरादिष्वादेरचः परेण सखरव्यञ्जनेन सह ओत्वं वा स्यात् । "मोरो । मऊरो । चोत्थो । चउत्थो । चोट्ठो । चउट्ठो । अत्र 'स्त्यानचतुर्थे-' इत्यादिना र्थस्य वा ४ः । चोद्धारो। चउद्धारो । चोग्गुणो । चउग्गुणो । मोहो । मउहो । मयूखः । खस्य हः । सोमारो । सैउमारो । ओहलो । उऊहलो। उदूखलः । १ इत्यधिकृत्य M. २ धवः. ३ णिमा M. ४ 'हवो T. ५ शफयोः M. ६ गुम्फती M. ७ पोफळप्पिओ M. ८ M. drops जलअन्तुः. ९ ओत् M. १० मऊरो। मोरो। M. ११ ढत्वम् T. १२ सुउ. मारो M. Page #99 -------------------------------------------------------------------------- ________________ ७२ षड्भाषाचन्द्रिकायां कुतूहलपरः । कोहलपरो । अत्रैव 'त्वदुत उपरिगुरुके' इत्यतः 'तु' 'उतः' इत्यधिकृत्य हश्चौत्कुतूहले ॥१।२। ६५ ।। अत्र उत ओत्वं तु भवति तसन्नियोगेन ऊतो हखश्च । इत्योत्वे हखे च । कोहल्लपरो । कोउहल्लपरो । अत्र तैलादित्वाद् द्वित्वम् ।। निषण्ण उमः ॥ १।३।६॥ 'तु मयूर-' इत्यतः 'तु' इत्यनुवर्तते । अस्मिन्नादेरचः परेण साज्झला सहितस्य उम इत्यादेशः स्याद्वा । णुमण्णो । णिसण्णो ॥ अस्तोरखोरचः॥१।३ । ७॥ अधिकारोऽयम् । 'लोहललाङ्गललाले वा' इति यावत् । इत ऊर्ध्वं यदनुक्रमिष्यते तदस्तोरसंयुक्तस्याखोरनादौ वर्तमानस्याचः परस्य भवतीति वेदितव्यम् । अथ कवर्गस्यादेशाः ॥ खोपुष्पकुजकर्परकिले कोः॥ १।३।१२॥ अपुष्पवाचिनि कुनशब्दे कपरकिलयोश्च कोः कवर्गस्य खकारो भवति । वबयोरभेदाद् 'लवरामधश्च' इति बलोपे । खुजो । पुष्पे तु कुजो । खप्परो । खिलओ । अत्र 'खार्थे तु कैश्च' इति कः ॥ छागशृङ्खलकिराते लकंचाः॥१।३।१३॥ 'कोः' इत्यनुवर्तते । एषु कवर्गस्य यथाक्रमं लकच ईत्यादेशा भवन्ति । छागः । छालो । किरातः । चिलाओ । पुलिन्दपर्याय एव । कामरूपिणि तु नेष्यते । णमिमो हरकिराअं। चिलाओ । इत्यत्र हरिद्रादिपाठाद्रेफस्य लत्वम् ॥ १ इत्यधिकृत्य R., M. २ कोउहळपरो। M. ३ M. drops कोउहल्लपरो। ४ वा स्यात् । M., T. ५ M. drops यत्. M. and T. drop अथ. ७ रभेदन्यायेन M. ८ खप्परओ for खिल्लओ. ९ कप्रत्ययः for कश्चेति कः M. १० लकचम् M. ११ इत्येते आदेशा भवन्ति M. Page #100 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । कवर्गादेशाः । १ । ३ । १४ ॥ वैकादौ गः ॥ एकादौ कोर्गः ' स्याद्वा । एकः । ऐगो । एकादि — एक । आकर्ष । लोक । अमुक । तीर्थकर । उद्योतकर । श्रावक । असुकर । आकर । इत्यादि ॥ खोः कन्दुकमरकतमदकले ।। १ । ३ । १५ ।। 'गैः' इत्यनुवर्तते । 'को:' इति च । एषु खोः कवर्गस्य गैः स्यात् । पृथक्त्वान्नित्यम् । कन्दुकपरः । गंदुअपरो । मरकतमयः । मरगअमओ । मदकलः । मअगलो || पुन्नागभागिनीचन्द्रिकासु मः || १ | ३ ॥ १६ ॥ 'को:' इत्यनुवर्तते । एषु कोर्मो भवति । पुन्नागः । पुण्णामो | ७३ शीकरे तु महौ । १ । ३ । १७ ।। अत्र कोः भकारहकारौ वा भवतः । शीकरो । सीभरो । सीहरो । सीअरो । ऊत्वे सुभगादुर्भगे वः ॥ १ । ३ । १८ ।। अनयोरुत ऊत्वे सति कोर्वकारो भवति । सुहवो । दूहवो | अत्र भस्य हः । 'दुरोरलुकि तु' ' सुभगमुसले ' इत्याभ्यामुत ऊत्वम् । 'ऊत्वे' इति किम् । सुहओ | दुहओ । अत्र दुरोरलु तु ।। १ । २ । ६३ ॥ 'दोदोनुत्साहोत्सन्नऊच्छसि' इत्यतः 'ऊत्' इत्यनुवर्तते । दुरित्युपसर्गस्य रेफलोपे आदेरुत ऊद्वा स्यात् । इति रेफलोपे विकल्पेन ऊत्वविधानाद् दुहओ इत्यत्र ऊत्वाभावः । ' सुभगमुसले' इत्यूत्वस्य वैकल्पिकत्वात् पक्षे । सुहओ । १ 'र्गो भवति। M. २ एग्यो । M. ३ M. has 'वैकादौ गः' इत्यतः before it. ४ गो भवति । M. ५ भोगिनी' M. ६ M. drops पुन्नाग: । M. has नीभरो। नीहरो । पक्षे । नीअरो in place of शीकरो । सीभरो । सीहरो । सीअरो । ८ दूहवो । सूहवो । M. १० Page #101 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां निकषस्फटिकचिकुरे हः॥१।३। १९ ॥ एषु कवर्गस्य हत्वं भवति । णिहसो । फळिहो । अत्र 'प्पस्पोः' इति फत्वम् । 'स्फटिके' इत्यनेन टस्य लत्वम् । चिहुरो । 'चिहुरः संस्कृतेपि' इति भृङ्गाचार्यः। अथ चर्वर्गादेशाः॥ चोः खचितपिशाचयोः सल्लौ ॥ १।३ । २२ ॥ 'ढः पृथकि तु' इत्यतः 'तु' इत्यनुवर्तते । अनयोश्चोश्चवर्गस्य सकारद्विरुक्तलकारौ यथासंख्यं तु भवतः । खसिओ । पक्षे । खइओ । पिसल्लो । अत्र 'संयोगे' इति हूंखः । पिसाओ। झो जटिले ॥१।३ । २३ ॥ 'तु' इत्यनुवर्तते । अत्र चोझत्वं वा स्यात् । झडिलो । जडिलो । अत्र 'टो डः' इति टस्य डत्वम् । अंथ टर्वर्गादेशाः॥ टोबडिशादौ लः॥ १।३। २४ ॥ 'तु' इत्यनुवर्तते । बडिशादौ टोष्टवर्गस्य लत्वं तु स्यात् । गुडः । गुलो । गुडो । बडिशादि-बडिश । गुड । नंड । चपेट । आपीड । नाडी । वाँटी । वेणु । दाडिम । इत्यादि । स्फटिके ॥ १।३ । २५॥ अत्र टोर्लत्वं स्यात् । पृथकूत्वान्नित्यम् । फलिहो ॥ ढः कैटभशकटसटे ॥ १।३।२७ ॥ १ 'चिहुर इति संस्कृतेपि' M. २ भृङ्ग्याचार्यः M. ३ M. and T. drop अथ. ४ चवर्गस्यादेशाः My., P. ५ ह्रखपक्षे M., R. ६ पिसवो । M. ७ M. drops अथ. ८ टवर्गस्यादेशाः P., My. ९M. drops मड. १० M. drops वाटी; R. has वेणु । वाटी। ११ M. has हटी। and T. पालयति after दाडिम । Page #102 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । तवर्गादेशाः । 'टोः' इत्यनुवर्तते । एषु टवर्गस्य ढो भवति । केढवो । अत्र वो भस्य कैटभे ॥१।३। ६४ ॥ अत्र भकारस्य वः स्यात् । इति भस्य वः । सअढो । शकटः ॥ ठः॥१।३।२८॥ 'डः' इत्यनुवर्तते । असंयुक्तस्यानादौ वर्तमानस्याचः परस्य ठस्य ढः स्यात् । मठः । मढो । कमठः । कमढो । कुठारः । कुढारो । अस्तोरित्येव । चिट्ठइ । अखोरित्येव । ठाइ । अच इत्यैव । करो। पिठरे हस्तु रश्च ढः ॥ १।३।२९ ॥ 'ठः' इत्यनुवर्तते । अत्र ठस्य हत्वं तु स्यात् तत्संनियोगेन रश्च । रेफस्य ढः । पिहढो । पक्षे । पिढरो अत्र 'ठः' इति ठस्य ढत्वम् । ललडोनुडुगे ॥ १।३। ३०॥ अस्तोरखोरचः परस्य डेस्य लकारो भवति अनुडुगे उत्वादिगणं वर्जयित्वा । लित्वान्नित्यम् । गरुडः । गलुलो । अत्र हरिद्रादिपाठाद्रेफस्य लत्वम् । वडवानलः । वलआणलो । अस्तोरित्येव । कुड्यम् । कुड्डे । अखोरित्येव । डमरुओ । डमरुगः । अच इत्येव । तोंडो । 'अनुडुगे' इति किम् । णिविडो । उडुगौडनिविडनाडीपीडितनीडेत्यादि । टो डः ॥ १।३।३१॥ अस्तोरखोरचः परस्य टस्य डः स्यात् । घटः। घडो । एतत्तिङन्तेपि समानम् । 'अस्तोः' इति किम् । खटुंगं । खटांगं । 'अखोः' इति किम् । टंको । 'अचः' इति किम् । घंटा । क्वचिन्न भवति । अटैति । अटइ ॥ त्यादि। अथ तेवर्गादेशाः॥ वेतस इति तोः॥१।३। ३२॥ १ M. drops ठस्य. २ My. drops डस्य. ३ अटइ । अटति । M. ४M, R., and T. drop अथ, ५ तवर्गस्यादेशाः Mr., P. - - Page #103 -------------------------------------------------------------------------- ________________ ७६ षड्भाषाचन्द्रिकायां 'टो डः' इत्यतः 'डः' इत्यनुवर्तते । अत्रादेरवर्णस्य खप्नादित्वादित्वे सति तोस्तवर्गस्य उत्वं भवति । वेडिसो । 'इति' इति किम् । वेअसो। प्रतिगेप्रतीपगे ॥ १।३ । ३३ ॥ 'तोः' इत्यनुवर्तते । प्रत्यादिषु तवर्गस्य डो भवति । अप्रतीपगे। प्रतीपादीन् वर्जयित्वा । प्रतिपन्नः । पडिवण्णो । प्रतिभासः । पडिहासो । इत्यादि । प्रत्यादि-प्रतिपन्न । प्रतिभास । प्रतिहार । प्रतिस्पर्धि । प्रतिनिवृत्त । प्रतिकरोति । प्रेतिपद् । प्रतिश्रुत् । प्रतिमा । प्रभृति । भृत । भिन्दैिपाल । पताका । प्राभृतक। विभीतक । व्याप्त । कन्दलिका । हरीतकी । इत्यादि । 'अप्रतीपगे' इति किम् । प्रतीपम् । पईवैम् । प्रतीपादि-प्रतीप । प्रतिज्ञान । प्रतिसमय । प्रतिष्ठा । प्रतिष्ठान । इत्यादि । दम्भदरदर्भगर्दभदष्टदशनदग्धदाहदोहददोलादण्डकदने तु ॥१२ । ३५॥ 'ड' इत्यनुवर्तते । 'तोः' इति च । दम्भादिषु तवर्गस्य डो वा स्यात् । डंभो । डरो । डब्भो । डट्ठो । पक्षे । दंभो । दरो। दब्भो । दट्ठो । दरशब्दोत्रं भयार्थ एंव ग्राह्यः । अन्यत्र । दरदलिआ । दरदलिता । दोहदे दम्भादिसाहचर्यादाद्यस्यैव । डोहओ ॥ तुच्छे चच्छौ ॥ १।३।३६॥ अत्र तवर्गस्य चकारच्छकारौ क्रमाद्भवतः । तुच्छः । चुच्छो । छुच्छो । टल् त्रसरन्ततूवरतगरे ॥ १।३ । ३७॥ एषु तवर्गस्य टकारो भवति । लित्वान्नित्यम् । टसरो । टूवरो । १ इत्यनुवर्तते M.; इत्यतो डत्वमनुवर्तते T. २ P., My., and M. drop प्रतिपद्. ३ भिन्दिवाल । Mr., P., M. ४ R. and T. have after this प्रपादः । प्रतिपदम् पइपदम्। ५ प्रतिज्ञा । संप्रति । R., T. ६ M. and R. drop अत्र. ७ भयार्थो वृत्तो T., R. ८ एवात्र ग्राह्यः । M. ९ R. drops ग्राह्यः । Page #104 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । तवर्गादेशाः । ७७ तूवरः शृङ्गरहितोर्नड्डान् श्मश्रुरहितो व । टगरो औषधविशेषो वृक्षविशेषो वा ॥ हः कातरककुद वितस्तिमातुलुङ्गेषु ।। १ । ३ । ३८ ॥ 'तो:' इत्यनुवर्तते । एषु तवर्गस्य हत्वं भवति । मातुलुङ्गप्रियः । माहुलुंगप्पिओ ॥ तु वसतिर्भरते । १ । ३ । ३९ ॥ 'हः' इत्यनुवर्तते । अनयोस्तवर्गस्य हैकारो वा स्यात् । भरहो । भरओ ॥ काहरो | कहो । लः पलितनितम्बकदम्बे ॥। १ । ३ । ४० ॥ 'तु' इत्यनुवर्तते । एषु तवर्गस्य लो वा स्यात् । पलितकेशः । पलिलकेस | नितम्बः । निलंबो । कदम्बः । कलंबो । पक्षे | पलिअकेसो । इत्यादि ॥ दोहद प्रदीपशातवाहनातस्याम् || १ | ३ | ४१ ॥ 'ल:' इत्यनुवर्तते । दोहदे प्रपूर्वे दीप्यतौ च शातवाहनशब्दे अतसीशब्दे च तवर्गस्य लत्वं भवति । पृथक्त्वान्नित्यम् । दोहलो | पसीवो । प्रदीपः । सालाहणो । शातवाहनः । अळसिप्पसूणवण्णो । अतसीप्रसूनवर्णः ॥ र सप्तत्यादौ । १ । ३ । ४२ ॥ तवर्गस्य रत्वं भवति । लित्वान्नित्यम् । इति सप्तत्यादिगणपठितगदशब्दे तवर्गस्य रः । गग्गरो । सप्तत्यादि - सप्तति । सप्तदश । एकादश । द्वादश । त्रयोदश । पञ्चदश । अष्टादश । गद्गद इत्यादि || 'कदर्थिते खोर्वः' इत्यतः 'वः' इत्यधिकृत्य १ शृङ्गरहितः । P., My ., M. २ वा वृषभः M.; पुरुषो वा R., T. ३ R. drops तु. ४ R. has g after it. ५ हत्वं R.. ६ M. has निम्बः । तिंबो for नितम्बः । निलंबो । ७ शब्दे च M. has गद्गदः । before it. ९ इत्यधिकृत्य M. M. Page #105 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां पीते ले वा ॥ १।३। ४५॥ पीते स्वार्थिक लकारे सति तोर्वकारो वा स्यात् । पीवलो । पीअलो' । 'ले' इति किम् । पीओ । अत्र 'खार्थे तु कश्च' इत्यधिकृत्य 'लो वा विद्युत्पीतयोः' इत्यनेन खार्थे वा लः ॥ ढः पृथिव्यौषधनिशीथे ॥१।३ । ४७ ॥ 'वा' इत्यनुवर्तते । एषु तवर्गस्य ढत्वं वा भवति । औषधगुणः । ओसढगुणो । पक्षे । ओसहगुणो । अत्र 'खघथधभाम्' इति हत्वम् । णिसीढो । णिसीहो । निशीथः ॥ ो दिना रुदिते ॥१।३। ४९ ॥ अत्र दिना दीत्यवयवेन सह णत्वं रिद्भवति । रित्वाद्वित्वम् । रुदितकरः । रुण्णअरो । णो वातिमुक्तके' इत्य॑तः णो वा' इत्यधिकृत्य गर्भिते ॥ १।३ । ५१॥ अत्र तवर्गस्य णत्वं भवति । गम्भिणो । गम्भिओ ॥ नः॥१।३ । ५२ ॥ 'णः' इत्यनुवर्तते । अस्तोरखोरचः परस्य नकारस्य णकारो भवति । मानवः । माणवो । ईशानः । ईसाणो । इत्यादि । आदेस्तु ॥ १।३। ५३ ॥ 'नः' इत्यनुवर्तते । आदेर्नकारस्य णो वा स्यात् । नरः । णरो। नरो । नतः । णओ । नओ । इत्यादि । अस्तोरित्येव । न्यायः । नाओ॥ नापिते हैंः ॥ १।३। ५४ ॥ १ M. has पीतः after पीअलो। २ R. and T. have 'पीते लो वा' इत्यतः before 'वा' इत्यनुवर्तते। ३ रिर्भवति । M. ४ इत्यधिकृत्य M. ५ भवति तु P., My. ६ माणवो । मानवः। M. ७ ईसाणो। ईशानः। M. ८ हः । T. Page #106 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । पवर्गादेशाः । ७९ 1 'णः' इत्यनुवर्तते । 'नैः' इति च । अत्र नकारस्य णकारहकारौ वा भवतः । विओ । णाविओ । नाविओ ॥ अथ वर्गादेशाः ॥ पो वः ।। १ । ३ । ५५ ॥ असंयुक्तस्यानादौ वर्तमानस्याचः परस्य पकारस्य प्रायो वः स्यात् । शापः । सावो । इत्यादि । अस्तोरित्येव । विप्रः । विप्पो । अखोरित्येव । पढ । पठति । अच इत्येव । कॅम्पो । प्राय इत्येव । कपिः । कई । रिपुः । रिऊं । एतेन प्रायो लोपवकारयोः पकारस्य युगपत् प्राप्तयोर्यत्र श्रुतिसुखमुत्पद्यते स तत्र विधेयः ॥ फः पाटिपरिघपरिखपिरुपपनस पारिभद्रेषु ।। १ । ३ । ५६ ॥ 'पः' इत्यनुवर्तते । णिजन्ते परिधातौ परिघादिषु च पस्य फत्वं भवति । परिघः । फलिहो । अत्र घस्य हः । हरिद्रादित्वाद्रस्य लत्वम् । पैनसः । फैणसो । फणसः संस्कृतेपि । परुषः । फरुसो । पारिभद्रः । फालिहो । भस्य हः । हरिद्रादित्वाद्रेफस्य लत्वम् ॥ ' प्रभूते वः ॥ १ । ३ । ५९ ॥ 'पः' इत्यनुवर्तते । अत्र पकारस्य वकारः स्यात् । बहुत्तो । तैलादित्वाद् द्वित्वम् ॥ नीपापीडे मो वा ॥ १ । ३ । ५७ ।। नीपे आपीडे च पस्य मो वा स्यात् । णीमो । पक्षे । नीवो । १ M. drops 'न:' इति च. M. २ कारो वा स्यात् । R., T. ३ स्यात् । ४ ह्रापिओ । R. ५ M. and R. drop अथ. ६ पवर्गस्यादेशाः । My .; P., पस्यादेशाः । R. ७ वकारः R. • R. has कम्प: before after रिऊ | १० R. has पकारस्य for १२ R. has परुषः । परुसो before पनसः । कम्पो. ९ R. has इत्यादि एतेन. ११ पनसपरुष M. १३ पणसो M., R. Page #107 -------------------------------------------------------------------------- ________________ ८० षड्भाषा चन्द्रिकायां 1 1 आमेलो । पंक्षे । आवेलो । अत्र 'एल्पीड - ' इत्यादिना ईकारस्य एत्वम् ॥ फस्य भहौ वा ॥ १ । ३ । ६० ॥ अस्तोरखोरचः परस्य फकारस्य भकारहकारौ यथासंभवं व्यवस्थितविभाषया भवतः । क्वचिद्भः । रेफः । रेभो । कचिद्धः । मुक्ताफलम् । मोत्ताहळं । कैचिदुभावपि । सफलम् । सभळं । सहळं । इत्यादि । अस्तोरित्येव । गुल्मः । गुब्भो । अखोरित्येव । फणी । च इत्येव । गुंफति । गुंफइ । प्राय इत्येव । कसणफणी ॥ बो वः ।। १ । ३ । ६१ ॥ असंयुक्तस्यानादौ वर्तमानस्याचः परस्य बस्य वो भवति । शबलः । सवल । इत्यादि ॥ कबन्धे || १ । ३ । ६२ ॥ अत्र बँकारस्य वकारयकारौ ङितौ भवतः । ङित्वात् सानुनासिक उच्चारः । कवन्धो । कयन्धो ॥ ' त्वभिमन्यौ मः' इत्यतः 'मः' इत्यधिकृत्य तुडो विषमे ॥ १ । ३ । ६७ ॥ अत्र मस्य डो वा स्यात् । विसो । विसमो | यो जतियानीयोत्तरीयकृत्येषु ।। १ । ३ । ६८ ॥ 'तु' इत्यनुवर्तते । तीये अनीये च प्रत्यये उत्तरीयशब्दे कृद्विहितप्रत्यये च यकारस्य जकारो वा स्यात् । रित्वाद् द्वित्वम् । तृतीयः । तइज्जो । पक्षे । ईओ । अत्र 'ऋतोत्' इत्यत्वम् । गभीरादिपाठादी १ M. drops पक्षे. २ एत्वं भवति। M. P. and My. drop the portion from कचिद्धः to इत्यादि । ४ पुष्पम् । पुष्पम् M. for गुल्मः । गुब्भो । ५ भोरित्येव । गुंफइ । for अच इत्येव । गुंफति । गुंफइ । M.M. has कृष्णफणी after कोच्चारः । M. ९ इत्यधिकृत्य M. कसणफणी । १० तइवो M. ७ बस्य M. ८ नासि ― Page #108 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । कारस्य इत्वं तलोपश्च । अनीये । करणीयः । करणिज्जो । करणीओ। उत्तरीयपटः । उत्तरिजपडो । उत्तरीअवडो । कृत्ये । मेयः । मेजो। मेओ । इत्यादि। - इन्मयटि ॥१।३। ६९ ॥ 'यः' इत्यनुवर्तते । 'तु' इति च । मयट्प्रत्यये यकारस्य इकारो वा स्यात् । विषमयः । विसमइओ । विसैमओ । इत्यादि । कतिपये वहशौ ॥१।३ । ७२ ॥ 'यः' इत्यनुवर्तते । अत्र यस्य वत्वहत्वे भवतः । हत्वे शित्वात् पूर्वस्य दीर्घः । कइवओ। कइवाहो ॥ अर्थपरे तो युष्मदि ॥ १।३। ७३ ॥ 'यः' इत्यनुवर्तते । अर्थपरे युष्मच्छब्दे यकारस्य तकारः स्यात् । तुझकेरो । 'अर्थपरे' इति किम् । जुझअमप्पअरणं । युष्मदस्मत्प्रकरणम् ॥ आदेर्जः॥१।३ । ७४ ॥ _ 'यः' इत्यनुवर्तते । आदेर्यस्य जः स्यात् । यमः । जमो । इत्यादि । 'आदेः' इति किम् । अवयवो । बहुलाधिकारात् सोपसर्गस्यानादेरपि । संयोगः । संजोओ। संयमः । संजमो । कचिन्न भवति । प्रयोगः । पओओ ॥ 'भ्यौ बृहस्पतौ तु बहोः' इत्यतः 'तु' इत्यनुवर्तते । 'रो डा पर्याणे' इत्यतः 'र' इति च । लो जठरवठरनिष्ठुरे ॥ १।३ । ७७॥ जठरादौ रस्य लत्वं वा स्यात् । जठरानलः । जढलाणलो । जर्द्धराणलो । वेढलो । वढरो । अत्र 'ठः' इति ठस्य ढत्वम् । णिट्ठलो । १ करणीयो M. २ उत्तरीअपडो M. ३ M. drops विसमओ। ४ M. and T. have युष्मदीयः before it. ५ जुह्माअह्मापअरणं । M. ६ संजोओ । संयोगः । M., R., T. ७ संजमो। संयमः। M., R., T. ८ जढरानलो M. ९ पढलो। पढरो। M. 'यः' इत्यनुवतः किम् । अवयवा मो। कचिन्न भवात ११ Page #109 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां निहुरो । अत्र 'कग-' इति षलोपे शेषस्य द्वित्वम् । भसलशब्दो भ्रमरपर्यायः संस्कृत इव ॥ हरिद्रादौ ॥ १।३ । ७८॥ 'रः' इत्यनुवर्तते । 'लः' इति च । हरिद्रादौ रेफस्य लत्वं भवति । पृथक्त्वान्नित्यम् । चरणः । चलणो । इत्यादि । हरिद्रादि-हरिद्रा । अङ्गार । चरण । युधिष्ठिर । सुकुमार । शिधिर । सत्कार । मुखर । वरुण । किरात । रुग्ण । अपद्वार । करुण । दरिद्र । परिघ । परिखा । मत्सर । संवत्सर । पारिभद्र । दारिद्य । कातर । इत्यादि । किरिबरे' डः ॥१।३ । ७९ ॥ किरिशब्दे बेरशब्दे च रस्य डः स्यात् । बेडो । बेरः । करभो मण्डूको दुन्दुभिर्वा ॥ खोः करवीरे णः॥१।३। ८०॥ 'रः' इत्यनुवर्तते । अत्र खोरादे रेफस्य णत्वं स्यात् । कणवीरो ॥ लोहललाङ्गललाले वा ॥ १।३ । ८२॥ अस्तोरखोरच इति निवृत्तम् । 'लो ललाटे च' इत्यतः 'लः' इत्यनुवर्तते । पूर्वसूत्रात् ‘णः' इति च । लोहलादिप्वादेर्लकारस्य णो वा स्यात् । लंगलहत्थो । णोहलो । लोहलो । शब्दविशेषः। णंगलहत्थो । लांगलहस्तः । अत्र 'स्वरस्य बिन्द्वमि' इति हखः । 'संयोगे' इति वा । दीर्घलाङ्गूलः । दिग्णंगूलो । दिग्घलंगूलो ॥ बो मः शबरे ॥ १ । ३ । ८४ ॥ अत्र बस्य मः स्यात् । शंबलः । समरो ।। 'नीवीखने वा' इत्यतः 'वा' इत्यधिकृत्य १ वदेव R., T. २ भेरे M. ३ M. has 'रः' इत्यनुवर्तते before it. ४ मेरः । भेडो । M. ५ शफरविशेषः R., T. ६ लाङ्गलहस्तः । गंगळहत्थो । लंगळहत्थो । M. ७ दिग्घणंगूळो । M. ८M. drops दिग्घलंगूलो। ९ M., R. and T. drop शबलः । १० सम्मरो। M. Page #110 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । हस्य घो बिन्दोः ॥ १।३ । ८६ ॥ बिन्दोः परस्य हस्य घो वा स्यात् । संहारः । संघारो । संहारो। सिंहः । सिंघो । अस्य विंशत्यादिपाठाद्विन्दोः श्लोपलि शित्वात् पूर्वस्य दीर्घे सीहो इत्यपि । कचिदबिन्दोरपि । दाहः । दाघो । 'शोः सल्' इत्यतः 'शो.' इत्यधिकृत्य प्रत्यूषदिवसदशपाषाणे तु हः॥१।३ । ८८॥ एषु शोः शषसानां हकारो वा स्यात् । प्रत्यूषः । पंचूहो । पञ्चूसो । अत्र 'त्योचैत्ये' इति त्यस्य चः । दिअहो । दिअसो । पाहाणो । पासाणो॥ छल षदछमीसुधाशाबसप्तपणे ॥ १।३।९०॥ _ 'शोः' इत्यनुवर्तते । एषु शोश्छत्वं लित् स्यात् । षण्मुखः । छम्मुहो । षट्पदः । छप्पओ । शाबः । छावो । सप्तपणे । 'हे दक्षिणेस्य' इत्यतः 'अस्य' इत्यधिकृत्य 'खमादाविल्' इत्यतः 'इल् इति च सप्तपणे फोः॥१।२।१३ ॥ अत्र द्वितीयस्यावर्णस्येत्वं लिद्भवति । छत्तिवण्णो । सुधाकरः । छुहारो ॥ पादपीठादिषु विशेषाः कथ्यन्ते । 'सिरीयां वा' इत्यतः 'वा' इत्यधिकृत्य लुक् पादपीठपादपतनदुर्गादेव्युदुम्बरेचीन्तर्दः ॥ १।३।९२ ।। पादपीठादिष्वन्तर्वर्तमानस्य 'देः दकारस्य अचा सहितस्य लुग्वा स्यात् । नतपादपीठः । णअपावीढो । अपाअवीढो । अत्र 'ठः' इति १ P. and My. have संघारो । संहारो। संहारः। २ R. drops संहारो. ३ पूर्वस्याचो M. ४ पच्छूहो । M. ५ M. drops पञ्चूसो. ६ M. has पच्छूसो before दिअहो । ७ इत्यनुवर्तते R. ८लित् स्यात् R. ९ सीरायां M. १० इत्यधिकृत्य M., R. ११ चादोन्तः M. १२ R. and T. drop दः. १३ M. drops णअपाअवीढो। का . . Page #111 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां ठस्य ढत्वम् । कृतरामपादपतनः । केअरामपावडणो । कैअरामपाअवडणो । अत्र प्रत्यादित्वात् तस्य डः । दुर्गादेवीरमणः । दुग्गाईरमणो । दुग्गादेईरमणो । उदुम्बरः । उंबरो । उउंबरो । 'अन्तर्' इति किम् । दुर्गादेव्यामादौ मा भूत् ॥ व्याकरणप्राकारागते कगोः ॥ १।३।९३ ॥ 'लुक्' अनुवर्तते । 'अचा' इति च । व्याकरणादिषु ककारगकारयोरचा सह लुग्वा स्यात् । व्याकरणपाठः । वारणपाढो । वाअरणपाढो । प्राकारः । पारो । पाँआरो । आओ । आअओ । आगतः ॥ एवमेवदेवकुलप्रावारयावज्जीवितावटावर्तमानतावति वः ॥१।३।९४ ॥ एवमेवादिष्वन्तर्वर्तमानस्य वकारस्य अचा सह लुग्वा स्यात् । देवकुलनाथः । देउलणाहो । देवउलणाहो । पारो । पावारो । प्रावारः । जीअणाहो । जीविअणाहो । जीवितनाथः । अडो । अवडो । अवटः । अत्र 'टो डः' इति टस्य डत्वम् । अत्तमाणो । आवत्तमाणो। आवर्तमानः । 'अन्तर' इति किम् । एवमेवेत्यत्रान्त्यस्य मा भूत् ॥ - ज्योर्दनुजवधराजकुलभोजनकालायसकिसलयहृदयेषु ॥१।३।९५॥ दैनुजवधादिषु ज्योर्जकारयकारयोरचा सह लुग्वा स्यात् । देणुवहो । दणुअवहो । दनुजवधः । राँउलप्पसूओ। राअउलप्पसूओ । राजकुलप्रसूतः । भोणप्पिओ । भोअणप्पिओ। भोजनप्रियः । इत्यादि ॥ १ कृतपादपतनः। R. २ कअपावडणो R. ३ कअपाअवडणो R. ४ °मादेर्मा My., P. ५ पाअरो M. ६ आगतः। आगओ। आओ । M. ७ वस्य R. ८ देउलणहो। M. ९M. drops देवउलणाहो। १० पाअरो। M. ११ M. drops प्रावारः। १२ जीवितनाथः । जीअणाहो । जीविअणाहो। १३ M., My. and P. drop अत्र 'टो डः' इति टस्य डत्वम् । १४ दनुजादिषु R. १५ दनुजवधः । दणुवहो। M. १६ राजकुलप्रसूतः। राउलप्पसूदो । राअवुलप्पसूदो । M. १७ M. drops भोअणप्पिओ। Page #112 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः ।। अपतौ घरो गृहस्य ॥ १।३ । ९६ ॥ गृहशब्दस्य अपतौ पतिशब्दः परो न भवति चेद् घर इत्यादेशो भवति । घरो । राअघरो । 'अपतौ' इति किम् । गहवई ॥ स्मरशब्दे स्मरकट्वोरीसरकारौ ॥ १।३।१०० ॥ अनयोर्यथासंख्यं ईसरकार इत्यादेशौ भवतः । ईसरो । पक्षे सरो। एकादशः । द्वादशः । अष्टादशः । सप्तदशः । अत्र सर्वत्र सप्तत्यादिपाठाद् दस्य रत्वम् । 'प्रत्यूष' इत्यादिना शोर्हत्वम् । एक्कारहो। बारहो । अत्र 'कग-' इत्यादिना दस्य लुक् । अट्ठारहो । अत्र 'ष्टः' इति ष्टस्य ठत्वम् । सत्तरहो । अत्र 'कग-' इति पस्य लुक् । पञ्चदशः । पण्णरहो । अत्र 'पञ्चदश-' इत्यादिना स्तोर्णः । त्रयोदशः । तेरहो । अत्र 'एत्साज्झला-' इत्येत्वम् । चतुर्दशः। चोदहो। चउद्दहो । अत्र 'तु मयूर-' ईत्यादिना आदेरचः परेण साज्झला सह वा ओत्वम् । एतेषां संख्यावाचित्वेप्युक्ता आदेशाः समाः । विशेषस्तु नकारान्तत्वादात्मशब्दवत् प्रक्रिया । पूरणप्रत्ययान्तास्तु रामशब्दवत् ॥ इत्यकारान्ताः ॥ अथ आकारान्तः पुंलिङ्गः सोमपाशब्दः । सोमपा सु इति स्थिते 'हखलीदूतः' इत्यतः 'हस्खल. इत्यधिकृत्य किपः ॥२।२।४७ ॥ 'विप्प्रत्ययान्तानां हूखः स्यात् । इति किप्प्रत्ययान्तानां इस्वविधानेपि प्राकृतप्रतिपादकशास्त्रान्तरे विबादिप्रत्ययान्तानामित्यादि १ M. has सप्तदशः । अष्टादशः। २ एआरहो। M. ३ My., M. and P. drop the portion from अत्र to दस्य लुक्. ४ The portion from अत्र to ठत्वम् is dropped in My., P. and M. ५ M., My., P. drop the portion from अत्र to लुक्. ६ चउद्दहो is omitted in M. and My. ७ इत्यादेरचः M. ८ ओकारः। M. ९ पूरणप्रत्ययान्ताः M.; पूरणप्रत्ययान्तो R., T. १० B. drops शब्द. ११M. and T. drop अथ. १२ किप्प्रत्ययान्तस्य P., My. Page #113 -------------------------------------------------------------------------- ________________ षड्भाषान्द्रिचकायां ग्रहणदर्शनाद्विच्प्रत्ययान्तसोमपाशब्दस्यापि ह्रखः । यद्वा 'क्विपः' इति सूत्रे क्विन्ग्रहणं विजादीनामप्युपलक्षकम् । न च सूत्रे उपलक्षकत्वमदृष्टचरमिति वाच्यम् । प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमित्यत्र साधर्म्यग्रहणं वैधर्म्यस्याप्युपलक्षणमिति सर्वसंप्रतिपन्नत्वात् । तन्न्यायेनात्राप्युपलक्षितविच्प्रत्ययान्तस्य सोमपाशब्दस्यापि हखः । तथा च सोमप सु इति स्थिते 'प्रायो लुक्-' इति पलोपे प्राप्ते 'नात्पः' इति प्रतिषेधात् पलोपाभावे ‘पो वः' इति पस्य वैः। 'सोः' इत्यादिसूत्रैर्विधीयमाना आदेशाः पूर्ववत् । सोमवो । सोमवा । इत्यादि। रामवत् । एवं कीलालपाप्रभृतयः । ___ इकारान्तः पुंलिङ्गः कविशब्दः । कवि सु इति स्थिते । 'इदुतोर्दिः' इत्यधिकृत्य लुगनपि सोः॥२।२।२९ ॥ इदुद्भ्यां परस्य सोः शानुबन्धो लुक् स्यात् । अनपि नपुंसकलिङ्गे तु न भवति । 'शिति दीर्घः' इति दीर्घः । वलोपः । कई ॥ कवि जस् इति स्थिते 'चतुरो वा' इत्यतः 'वा' इत्यधिकृत्य 'इदुतोः-' इति च इदुतोरित्यस्य सुब्व्यत्ययेन पञ्चम्यन्तविपरिणामः । पुंसो जसो डउ डओ ॥२॥२२४ ॥ पुंलिङ्गादिदुतोः परस्य जसः अउ अओ इत्यादेशौ डितौ वा भवतः । कवऊ । कओ । पक्षे 'णो शसश्च' इति वा णः । कइणो । पक्षे 'श्लग्जश्शसोः' इति श्लुक् । कई । संबुद्धौ कवि सु इति स्थिते 'डोश्लुकौ तु संबुद्धेः' इति सोर्वा श्लुक् । शित्वात् 'पूर्वस्य दीर्घः । १ सूत्रे is dropped in P. and My. २ °लक्षणम् R., T. ३ सर्वत्र संप्रति R., T. ४ M. has नात्पः । अवर्णात् परस्य पकारस्य लोपः स्यात् इति पलोपाभावः । 'पो वः' इति &c. ५ R. drops प्रतिषेधात्. ६ भावः किंतु R., T. ७ वत्वम् । R. T. ८ भवति । R. ९M. and T. drop तु. १० इत्यधिकृत्य M., R. ११ कवओ । M. १२ णो वा। . १३ M. drops पूर्वस्य. Page #114 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । ८७ दे कई । लुगभावे 'सोलुक्' इति लुक् । दे कइ । नात्र डो । अनदन्तत्वात् ॥ जसि पूर्ववत् ॥ द्वितीयैकवचने 'अमः' इति मः कैई ॥ शसि 'ईदुतोर्दिः' इत्यतः 'इदुतो:' इति 'चतुरो वा' इत्यतः 'वा' इति 'पुंसो जसः -' इत्यतः 'पुंसि' इति चाधिकृत्य णो शसव || २ । २ । २६ ॥ ५ , पुंलिङ्गादिदुतः परस्य शसश्वाज्जसश्च णो वा स्यात् । इण । पक्षे 'इलुग्रशसोः' इति लुक् । कई । पुंस इत्येव । बुद्धी ॥ तृतीयैकवचने कविटा इति स्थिते 'इदुतोर्दिः' इत्यतः 'इदुतो:' इत्यधिकृत्य 'नृनपि ङसिङसोः' इत्यतः 'नृनपि' इति च टो णा ।। २ । २ । २८ ॥ पुंनपुंसके वर्तमानादिदुतः परस्य टावचनस्य णा भवति । कइणी ॥ विभिस् इति स्थिते भिसि हिमादयः पूर्ववदेव विधेयाः || 'भिसभ्यसुसुपि' इत्यधिकृत्य इदुतोर्दिः ।। २ । २ । २२ ॥ भिसभ्य सुपि परे इदुतोर्दीर्घः स्यात् । कईहिं" । बहुलाधिकारात् 'इदुतोर्दिः' इति दीर्घः कचिन्न भवति । दि भूमिसु दाणजलद्धिताई । द्विजभूमिषु दानजलार्दितानि ॥ पञ्चम्येकवचने 'केवि ङसिति स्थिते 'णो शसश्च' इत्यतः 'णो' इत्यधिकृत्य 'इदुतो:' इति च नृनपि ङसिङसोः ।। २ । २ । २७ ॥ पुंलिङ्गे नपुंसकलिङ्गे च वर्तमानादिदुतः परयोः ङसिङसोर्णो १ My and P. have हरिं after कई. २ ' इदुतोर्दिः ' 'चतुरो वा' 'पुंसो जसः - ' इत्यतः डउ डओ इत्यधिकृत्य M. ३ My., P. and M. have हरिणो after it. ४ इति शसः श्लुकि M. ५ My ., P. and M. have after it. ६ ऋद्धी My. ७ इत्यधिकृत्य M. ८ इति च M. ९ हरिणा after this in My, P and M. My. and P. have û after it. ११ डिअभूमिसु M. ङसिति P., My ., M. १३ इत्यधिकृत्य M. १४ दिदुतो: M. १० M., १२ हरि Page #115 -------------------------------------------------------------------------- ________________ ८८ षड्भाषाचन्द्रिकायां इत्यादेशो वा स्यात् । केविणो । 'नृनपि' इति किम् । बुद्धीए । पक्षे हितोत्तोदोर्दैवश्च । केवीहितो । कइत्तो । कईओ । कईउ । ङसिङसोर्हिरिति नास्ति । अनदन्तत्वात् ॥ भ्यसि उक्ता हितोप्रभृतयः सुन्तो च । 'इदुतोर्दिः' इति दीर्घः । कईहिन्तो । इत्यादि । षष्ठ्येकवचने 'नृनपि ङसिङसोः' इति वाँ णो। कइणो । पक्षे 'ङसोस्त्रियां सर' इति द्विरुक्तः सकारः । कइस्स ॥ सप्तम्येकवचने मिरेव । कविम्मि ॥ बहुवचने 'ईदुतोर्दिः' इति दीर्घः । केवीसुं । कवीसु॥ शेषं रामवत् ॥ अथ इकारान्तेषु केचिद्विशेषाः प्रदर्श्यन्ते ॥ ध्वनि सु इति स्थिते 'उल्ध्वनि-' इत्यादिना बकारसंबन्धिनो वर्णस्योत्वम् । 'लवैराम्-' इति वलोपः । धुणी ॥ त्वथ्वदध्वां कचिच्चछजझाः ॥१।४।६५ ॥ त्वथ्वद्वध्व इत्येषां यथासंख्यं क्वचित् प्रयोगानुसारेण चछजझ इत्येते आदेशा भवन्ति । इति ध्वस्य झादेशे । झणी ॥ शेष कविवत् ॥ तित्तिरिशब्दे रस्तित्तिरौ ॥ १।२।४४ ॥ - 'मूषिकविभीतक-' इत्यादेरदित्यनुवर्तते । 'त्वेदितः' इत्यतः 'इतः' इति च । अत्र रेफसंबन्धिनः इवर्णस्यात्वं भवति । तित्तिरो ॥ शेषं रामवत् ॥ ऋषिशब्दे 'ऋतुऋजुऋणऋषि-' इत्यादिना ऋका १ भवति for वा स्यात् R. २ My. and P. have हरिणो in place of कविणो. ३ M. has हरिणो after it. ४ दश्च । M. ५ My., P. and M. have हरिहिंतो । हरित्तो । हरीओ । हरीउ । in place of कवीहिंतो । &c. ६ कइहिन्तो । M. ७ णो वा M. ८M., My. and P. haye हरिणो in place of कइणो। ९M., My. and P. have हरिस्स। १० My. and P. have हरिम्मि); M. has both. ११ इदुतोरिति दीर्घः। M. १२ My. and P. have हरीसुं । १३ रवलेति वलोपः। M., T. १४ My. and P. have यथासंख्यं after प्रयोगानुसारेण. १५ कविवद्धरिवच्च । My., M., P. १६ र इत्यर्नु M. १७ M. drops 'त्वेदितः' इत्यतः, १८ °ऋषिऋषभ-' M. Page #116 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः। रस्य वा रिः । रिसी । पक्षे । कृपादित्वादिल । इसी । अग्निशब्दे 'स्नेहाम्योर्वा' इति सूत्रेण युक्तस्यान्त्यहलः प्राग्वा अत्वे । अगणी । पक्षे । अग्गी । अत्र 'मनयाम्' इति नेलोपः । शेषद्वित्वं च ॥ पदातिशब्दे तिर्यक्पदातिशुक्तस्तिरिच्छिपायिकसिप्पि ॥ १।३।१०४ ॥ तिर्यगादेस्तिरिच्छयादय आदेशा यथाक्रमं वा स्युः । इति पायिकादेशे । पायिको ॥ शेषं रामवत् । पक्षे । दैतयोर्लोपे । पआई ॥ अक्षिशब्दे 'अक्ष्यर्थकुलाद्या वा' इति पुंलिङ्गतायां स्पृहादित्वात् क्षस्य छत्वे । अच्छी । अस्यैवाञ्जल्यादिपाठात् स्त्रीलिङ्गेपि प्रयोगः ॥ रश्मिशब्दे मलोपे रस्सी । नात्र 'श्मष्म-' इत्यादिना मादेशः । 'अस्मररश्मौ' इति प्रतिषेधात् ॥ किरिशब्दे 'किरिबेरे डः' इत्यनेन रेफस्य डत्वम् । किडी ॥ शौद्धौदनिशब्दे 'शोण्डगे' इत्यनेन शोण्डादिपाठादादेरेच उत्वम् । सुद्धोअणी ॥ बृहस्पतिशब्दे 'ऋतोत्' इत्यधिकृत्य 'इदुन्मातुः' इत्यतः 'इदुः' इति च तु बृहस्पती ॥१।२। ८५॥ अत्र ऋत इदुतौ वा भवतः । पक्षे अत्वम् । तथा च बिहस्पति बुहस्पति बहस्पति इति स्थिते भ्यौ बृहस्पतौ तु बहोः ॥ १।३ । ७५ ॥ अत्र बकारहकारयोर्यथाक्रम भकारयकारौ भवतः। तथा च भियस्पति । भुयस्पति । भयस्पति । पक्षे उक्तानि त्रीणि रूपाणि । एवं षट्खपि रूपेषु 'प्पस्पोः फः' इत्यतः 'फः' इत्यधिकृत्य श्लेष्मबृहस्पतौ तु फोः ॥ १।४ । ४६॥ __अनयोः फोर्द्वितीयस्य स्तोः फो वा स्यात् । इति फत्वे बिहप्फई । बुहप्फई । बहप्फई । भियप्फई । भुयंप्फई । भयप्फई । फत्वाभावे १ प्रागत्वे M.; प्रागत्वं वा स्यात् R., T. २ नलोपः शेषद्वित्वे च । M.; नलोपे शेषद्वित्वम् । R. ३ स्तिरिच्या' M. ४ तदयोर्लोपे My:, P. ५ म्हादेशः। M. ६ भेरे M. ७ इति च M. ८ तु भवतः । M. ९ भुअप्फई। M. १० भअप्फई । M. Page #117 -------------------------------------------------------------------------- ________________ . षड्भाषाचन्द्रिकायां सो बृहस्पतिवनस्पत्योः॥१।४।७४ ॥ 'तो ढोरश्वारब्धे तु' इत्यतः 'तु' इत्यनुवर्तते । अनयोर्युक्तस्य वो सः स्यात् । इति स्पस्य वा सत्वे । बिहस्सई । बुहस्सई । बहस्सई । भियस्सई । भुयस्सई । भयस्सई ॥ यदा युक्तस्य फत्वसत्वयोरभावस्तदा 'कग-' इति सलोपे शेषस्य द्वित्वे बिहप्फई इत्यादीनि षड् रूपाण्युदाहर्तव्यानि । इति बृहस्पतिशब्दस्याष्टादश प्रकाराः॥ वनस्पतिशब्दे 'सो बृहस्पतिवनस्पत्योः' इति वा युक्तस्य सत्वे वणस्सई । सत्वाभावे 'प्पस्फोः' इति फः । वणप्फई ॥ द्विशब्दस्य सर्वत्र बहुवचनमेव । 'चतुरो जश्शस्भ्याम्-' इत्यतः 'जश्शस्भ्याम्' इत्यधिकृत्य दोण्णि दुवे बेण्णि द्वेः ॥ २।३ । ३०॥ द्विशब्दस्य जश्शस्भ्यां सह दोण्णि दुवे बेण्णि इति त्रय आदेशा भवन्ति । दोण्णि । दुवे । बेण्णि । इति स्थिते 'संयोगे' इति हखे कर्तव्ये अनुक्तमन्यन्यायेन एच इग्घ्रस्खादेश इति इगेव भवति । दुण्णि पुरिसा । विण्णि पुरिसा । अत्रानुक्तन्यायेन ईंग्णखो नास्तीति केचित् । तदा दोण्णि । बेण्णि । दुवे । 'दोवे टादौ च' इति विधास्यमानौ दो वे इत्यादेशावपि । तथा च जसि । दोण्णि । दुण्णि । बेण्णि । बिण्णि । दो । वे । दुवे । शस्येतान्येव । दो वे टादौ च ॥२।३।३१ ॥ 'द्वेः' इत्यनुवर्तते । द्विशब्दस्य टादौ तृतीयादौ सुपि परे चकाराजशशस्भ्यां सह दो वे इत्यादेशौ भवतः । अत्र सूत्रे 'टादौ' इत्यत्रीतद्गुणं बहुव्रीहिमङ्गीकृत्य टावचनस्य विधेयान्वयः परिहर्तव्यः । अन्यथा १ M. drops 'तो ढो रश्वारब्धे तु' इत्यतः 'तु' इत्यनुवर्तते २ सो वा M. ३ शेषद्वित्वे M. ४ इत्यादि M. ५ शब्दरूपस्य M. ६ सत्वम् । T. My. and P. drop सर्वत्र. ८ हखो M. ९ M. drops दोण्णि । १० R. and T. add इति सप्तादेशाः after it. ११ My. M. and P. drop 'वैः' इत्यनुवर्तते। १२ तृतीयादौ is dropped by M., R., T. १३ त्रातहणसंविज्ञानबहुव्रीहि P., My. Page #118 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः । ९१ तत्रापि दो वे स्याताम् । तथा च द्विशब्दस्याप्येकवचनतापातः । तत्तु विरुद्धम् । तस्मादतद्गुणबहुव्रीहिमाश्रित्य भिसादीनामेव विधेयान्वयो न तु टावचनस्य । अथ यद्यतद्गुणबहुव्रीह्माश्रयणाद्विसादीनां विधेयान्वयस्तर्हि साद्येकवचनानामपि भिसादित्वात् तेषामपि विधेयान्वयापात इति तदिदमविदितमीमांसावृत्तान्तस्य भाषितम् । यथा हस्तेनावद्यति । सुवेणावद्यति । स्वधितिनावद्यति । इत्यत्र हस्तादीनां सामान्येन द्रवसहिताज्यमांसपुरोडाशाद्यवदानसाधनत्वे प्रतीतेपि सामर्थ्यपर्यालोचनया हस्तादीनामवदानविशेषान्वयः कल्पितस्तथात्रापि भिसादीनां सर्वेषां सामान्येन विधेयान्वये प्रतीतेपि एकवचनसामर्थ्यापर्यालोचनया ऐसाद्येकवचनानां द्विशब्दे विधेयान्वयः परिहर्तव्यः । यद्वा 'दो वे टादौ' इत्यत्र द्विशब्दस्य नित्यद्विवचनवाचित्वेपि गौणतायामेकवचनस्यापि संभवाट्टाद्येकवचनेष्वप्येतयोः प्रयोग इत्यलं सूत्रकलह चर्चया । प्रकृतमनुसरामः । भिसि दो भिस् वे भिस् इति स्थिते हिमादयः पूर्ववद् भिसादीनां विधेयाः । दोहिं । दोहिं । दोहि । एवं वेहिं । इत्यादि । भ्यसि । दोहिंतो । दोत्तो । दोओ । दोउ । दोसुंतो । एवं वेहिंतो । इत्यादि । आमि ह ह संख्याया आमोविंशति ।। २ । ३ । ३३ ॥ संख्यायाः परस्यामः ण्ह ण्हं इत्येतावादेशौ भवतः अविंशतिगे विंशत्यादीन् वर्जयित्वा । दोण्ह । दोहं । वेण्ह । वेण्हं । दोसुं । दो | सुं । सु ॥ त्रिशब्दस्य 'चतुरो जश्शस्भ्याम् —' इत्यतः 'जशूशस्भ्याम्' इत्यनुवर्तते । तिणि त्रेः ॥ २ । ३ । २९ ॥ · त्रिशब्दस्य जश्शस्भ्यां सह तिण्णि इत्यादेशो भवति । जसि । तिण्णि । शसि । तिण्णि । 'दो वे टादौ च' इत्यतः 'टादौ' इत्यधिकृत्य १ द्विसादीनामेव M. २ विदितं T. ४स्या M. ५ द्विशब्देन M. ६ ज्ञेयाः T . ३ साधनत्वेपि My ., P. ७ वे । वेह | M. Page #119 -------------------------------------------------------------------------- ________________ ९२ षड्भाषाचन्द्रिकायां ति ॥२।३। ३२ ॥ त्रिशब्दस्य टादौ तृतीयादौ सुपि परे ति इत्यादेशो भवति । तिहिं । तिहि । तिहि । शेषं द्विशब्दवत् । द्विज्योलिङ्गत्रयेपि समानं रूपम् ॥ विधिशब्दे धस्य हत्वे विही । अस्याञ्जल्यादिपाठात् स्त्रीलिनेपि प्रयोगः । एवं बलिनिधिग्रन्थीनामपि स्त्रीलिङ्गे प्रयोगः ॥ . इति इकारान्ताः ॥ ईकारान्तः पुंलिङ्गो ग्रामणीशब्दः । 'विपः' इति हवः । गामणी ॥ जसि । गामणउ । गामणओ । गामणिणो ॥ संबुद्धौ तु 'डोश्लुको तु संबुद्धेः' इत्यतः 'संबुद्धेः' इत्यधिकृत्य इस्वलीदूतः ॥२।२।४६ ॥ संबुद्धिनिमित्तयोरीदूतोहखो लिग्भवति । दे गामणि । शेष कविशब्दवत् ॥ एवमग्रणीसेनानीवातप्रमीसुधीसुश्रीप्रभृतयः ।। इति ईकारान्ताः ॥ उकारान्तः पुंलिङ्गः कारुशब्दः । एकवचनं कविशब्दवत् । कारू॥ जसि । 'पुंसो जसो डउ डओ' इत्यधिकृत्य 'चतुरो वा' इत्यतः 'वा' इति च डवो उतः॥२।२। २५॥ __पुंलिङ्गादुतः परस्य डित् अवो इत्यादेशो वा भवति । कारवो । पक्षे डउ डओ च । कारउ । कारओ ॥ संबुद्धौ ‘डोग्लुकौ तु संबुद्धेः' . इति वा श्लुक् । दे कारू । श्लगभावे 'सोर्लक्' इति लुक् । दे कारु। उकारान्तत्वमेव विशेषः । शेषं कविवत् । एवं वायुसेतुप्रभृतयः ॥ १ तीहिं । तीहि । तिहि । P., My.; M. has तिहि । तिहिङ् । तीहि । २ इत्यधिकृत्य M. ३ T. drops शब्द. ४ °सुश्रीसुधी° T. ५ M. drops इति ईकारान्ताः । ६ M., R. and T. drop शब्द. ७ इति बा। M. ८ स्यात् । M. Page #120 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः। अथोकारान्तेषु केचिद्विशेषाः प्रदर्श्यन्ते । पशुशब्दे वक्रादित्वाहिन्दुः । पंसू ॥ पांसुशब्दे 'लुङ् मांसादौ' इति मांसादित्वादित्वाद् बिन्दोर्वा लुक् । पासू । पक्षे 'खरस्य विन्द्वमि' इति इखे । पंसू ।। स्थाणुशब्दे 'स्तोः' इत्यधिकृत्य 'क्ष्वेडकगे खल्' इत्यतः 'खल्' इति च । स्थाणावहरे ॥ १।४।९॥ अहरवाचिनि स्थाणुशब्दे स्तोः खत्वं लित् स्यात् । खाणू । अस्य दैवादिपाठाद् द्वित्वे खण्णू । हरे तु धाणू । अत्र 'कग-' इति सलोपः । इक्षुप्रवासिशब्दयोः 'द्विनीक्षुप्रवासिषु' इत्यनेन आदेरित उत्वम् । उच्छू । अस्य स्पृहादित्वात् क्षस्य छः । पैवासू । पावासू । प्रवासी । अत्र समृध्यादिपाठादादेरचो वा दीर्घः ॥ कृशानुशब्दे कृपादित्वाहत ईत् । किसाणू । भृगुः । भिऊ । मृत्युशब्दे 'शृङ्गमृगाङ्कमृत्यु-' इत्यादिना वा ऋत इत्वम् । मिचूं । पक्षे अत्वम् । मँचू । उभयत्र 'त्योचैत्ये' इति त्यस्य चः ॥ ऋतुऋजुशब्दयोः ऋत्वादिपाठाहत उत्वम् । ऋतुः । उऊ । ऋजुः । उज्जू । अत्र तैलादित्वाद् द्वित्वम् । अनयोरेव 'ऋतुऋजुऋण-' इत्यादिना ऋतो वा रित्वे रिऊ । रिजू ॥ अभिमन्युशब्दे 'बो वः' इत्यतः 'वः' इत्यधिकृत्य त्वभिमन्यौ मः॥१।३। ६५ ॥ अत्र मस्य वो वा भवति । अहिवण्णू । अहिमण्णू ॥ अत्रैव त्वभिमन्यौ जजौं ॥ १। ४ । २५॥ 'स्तोः' इत्यनुवर्तते । अत्र स्तोः जर ज इत्येतावादेशौ वा भवतः । १ केषुचिद् T. २ My. and P. drop मांसादित्वात्. ३ My. has पावासू । पवासू । प्रवासी। ४ इल् My. ५ मिळू T. ६ ऋत अत्वम् M., T. ७ मच्छू M. ८ ऋत्वादित्वात् M. ९ उः My, P. १. 'ऋतुऋण-' इत्यादिना My. ११ ऋत्वे My. Page #121 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां आदिमेरित्वाद् द्वित्वम् । अहिवजू । अहिमजू । अहिवजू । अहिमजू ॥ मन्युशब्दे वा न्तन्धौ मन्युचिह्नयोः॥१।४ । ३२॥ 'स्तोः' इत्यनुवर्तते । अनयोर्यथाक्रमं त न्ध इत्यादेशौ वा भवतः । मन्तू । पक्षे । मण्णू । अत्र 'मनयाम्' इति । यलोपः ॥ कटुशब्दे 'स्मरकटोरीसरकारौ' इति कटुशब्दस्य वा कारादेशे । कारो । इत्यादि रामवत् । पक्षे । कडू इत्यागृह्यम् ॥ उकारान्तः पुंलिङ्गः क्रोष्टुशब्दः । क्रोष्टु सु इति स्थिते. 'तृज्वत् क्रोष्टुः' 'विभाषा तृतीयादिष्वचि' इति यदा तृज्वद्भावस्तदा 'उदृतां त्वस्वमामि' इत्यतः 'ऋतः' इत्यधिकृत्य __आ सौ वा ॥२।२। ५२ ॥ ऋदन्तस्य सौपरे आत्वं वा स्यात् । क्रोष्टा सु इति स्थिते 'लवराम्-' इति रेफलोपः । 'ष्टः' इति ष्टस्य ठत्वे 'सोर्लक्' इति सोर्लक् । कोट्ठा । यदा आत्वाभावस्तदा आरः सुपि ॥२।२।४९॥ __ 'ऋताम्' इत्यनुवर्तते । ऋदन्तस्य सुपि परे आर इत्यादेशो भवति । कोट्ठारो । इत्यादि सर्वत्र वचनेषु रामवत् । समासे त्वन्तर्व. र्तिनीं विभक्तिमाश्रित्य रादेशस्तेन कोद्वारकअमित्याद्यपि सर्वत्र ऋकारान्तेषु संचारणीयम् । लुप्तविभक्त्यपेक्षया भर्तार विहिअमिति भवतीति त्रिविक्रमदेववचनात् । उदृतां त्वखमामि ॥२।२। ४८॥ 'आरः सुपि' इत्यतः 'सुपि' इत्यनुवर्तते । ऋदन्तानामुत्वं वा स्थादखमामि सु अम् आम् वर्जिते सुपि परे ॥ अत्र 'ऋताम्' इति बहुवचनं व्याप्त्यर्थम् । तेन यथादर्शनं नाम्न्युत्वं भवतीति वेदितव्यम् । इति यत्रोत्वं तत्र कारुवत् । सौ । कोट्ठारो । जसि । कोट्टओ । १ कटुकशब्दस्य My. २ इत्यधिकृत्य M. ३ M. has कोद्वार after it. 'गप्येव M. ५ 'रान्तेष्वपि M. ६ त्रिविक्रमवचनात् R., T. Page #122 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः। ९५ कोट्ठउ । कोट्ठणो । कोट्ठवो । उत्वाभावे आरः । कोहारा । अमि । कोट्ठारं । आमि । कोट्टाराणं । नात्रोत्वम् । 'अस्वमामि' इति प्रतिषेधात् । शेषं रामवत् कारुवच्च ॥ ऊकारान्तः पुंलिङ्गः खलपूशब्दः । 'किपः' इति इखः । पस्य वः । खलपू । इत्यादि । कारुवत् । एवं कांडलू स्वयंभू मनोभू प्रतिभूप्रभृतयः ॥ इत्यूकारान्ताः ॥ ऋकारान्तः पुंलिङ्गः पितृशब्दः ॥ पितृ सु इति स्थिते 'असौ' इति ऋत अत्वं तलोपः । सो क् । पिआ । 'आरः सुपि' इत्यधिकृत्य संज्ञायामरः ॥२।२। ५१॥ ऋदन्तस्य संज्ञायां सुपि परे अर इत्यादेशो वा स्यात् । पिअरो॥ जसि पिअरा । 'उहतां त्वस्वमामि' इत्युत्वं च । पिअओ। पिअउ । पिअवो । पिउँ । णो पिउ । संबुद्धौ ‘डोश्लुकौ तु संबुद्धेः' इत्यतः 'संबुद्धेः' इत्यधिकृत्य ड ऋदन्तात् ॥ २ । २।४३ ॥ ऋकारान्तान्नाम्नः परस्य संबुद्धेर्डत्वं तु स्यात् । दे पिअ । नाग्नि डरम् ॥ २ । २ । ४४ ॥ 'संबुद्धेः' इत्यनुवर्तते । नाम्नि संज्ञायां ऋदन्तात् परस्य संबुद्धेः डित् अरमित्यादेशो वा स्यात् । दे पिअरं । 'नाम्नि' इति किम् । दे कत्तार । अरादेशे दे पिअरो। दे पिअर । अमि । पिअरं । आमि । पिअराणं । पिअराण । नान्नोत्वम् । 'अस्खमामि' इति प्रतिषेधात् । आरादेशे रामवदुत्वे कारुवत् । एवं भ्रातृजामातृप्रभृतयः ॥ कर्तृशब्दस्य तु 'तस्याधूर्तादौ टः' इति तस्य टत्वम् । बहुलाधिकारादत्र विकल्पि १ कोट्ठारो M. २ असौ वेत्युत आत्वम् M. ३ भवति for वा स्यात् M., R. ४ पिअणो for पिउ । णो पिउ M. ५ इत्यधिकृत्य M. ६ भवति for स्यात् M. Page #123 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां तम् । टत्वपक्षे 'आ सौ वा' इत्यात्वम् । कट्ठा। टत्वाभावे 'लवराम्-' इति रेफलोपः । शेषद्वित्वम् । कत्ता । 'आरः सुपि' इत्यारश्च । कट्टारो । कत्तारो ॥ जसि । कट्टारा । कत्तारा । 'उदृताम्' इत्युत्वे । कट्टउ । कत्तउ । इत्यादि । संबुद्धौ ‘उ ऋदन्तात्' इत्युत्वम् । दे कट्ट । दे कत्त । नात्र डरमरौ । तयोः संज्ञाविषयत्वात् । शेषमारादेशे रामवदुत्वादेशे कारुवत् । एवं भर्तृहर्तृनेतृप्रभृतयः । ऋकारान्तलकारान्तएंकारान्तश्चाँप्रसिद्धाः । ऐकारान्तः पुंलिङ्गः सुरैशब्दः । 'ऐच ऐङ्' इत्येत्वे एदन्तस्य प्रयोगाभावात् 'स्वार्थे तु कश्च' इति कप्र. त्ययः । ककारलोपः । सुरेओ ॥ जसि । सिद्धावस्थापेक्षया सुरा । दे सुरेअ । दे सुरेओ । सुरेशं । इत्यादि रामवत् । भिस्भ्यस्सुपि सिद्धावस्थापेक्षया 'रायो हलि' इत्याकारश्च । सुराहि । सुराहिंतो । सुरासु । इत्यादि ॥ ओकारान्तः पुंलिङ्गो गोशब्दः । गो सु इति स्थिते 'चपेटकेसरदेवरसैन्यवेदनाखेचस्त्वित्' इत्यतः 'एचः' इत्यनुवर्तते । गव्य उदाइत् ॥ १।२।९९ ॥ गोशब्दे एच अउ आइ इत्यादेशौ भवतः । गऊ ॥ जसि । गवउ । गवओ । गववो। इत्यादि । कारुवत् । गाई कविवत् ॥ औकारान्तः पुंलिङ्गो ग्लौशब्दः। लादक्लीबेष्वन्त्यहलः प्रागित्वम् । ऐच एङ् । कप्रत्ययः । गिळोओ। गिळोआ । इत्यादि । रामवत् ।। हसितव्य इत्यादिषु 'अदेल्लुक्यात् खोः-' इत्यतः 'अतः' इत्यधिकृत्य 'मोममुष्विच्च' इत्यतः 'इत्' इति च । एच क्त्वातुम्तव्यभविष्यति ॥ २।४ । १८ ॥ क्त्वादिषु परेषु भविष्यत्कालविहिते च प्रत्यये परतोत एत्वं १ शेषद्वित्वानि M., R. २ इत्युत्वं च M. ३ ओकारान्त M. ४ श्वात्राप्रसिद्धाः । My. ५ एच् M. ६ सुराआ। M. ७ सुरेओ M. सुरेआ M. ९ सुरेआं M. १० आयि M. ११ गउ गओ गवो M. Page #124 -------------------------------------------------------------------------- ________________ अजन्तस्त्रीलिङ्गाः । ९७ चकारादित्वं च वा स्यात् । हैसिअव्वो । हसेअव्वो । दिअव्वो । णंदेअव्वो । इत्याद्यूयम् । एवं हलन्तेषु अगागमे सर्वत्रोह्यम् ॥ इत्यजन्ताः पुंलिङ्गाः ॥ अथौजन्ताः स्त्रीलिङ्गाः ॥ आकारान्तः स्त्रीलिङ्गो जायाशब्दः । जाया सु इति स्थिते यकारस्य 'प्रायो लुक् – ' इति 'लोपे 'यश्रुतिरः' इत्याकारस्य यश्रुतित्वम् । 'सोर्लुक्' इति सोर्लुक् । जाआ || जसि जाओ जसिति स्थिते 'निशिं शिङ् जश्शसोः' इत्यतः 'जशशसोः' इत्यधिकृत्य शोशु स्त्रियां तु ॥ २ । २ । ३२ ॥ स्त्रियां वर्तमानानाम्नः परयोः जश्शसोः ओ उ इत्यादेशौ शितौ वा भवतः । जाआओ । जाआउ । शित्करणस्यात्र प्रयोजनाभावेपि इकारान्त स्त्रीलिङ्गादौ दीर्घार्थं भविष्यति । पक्षे 'इलुग्जश्शसोः' इति श्लुक् । जाआ । संबुद्धौ 'डोलु कौ तु संबुद्धेः' इत्यतः 'तु संबुद्धेः' इत्यधिकृत्य टापो डे ।। २ । २ । ४५ ॥ 1 टाबन्तात् परस्य संबुद्धेरेत्वं डिद्वा भवति । दे जाए । पक्षे सोलुक् । दे जाओ । बहुलाधिकारात् क्वचिदोत्वमपि । दे जाओ || अमि जाओ अमिति स्थिते 'अमः' इत्यमो मत्वम् | 'खरस्य बिन्द्वमि' इतिह्रखः । जाअं ॥ शसि जस्वत् ॥ जीओ टा इति स्थिते 'डसे: श शा शि शे' इत्यतः 'श शा शि शे' इत्यधिकृत्य टाङिङसाम् ॥ २ । २ । ३५ ॥ १ इसे अव्वो । हसिअव्वो । M. २ णदेअव्वो । णंदेअव्वो । ३ अथाजन्तस्त्रीलिङ्गाः My, P, M. ४ यलोपे T, R. M., T., R. ६ वर्तमानयोर्नाम्नः T., R. ७ दो M., कृत्य M., T., R. ९ जाया M. १० इति मत्वम् T. १२ इत्यधिकृत्य M., T., R. १३ दिअव्वो । M. 1 ५ इत्यधिकृत्य ८ इत्यधि११ जाया M. R. Page #125 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां स्त्रियां नाम्नः परेषां टाङिङस् इत्येतेषां स्थाने अ आ इ ए इत्येते चत्वार आदेशाः शितो भवन्ति । पृथक्त्वान्नित्यम् । जाआअ । जाआइ । जाआए । अत्रापि शित्करणस्य इकारान्तस्त्रीलिङ्गेषु फलम् । नातः शा ॥२ । २ । ३६ ॥ स्त्रियां वर्तमानान्नाम्नः परेषां टाङिङसां प्राप्त शा इति र्शिदात्वमाकारान्तान्न भवति । इति प्रतिषेधादत्र शोकारस्योदाहरणं न संभवति ॥ भिसि जाआहिं । इत्यादि पूर्ववत् ॥ ङसौ उसे श शा शि शे ॥२॥ २॥ ३४ ॥ 'शो शू स्त्रियाम्' इत्यतः 'स्त्रियाम्' इत्यनुवर्तते । स्त्रियां वर्तमानान्नाम्नः परस्य ङसेः अ आ इ ए इति चत्वार आदेशाः शितो भवन्ति ।। जाआअ । जाआआ । जाआइ । जाआए । अत्र सर्वत्र 'अपदे' इति प्रतिषेधान्न संधिः । पक्षे हिन्तोत्तोदोदवश्च । भ्यसि सुंतो च । जाआहिन्तो । इत्यादयः । पूर्ववत् । 'भिस्भ्यस्सुपि' ईति एत्वं न भवति । अनदन्तत्वात् । शेषं पूर्ववत् । एवं मालादयः ॥ जराशब्दस्य तु अनुक्तमन्यन्यायेन 'जराया जरसन्यतरस्याम्' इति यत्र यत्र जरसादेशस्तत्र तत्र 'अन्त्यहलोश्रदुदि' इत्यतः 'अन्त्यहलः' इत्यधिकृत्य अविद्युति स्त्रियामाल् ॥१।१।२९ ॥ स्त्रीलिङ्गे वर्तमानस्यान्त्यहल आत्वं भवति । लित्वान्नित्यम् । इति सस्यात्वे जरआ । जरआओ । जैरआउ । इत्यादि । जायावत् । जरसभावे जरा इत्यादि । जायावत् । वृक्षत्वं कवित्वमित्यादौ त्वप्रत्ययस्य त्वस्य तु डिमात्तणौ ॥२।१।१३ ॥ १ इत्येषां M. २ स्त्रीलिङ्गे परम् M. ३ प्राप्तः My., P. ४ शिदाकारः My., P. ५ शाप्रत्ययस्यो' My., P. ६ इत्येतेष्वेत्वं T., R. ७ M. drops one तत्र. ८ इत्यधिकृत्य M., R., T. ९°मात् T., R. १० जरआइ । My. Page #126 -------------------------------------------------------------------------- ________________ अजन्तस्त्रीलिङ्गाः । ९९ त्वप्रत्ययस्य डित् । इमात्तण इत्यादेशौ वा भवतः । इति त्वस्येमादेशे 'स्त्रियामिमांजलिगा:' इति स्त्रीलिङ्गतायां अनुक्तमन्यन्यायेन डित्वाट्टिलोपे रुक्खिमा । वैच्छिमा । कइमा । इत्यादि । जायात् । अथाकारान्तेषु केषुचिद्विशेषाः प्रदर्श्यन्ते । सास्नाशब्दे 'हे दक्षि णेस्य' इत्यैतः 'अस्य' इत्यधिकृत्य 'उलध्वनि गवयविष्वचि वः' इत्यतः 'उल्' इति च स्तावकाने ।। १ । २ । १८ ॥ अनयोरादेरवैर्णस्योल् स्यात् ॥ 'नष्ण-' इत्यादिना पहादेशः । सुहा । नात्र 'स्तौ' इत्युत ओत्वम् लाक्षणिकत्वाद्बहुलाधिकाराद्वा स्वभावतोनुदन्तत्वाद्वा || आर्याशब्दे आर्यायां यः श्वश्वामूल ॥ १ । २ । २१ ॥ श्वश्रूवाचिन्यार्यशब्दे र्यकारसंबन्धिनोवर्णस्य ऊत्वं लित् स्यात् । 'द्यय्यर्थी जः' इति र्यस्य जत्वम् । 'संयोगे' इति ह्रखः । उज्जू । रूपाणि तु वक्ष्यमाणोकारान्तस्त्रीलिङ्गवत् । ' श्वाश्रवाम्' इति किम् । अज्जा ॥ जिह्वाशब्दे 'ऊर्ध्वे भो वा' इत्यतः 'भः' इत्यधिकृत्य ह्वः ।। १ । ४ । ५१ ॥ ह्रस्य भो वा स्यात् ॥ जिव्हा | पक्षे 'लवराम्- -' इति वलोपे 'शोलुप्तयवरशोर्दिः' इति इति लुप्तयादीनां शषसानामादेरचो दीर्घप्रसङ्गे बहुलाधिकारादन्यस्याप्यादेरचो दीर्घ इति त्रिविक्रमदेवेन जिह्वाशब्दस्योदाहरणादादेरचो दीर्घे जीहा इत्यादिषु दीर्घप्रयोगः सिद्धैः । १ M. drops वच्छिमा । कइमा । २ 'I'. and R. add after it — 'अत्र सर्वत्र डित्वाट्टिलोपः । ३ इत्यधिकृत्य M.; इत्यनुवर्तमाने T. ४ इति च M., T. ५ वर्णस्य उ स्यात् M., I'., R. ६ इत्यादिना युक्तस्य M., My and P. drop स्वभावतोनुदन्तत्वाद्वा । ८ R. has हे दक्षि णस्येत्यधिकृत्य after it. ९ अजू । M., T. ११ °दन्यस्यादे° M., T, R. १२ सिध्यति T. R. १० इत्यधिकृत्य M., T. R. Page #127 -------------------------------------------------------------------------- ________________ १०० षड्भाषाचन्द्रिकायां 'दीर्घाभावपक्षे जिहा । नात्र शेषत्वेपि हस्य द्वित्वम् । 'अहे' इति प्रतिषेधात् । इष्टाशब्दे 'प्रवृत्तसन्दष्ट-' इत्यादिनी स्तोष्टत्वम् । इट्टा ॥ 'स्वेदितः' इत्यतः ‘एदितः' इत्यनुवर्तमाने मिरायां लित् ॥ १।२।४२ ॥ अत्र इत एत्वं लित् स्यात् । मेरा । सीमेति यावत् ॥ स्थूणाशब्दे 'ओल्स्थूणातूंण-' इति वा ऊत ओत्वम् । थोणा । पक्षे थूणा । कृशाशब्दे 'वा मृदुत्वमृदुककृशाखात्' इति ऋत आत्वं वा । कासा । पक्षे अत्वम् । कसा । चपेटावेदनाशब्दयोः 'पेटा' इत्यादिना एचो वा इत्वम् । चविडा । चवेडा । विअणा । वेअणा । सिरविअणा । सिरवेअणा । इत्येतौ शिरोवेदनायाः साध्यमानसिद्धावस्थयोरेव भवतः ॥ यमुनाचामुण्डाशब्दयोः 'कामुकयमुना-' इत्यादिना मकारस्य कि शेषस्य सानुनासिक उच्चारः । यस्य जः । जउँणा । चाउँडा । चन्द्रिकाशब्दे 'पुन्नागभागिनी-' इत्यादिना कोर्मत्वम् । चन्दिमा । चन्द्रिमा । अत्र 'धात्रीदे रस्तु' इति वा रेफलोपः । छायाशब्दे 'यो जी-' इत्यादेः 'यः' इत्यधिकृत्य छायायां होकान्तौ ॥ १।३।७०॥ अकान्तौ वर्तमाने छायाशब्दे यकारस्य हकारो वा स्यात् । इति वा हत्वे 'पुंसोजातेझैब्वा' इत्यतः 'डीबू वा' इत्यधिकृत्य हरिद्राच्छाया ॥२।२। ३९ ॥ १ दीर्घाभावे M.; My. and P. drop दीर्घाभावपक्षे. २ संयुक्तस्य उत्वम् T.; संयुक्तस्य एत्वम् R. for स्तोष्टत्वम्. ३ M. has मिराशब्दे before it. ४ इत्यनुवर्तमाने T., R.; इत्यनुवर्तते M. ५ सीमा । My., P. ६ तूणा My. M. drop वा. ८M. has 'कग-' इत्यादिना सलोपः before थोणा; T. has 'कग-' इति सलोपः before भोणा. ९ कृशाभूते स्यात् M. १० 'चपेटाकेसरी-' इत्यादिना M., T. ११ M. drops चन्दिमा । चन्द्रिमा । १२ M. drops अत्र. १३ रेफस्य लोपः। T. १४ इत्यधिकृत्य M., T. Page #128 -------------------------------------------------------------------------- ________________ १०१ अजन्तस्त्रीलिङ्गाः। अनयोः ङीब् वा स्यात् । इति डीपि अनुक्तमन्यन्यायेन 'यस्येति च' इत्यकारलोपे । छही । गौरीवत् । ङीबभावे । छाहा । हत्वा भावे । छाऊँ । छाआ। उभयत्र यलोपः ॥ हरिद्राशब्दे 'हरिद्रादौ' इति रेफस्य लत्वम् । 'मूषिकविभीतक-' इत्यादिना इत अत्वम् । युक्तरेफस्य वा लोपः । द्वित्वम् । पूर्वसूत्रेण वा ङीप् । हळद्दी । हळद्दा । अत्र युक्तरेफलोपस्य विकल्पितत्वात् हळद्री । हळद्रा । इत्यप्यस्ति ॥ सुषाशब्दे 'शोः सल्' इत्यतः 'शोः' इत्यधिकृत्य 'प्रत्यूषदिवसदशपाषाणे तु हः' इत्यतः 'तु' इति च नषायां हः फोः ॥ १।३। ८९ ॥ अत्र फोः द्वितीयस्य शोः ण्ह इत्यादेशस्तु स्यात् । सुण्हा । नात्र 'स्तौ' इत्युत ओत्वम् । बहुलाधिकारात् । पक्षे 'मनयाम्' इति नलोपे । सुसा । नन्वत्र पुरस्फूर्तिकत्वात् 'कग-' इति सलोप एव किमिति न भवति । उच्यते । अनुक्तमन्यन्यायेन विप्रतिषेधे परं कार्यमिति 'मनयाम्' इति सूत्रस्य परत्वान्नलोप एव युक्त इति सन्तोष्टव्यम् ॥ सुधाशब्दे 'छल्पट्छमी-' इत्यादिना शोश्छत्वम् । छुहा । सिराशब्दे 'शोः सल्' इत्यतः 'शोः' इत्यधिकृत्य 'छल्षट्छमी-' इत्यादेः 'छल्' इति च सिरायां वा ॥ १। ३ । ९१॥ अत्र शोश्छत्वं वा स्यात् । छिरा । पक्षे सिरा ॥ स्पृहाशब्दे 'स्पृहादौ' इति युक्तस्य छत्वम् । कृपादित्वात इत्वम् । छिहा ॥ श्रद्धाशब्दे 'ढोधर्द्धि-' इत्यादिना युक्तस्य वा ढः । सट्टा । पक्षे सद्धा । दंष्ट्राशब्दे 'दग्धविदग्ध-' इत्यादिना युक्तस्य ढत्वम् । 'विंशतिषु त्या श्लोपल्' इत्यनेन विंशत्यादिपाठादू बिन्दोः श्लोपलि शि १ ङीप् M. २ छाई M., T.; T. has छाआ । छाई। ३ हळद्दि । M. ४ हळद्रि । M. ५ इत्यधिकृत्य M., T. ६ इति च M.,T. ७ युक्तः T. ८ इत्यधिकृत्य T. Page #129 -------------------------------------------------------------------------- ________________ १०२ षड्भाषाचन्द्रिकायां त्वात् पूर्वस्य दीर्घ दाढा । मनःशिलाशब्दे वक्रादौ मनस्विन्याद्यवान्तरगणपाठात् द्वितीयादचः परे बिन्दौ मणंसिळा । मणासिळा ईति च दृश्यते । श्लाघाशब्दे 'प्राक् श्लाघा-' इत्यादिना लात् प्रागत्वम् । घस्य हत्वम् । सळाहा ॥ क्रियाशब्दे 'हर्षामर्ष-' इत्यादिना युक्तस्यान्त्यहलः प्रागित्वम् । किरिआ ॥ ज्याशब्दे 'ईल ज्यायाम्' इत्यनेनान्त्यहलः प्रागील । जीआ। सटाशब्दे 'ढः कैटभशकटसटे' इति टोढत्वम् । सढा ॥ वनिताशब्दे स्त्रीभगिनीदुहितवनितानामित्थीबहिणीदआविळआ वा ॥ १।३। ९७॥ स्त्रीप्रमुखानां इत्थी प्रमुखा आदेशा वा स्युर्यथाक्रमम् ॥ विळआ। वनिता । विळया संस्कृतेपीति केचित् । इत्यादिविशेषा ऊह्याः ॥ इकारान्तः स्त्रीलिङ्गो रुचिशब्दः । 'श्लगनपि सोः' इति शोः श्लुक् । रुई । जसि 'शोशु स्त्रियां तु' इति शितावोदुतौ । रुईओ । रुईउ । पक्षे रुई । संबुद्धौ कविवत् । अमि रुइं । शसि जखत् । 'टाङिङसाम्' इति शशा शिशे रुईअ इत्यादि । भिसि रुई हिं । इत्यादि । जसौ उक्ताः शादयः । पक्षे हिंतो इत्यादयः । ङसि डौ च उक्ता आदेशाः। डौ मिर् च । शेषं कविवत् । एवं मतिप्रभृतयः ॥ विशेषास्तु बुद्धिशब्दे ऋत्वादिपाठाहत उत्वे 'ढोधर्द्धि-' इत्यादिना युक्तस्य वा ढत्वे उढी । अस्त्येव कृपादिपाठात इत्वे इड्डी । डत्वाभावे । उद्धी । इद्धी ॥ आलीशब्दे 'हे दक्षिणेस्य' इत्यतः 'अस्य' इत्यधिकृत्य 'आदेः' इति च ओदाल्यां पङ्क्तौ ॥ १।२।२९ ॥ पशिवाचिन्यालीशब्दे आदेरवर्णस्य ओत्वं स्यात् । ओळी । 'पनौ' १ M. drops द्वितीयाद. २ इत्यपि My., P. ३ M. has द्वितीया before it. ४ प्रागित्वम् । T. ५ जिआ। M. ६ यथाक्रम वा स्युः । T.; वा यथाक्रमं स्युः। M. ७ ऊई My. ८ इत्यधिकृत्य R. ९ ओत्वं वा स्यातू T., R. Page #130 -------------------------------------------------------------------------- ________________ अजन्तस्त्रीलिङ्गाः । १०३ ... इति किम् । आळी सखी ॥ मृत्तिशब्दे 'प्रवृत्तसन्दष्ट -' इत्यादिना स्तोष्टत्वम् । ऋतः अत्वम् । मट्टी । छदिवितद्यः 'डल फोर्म - र्दित इत्यादिना स्तोर्डत्वम् । छड्डी । विअड्डी || समृद्धिप्रवृद्धिप्रतिसिद्ध्यभिजातिषु तु 'समृद्ध्यादौ' इति समृद्ध्यादित्वादादेरचो वा दीर्घः । सामिद्धी । समिद्धी । अत्र कृपादित्वादृत इत्वम् । पासिद्धी । पसिद्धी । पाडिसिद्धी । पडिसिद्धी । अत्र प्रत्यादित्वात्तस्य डत्वम् । आहिआई । अहिआई' । अत्र तजयोर्लोपः । भस्य हः ॥ कृतिसृष्टिशब्दयोः कृपादित्वादृत इत्वम् । किई । सिट्ठी । अत्र 'ष्टः' इति ष्टस्य ठत्वम् ॥ गृष्टिशब्दे वैक्रादित्वाद्विन्दुः । कृपादित्वादृत इत्वं चें । गिंठी गिट्टी इति च दृश्यते । प्रभृति निर्वृतिप्रवृत्तिवृद्धिषु ऋत्वादित्वादृत उत्वम् । पहुडि । पाहुडी । अत्र भस्य हः । प्रत्यादित्वात्तस्य त्वम् | समृद्ध्यादित्वादादेरचो वा दीर्घः । भृतिः । भुई । निर्वृतिः । णिवुई । प्रवृत्तिः । पत्ती | वृद्धिः । उड्डी ॥ वितस्तिशब्दे 'हः कातर' इत्यादिना तस्य हत्वम् । 'स्तः' इति त्वम् । विहत्थी | वसतिशब्दे तु 'वसति भरते—' इत्यनेन तस्य हेत्वं वा स्यात् । वसही । पक्षे वसई ॥ पापर्धिशब्दे 'पो वः' इत्यतः 'पः' इत्यनुवर्तते ' अखो:' इति च | 1 रपापध ॥। १ । ३ । ५८ ॥ अत्राखो: पस्य रत्वं लित् स्यात् । पारद्धी । मृगया । धृतिशब्दे 'मलिनधृति-' इत्यादिना धृतिशब्दस्य वा दिहि इत्यादेशे दिही । पक्षे धिई || शुक्तिशब्दे 'तिर्यक्पदाति' इत्यादिना शुक्तेः शिष्पि इत्यादेशे सिप्पी । पक्षे सुती । बहुलाधिकारान्नात्र 'स्तौ' इत्युत ओत्वम् । सोत्तीति केचित् । उभयत्र 'कग--' इति पलोपद्वित्वे ॥ सप्ततिशब्दे 'रल सप्तत्यादौ' इति तस्य नित्यं रत्वम् । सत्तरी । अत्र • १ युक्तस्य उत्वम् T; युक्तस्य उत्वे एत्वम् R. २ M. has अभिजातिः after it. ३ वक्रादित्वादादिखराद्विन्दुः । M. ४ M. drops च. ५ डः । T. ६ समृद्धयादित्वाद्वा दीर्घः । M. ७ स्तोःथत्वम् M. P. ९ वा हत्वम् । My, P., M. ८ तकारस्य My ., Page #131 -------------------------------------------------------------------------- ________________ १०४ षड्भाषाचन्द्रिकायां 'कग-' इति पलोपद्वित्वे । विंशतिः त्रिंशत् पञ्चाशत्- सर्वत्र 'विंशतिषु त्या श्लोपल्' इति विन्दोः 'ति' इत्यवयवेन सह लोपे शित्वात् सर्वस्य दीर्धे । वीसा । विंशतिः । तीसा त्रिंशत् । पञ्चाशत् । पण्णासा । अत्र 'पञ्चदशदत्तपञ्चाशति णः' इति स्तोर्णत्वम् । त्रयाणां रूपाणि जायावत् । सप्तविंशतिः पञ्चविंशतिः इत्यादौ 'दिही मिथः सः' इति हूखस्य दीर्थे । सत्तावीसा । पण्णावीसा । शेषं जायावत् ॥ अन्तर्वेदिः । अत्र रेफलोपे पूर्ववदीर्घः । अंतावेई ॥ ईकारान्तः स्त्री लिङ्गो गौरीशब्दः । 'ऐच एङ्' इत्योत्वम् । गोरी सु इति स्थिते 'नि शिं शिङ् जश्शसोः' इत्यतः 'जश्शसोः' इत्यधिकृत्य 'शो शु स्त्रियां तु' इत्यतः 'स्त्रियां तु' इति च - आदीतः सोश्च ॥ २ ॥ २ ॥ ३३ ॥ स्त्रियामीकारान्तान्नाम्नः परस्य सोः चकाराजश्शसोश्च आस्वं तु भवति । गोरीआ । पक्ष सोलक् । गोरी । जसि । गोरी । गोरीओ। गोरीउ । आत्वे । गोरीआ । संबुद्धौ ‘हखलीदूतः' इति इखः । दे गोरि । शसि जस्वत् । टादौ टाङिङसांङसेः शशाशिशे इत्यादि सर्व रुचिशब्दवत् । एवं तरुणीरमणीप्रभृतयः ॥ स्त्रीशब्दस्य 'स्त्रीभगिनी-' इत्यादिना इत्थीत्यादेशः । इत्थी । श्रीशब्दस्य 'हर्षामर्ष -' इत्यादिना अन्त्यहलः प्रागित्वम् । सिरी । एवं हिरी । अत्रापि 'किपः' इति हखः । शेषं गौरीवत् ॥ नीलीत्याविषु पुंसोजातेझैब् वा ।। २ । २ । ३७ ॥ अजातिवाचिनः पुंलिङ्गात् स्त्रियां वर्तमानात् डीप् प्रत्ययो वा स्यात् । नीली । पक्षे नीला । सहमाणी सहमाणा । सुप्पणही । सुप्पणहा । काळी । काळा । इत्यादि । 'अजातिवाचिनः' किम् । १ पलोपः M. २ इत्यधिकृत्य M., R., T. ३ इति च । M., R., 'T. ४ T. drops शब्द. ५ R. and T. drop रमणी. ६ R. and r'. drop एवम्. ७ सुप्पणहा । सुप्पणही । M. .. Page #132 -------------------------------------------------------------------------- ________________ अजन्तस्त्रीलिङ्गाः । अजा । अआ । एडका । एडआ । अप्राप्ते विभाषाविधिरयम् । तेन गौरीकुमारीत्यादिषु संस्कृतवदेव नित्यं ङीप् । पृष्ठशब्दस्याञ्जल्यादिपाठात् स्त्रीलिङ्गतायां पूर्वसूत्रेण वा ङीप् । 'पृष्ठेनुत्तरपदे' इत्यनेन ऋतो था इत्वम् । पिट्ठी । ऋत इत्वाभावे 'ऋतोत्' इत्यत्वे पट्ठी । ईति द्वयं सिद्धम् ॥ साधनीत्यादिषु '' ङीष् प्रत्यये ॥२।२। ३८॥ ___ 'वा' इति वर्तते । 'टिडाणञ्-' इत्यादिसूत्रेण प्रत्ययनिमित्तो यो डीप् प्रत्ययो विहितः स स्त्रियां वर्तमानान्नाम्नो वा भवति । साहणी । साहणा । कुरुअरी । कुरुअरा । ऊरुद्दअसी । ऊरुद्दअसा । ऊरुद्दग्धी । ऊरुद्दग्पा । ऊरुमेत्ती । ऊरुमेत्ता । अत्र 'उत्करवल्ली-' इत्यादिना मात्रचोकारस्य एत्वम् । सोवण्णेई । सोवण्णेआ । पक्षे विकल्पसामर्थ्यादेव टाप् । समशिष्टयोरेव विकल्प इति न्यायात् ॥ __ अथ ईकारान्तस्त्रीलिङ्गेषु विशेषाः प्रदयन्ते । भगिनीशब्दे 'स्त्रीभगिनी-'इत्यादिना बहिणीत्यादेशो वा स्यात् । बहिणी । पक्षे भैइणी।। वल्लीशब्दे 'उत्करवल्ली-' इत्यादिना अवर्णस्य एत्वम् । वेल्ली ॥ पृथिवीशब्दे 'मूषिकविभीतक-' इत्यादिना आदेरिवर्णस्यात्वम् । ऋत्वादिपाठादृवर्णस्योत्वम् । थस्य हैः। पुहई। 'ढः पृथिव्यौषधनिशीथे' इत्यादिना थस्य ढत्वे पुढई ॥ पृथ्वीशब्दे कृपादित्वाहत इत्वे 'त्वथ्वद्वध्वां क्वचिचछजझाः' इति सूत्रेण थ्वस्य यथाक्रमं छत्वे पिच्छी ॥ पिशाचीशब्दे प्रायो लुक्-' इति चलोपे प्राप्ते बहुलाधिकारात् कचिदन्यदेवेति वच १°कुमार्यादिषु M. २ °सूत्रेणैव M. ३ इत्वे M., T. ४ पिटी। M. ५ ऋतः अत्वे M., T. ६ My. and P. drop इति द्वयं सिद्धम्. इत्यनुवर्तते । M. ८ संभवति । R., T. ९ कुरुचरी । कुरुचरा M., R. १. My. and P. give ऊरुदग्धी । ऊरुद्दग्धा after मात्रचोकारस्य एवम् । ११ सोवण्णेयी M. १२ My., P., and T. drop अथ. १३ भवति M; My. and P. drop स्यात्. १४ M. has भगिनी after it. १५ M. drops ऋत्वादिपाठावर्णस्योत्वम् । १६ हत्वं च । T. Page #133 -------------------------------------------------------------------------- ________________ १०६ षड्भाषाचन्द्रिकायां नाच्चस्य जः । पिसाजी ॥ हरीतकीशब्दे 'ईतः काश्मीर--' इत्यादिना आदेरीकारस्यात्वम् । प्रत्यादित्वात्तस्य वा डत्वम् । हरडई । डत्वाभावे हरअई । अत्र 'प्रायो लुक्-' इति तलोपः॥गुलूचीशब्दे मुकुलादिपाठादादेरुतोत्वम् । 'ओलस्थूणातूण-' इत्यादिना ऊत ओत्वम् । गळोई ।। भृकुटीशब्दे 'रो भृकुटीपुरुषयोः-' इत्यनेन रेफसंबन्धिन उकारस्येत्वं कलोपष्टस्य डत्वम् । भिउडी । कूश्माण्डीशब्दे 'ओलस्थूणातूण-' इत्यादिना ऊत ओत्वे 'बाष्पे होश्रुणि' इत्यतः 'हः' इत्यधिकृत्य कुश्माण्ड्यां ण्डश्च तु लः॥ १ । ४ । ६४ ॥ __ अत्र युक्तस्य हः स्यात् तत्संनियोगेन ण्डस्य वा लः । कोहल्ली । कोहण्डी ॥ ताम्बूलीशब्दे 'ओल्स्थूणा-' इत्यादिना ऊत ओत्वे 'स्वरस्य बिन्द्वमि' इति हूखे तंबोली ॥ भागिनीशब्दे 'पुन्नागभागिनी-' इत्यादिना कोर्मत्वम् । भामिणी ॥ अतसीशब्दे 'दोहदप्रदीप-' इत्यादिना तस्य लत्वम् । अलसी ॥ कदलीशब्दे 'वेतस इति तोः' इत्यतेः 'तोः इत्यधिकृत्य 'रल् सप्तत्यादौ' इत्यतः 'रल्' इति च अद्रुमे कदल्याम् ॥ १।३।४३॥ अद्रुमवाचिनि कदलीशब्दे तोः रत्वं भवति । करळी । 'अद्रुमे' इति किम् । कअळी ॥ बिसिनीशब्दे 'बो वः' इत्यतः 'बः' इत्यनुवतते। बिसिन्यां भः ॥१।३। ६३॥ अत्र बस्य भो भवति । भिसिणी ॥ नीवीशब्दे 'नीवीखप्ने वा' इति वकारस्य वा मः । णीमी । पक्षे णीवी ॥ शमीशब्दे 'छल षट्छमी' इत्यादिना शोश्छत्वम् । छमी ॥ वाराणसीशब्दे 'हश्च महाराष्ट्र होर्व्यत्ययः' इत्यतः 'व्यत्ययः' इत्यधिकृत्य १ डत्वाभावे तलोपः। M., R., and T. २ M., R., and T. drop अत्र 'प्रायो लुक्-' इति तलोपः। ३ मुकुलादित्वादा' M. ४ इत्यधिकृत्य M., R., T. ५ इत्यधिकृत्य M. ६ इति च M. ७ इत्यनुवर्तते। M. Page #134 -------------------------------------------------------------------------- ________________ अजन्तस्त्रीलिङ्गाः । वाराणसीकरेण्वां रणोः ।। १ । ४ । ११३ ॥ अत्र रेफणकारयोर्व्यत्ययः स्यात् । वाणारसी ॥ मनखिनीशब्दे वक्रादौ मनखिन्यादित्वाद् द्वितीयादचः परो बिन्दुः । वैलोपे मणंसिणी । समृद्ध्यादिपाठाद् विकल्पेन दीर्घे माणंसिणी । उभयत्र 'लवराम् – ' इति वलोपः । शेषत्वेपि नात्र सकारस्य द्वित्वम् । अचः परत्वाभावात् । न चानुक्तमन्यन्यायेन विप्रतिषेधे परं कार्यमिति न्यायेन परत्वाद् द्वित्वमेव युक्तम् । सामान्य विशेषयोर्विशेषो बलवानिति न्यायात् । बहुलाधिकाराद्वा बिन्दुरेव पूर्वमित्यलमेतिप्रपञ्चेन ॥ तन्वीप्रभृतिषु 'क्ष्मारत्नेन्त्यहृलः' इत्यतः 'अन्त्यहल:' इत्यधिकृत्य 'अर्हत्यु च' इत्यतः '' इति च तन्व्याभे ॥ १ । ४ । १०६ ॥ उकारान्तात् ङीप्रत्ययान्ताः तन्व्याभाः तेषु संयुक्तस्यान्त्यहल: प्रागुत्वम् । तन्वी । तणुई । लध्वी । लहुई । अत्र घस्य हत्वम् । गुर्वी । गरुई । मुकुलादित्वादुत अत्वम् । बह्वी | बहुई । मृद्वी । उई । अत्र ऋतोत्वम् । पृथ्वी । पहुई । अत्रापि ऋतोत्वम् । थस्य हत्वम् । इत्याद्यूहनीयम् ॥ उकारान्तः स्त्रीलिङ्गस्तनुशब्दः । 'नः' इति नस्य त्वम् । तणू । ' शो शु स्त्रियां तु' इति जश्शसोरोदुतौ । र्तणूड | तणूओ । 'टाङिङसाम् ' 'ङसेः श शा शि शे' । इत्यादि । रुचिवत् । एवं रज्जुधेनुप्रभृतयः ॥ ऊकारान्तः स्त्रीलिङ्गो जम्बूशब्दः । सौ जंबू | जसि जंबू । जंबूओ । जंबूउ । संबुद्धौ 'हखलीदूतः' इति ह्रखः । दे जंबु । इत्यादि । गौरीवत् । एवं वधूचमूंश्वश्रूयवागूप्रभृतयः ॥ अलाबूशब्दे १ M., R., and R. ३ इत्यधिकृत्य M. मुकुलादित्वाद्. ६ My ७ °द्यूह्यम् My., P., M. ., and M. drop श्वश्रूयवागू. T. drop वलोपे. २ मतिप्रसङ्गेन | My ., P., ४ उदिति च M. ५ M. has अत्र before T., and ८ तणूओ । तउ । M. R. drop अत्र ऋतोत्वम्. ‹ My., P., P. " १०७ Page #135 -------------------------------------------------------------------------- ________________ १०८ षड्भाषाचन्द्रिकायां वालाब्बरण्ये ॥ १।२।४ ॥ 'लुगव्यय-' इत्यादिना लुगनुवर्तते । 'आदेः' इति च । अलाब्वरण्ययोरादेरचो लुग्वा स्यात् । इत्यादेरचो वा लुक् । लाबू अलाबू ॥ भ्रूशब्दे 'स्वार्थे तु कश्च' इत्यतः 'स्वार्थे' इत्यधिकृत्य । डुमयडमयौल भ्रवः ॥२।१। २५॥ भ्रूशब्दात् स्वार्थे उमय अमय इत्येतौ डितौ लितौ स्तः । रेफलोपः । भुमय भमय इति स्थिते अनुक्तमन्यन्यायेन टाप् । भुमया भमया । इत्यादि । जायावत् ॥ करेणूशब्दे 'वाराणसीकरेण्वां रणोः' इति रणोर्व्यत्ययः । कणेरू । 'करेण्वाम्' इति स्त्रीलिङ्गनिर्देशादन्यत्र न भवति । एसो करेणू । इदुतोरीदूतोरन्येषां च 'खार्थे तु कश्च' इति कप्रत्यये जायावद्रूपम् ॥ ऋकारान्तः स्त्रीलिङ्गो मातृशब्दः । 'आरः सुपि' इत्यतः 'सुपि' इत्यधिकृत्य मातुरा आरा ॥ २॥ २॥५०॥ बहुलाधिकाराज्जननीदेवतार्थयोर्मातृशब्दयोः क्रमात् आ आरा इत्येतावादेशौ भवतः सुपि परे ॥ माआ । माआरा । माआओ । माआरारो । इत्यादि । उभयत्र जायावत् । इदुन्मातुः॥ १।२। ८३ ॥ 'ऋतोत्' इत्यतः 'ऋतः' इत्यनुवर्तते । अत्र ऋत इदुतौ भवतः ।। माई । माऊ । शेषमुभयत्र रुचिवत्तनुवच्च । सर्वत्र तलोपः । यद्यपि 'इदुन्मातुः' इत्यत्र 'गौणस्य' इत्यनुवर्तते तथापि कचिदगौणस्यापि भवतीति त्रिविक्रमदेवेन माईणमिति प्रदर्शनाबहुलाधिकारादगौण १ इत्यतो M., R., T. २ My., M., and P. drop इत्यादेरचो वा लुक । ३ इत्यधिकृत्य M., R., 'I'. ४ भवतः T. ५ इत्युभावादेशौ M. ६ इत्यनुवर्तते । M., R. ७ The portion from यद्यपि to मातृशब्दस्येदुतौ भवतः is omitted in R. and T. ८ °दगौणस्यापि हेमचन्द्रवचनादपि भवतीति शास्त्रान्तक्तेरपि केवलस्य &c. M. Page #136 -------------------------------------------------------------------------- ________________ अजन्तनपुंसकलिङ्गाः । १०९ स्यापि भवतीति हेमचन्द्राचार्यवचनादपि केवलस्य मातृशब्दस्येदुतौ भवतः ॥ स्वसृशब्दस्य विशेषः । स्वसृगाड्डालूं ।। २ । २ । ४१ ॥ स्वस्रादेः स्त्रियां डालू स्यात् । ससा । णणंदा ॥ दुहितृशब्दस्य 'स्त्रीभगिनी—' इत्यादिना वा दूआ इत्यादेशः । दूआ । पक्षे दुहि । इत्यादि । जायावत् ॥ ओकारान्तः स्त्रीलिङ्गो द्योशब्दः । कप्रत्ययः । जोआ । जोआओ । जायावत् ॥ गोशब्दस्य 'गव्य उदाइत् ' इति अउत्वे गऊ । आइत्वे गाई । इत्यादि । तनुवचिवच्च ॥ रैशब्दे कप्रत्ययः । ‘ऐच एङ्' । रेआ । रेआओ । जायावत् ॥ नौ शब्दे I नाव्यावः ।। १ । २ । १०५ ।। 'ऐच एङ्' इत्यतः 'ऐचः' इत्यनुवर्तते । अत्रैचः आव इत्यादेशो भवति । टाप् । णावा । इत्यादि । जायावत् ॥ इत्यजन्तस्त्रीलिङ्गाः ॥ अथाजन्तनपुंसकलिङ्गाः । अकारान्तनपुंसकलिङ्गो वनशब्दः । वैन सु इति स्थिते 'इलुगनपि सोः' इत्यतः 'सोः' इत्यधिकृत्य मङ्लुगसंबुद्धेर्नपः ॥ २ । २ । ३० ॥ नपुंसकलिङ्गात् परस्य सोर्मकारो ङानुबन्धो लुक् च भवति । असंबुद्धेरामन्त्रणार्थे न भवति । वँणं । बहुलाधिकारादकारान्तेषु लुङ् न दृश्यते ॥ जश्शसोः श्रिशिशिङजश्शसोः ।। २ । २ । ३१ ।। २ The १ After this M. has डिति अकारो लित् स्यात्. heading is dropped in P. and My. ३ °लिङ्गः कुण्डशब्दः M., R. ४ कुण्ड for वन M., R., T. ५ इत्यधिकृत्य M. R. ६R.. drops च. , ७ कुंड T. Page #137 -------------------------------------------------------------------------- ________________ ११० षड्भाषाचन्द्रिकायां 1 'नपः' इत्यनुवर्तते । नपुंसकलिङ्गात् परयोः जश्शसोः नि ई इ इति त्रय आदेशा भवन्ति । शानुबन्धत्वाद्दीर्घः । कुण्डाणि । कुंडाई | कुंडाइ | वैणानि । वणाई | वणाइ । एवं शस्यपि ॥ अन्यत्र रामवत् । एवं सदनवदनप्रभृतयः ॥ सर्वादौ 'सर्वादेर्जसोतो डेत्' इत्यस्य पुंल्लिङ्गविषयत्वात् निशिशिङ एव भवन्ति । सव्वं । सव्वाणि । सव्वाई | सव्वाइ । इत्यादि । शेषं पुंल्लिङ्गसर्वशब्दवत् । t अथ अकारान्त नपुंसकलिङ्गेषु विशेषाः प्रदर्श्यन्ते । पतिगृहम् । वेणुवनम् । शिलास्खलितम् । यमुनातटम् । वधूमुखम् — इत्यादिषु 'दिहौ मिथः से' इति दीर्घखयोरन्योन्यादेशे । पईघरं । वेणूवणं । दीर्घस्य ह्रखः । सिळखळिअं । जैउणतडं । बहुमुहं । पक्षे । पइघरं वह्नमुहं इत्याद्यपि || गुणदेवमण्डलाग्र कररुहवृक्षादीनां 'क्लीबे गुणगाः' इति यदा नपुंसकता तदा वैनवत् ॥ निर्माल्यशब्दे 'निष्प्रतीओत् -' इत्यादिना निरः ओ इत्यादेशः । ' संयोगे ' इति ह्रखः । ओमलं || अरण्यशब्दे 'वालाब्वरण्ये' इत्यादेरचो वा लुक् । रणं । अरण्णं || पक्कललाटयोः । 'पक्काङ्गारललाटे तु' इत्यवर्णस्य वा इत्वे । पिक्कं । पक्कं । ललाटे 'खोः करवीरे णः' इत्यतः 'खो:' इत्यधिकृत्य लो ललाटे च ।। १ । ३ । ८१ ॥ अत्रादेर्लस्य णत्वं भवति । णिलाट इति स्थिते 'टो डः' इति टस्य त्वे 'हश्च महाराष्ट्र होर्व्यत्ययः' इत्यतः 'व्यत्ययः' इत्यधिकृत्य ललाटे डलोः ।। १ । ४ । ११४ ।। अत्र डकारलकारयोर्व्यत्ययः स्यात् । णिडालं । इत्वाभावे डालं || द्वारशब्दे 'उत्करवल्ली -' इत्यादिना आदेरवर्णस्य वा एत्वे 'लवरामू -' इति वलोपे । देरं । दारं । 'वा छद्म-' इत्यादिना वकारात् 1 ५ जण अडं M. ८ इत्यधिकृत्य M., १ कुण्डानि M., R. २ M., R., and T. drop वणानि । वणाई | वणाइ । ३ M. drops शब्द. ४ नपुंसके R., T. ६ कुण्डवत् M., R., T. ७ इत्यधिकृत्य M., R. T. R., Page #138 -------------------------------------------------------------------------- ________________ अजन्तनपुंसकलिङ्गाः। प्रागुत्वे । दुवारं । तदैव च वलोपे । दुआरं । 'कग--' इति दलोपे । वारं । वेरमित्यपि ॥ आर्द्रशब्दे 'हे दक्षिणेस्य' इत्यतः 'अस्य' इत्यधिकृत्य त्वार्द्र उदोत् ॥ १।२ । २७ ॥ आर्द्रशब्दे आदेरवर्णस्य उत्वमोत्वं च वा भवतः । आई । उर्द्र । ओ । इति स्थिते 'लो वा' 'स्तोः' इत्यनुवर्तते । अत्र स्तोर्लो वा स्यात् इति वा लत्वे रेफलोपे शेषस्य द्वित्वे 'संयोगे' इति हखे चे । अल्लं । उल्लं । ओल्लं । लत्वाभावे । अदं । उदं । ओदं ॥ स्त्यानशब्दे 'ईल्खल्वाट-' इत्यादिना अकारस्य ईत्वम् । 'स्त्यानचतुर्थे–' इत्यादिना स्तस्य वा ठत्वम् । ठीणं । ठत्वाभावे 'ल्थोस्पन्दे' इत्यनुवर्तमाने एतत्सूत्रे चकारानुकृष्टं थत्वम् । थीणं । दैवादित्वाद् द्वित्वे थिण्णं ॥ तालवृन्ते उत्खातादिपाठादाकारस्य विकल्पेन हूखे तलवृन्त तालवृन्त इति स्थिते 'ऋतोत्' इत्यधिकृत्य वृन्त इदेङ् ॥ १।२ । ८७ ॥ अत्र ऋत इदेतौ वा भवतः । 'टल् त्रसरवृन्त-' इत्यादिना तस्य टत्वम् । तलविंटं । तलवेंट । तालविंटं। तालवेंट ॥ 'संयोगे' इत्यधिकृत्य त्वेदितः ॥ १।२। ४१॥ इत आदेरिकारस्य संयोगे परे वा एकारः स्यात् । धम्मेल्लं । धम्मिल्लं । सेंदूरं । सिंदूरं । पेंडं । पिंडं । इत्यादि ॥ क्षुतशब्दे 'स्वदुत उपरि गुरुके' इत्यतः 'उतः' इत्यधिकृत्य क्षुत ईत् ॥ १।२।६१॥ १ इत्यधिकृत्य M., R. २ आर्द्रा M. ३ उर्दा M. . ४ ओH M. ५ M. and R. drop च. ६ तालविंट is dropped in P., R., T., My. ७ धमेल्लं । धमिल्लं My. ८ क्षुते M. ९ इत्यधिकृत्य M. Page #139 -------------------------------------------------------------------------- ________________ ११२ षड्भाषाचन्द्रिकायां __ अत्रोत ईत्वं भवति । स्पृहादित्वात् ङ्क्षस्य छः । छीअं ॥ 'सूक्ष्मेद्वोतः' इत्यतः 'ऊतः' इत्यधिकृत्य अल् दुकूले ॥ १।२। ६८ ॥ अत्र ऊतः अलित्यादेशो वा । लकारो नानुबन्धः । कलोपः । दुअल्लं । अनादेशलकारखभावलकारयोर्मेलनाद् द्वित्वम् । पक्षे दुऊलं ॥ 'उल्कण्डूय-' इत्यतः 'उल्' इत्यनुवर्तमाने 'ऊतः' इति च वा मधुके ॥ १।२। ७१ ॥ अत्र ऊत उत्वं वा स्यात् । धस्य हः । महुअं । पंक्षे महूअं । इदेपुरे ॥ १।२ । ७२ ॥ 'ऊतः' इत्यनुवर्तते । अत्र ऊत इदेतौ वा भवतः। णिउरं । णेउरं । पंक्षे णोउरं । अत्र सर्वत्र पलोपः ॥ 'ऋतोत्' इत्यतः 'ऋतः' इत्यधिकृत्य 'उद्वृषभे वुः' इत्यतः 'उत्' इति च गौणान्त्यस्य ॥ १।२। ८२ ॥ गौणपदस्य योन्त्य ऋत् तस्य उद्भवति । मातृमुदितम् । माउमुइअं । मातृगृहम् । माउघरं । पितृकुलम् । पिउकुळं । इत्यादि । लवणशब्दे 'तु मयूर-' इत्यादिना आदेरचः परेण साज्झला सह वा ओत्वे लोणं । लवणं ॥ उलूखलेऽपि पूर्ववत् । ओहलो। उऊहळं ॥ मृदुत्वशब्दे 'कः शक्त-' इत्यादिना युक्तस्य वा कत्वे 'ऋतोत्' इत्यतः 'ऋतः' इत्यधिकृत्य आद्वा मृदुत्वमृदुककृशासु ॥ १।२ । ७५ ॥ १ ईद्वा स्यात् R., T. २ संयुक्तस्य छत्वम् for क्षस्य छः । R. ३ R. and T. have पक्षे छुअं after it. ४ इत्यनुवर्तमाने M. ५ वा स्यात् M. ६ M. drops पक्षे. ७ M. and R. drop पक्षे णोउरं. ८ इत्यधिकृत्य M., R. ९ माउमुइअं । मातृमुदितम् । माउघरं । मातृगृहम् । पिउः कुळं । पितृकुलम् । My., P. १० M. has बहुलम् after पूर्ववत्. ११ मृदुत्वेM., R., T. १२ इत्यधिकृत्य M. Page #140 -------------------------------------------------------------------------- ________________ मात् । इत्यतो वा । इति त्वस्य वा अन सर्वत्र अजन्तनपुंसकलिङ्गाः। ११३ एषु ऋत आद्वा स्यात् । इत्यतो वा आत्वे माउक्कं । पक्षे अत्वम् । मउक्कं । कत्वाभावे 'त्वस्य तु डिमात्तौ' इति त्वस्य वा तणादेशे । माउत्तणं । मउत्तणं । तणाभावे । माउत्तं । मउत्तं । अत्र सर्वत्र दलोपः ।। पत्तनशब्दे 'प्रवृत्तसंदष्ट---' इत्यादिना स्तोष्टत्वम् । पट्टणं ॥ प्रवृत्तशब्दे पूर्वसूत्रेणैव स्तोष्टत्वम् । पवढे । अत्र 'ऋतोत्' इत्यत्वं च । आश्चर्यशब्दे यः सौकुमार्य-' इत्यादिना 'यः' इत्यनुवर्तमाने अररिअरिजमाश्चर्ये ॥ १।४। ५६ ॥ अत्र यस्य अर रिअ रिज इति त्रय आदेशा भवन्ति । अच्छअरं । अच्छरिअं । अच्छरिजं ।। श्मशानशब्दे 'शोलक् खोः-'इत्यादिना शोलोंपे । मसाणं ॥ सरोरुहशब्दे 'त्वत्सरोरुह-'इत्यादिना एचो वा अत्वम् । सररुहं । सरोरुहं ॥ अन्योन्यशब्देप्येवम् । अण्णणं । अण्णोणं ॥ कालायसकिसलयहृदयशब्देषु 'ज्योर्दनुज-'इत्यादिना यकारस्य साच्कस्य वा लोपे । कालासं । कालाअसं । किसलं । किसलअं। हिअं। हिअअं॥ चत्वरशब्दे 'चः कृत्तिचत्वरे' इति स्तोश्चत्वम् । चच्चरं ॥ सैन्यशब्दे 'चपेटकेसरदेवर-' इत्यादिना एचो वा इत्वम् । सिणं । सेण्णं । दैवादिपाठात् सइण्णं ॥ चिह्नशब्दे 'वा न्तन्धौ मन्युचिह्नयोः' इत्यनेन वा धादेशे । चिन्धं । पक्षे 'नष्ण-'इत्यादिना म्हादेशे । चिण्हं । इन्धं । इण्हं । इत्यप्यस्ति । बहुलाधिकारात् केचिदादेरपि चस्य लोपः ॥ मलिनशब्दे 'मलिनधृति-'इत्यादिना मलिनशब्दस्य वा मइलादेशे । मइलं । पक्षे मलिणं ॥ वैडूर्यशब्दे अनेनैव १ इत्यनुवर्तते M., R. २ राजकुलभाजनकालायस' R., T. ३ हृदयेषु M., R. ४ M. has अत्र before 'ज्यार्दनुज'. ५ After this R. has कयो लोपे राउरं । राअउरं । भाणं । भाअणं. ६ चत्वरे M., R. ७ श्रुत्वम् M. ८ 'केसर-' इत्यादिना M. ९ इत् M. १० ण्हादेशः M., T. ११ अत्र बहुला° T. १२ M. and T. have प्रायो लुक् before क्वचिदादेरपि. १३ T. has वैडूर्यशब्दे च after this. १४ T. drops वैडूर्यशब्दे; M. has वैडूर्यशब्दस्य. १५ M. drops अनेनैव. Page #141 -------------------------------------------------------------------------- ________________ ११४ षड्भाषाचन्द्रिकायां वेरुलि आदेशे वेरुलिअं। पक्षे वेडुजं । इत्याहनीयम् ॥आकारान्तनपुंसकलिङ्गः सोमपाशब्दः । 'किपः' इति हवः । शेषं पुंलिङ्गसोमपाशब्दवत् ॥ इकारान्तनपुंसकलिङ्गो दधिशब्दः । दधि सु इति स्थिते 'मङ्लुगसंबुद्धेर्नपः' इत्यनेन सोर्मङ्लुक् च । ङित्वात् सानुनासिक उच्चारः। दहिं । दहि । सिद्धावस्थापेक्षया दहि इत्यपि भवति । जश्शसोनिशिमादयः । दहीणि । दहीइं । दही। दे दहि । इत्यादि । शेषं पुंलिङ्गकविवत् । एवं वारिप्रभृतयः ॥ अस्थिशब्दे 'विसंस्थुलास्थि-'इत्यादिना युक्तस्य टत्वम् । वैक्रादित्वाद् बिन्दुः । अंठिं । अन्यत्र दधिवत् ॥ अक्षिशब्दस्य स्पृहादित्वात् क्षस्य छत्वम् । अच्छि । दधिवत् ॥ द्वित्रिशब्दयोर्लिङ्गत्रयेपि समान रूपम् ॥ ग्रामणी. शब्दे 'किपः' इति इखः । गामणिं । इत्यादि । दधिवत् ॥ उकारान्तनपुंसकलिङ्गो मधुशब्दः। प्रथमाद्वितीययोर्दधिवत् । सिद्धावस्थापेक्षया महु इति च भँवति । अन्यत्र पुंलिङ्गकारुवत् ॥ विंदशब्दस्य गुणादिपाठात् 'क्कीबे गुणगाः' इति वा नपुंसकत्वे मधुवत् ॥ श्मश्रुशब्दे 'शोर्लक्खो:-' इत्यादिना शोर्लक् । चक्रादित्वाद्विन्दुः । मंसुं । इत्यादि मधुवत् ॥ खलपूशब्दे हूस्वः । खलबुं । श्निमादौ पुनर्दीर्घः । खलवूनि इत्यादि मधुवत् । एवं काण्डलूप्रभृतयः ॥ ऋकारान्तनपुंसकलिङ्गः कर्तृशब्दः । 'आरः सुपि' इत्यारादेशः । कत्तारं । कत्ताराणि इत्याद्यारादेशे कुण्डवत् । 'उहतां त्वस्वमामि' इत्युत्वे कत्तूनि इत्याधुत्वपक्षे मधुवत् । खमामि तु आर एव ।। ओकारान्तनपुंसकलिङ्ग उपगोशब्दः । सिद्धावस्थापक्षेया उवउ । उवऊं । इत्यादि मधुवत् ॥ ऐकारान्तनपुंसकलिङ्गोतिरैशब्दः । अनुक्तमन्यन्यायेन । 'हखो नपुंसके प्रातिपदिकस्य' इति हूखे 'एच इघ्रस्खादेशे' इति एच इक् । तलोपः । अइरिं । अइरीणि । __ १ T. has वैडूर्यस्य after आदेशे. २ यूह्यम् M., R., T. ३ M. and R. drop वक्रादित्वाद्विन्दुः. ४ दृश्यते R. ५ M. and R. drop क्लीवे गुणगाः. ६ M. and R. have बिन्दु इत्यादि before मधुवत्. ७ M. has आदिवरात् before विन्दुः. Page #142 -------------------------------------------------------------------------- ________________ हन्ताः । ११५ इत्यादि दधिवत् ॥ गोशब्दस्य साध्यावस्थापेक्षया अउ आइ इत्यादेशयोः उवगउं । उवगाई । इत्यादि मधुवद्दधिवञ्च ॥ औकारान्तनपुंसकलिनोतिनौ शब्दः । अनुक्तमन्यन्यायेन हूस्खादि पूर्ववत्तलोपः । अइणुं । इत्यादि । पक्षे 'नाच्यावः' इत्यावादेशे अइणावं अइणावाणि । इत्यादि कुण्डवत् ॥ इत्यजन्ता नपुंसकलिङ्गाः॥ क्तप्रत्ययान्ते विशेषः । 'अदेल्लुक्यात्खोरतः' इत्यतः 'अतः' इत्यधिकृत्य 'मोममुष्विच्च' इत्य॑तः 'इत्' इति च क्ते ॥२।४ । १७॥ क्तप्रत्यये परे अत इत्वं स्यात् । हसिकं । पडिट्ठिअं । इत्यादि । ण गरं इत्यादि तु सिद्धावस्थापेक्षया । अत इत्येव । जाअं । लूअं । भूअं । इत्यागृह्यम् ॥ ण्यन्तक्ते तु लुगाविल्भावकमक्ते ॥ २ । ४ । १३ ॥ 'णिजदेदावावे' इत्यतः ‘णिच् अनुवर्तते । भौवकर्मविहिते क्तप्रत्यये परे णिचो वा लुक् आविलित्योदेशश्च वा भवति । लित्वान्नित्यम् । कारिअं । काराविअं । हासि। हासाविअं। इत्याधूयम् ॥ अथ हलन्ताः ॥ हकारान्तः पुंलिङ्गो गोधुक्शब्दः । गोदुह् सु इति स्थिते १ इत्यादेशे M. २ उवगउ before उवगउं M. ३ उवगाइ after उवगाइं M. ४ M. has अइणु after this. ५ इत्यधिकृत्य M., R., T. ६ इति च M. ७ इत् R., T. ८ पढिअं । कारिअं M., T. ९ इत्यादिषु M. १० सिद्धावस्थाया for सिद्धावस्थापेक्षया R , T. ११ भावकर्मविहिते is dropped in P. and My. १२ त्यादेशं वाप्नोति M, T. 'त्यदेशो चान्नानीतिः R. १३ यूह्यम् P., My. Page #143 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां हलोक् ॥ २।४ । ६९ ॥ धातोरेन्त्यस्य हलः परः अगागमः स्यात् । इत्यगागमे । गोदुहो । गोदुहा । इत्यादि । रामवत् । एवमनडुप्रभृतयः ॥ यकारान्तोप्रसिद्धः । वकारान्तः पुंलिङ्गो सुदिवशब्दः । वकारस्य 'अन्त्यहलोश्रदुदि' इति लोपः । धातुत्वाभावादगागमो न भवति । कप्रत्ययः । सुदिओ। सुदिआ । इत्यादि । रामवत् । भिस्भ्यस्सुप्सु 'दिव उत्' इत्युत्वे कृते सिद्धावस्थापेक्षया सुधु इत्यस्य यस्य 'यो जः' इति जत्वे । सुजूहिं । सुजूसुतो । सुजूसुं । इत्यादि । कारुवत् । अत्र धातुत्वाधातुत्वविवेकस्तु प्रायौगिकः । धातुत्वपक्षे अगागमः । अन्यत्र कप्रत्ययः ॥ रेफान्तः पुंलिङ्गः सुगिशब्दः । अगागमः । सुगिरो । सुगिरा । इत्यादि रामवत् । एवं सुधुरसुपुरप्रभृतयः ॥ चतुरशब्दस्य चतुरो जशशस्भ्यां चउरो चत्तारो चत्तारि ॥२ । ३ । २८॥ चैतुशब्दस्य जश्शस्भ्यां सह चउरो चत्तारो चत्तारि इति त्रय आदेशा भवन्ति । जसि चउरो चत्तारो चत्तारि । शसि तान्येव । अन्यत्र भिसादिष्वन्त्यहलो लोपे 'भिसूभ्यः सुपि' इत्यधिकृत्य 'इदुतोर्दि' इत्यतो 'दि' इति च . चतुरो वा ॥२॥२॥ २३ ॥ उदन्तस्य चतुरशब्दस्य भिस् भ्यस् सुपि परे वा दीर्घः स्यात् । चउहिं । चऊहिं । चउहिंतो । चऊहिंतो । एवं तो दो दवः सुंतो च । चउसु । चऊसु । इत्यादि । आमि ‘ण्हण्हं संख्याया-' इत्यादिना ण्हण्हं । चउण्ह । चउण्हं । शेषं कारुवत् ॥ मकारान्तः पुंलिङ्गः प्रशामशब्दः । 'हलोक्' इत्यगागमः । शोः सत्वम् । पसामो । पसामा । - १ रन्त्यहलः R., T. २ परे T. ३ °शब्दः T. ४ कृते is dropped in T., My., P. ५ जत्वे कृते M. ६ M. omits धातुत्वपक्षेकप्रत्ययः। ७ M. omits चतुशब्दस्य. ८ चउण्हं चउण्ह M, Page #144 -------------------------------------------------------------------------- ________________ हलन्ताः । इत्यादि । रामवत् । एवं प्रतामादयः ॥ किंशब्दस्य तु भेदः । 'क्वचित्सुपि तदो णः' इत्यतः 'सुपि' इत्यधिकृत्य तसि च किमो ल्कः ॥ २॥ २ । ७५ ॥ किंशब्दस्य त्रतसोः सुपि च परे क इत्यादेशो लित् स्यात् । 'सोः' इत्योत्वम् । को । सर्वनामत्वाजस एत्वम् । के । शसि सर्ववत् । टा इदमेतत्कियत्तद्भ्यष्टो डिणा ॥ २ । २ । ७३ ॥ _ 'अनिदमेतदस्तु किंयत्तद्भ्यः स्त्रियामपि हिं' इत्यतो मण्डूकप्लुतिन्यायेन 'तु' इत्यनुवर्तते । एभ्यः सर्वादिभ्योदन्तेभ्यः परस्य टावचनस्य इणा इति डिद्वा स्यात् । किणा । केण । केणं । मिसि सर्ववत् । ङसौ म्हा उसेः॥ २२॥ ७० ॥ 'अनिदमेतद्-' इत्यादेः 'किंयत्तद्भ्यः ' इत्यनुवर्तते 'तु' इति च । किंयत्तद्भ्यः परस्य ङसेः म्हा इत्यादेशो वा स्यात् । कम्हा । पक्षे सर्ववत् । किमो डीसडिणो ॥२ । २ । ७१ ॥ 'ङसेः' इत्यनुवर्तते । किमः परस्य उसेः ईस इणो इत्यादेशौ डितौ वा भवतः । कीस । किणो । पक्षे सर्ववत् । ङसि 'किंयत्तद्भ्यः सश्' इत्यतः 'सश्' इत्यधिकृत्य किंयत्तभ्यो डेस् ॥ २।२। ६७ ॥ स् इति विभक्तिव्यत्ययेन षष्ठी । एभ्यः परस्य उसः सश् वा भवति । कास । पक्षे कस्स । आमि ‘आमां डेसिं' इति वा डेसिमादेशः । केसिं । पक्षे किंयत्तद्भ्यः संश् ॥ २।२।६६ ॥ १ इत्यधिकृत्य M., R., T. २ दिणा M. ३ इत्यनुवर्तमाने My., P. ४ भवति M. ५ डसी M. ६ डसी M. ७ स्यात् M., R. ८ शसी M. Page #145 -------------------------------------------------------------------------- ________________ ११८ षड्भाषाचन्द्रिकायां 'आमां' इत्यनुवर्तते । एभ्यः परस्य आमः शित् सकारो वा स्यात् । कास । पक्षे सर्ववत् । काणं । काण । ङौ 'डेस्त्थस्सिम्मि' । कत्थ । कस्सि । कमि । 'अनिदमेतद्-' इत्यादिना वा हिं च । कहिं । ङावेव विशेषः । ङिरिआडाहेडाला काले ॥ २ । २ । ६९ ॥ किंयत्तद्भ्यः परो ङिः इआ इत्यादेशं आहे आला इत्येतौ डितौ चापद्यते वा कालेभिधेये । कइआ। काहे । काला । कदेत्यर्थः । एवं यत्तदोरप्येते आदेशाः कालेभिधेये । शेषं सर्ववत् ॥ इदं शब्दस्य तु इदम् स् इति स्थिते 'क्वचित् सुपि तदो णः' इत्यतः 'सुपि' इत्यधिकृत्य इदम इमः ॥२।२ । ७६ ॥ इदंशब्दस्य इम इत्यादेशो भवति सुपि परे । इमो ।। पुंसि सुना त्वयं स्त्रियामिमिआ ।। २ । २ । ७७ ॥ 'इदमः' इत्यनुवर्तते । इदमः सुना सहितस्य पुंलिङ्गे अयमिति स्त्रीलिङ्गे इमिआ इति वा भवति । अयं । यद्यप्येतद्रूपं सिद्धावस्थापेक्षयापि भवति तथापि इमिआर्थ वचनम् । जसि सर्ववत् । इमे । द्वितीयातृतीययोः टाससि णः ॥२ । २ । ७९ ॥ 'इदमः' इत्यनुवर्तते । टास् तृतीया असु द्वितीया तयोः परयोरिदमो ण इत्यादेशो वा स्यात् । अमि णं । पक्षे इमं । इहेणं ड्यमा ॥२।२। ८०॥ 'इदमः' इत्यनुवर्तते । ङि अम् इत्येताभ्यां सहितस्येदमः स्थाने इह इणं इत्येतो केमेण भवतः । इणं । 'शस्येत्' इति वा एत् । णे । णो । शसः श्लुक् । इमे । इमा । टा। एणं । णेण । पक्षे । इमेणं । १ काण । काणं M. २ कालोभिधीयते M. ३ इत्यधिकृत्य M., R. ४ अस्ति R. ५ क्रमेण तु भवतः R., T.; क्रमेण स्तः My. Page #146 -------------------------------------------------------------------------- ________________ हलन्ताः । ११९ इमेण । अत्र 'टो डेणल्' इत्येणादेशः । ' इदमेतत् -' इत्यादिना टो डिणा च । इमिणा । भिसि । णेहिं । इमेहिं । इत्यादि । रामवत् । अस्सिहिस्से । २ । २ । ७८ ।। 'इदमः' इत्यनुवर्तते । इदमः सुप् ङि भिम् ङस् एतेषु सु हिंस हि स्स इत्यादेशानापन्नेषु अत्वं वा स्यात् । इति इदमः सर्वस्यात्वे 'भिभ्यस्तुपि' इत्येत्वे । एहिं इत्यपि । अत्र सूत्रे 'हि' इत्यनेन भिसूभ्यसोरादेशस्य हेर्ग्रहणम् । तेनोभयत्राप्यत्वम् । ङसाविमा - देशे । इमाहिंतो । इत्यादि । रामवत् । भ्यसि । इसोहिंतो । इमाहिंतो । इत्यादि । रामवत् । अत्रैव 'ङसिसो हि' इत्यादेशे तस्मिन्निदमः अत्वे भ्यसि । एहि । आहि । ङसि अस्स । इमस्स || तदिदमेतदां सेसिं तु ङसामा ।। २ । २ । ८४ ॥ ऐषां स्थाने ङस् आम् इत्येताभ्यां सह से सिं इत्यादेशौ यथासंख्यं वा भवतः । ङसि । से। आमि । सिं । इमेसिं । इमाणं । इमाण | ङौ । न त्थः ॥ २ । २ । ८१ ॥ 'इदमः' इत्यनुवर्तते । इदमः परस्य ङे: 'ङेस्त्थस्सिम्मि' इति प्राप्तः स्थो न भवति । अस्सि । इमस्सि । इमम्मि । इह सुपि ऐत् । एसुं । एसु । इमेसुं । इमेसु । सुपि इदमो णादेश इति केचित् । सुं । सु ॥ ङकारान्तोप्रसिद्धः ॥ णैकारान्तः पुंलिङ्गः सुगणशब्दः । अगागमः । सुगणो । सुगणा । इत्यादि । रामवत् । एवं सुषं सुरण्प्रभृतयः || नकारान्तः पुंलिङ्गो राजन्शब्दः । राजन् सु इति स्थिते 'अन्त्यहलोश्रदुदि' इति नलोपे 'आ सौ वा' इत्यधिकृत्य १ तु for वा M.; भवति for स्यात् R., T. ३ तु for वा M., R., My . ५ एत्वे M. • सुभण् M., T. T.; स्त: for भवत: My., ६ णकारान्त पुंलि° R. ७ २ एतेषां B., T. P. ४ स्यात् P.; पुंलिङ्गसुगण्° M., R. Page #147 -------------------------------------------------------------------------- ________________ १२० षड्भाषाचन्द्रिकायां राज्ञः ॥ २ । २ । ५३ ॥ राजन्शब्दस्य नलोपे सत्यन्त्यस्य सौ परे आत्वं वा स्यात् । राआ । पक्षे पुंस्याणो राजवचानः ॥२।२। ६०॥ पुंलिङ्गे वर्तमानस्य अन् इत्यस्य स्थाने आण इत्यादेशो वा स्यात् राजवत्कार्य च यथादर्शनम् । 'टोणा' 'जश्शसूङसिङसां णोश्' इति च भवति । अत्राणादेश एव अन्यत्राणादेशो राजवत् कार्य च । आणादेशे च 'सोः' इत्यादयः प्रवर्तन्ते । राआणो। जसि 'आ सौ वा' इत्यतः 'वा' इत्यधिकृत्य जश्शमङसिङसां णोश् ॥ २ । २ । ५५ ॥ रीज्ञः परेषामेषों णो वा स्यात् । राजन् णो इति स्थिते णोणाङिष्विदना जः॥२ । २ । ५६ ॥ 'वा' इत्यनुवर्तते । राजशब्दसंबन्धिनो जस्य अनासहितस्य णो णा इत्यादेशयोः ङि वचने च परे इकारो वा स्यात् । इतीत्वे । राइणो । इत्वाभावे । राआणाणो । राआणो। णो शभावे । राआ । आणादेशे । राआणा । संबुद्धौ । दे राआ । दे राअ । दे राओ । दे राआणो । अमि इणममामा ॥२ । २ । ५७ ॥ अनाज इत्यनुवर्तते । राजन्शब्दसंबन्धिनो जस्य अनासहितस्य अम् आम् इत्येताभ्यां सहितस्य इणमित्यादेशो वा स्यात् ॥ राइणं । पक्षे । राअं । आणादेशे । राआणं । शसि । राआणाणो । राआणो । राइणो । राआणा । 'शस्येत्' । राआणे । राआ ॥ १ च is omitted in My. २ इत्यधिकृत्य M., R. ३ M. and R. have 'राज्ञः' इत्यनुवर्तते before it. ४' मेतेषां M. ५ शित् णो बा स्यात् M., R., T. ६ My. and P. drop शब्द. ७ ङौ च My., P. ८M. drops शब्द. ९ णाआदेशे M. Page #148 -------------------------------------------------------------------------- ________________ हलन्ताः । टोणा ॥२।२। ५४ ॥ राजन्शब्दात् परस्य टा इत्यस्य णा इत्यादेशो वा स्यात् । ‘णोणाङिषु-' इत्यादिना वा इत्वे । राइणा । पक्षे । ङमङसिटां णोणोर्डण ॥२।२ । ५९ ॥ राजन्शब्दस्यानासहितस्य जस्य ङस् ङसि टा वचनानां यौ णोणा इत्यादेशौ तयोः परयोः डैण् इत्यादेशो वा स्यात् । टिलोपः। रण्णा। नजयोलोपे। राएणं । राएण । आणादेशे। राआणेणं । राआणेण । भिसि भिसभ्यसांसुप्स्वीत् ॥२।२ । ५८॥ 'राज्ञः' इत्यनुवर्तते । राजन्शब्दस्यानासहितस्य जस्य भिस्भ्यस् आम् सुप् इत्येतेषु परेषु ईकारो वा स्यात् । राईहिं । इत्यादि । ईत्वाभावे नजयोलोंपे । राएहिं । इत्यादि । आणादेशे। राआणेहिं । इत्यादि । ङसौ णोश् । इल् । डण् । राआणाणो । राइणो । रणो । पक्षे । राआहिंतो । इत्यादि । आणादेशे। राआणाहिंतो । इत्यादि । भ्यसि आणादेशे । राआणासुंतो । इत्यादि । रामवत् । नजयोलोपे । राआहितो । राएहितो । राईहिंतो । इत्यादि । रामवत् । ङसि । राइणो । रण्णो । राआणाणो । राआणो । राअस्स । राआणस्स । आमि । राईणं । राईण । आणादेशे । राआणाणं । राआणाण । पक्षे । राआणं । राआण । ङौ । इत्वे । राइम्मि । पक्षे । राअम्मि । आणादेशे । राआणे । राआणम्मि । पक्षे । राए । सुपि । राईसुं । राईसु । राऐमुं । राएसु । राआणेसुं । राआणेसु । आत्मन्शब्दस्यान्त्यहलो लुक् । आत्म सु इति स्थिते 'स्तोः' इत्यधिकृत्य वात्मभसनि पः॥ १।४।४२ ॥ आत्म भस्म अनयोः स्तोः पो वा स्यात् । अप्पा । पक्षे । 'मन१ राज्ञोना M. २ My. drops यौ. ३ डित् अण् M. ४ भवति M., T. ५ इत् M., T. Page #149 -------------------------------------------------------------------------- ________________ १२२ , षड्भाषाचन्द्रिकायां याम्-' इति मलोपे शेषद्वित्वे अत्ता । अत्र राजवदित्यतिदेशात् 'आ सौ वा' इत्यनुवर्तमाने राज्ञ इत्यात्वं विकल्पेन भवति । पक्षे । अप्पो । अत्तो । 'पुंस्याणो राजवच्चानः' इत्याणादेशे राजवत्कार्य च । अप्पाणो । अत्ताणो। जसि । 'जश्शस्ङसिङसां णोश्' । अप्पाणो । अप्पा । आणादेशे । अप्पाणा । संबुद्धौ । दे अप्प । दे अप्पा । दे अप्पो । दे अप्पाण । जसि । तान्येव । अमि । अप्पं । अप्पाणं । शसि । अप्पादेशे आणादेशे च रामवत् । टा टो वात्मनो णिआणइआ ॥२।२। ६१॥ आत्मनः परस्य टावचनस्य णिआ णइआ इत्यादेशौ वा स्तैः। अप्पणिआ। अप्पणइआ । अयमेव विशेषः । इतरत् सर्वमाणादेशे अप्पादेशे च रोमवद्रूपम् । एवमत्तशब्दोपि ॥ युवन्शब्दस्य जुवाणो । जुवा । जुवो ॥ पूषन्शब्दस्य पूणिो । पूसा। पूसो ॥ तक्षन् । क्ष्वेडकादित्वात् क्षस्य खः। तक्खाणो । तक्खा । तक्खो ॥ मूर्धन्शब्दस्य रेफलोपहखौ । वक्रादित्वाद्विन्दुः । मुंधाणो । मुंधा । मुंधो । 'ढोर्धर्द्धि-' इत्यादिना स्तोढत्वे । मुंढाणो। इत्याद्यपि ॥ श्वशब्दस्य साणो । सा । इत्यादि ॥ सुकर्मन्शब्दस्य सुकम्माणो । सुकम्मो । इत्यादि । एतेषामात्मशब्दवत् प्रक्रिया । अन्येषां नपुंसकलिङ्गानामपि नकारान्तानाम् स्त्रमदामशिरोनभो नरि ॥१।१। ४९ ॥ सान्तं नान्तं च यच्छब्दरूपं तन्नरि पुंलिङ्गे प्रयोक्तव्यं दामन् १ आणादेशे च is omitted in M. २ भवतः M. ३ अन्यत् R., T. ४ सर्व रामवद्रूपम् R., T. ५ रामवद्रूपम् is dropped in R., T. ६ °मुत्तर for मत्त My.; मत्ता M.; "मुत्ता R.; 'मंता T. ७ शब्दस्य is dropped in M., R., T. ८ पूसानो M. ९ सासो M. १. M. has सुकम्मा before it. ११ एतेषाम् is dropped in M., My., P. Page #150 -------------------------------------------------------------------------- ________________ हलन्ताः । १२३ शिरस् नभस् एतान् वर्जयित्वा । इति पुंलिङ्गतायां कर्मन् कम्मो नर्मन् नम्मो इत्यादि । रामवत् । जन्मन्शब्दस्य तु सक्खिणभवंतजम्मणमहंताः ॥१।१।३७॥ साक्ष्यादयः शब्दाः विहितान्त्यव्यञ्जनादेशा वा निपात्यन्ते । इति निपातात् जम्मणो। पक्षे । जम्मो ॥ भस्सन्शब्दे 'वात्मभस्मनि पः' इति स्तोर्वा पः । भप्पो । पत्वाभावे 'मनयाम्' इति मलोपे शेषद्वित्वे च भस्सो ॥ छद्मन्शब्दे 'वा च्छद्म-' इत्यादिना अन्त्यहलः प्रागुत्वे । छउमो । पक्षे । छम्मो । उभयत्रान्त्यहलो लोपः दलोपश्च ॥ श्लेष्मन्शब्दे 'श्लेष्मबृहस्पतौ तु फोः' इति द्वितीयस्य स्तोः फत्वे । सेफो । सिलेझो । अत्र 'लादक्लीबेषु' इति संयुक्तस्यान्त्यहलः प्रागित्वम् । 'श्मष्म-' इत्यादिना मादेशः । इन्नन्तेषु सर्वत्र नलोपे कविशब्दवत् । करी । करिणो । इत्यादि । मनखिन्शब्दे वक्रादिपाठाद् द्वितीयादचः परो बिन्दुः । मणंसी ॥ साक्षिन्शब्दस्य 'तु सक्खिण-' इत्यादिना निपातनात् सक्खिणो । पक्षे । सक्खी ।। पथिन्शब्दस्य 'मूषिकविभीतक-' इत्यादिना इतः अत्वम् । अन्त्यहलो लोपः । थस्य हत्वम् । पहो । पहा । इत्यादि । रामवत् ॥ झकारान्तोप्रसिद्धः ॥ भकारान्तः पुंल्लिङ्गः सुककुप्शब्दः । हः क्षुत्ककुभि ॥ १।१।३१॥ 'अन्त्यहलोश्रदुदि' इत्यतः 'अन्त्यहलः' इत्यनुवर्तते । क्षुत्ककुभोरन्त्यहलो हकारो भवति । लोपापवादः। सुककुहो। सुककुहा । इत्यादि । रामवत् ॥ घढान्तावप्रसिद्धौ। धकारान्तः पुंल्लिङ्गः तत्त्वभुत्शब्दः । अगागमः । तत्तबुहो। तत्तबुहा । इत्यादि । रामवत् । एवं सुयुत्सुसमित्प्रभृतयः ॥ जकारान्तः पुंल्लिङ्गो विश्वसृक्शब्दः । १ इति निपातात् is dropped in My., P. २ शेषद्वित्वे च is dropped in M., T. ३ इत्यनुवर्तते M. ४ M. drops तत्तबुहो. Page #151 -------------------------------------------------------------------------- ________________ १२४ षड्भाषा चन्द्रिकायां अंगागमः । वलोपः । ' शोर्लुप्त - ' इति दीर्घः । 'ऋतोत्' इत्यत्वम् । वीससओ । वीससआ । एवं हुतभुंगादयः ॥ भिषक्शब्दस्य शरदामल ।। १ । १ । ३६ ।। 1 शरत्प्रकाराणामन्त्यहलः अत्वं भवति लित्वान्नित्यम् । इति शरत्प्रकारत्वादत्वम् । भिसओ । भिसआ । इत्यादि । बगडान्ता अप्रसिद्धाः । दकारान्तः पुंल्लिङ्गो वेदविच्छब्दः । अगागमः । वेदविदो । वेदविदा । इत्यादि । एवं तत्त्वविदादयः । यच्छब्दस्य तु भेदः । अन्त्यहलो लोपः । जत्वम् । जो । जसि । जे। अमि । जं । शसि । जे । जा । शस्येत्वं श्लुक् च । 'इदमेतद् --' इत्यादिना वा डिणा । जिणा । जेण । जेणं । भिसि । जेहिं । इत्यादि । ङसौ 'म्हा ङसे:' इति वा म्हादेश: । जैम्हा | पक्षे । जाहिंतो । इत्यादि । सर्ववत् । भ्यसि । जाहिंतो । जेहिंतो । जासुंतो । जेसुंतो । इत्यादि । सर्ववत् । ङसि । किंयत्तद्भ्यो ङसः सश्वा । जास । पक्षे । जस्स । आमि वा डेसिं । जेसिं । पक्षे । जाणं । जाण । ङौ 'डेस्त्थस्सिम्मि' । जत्थ । जसिं । जम्मि । 'अनिद मेतद् -' इत्यादिना हिं च । जहिं । ङौ काले 'ङिरिआडा हे — ' इत्यादिना इआ इत्यादयः । जइआ । जाहे । जाला । यदेत्यर्थः । सुपि । जेसुं । जेसु ॥ तच्छब्दस्यान्त्यहलो लोपः । त सु इति स्थिते । 'एत्तो एत्ता हे ङसिनैतद : ' इत्यत 'एतदः ' इत्यनुवर्तमाने T 1 तस्सौ सोक्लीवे तदश्च ।। २ । २ । ८९ । तदश्चकारादेतदस्तकारस्य सौ परे सकारो भवति अक्लीचे अनपुंसके नपुंसकलिङ्गे तु न भवति । सो । 'अक्कीबे' इति किम् । तं । एअं । जसि । ते । अमि । तं । 1 १ हुतभुज् इत्यादयः M. २ in P., My . ४ डिणा वा M. is omitted in M., T. ७ सुपि in P., My . ९ नपुंसके तु M., त्वं भवति 'I'. ३ इत्यादि is omitted ५ म्हा for म्हादेश: M., T. ६ जम्हा परे T. • अनपुंसके is dropped R. Page #152 -------------------------------------------------------------------------- ________________ हलन्ताः । १२५ कचित् सुपि तदो णः ॥२।२। ७४ ॥ तच्छब्दस्य सुपि परे णो भवति । कचिल्लक्ष्यानुरोधेन । इत्यम्शसोः टा वचने सुपि च लक्ष्यते । इत्यमि तदो णे सति । णं । शसि । ते । ता । थे। णा। टावचने । 'इदमेतद्-' इत्यादिना टो वा डिणा । तिणा । तेणं । तेण । णिणा । णेणं । णेण । भिसि । तेहिं । इत्यादि । ङसौ 'म्हा ङसेः' इति वा म्हा । तम्हा । तस्मात् । 'ङसेः' इत्यनुवर्तमाने डो तदस्तु ॥२।२ । ७२ ॥ तदः परस्य ङसेर्डित् ओत्वं वा भवति । तो। पक्षे। ताहिंतो । इत्यादि । भ्यसि । ताहिंतो । तेहिंतो । तासुंतो। तेसुंतो। इत्यादि । सर्ववत् । ङसि 'किंयत्तद्भयः-' इति उसः शस् । तास । पक्षे । तस्स । 'तदिदमेतदाम् -' इत्यादिना से। से। आमि । सिं । तास । तेसिं । ताणं । ताण । इतः परं यद्वत् । सुपि । तेसुं । तेसु । णेसुं । णेसु ॥ एतच्छब्दस्य एतद् सु इति स्थिते अन्त्यहलो लोपः । 'तस्सौ सोक्लीवे तदश्च' इति चकारविहितः सादेशः । एसो। 'एत्तो एत्ताहे ङसिनैतदः' इत्यस्मात् 'एतदः' इत्यनुवर्तते । सुनैस इणमो इणं ॥२ । २ । ८८ ॥ एतदः सुना सह एस इणमो इणं इत्यादेशा भवन्ति । एस । इणमो । इणं । जसि तलोपे । एए । अमि । एअं। शसि । ऐए । एआ। टा । एइणा । एएणा । एएणं । भिसि । एएहिं । इत्यादि । उसौ 'तदिदमेतद्-' इत्यादेः 'तु' इत्यनुवर्तते । - एत्तो एत्ताहे उसिनैतदः ॥२।२ । ८५॥ १टा for टावचने M., R. २ तेहिंतो । ताहिंतो M. ३ तेसुंतो । तासंतो M. ४ तेसु । तेसुं M. ५ णेसु । णेसुं M. ६ इत्यनुवर्तमाने M., R., T. ७ इति त्रय आदेशा M., R., T. ८ M. has एआ after एए. ९ एआ। एए M. Page #153 -------------------------------------------------------------------------- ________________ १२६ षड्भाषाचन्द्रिकायां ___ एतदो ङसिना सह एत्तो एताहे इत्यादेशौ वा भवतः। एत्तो । एत्ताहे । पक्षे । एआहिंतो। इत्यादि । भ्यसि । ऐआहिंतो। एएहिंतो । ऐआसुतो । एएसुंतो । इत्यादि । ङसि । 'तदिदमेतदाम्-' इति से च । से। एअस्स । आमि । सिं। एएसिं । एआणं । एआण । डौ । र्थस्सिम्मयः । थे डेल् ॥ २।२। ८६ ॥ 'एतदः' इत्यनुवर्तते । एतदः स्थाने रौनुबन्धथकारे परे लानुबन्ध एकारो डिद्भवति । लित्वान्नित्यम् । एत्थ । एतो म्मावदितौ वा ॥२।२। ८७ ॥ 'एतदः' इत्यनुवर्तते । सप्तम्येकवचनादेशे म्मौ परे एतदः एकारस्य अ इ इत्येतावादेशौ वा भवतः । अअम्मि । इअम्मि । पक्षे । एअम्मि ॥ शरच्छब्दे 'शरदामल्' इत्यत्वे बहुलाधिकारात् शरत्प्रावृषौ पुंस्येव प्रयोक्तव्यावेति त्रिविक्रमदेववचनात् पुंल्लिङ्ग एव प्रयोगः। सरओ। सरआ । इत्यादि । रामवत् । खफछढान्ता अप्रसिद्धाः । थकारान्तः पुंलिङ्गः अग्निमच्छब्दः । अगागमः । अग्गिमहो । अग्गिमहा । पक्षे । 'स्नेहाग्योः ' इत्यन्त्यहलः प्रागत्वे अगणिमहो । इत्यादि । रामवत् । एवं दधिमदादयः। चकारान्तः पुंल्लिङ्गो वारिमुक्शब्दः । अगागमः । चलोपः । वारिमुओ। वारिमुआ । इत्यादि । एवं जलमुगादयः । तिर्यक्शब्दस्य 'तिर्यक्पदातिशुक्तेस्तिरिच्छिपायिक्कसिप्पि' इति निपातनात् तिरिच्यादेशे । तिरची । इत्यादि । कविवत् ॥ टकारान्तोऽप्रसिद्धः । तकारान्तः पुंल्लिङ्गो मरुच्छब्दः । अन्त्यहलो लोपे । मरू । मरुणो। इत्यादि । कारुवत् । भवन्मह १ एएहिंतो । एआहिंतो M. २ एएसुंतो । एआसुतो M. ३ रानुबन्धनकाले M. ४ °थकारपरे R. ५ M. and T. drop इअम्मि. ६ M. and T. have after एअम्मि, एअस्सि । सुपि । एएसु । एएसुं. ७ वक्तव्या My., P. ८ तिर्यक्शब्दस्य तिरिच्यादेशे M., R., T. Page #154 -------------------------------------------------------------------------- ________________ हलन्ताः । १२७ च्छब्दयोः 'तु सक्खिणभवंतजम्मणमहंताः' इति निपातनात् भवंतमहंत इति क्रमाद्वा भवतः । भवंतो। भवंता। महंतो। महंता । इत्यादि । रामवत् । पक्षे । अन्त्यहलो लोपे । भवो । भवा । महो । महा । इत्यादि । रामवत् । शत्रन्तस्य भवच्छब्दस्य भू शतृ इति स्थिते होहुवहवा भुवेस्तु ॥३।१।१॥ भुवेर्धातोर्हो हुव हव इति त्रय आदेशा भवन्ति । हो शतृ हुव शतृ हव शतृ इति स्थिते 'माणन्तौल् च लङः' इत्यतो 'माणन्तौल् इत्यधिकृत्य शतृशानचोः ॥२।४ । ४२ ॥ शतृशानचोः स्थाने माणन्त इत्येतावादेशौ प्रत्येकं स्तः ॥ होमाणो । होन्तो। हुवमाणो । हुवन्तो। हवमाणो । हवन्तो। अत्रैव 'एच्च क्त्वातुम्तव्यभविष्यति' इत्यतः 'एत्' इत्यधिकृत्य 'अदेल्लुक्यात्खोरतः' इत्यतः 'अतः' इति च वा लड्लोट्छत्रुषु ॥ २ । ४ । २०॥ एषु परेप्वत एत्वं वा स्यात् । इत्येत्वे । हुवेमाणो। हुवेन्तो हवेमाणो । हवेन्तो । होमाणो। होन्तो। इत्यत्र एत्वं न भवति अनदन्तत्वात् । हुरचिति ॥३।१।५॥ 'भुवेः' इत्यनुवर्तते । चिद्वर्जिते प्रत्यये परे भुवेर्धातोडे इत्यादेशः स्यात् । हुन्तो । सर्वत्र भवने । एवं हसमाणो । हसंतो । हसेमाणो । हसेन्तो । भजमाणो । भजन्तो। भजेमाणो। भजेन्तो । इत्यादयः । त्वरतेस्तु 'तुवरजअडौ त्वरेः' इत्यतः 'त्वरेः' इत्यधिकृत्य अतिङि तुरः ॥२।४ । १४९ ॥ १ भवतेर्धातो' My., P. २ इत्यधिकृत्य M., T. ३ भवतः M. Page #155 -------------------------------------------------------------------------- ________________ १२८ षड्भाषाचन्द्रिकायां तिवर्जिते प्रत्यये परे त्वरतेस्तुर इत्यादेशः स्यात् । तुरन्तो । तुरमाणो । तुरेन्तो । तुरेमाणो । तूरः शतृतिङि ॥२।४ । १५०॥ 'त्वरेः' इत्यनुवर्तते । ङित्वरा संभ्रम इत्यस्य तिङि शतृप्रत्यये च परतः तूर इत्यादेशः स्यात् । तूरन्तो । तूरेन्तो । तूरमाणो । तूरेमाणो । इत्यादि । एवं सर्वधातुषु तदादेशेषु च शतृशानचोः स्थाने माणन्तौ विधातव्यौ । शेषं रामवत् । कर्मणि तु शानचि कृते तस्य माणन्तयोः कृतयोर्धातो) इत्यादेशेषु कृतेषु अणुहो यक् माण इति स्थिते ईअइजो यकः ॥२।४।९१॥ यकः स्थाने ईअइज्ज इत्येतावादेशौ भवतः । इति ईअहज्जादेशयोः। अणुहोईअमाणो । अणुहोइज्जमाणो । अणुहोईअन्तो। अणुहोइजन्तो । एवं हसीअन्तो । हसिजन्तो । हसीअमाणो । हसिजमाणो । इत्यादि सर्वधातुषु तदादेशेषु च कल्पनीयम् । कर्मणि हलन्तधातुष्वगागमात् पूर्वमेव ईअइज्जयोः कृतयोः । हसिज्जमाणो । हसीअमाणो। इत्यादयः सिद्धाः ॥ अर्हच्छब्दे 'स्निग्धे त्वदितौ' इत्यतः 'अदितौ' इत्यधिकृत्य 'मारत्नेन्त्यहलः' इत्यतः 'अन्त्यहलः' इति च अर्हत्यु च ॥१।४।१०५॥ अर्हच्छब्देऽन्त्यहलः प्रागुत्वं चकाराददितौ च भवतः । अरुहन्तो । अरिहन्तो । अरहन्तो । एवं अरुहमाणो इत्यादयः । अन्त्यहलो लोपे तु । अरुहो । अरिहो । अरहो । इत्याद्यपि । शेषं रामवत् ॥ पकारान्तः पुंल्लिङ्गो धर्मगुप्शब्दः । अगागमः । धम्मगुवो । धम्मगुवा । इत्यादि ॥ शकारान्तेषु सहगादिष्वगागमे 'केवलस्य रिः' इत्यनुवर्तमाने १T. has तुरन्तो। तुरेन्तो। तुरमाणो । तुरेमाणो. २ कल्पनीयाः M., R., T. ३ इत्यधिकृत्य M., R, T. ४ इति च M., R., T. Page #156 -------------------------------------------------------------------------- ________________ हलन्ताः पुंलिङ्गाः। १२९ 'दृश्यक्सक्किनि' इति 'ऋतोत्' इति च । सरिसो। सरिसा । एवं तारिसो । इत्यादि ॥ षकारान्ते रत्नमुट्शब्दे अगागमे 'क्ष्मारत्नेन्त्यहलः' प्रागत्वे च । रअणमुसो । इत्यादि ॥ प्रावृट्शब्दे शरत्प्रावृषौ पुंस्येवेति त्रिविक्रमदेववचनात् पुंल्लिङ्गतायां ‘स आयुरप्सरसोः' इत्यतः 'सः' इत्यनुवर्तमाने 'अन्त्यहलोश्रदुदि' इत्यतः 'अन्त्यहलः' इति च दिक् प्रावृषि ।।१।१॥ ३५॥ अनयोरन्त्यहलः सो भवति । लोपापवादः। ऋत्वादिपाठाहत उत्वम् । पाउसो । पाउसा । इत्यादि । रामवत् ॥ षट्छब्दस्यान्त्यहलो लोपे 'छल् षट्छमी' इत्यादिना शोश्छत्वे । छो । छा । छेहिं । छेहिंतो । आमि । छण्हं । छह । छेसुं । छेसु ॥ सकारान्ते सुवर्चस्शब्दे अन्त्यहलो लोपे। सुवच्चो । सुवच्चा । इत्यादि । रामवत् ॥ मनस् यशस् महस् इत्यादीनां 'स्लमदामशिरोनभो नरि' इति पुंल्लिङ्गतायामन्त्यहलो लोपे । मणो । जसो । महो । इत्यादि । रामवत् । एवं तमस्प्रभृतयः ॥ सुमनस् शब्दस्यान्त्यहलो लोपे । सुमणो । सुमणा । इत्यादि ॥ धनुःशब्दे तु 'हः क्षुत्ककुभि' इत्यतः 'हः' इत्यधिकृत्य 'अन्त्यहलोश्रदुदि' इत्यतः 'अन्त्यहलः' इति च धनुषि वा ॥१।१। ३२॥ अत्रान्त्यहलो हत्वं वा स्यात् । धणुहो । धणुहा । इत्यादि । पक्षे । अन्त्यहलो लोपे । धणू । इत्यादि । कारुवत् । धनुर्मनसोर्नपुंसकत्वमिति केचित् । तदा । मैंणं । धणुहं । धणु । इत्यादि । कुण्डवन्मधुवच्च ॥ अदस् शब्दस्य अदस् सु इति स्थिते 'सुप्यदसोमुः' इत्यतः 'अदसः' इत्यधिकृत्य __अहद्वा सुना ॥ २।२।९१॥ १M. and R. drop च. २ इत्यनुवर्तते M. ३ महस् यशस् R., T. ४ इत्यधिकृत्य M., T. ५ इति च M., R., T. ६ धनुःसुमनसो' M. ७ सुमणं M. Page #157 -------------------------------------------------------------------------- ________________ १३० षड्भाषाचन्द्रिकायां अदसः सुना सह अहदित्यादेशो वा स्यात् । तकारस्तावन्मात्रदर्शनार्थः । अह । पक्षे । सुप्यदसोमुः॥२।२।९० ॥ अदसः सुपि परे अमु इत्यादेशः स्यात् । अमू । जसि । अमू । अमओ । अमउ । अमुणो । अमि । अमुं । शसि । अमू । अमुणो । इत्यादि सर्व कारुवत् । इआऔ म्मौ ॥२ । २ । ९२ ॥ अदसो ङिवचनादेशे म्मौ परे इअ अअ इत्यादेशौ वा भवतः । इअम्मि । अअम्मि । पक्षे । अमुम्मि । सर्वनामत्वेपि नात्र उर्थादयः । अनदन्तत्वात् ॥ इति हलन्ताः पुंलिङ्गाः ॥ अथ हलन्ताः स्त्रीलिङ्गाः। हकारान्तः स्त्रीलिङ्ग उपानह्शब्दः । 'अन्त्यहलोश्रदुदि' इत्यतः "अन्त्यहलः' इत्यधिकृत्य अविद्युति स्त्रियामाल ॥१।१।२९ ॥ स्त्रीलिङ्गे वर्तमानस्यान्त्यहलः आत्वं भवति विद्युच्छब्दं वर्जयित्वा । लोपापवादः । 'पो वः' । उवाणआ । इत्यादि । जायावत् ॥ यकारान्तोप्रसिद्धः ॥ वकारान्तः स्त्रीलिङ्गो दिवशब्दः । पूर्ववदात्वम् । दिआ । ईत्यादि । जायावत् ॥ रेफान्तस्त्रीलिङ्गो गिर्शब्दः । 'अविद्युति स्त्रियामाल्' इत्यतः 'स्त्रियाम्' इत्यधिकृत्य 'अन्त्यहलोश्रदुदि' इत्यतः 'अन्त्यहलः' इति च रोरा ॥१।१।३०॥ १ इत्यधिकृत्य M., R., T. २ My. and P. drop विद्युच्छब्दं वर्जयित्वा. ३ M. has लित्वान्नित्यम् after it. ४ M. and T. drop इत्यादि. ५ इत्यधिकृत्य M., R., T. Page #158 -------------------------------------------------------------------------- ________________ हलन्ताः स्त्रीलिङ्गाः। स्त्रियां वर्तमानस्यान्त्यरेफस्य रा इत्ययमादेशो भवति । गिरा। धूर् । धुरा । पूर् । पुरा । इत्यादि । जायावत् ॥ चतुशब्दस्य पुल्लिङ्गवत् ॥ लकारञकारान्तावप्रसिद्धौ ॥ मकारान्तस्त्रीलिङ्गः किंशब्दः । पूर्ववत् कादेशे । 'पुंसोजाते ब्वा' इत्यतः 'डीबू वा' इत्यधिकृत्य किंयत्तदोस्वमामि सुपि ॥२।२। ४० ॥ सु अम् आम् वर्जिते सुपि परे किंयत्तद्भयो ङीब् वा स्यात् । पक्षे विकल्पसामर्थ्यादेव टाप् । विकल्पस्य प्रायः समशिष्टवस्तुद्वयविषयत्वनियमात् । का। कीओ। कीउ । की । काओ। काउ । का । अमि । कं । शसि । जखत् । जश्शसोः 'शोशू स्त्रियां तु' इति शोशू । टाँवचने । की। कीआ । कीइ । कीए । टापि शावर्जितं त्रयम् । काअ । काइ। काए । अत्र 'टाङिङसाम्' इति शशाशिशे । भिसि । कीहिं । इत्यादि । काहिं । इत्यादि च । ङसौ। शशाशिशे । टावत् । भ्यसि । कीहिंतो। इत्यादि । काहिंतो । इत्यादि । ङसि । 'किंयत्तद्भयो ङस्' इत्यतः 'ङस्' इत्यधिकृत्य 'अनिदमेतदस्तु-' इत्यादेः 'तु' इत्यनुवर्तते । ईतः से सार् ॥ २ । २ । ६८ ॥ ईकारान्तेभ्यः किंयत्तद्भयः परो ङस् से सा इत्यादेशावापद्यते । कीसे । किस्सा । अत्र रित्वावित्वम् । पक्षे । कीअ । कीआ। कीइ । कीए । काअ । काइ । काए । 'किंयत्तद्भयो ङस्' इति सकारश्च । कीस । कास । काणं । काण । ङौ । शशाशिशे । कीअ । इत्यादि । काअ । इत्यादि चे । टॉवत् । 'अनिदमेतदस्तु किंयत्तदस्त्रियामपि हिं' इति डेहि । काहिं । ईकारान्ते हिं नास्ति । हिमोकारान्तविषय - १°मादेशः स्यात् R., T. २ चतुशब्दः P., My. ३ इत्यधिकृत्य M., R., T. ४ टा M. ५ M. and T. drop च. ६ M. and T. drop टावत्. ७ हिमोदन्तविषयत्वात् । M. and T. Page #159 -------------------------------------------------------------------------- ________________ 'यस्येति च मामा' इति इमियादि । अमि । इमान । १३२ षड्भाषाचन्द्रिकायां त्वात् । सुपि । कीसुं । कीसु । कासुं। कासु ॥ इदम्शब्दस्य 'इदम इमः' इति इमादेशः। पुंसोजातेींब वा ॥२।२। ३७॥ अजातिवाचिनः पुंल्लिङ्गात् स्त्रियां वा डीएँ । अनुक्तमन्यन्यायेन । 'यस्येति च' इत्यकारलोपः । इमी । पक्षे टाप् । इमा। 'पुंसि सुना त्व स्त्रियामिमिआ' इति इमिआ च । इमिआ । सिद्धावस्थापेक्षया इअं च । जसि । इमाओ । इत्यादि । अमि । इमिं । इमं । शसि जखत् । टा शशाशिशे । इमीअ । इत्यादि । इमाअ । इत्यादि । भिसि । इमीहिं । इत्यादि । इमाहिं । इत्यादि । ङसौ। शशाशिशे । इमीअ । इत्यादि । इमाअ । इत्यादि । पक्षे । इमीहितो । इमाहिंतो । इत्यादि । भ्यसि । इमीहिंतो । सुतो च। इमीसुतो। इमाहितो । इमासुंतो । इत्यादि च । ङसि । शशाशिशे । इमीअ । इत्यादि । पक्षे । 'तदिदमेतदाम्-' इत्यादिना से । से । आमि । अनेनैव सिमादेशः । सिं । पक्षे । 'आमां डेसिं' । इमेसिं । इमीणं । इमीण । इमाणं । इमाण । ङौ । शशाशिशे । इमीअ । इत्यादि । इमाअ । इत्यादि । पक्षे । इमस्सि । इमम्मि । अस्ति । अत्र तु 'अत्सुस्सिहिस्से' इत्यत् । 'इहेणं ड्यमा' । इह । अत्र ईकारान्ते स्सिम्मी न स्तः । अनदन्तत्वात् । सुपि । इँमीसुं । इमीसु । ईमांसु । इमासु । इदमः अत् । आसुं । आसु ॥ कारणकारान्तावप्रसिद्धौ ॥ नकारान्तः स्त्रीलिङ्गः सीमन्शब्दः । 'अविद्युति स्त्रियामाल' इत्यात्वम् । सीमआ। गरिमन् लघिमन् महिमन् इत्येवमादीनामिमनिजन्तानाम् 'स्त्रियामिमाअलिगाः' इति स्त्रीलिङ्गत्वेन प्रतिज्ञाने सत्यपि बहुलाधिकारादात्वं नास्ति किं तु नलोप एव । टाँप् । गरिमा । लहिमा । महिमा । इत्यादि । जायावत् । स्त्रीत्वस्य वैकल्पिकत्वात् गरिमो लहिमो महिमो १ डीप् स्यात् M., T. २ My. and P. drop सुपि. ३ M. has इमीसु । इमीसुं. ४ इमासु । इमांसु M. ५ ङणान्तावप्रसिद्धौ P., My. ६ T. and R. drop टापू. Page #160 -------------------------------------------------------------------------- ________________ हलन्ताः स्त्रीलिङ्गाः। १३३ इत्यपि भवति ॥ झान्तोप्रसिद्धः ॥ भकारान्तः स्त्रीलिङ्गः ककुप्शब्दः । 'अन्त्यहलोश्रदुदि' इत्यतः 'अन्त्यहलः' इत्यधिकृत्य हः क्षुत्ककुभि ॥ १।१।३१॥ क्षुत् ककुभ् अनयोरन्त्यहलो हेत्वम् । टाप् । कहाँ । क्षस्य स्पृहादित्वाच्छः । छुहा ॥ जकारान्तः स्त्रीलिङ्गः स्रक्शब्दः । आत्वम् । सआ ॥ दकारान्तः स्त्रीलिङ्गो दृषच्छब्दः । आत्वम् । कृपादित्वात इत्वम् । दिसआ। एवं संपत्प्रभृतयः ॥ प्रतिपच्छब्दस्य समृद्ध्यादिपाठादादेरचो वा दीर्घः । आत्वम् । प्रत्यादिपाठात्तस्य डत्वम् । पस्य वत्वं च । पडिवआ । पाडिवआ । प्रतिपद् ॥ दकारान्तः स्त्रीलिङ्गो यच्छब्दः । 'किंयत्तदोखमामि' इति वा ङीप् । जत्वम् । जा । जसि । जीओ । जीउ । जी । जाओ। जा। इत्यादि । स्त्रीलिङ्गकिंशब्दवत् ॥ तच्छब्दस्य 'किंयत्तदोस्खमामि' इति ङीप् । सौ. । 'तस्सौ सो. क्लीबे-' इत्यादिना सः । सा । जसि । तीओ। तीउ । ती । ताओ । ताउ । ता । तं । इत्यादि । स्त्रीलिङ्गकिंशब्दवत् ॥ एतच्छब्दस्य 'पुंसोजातेझैब् वा' इति वा ङीप् । पक्षे टाप् । उभयत्रान्त्यहलो लोपः । सौ । 'सुनैसइणमोइणं ।' इत्यादेशा वा भवन्ति । 'तस्सौ सोक्लीवे तदश्च' इति चकारात् प्राप्तं सत्वं च । एस । इणमो। इणं । एसा । एई । अत्रान्त्यहलो लोपः । जसि । शो शु । एईओ। इत्यादि । अमि । एअं । एई । शसि । जस्खत् । शशाशिशे । एइअ । इत्यादि । एआअ । इत्यादि । भिसि । एईहिं । इत्यादि । एआहिं । इत्यादि । ङसौ । शशाशिशे । पक्षे । हिंतो । इत्यादयः । एईअ । इत्यादि । एआअ । इत्यादि । एई हिंतो । इत्यादि । एआहिंतो । इत्यादि । उसि । शशाशिशे । एई अ । इत्यादि । एआअ । इत्यादि । सुपि । एईसुं । एइसु । एआसुं । एआसु ॥ खफछढथान्ता अप्र १ इत्यधिकृत्य M., R. २ M. has भवति after हत्वं. ३ M. adds जायावत् after it. ४ तान्येव M. Page #161 -------------------------------------------------------------------------- ________________ १३४ षड्भाषाचन्द्रिकायां सिद्धाः॥ चकारान्तः स्त्रीलिङ्गो वाक्शब्दः । आत्वम् । वाआ ॥ त्वक्शब्दस्य 'अविद्युति-' इत्यात्वे 'त्वथ्वद्वध्वाम्-' इति सूत्रेण त्वस्य चत्वे । चआ । एवं रुचादयः ॥ तकारान्तः स्त्रीलिङ्गो योषिच्छब्दः । आत्वम् । जत्वम् । जोसिआ । एवं सरिदादयः ॥ विद्युच्छब्दस्य 'अविद्युति स्त्रियामाल्' इत्यत्र 'अविद्युति' इति पर्युदासादात्वं न भवति । किं त्वन्त्यहलो लोप एव । 'द्यय्यर्या जः' इति जत्वम् । विजू । तनुवत् । कुलादिपाठाद्वा पुँल्लिङ्गतायां कारुवत् । 'लो वा विद्युत्-' इत्यादिना स्वार्थे वा ले सति । विज्जुला । शतृशानजन्तेषु स्त्रियां विशेषः । पुँल्लिङ्ग इव शतृशानचोः कृतयोः . स्त्रियामी च ॥ २।४ । ४२ ॥ 'शतृशानचोः' इत्यनुवर्तते । शतृशानचोः स्थाने स्त्रियामीत्वम् । चकारान्माणन्तौ च भवतः । हसई । हसमाणी । हसंती । भजई । भजमाणी । भजंती । 'पुंसोजातेझैब वा' इति वा ङीएँ । हसमाणा । इत्याद्यपि । एवं सत्रोह्यम् । शेषं गौरीवत् ॥ ककारान्तोप्रसिद्धः ॥ पकारान्तः स्त्रीलिङ्गोप्छब्दः । अन्त्यहल आत्वम् । आआ । पैलोपः । जसि । सिद्धावस्थापेक्षया आओ इति दृश्यते । बह्वर्थवाचित्वात् सर्वत्र बहुवचनमेव । जायावत् ॥ शकारान्तः स्त्रीलिङ्गो दिक्शब्दः । 'दिक्प्रावृषि' इत्यन्त्यहलः सत्वम् । दिसा दिसाओ । इत्यादि । जायावत् ॥ दृक्शब्दस्यात्वम् । कृपादित्वात इत्वम् । दिआ । षकारान्तः स्त्रीलिङ्गस्त्विदशब्दः । आत्वम् । त्वस्य चत्वम् । चिआ । चिआओ ॥ षट्छब्दः पुंल्लिङ्गवत् ॥ सकारान्तः स्त्रीलिङ्ग आसीस् शब्दः । 'धनुषि वा' इत्यतः 'वा' इत्यधिकृत्य सशाशिषि ।। १ । १ । ३३ ॥ . १ लः for वा ले सति M. २ वत् for इव M., T. ३ डीपि M. ४ पलोपे M. ५ इत्यपि M. ६ जायाशब्दवत् M., T. ७ इत्यधिकृत्य M., T., R. Page #162 -------------------------------------------------------------------------- ________________ हलन्ता नपुंसकलिङ्गाः । १३५ आशीः शब्दे अन्त्यहलः सकारो वा स्यात् । शित्वात् पूर्वस्य दीर्घः । आसीसा । पक्षे । आत्वम् । आसिआ ॥ अप्सरस्शब्दे स आयुरप्सरसोः॥१।१ । ३४॥ 'धनुषि वा' इत्यतः 'वा' इत्यनुवर्तते । अनयोरन्त्यव्यञ्जनस्य सकारो वा स्यात् । इति सत्वे 'थ्यश्चत्सप्सामनिश्चले' ईति प्सस्य छत्वम् । अच्छरसा। पक्षे । आत्वम् । अच्छरआ ॥ अदस्शब्दस्य 'अहद्वा सुना' इति वा अहः । अह । पक्षे । 'सुप्यदसोमुः' इति अमुः । अमू । अमूओ । इत्यादि । तनुशब्दवत् ।। इति हलन्ताः स्त्रीलिङ्गाः। अथ हलन्ता नपुंसकलिङ्गाः। हकारान्तनपुंसकलिङ्गः खनडुट्छब्दः । अगागमः । सु अनडुहं । इत्यादि । कुण्डवत् ॥ वकारान्ते सुदिवशब्दे कप्रत्यये सुदिअं। इत्यादि । रेफान्तः सुगिरं । इत्यादि ॥ चतुर्शब्दः पुंल्लिङ्गवत् । इदम्शब्दस्य 'इदम इमः' इत्यतः 'इदमः' इत्यधिकृत्य क्लीवे स्वमेदमिणमिणमो ॥२।२। ८२ ॥ नपुंसके वर्तमानस्येदमः सु अम् इत्येताभ्यां सह इदं इणं इणमो इत्यादेशा भवन्ति । इदं । इणं । इणमो । अन्यत्र पुंल्लिङ्गवत् ॥ किं किं ॥२ । २ । ८३ ॥ 'क्लीबे' इत्यनुवर्तते 'स्वम्' इति च । क्लीवे वर्तमानः किंशब्दः खमा सह किमेव भवति । किं । किं । अन्यत्र पुँल्लिङ्गवत् ॥ दामन्शब्दे 'स्त्रमदाम-' इति सूत्रे 'अदाम' इति पर्युदासान्नपुंसकत्वम् । अन्त्यहलो लोपः । दामं दामाणं । कुण्डवत् ॥ शर्मवर्मशब्दयोः 'स्त्रमदाम-' इत्यादिना पुँल्लिङ्गत्वप्रतिज्ञानेपि सम्मं वम्म इति च १ इत्यधिकृत्य R., M. २ इत्यनेन M. ३ तनुवत् My., P. ४ हलन्त' R. ५ इत्यादि कुण्डवत् T. ६ इत्यधिकृत्य M.. R. ७ प्रतिज्ञाने सत्यपि T. Page #163 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां दृश्यत इति वचनान्नपुंसकत्वे कुण्डवत् ॥ नपुंसके असृशब्दे ऋत इत्वम् । 'मङ्लुगसंबुद्धेः-' इति मङ्लुक् । अन्त्यहलो लोपः । असि । असिं । दधिवत् ॥ यद् । जं । इजाणि । इत्यादि प्रथमाद्वितीययोः कुण्डवत् । अन्यत्र पुँल्लिङ्गवत् ॥ यद्वत्तच्छब्दः ॥ एतदः 'सुनैसइणमोइणं' इत्यादेशाः । एस । इणमो । इणं । पक्षे । एअं । इत्यादि । कुण्डवत् पुँल्लिङ्गवच्च ॥ शकृत् । ऋत इत्वम् । सइं । दधिवत् ॥ तादृश् । अक् । रित्वम् । तारिसं । एवं यादृशादयः ॥ षषु । पूर्ववत् ॥ शिरसू नभस् एतयोः 'स्त्रमदाम-' इति सूत्रे पर्युदासान्नपुंसकत्वम् । सिरं । णहं ॥ वयस् सदस् सुमनस् वरं स सुमणं इति दृश्यत इति वचनान्नपुंसकत्वम् ॥ 'हः क्षुत्ककुभि' इत्यतः 'हः' इत्यधिकृत्य धनुषि वा ॥१।१।३२॥ अत्रान्त्यहलो हत्वं वा । धणुहं । धणु । अदस् । अमु । अह च सौ । अह । अमूनि । अमूइं । अमूइ । शस्येत्वम् । अन्यत्र पुल्लिङ्गवत् ॥ इति हलन्ता नपुंसकलिङ्गाः॥ १ इत्यादेशा एव M. २ अशिरो न भवतीति for एतयोः 'नमदाम-' इति सूत्रे. ३ इति च M. Page #164 -------------------------------------------------------------------------- ________________ युष्मच्छब्दः। १३७ अथ युष्मच्छब्दः। अथ युष्मदस्मच्छब्दावलिङ्गाविति केचित् । अभिधेयवल्लिङ्गावित्यपरे । पक्षद्वयेपि रूपनिर्णयः समानः । युष्मद् सु इति स्थिते युष्मत् सुना तुवं तुं तुमं तुह ॥ २ ॥ ३॥ १॥ युष्मच्छब्दः सुना सह तुवं तुं तुमं तुह इति चतुर आदेशानापद्यते । तुवं । तुं । तुमं । तुह । त्वमित्यस्त्येव सिद्धावस्थापेक्षया वलोपे तं इत्यपि ॥ युष्मद् जस् इति स्थिते जसा भे तुब्भे तुम्हे उव्हे तुब्भ ॥२।३।३॥ युष्मच्छब्दो जसा सह मे इत्यादि पञ्चादेशानाप्नोति । भे। तुब्भे । तुम्हे । उय्हे । तुब्भ । यूयम् । वा ब्भो म्हज्झौ ॥२।३।१४ ॥ युष्मदादेशेषु द्विरुक्तभकारस्य म्हज्झ इत्यादेशौ वा भवतः । तुम्हे । तुज्झे । तुम्ह । तुज्झ । इति जैसि नैव रूपाणि ॥ अमि 'युष्मत् सुना तुवं तुं तुमं तुह' इत्य॑तः 'सुना' इत्यन्यदधिकृत्य अमा तुमे तुए च ॥२।३।२॥ युष्मच्छब्दोमा सह तुमे तुए इत्यादेशौ चकारात् तुवं आदि चतुष्टयं चौपद्यते । तुमे । तुए । तुवं । तुं । तुमं । तुह । त्वामि त्यस्य सिद्धावस्थापेक्षाया वलोपे 'खरस्य बिन्द्वमि' इति हूखे तं इत्यपि भवति ॥ शसि 'जसा भे तुन्भे तुम्हे उरहे तुब्भ' इत्यतः 'जसा' इत्यन्यदनुवर्तमाने शसा वो च ॥ २।३।४॥ युष्मच्छसा सह वो इति चकाराद् भे इत्यादीन् नवादेशांश्चापद्यते । वो । भे। तुम्हे । तुम्हे । तुज्झे । उय्हे । तुब्भ । तुम्ह । तुज्झ । तुब्भे ॥ १० ॥ युष्मान् ॥ १°त्येके R., T. २°नापद्यते My., P. ३ स्तः P., My. ४ T. drops जसि. ५ M. drops नव; T. has जसि after नवरूपाणि. ६ इत्यधिकृत्य M., R., T. ७ चाप्नोति My., P. ८ इत्यनुवर्तमाने M., R., T. ९ नुवर्तते P., My. Page #165 -------------------------------------------------------------------------- ________________ १३८ षड्भाषाचन्द्रिकायां टा भे ते दे दि तुम तुमइ ॥२।३।५॥ युष्मत् टावचनेन सह भे इत्यादि षडादेशानापद्यते ॥ ङिटाभ्यां तुमए तुइ तुए तुमाइ तुमे ॥२ । ३।६॥ युष्मद् ङिटाभ्यां सह तुमए इत्यादि पञ्चादेशानामोति । एवं च टावचने । भे । ते । दे । दि । तुमं । तुमइ । तुमए । तुइ । तुए। तुमाइ । तुमे । त्वया ॥ भिसि भिसा भेतुब्भेाब्भेधुव्हेहितुव्हेहि ॥ २।३।१०॥ युष्मद् भिसा सह भे इत्यादि पञ्च रूपाण्यापद्यते । 'वा ब्भो म्हज्झौ' इति वचनात् ताभ्यां योगे चत्वारि । 'मिलित्वा नव रूपाणि । मे । तुब्भेहि । तुम्हेहि । तुज्झेहि । उन्भेहि । उम्हेहि । उज्झेहि । उव्हेहि । तुम्हेहि ॥ ९ ॥ युष्माभिः ॥ ङसौ तुब्भतुहिंतोतुय्ह उसिना ॥२ । ३ । ७॥ युष्मद् डसिना सह तुब्मादीन् त्रीनादेशानांनोति । वा ब्भो म्हज्झावपि । तुब्भ । तुम्ह । तुज्झ । तुहिंतो । तुय्ह ॥ ५ ॥ त्वत् ॥ तु तइ डिपङसौ ॥ २ ॥ ३॥ ८॥ डिबिति सप्तमी ङसीति पञ्चम्येकवचनम् । तयोः परयोर्युष्मच्छब्दः तु तइ इत्यादेशौ यथाक्रममापद्यते । सप्तमीङस्योर्यथोक्ता एवादेशाः । ङसौ हितोत्तोदोदवः । तईहिंतो । तइत्तो । तईओ । तईउ । अत्र सर्वत्र 'दिदोत्तो--' इत्यादिना दीर्घः । त्वत् ॥ तुव तुम तुह तुब्भ ॥२।३।९॥ 'डिप्ङसौ' इत्यनुवर्तते । डिपि ङसौ च परे युष्मद् तुव आदींश्चतुर आदेशानापद्यते । डिपङस्योर्यथाप्राप्तमेव । ङसौ हितोत्तोदोदवः। तुवाहितो । तुवत्तो । तुवाओ । तुवाउ । तुवाहि । तुवा । इति षट् । एवं तुमतुहयोरपि प्रत्येकं षट् । तुब्भेत्यत्र म्हज्झभ्यां योगे १M., R., and T. drop मिलित्वा नवरूपाणि. २ नापद्यते P., My. ३ आपद्यते यथासंख्यम् P., My. Page #166 -------------------------------------------------------------------------- ________________ युष्मच्छब्दः। तुब्भ तुम्ह तुज्झ इति त्रयः । इति त्रयाणामपि प्रत्येकं हिंतो इत्यादि षट् । एवं च ङसौ पूर्वसूत्रद्वयोक्तानि नव । तृतीयसूत्रोक्तानि षटूत्रिंशत् । मिलित्वा पञ्चचत्वारिंशद्रूपाणि । अत्र युष्मदोदन्तादेशपक्षे 'ङसिसो हि' 'उसेः श्लुक्' इति द्वयमप्युदाहार्यम् ॥ भ्यसि उम्होयह तुयह तुब्भ भ्यसि ॥ २ । ३ । ११ ॥ युष्मद् भ्यसि परे उन्ह उयह तुम्ह तुम्भ इति चतुर आदेशानीमोति ॥ भ्यसस्तु यथाप्राप्तमेव । 'वा ब्भो म्हज्झौ' इति ताभ्यां योगे षट् । षण्णामप्यैकैकस्य नव रूपाणि । एवं भ्यसि चतुःपञ्चाशद्रूपाणि । एकस्य नव रूपाणि प्रदर्श्यन्ते । उम्हेहितो । उम्हाहितो । उम्हेसुंतो । उम्हासुंतो । उम्हेहि । उम्हाहि । उम्हत्तो । उम्हाओ । उम्हाउ । एवं उयह तुय्ह तुब्भ तुम्ह तुज्झ एप्वपि प्रत्येकं नव नव रूपाण्युदाहरणीयानि । अत्र सर्वत्र रामशब्दवद् दीर्धेत्वे ॥ ङसि तुब्भोभोव्हतइतुहंतुहतुम्हंतुवतुमतुमेतुमाइतुमोदेतेदितुइए उसा ॥२।३। १२ । युष्मद् ङसा सह तुब्भ उब्भ उयह तइ तुहं तुह तुम्हं तुव तुम तुमे तुमाइ तुमो दे ते दि तु इ ए इत्याष्टादशादेशानापद्यते । 'वाब्भो म्हज्झौ' इति ताभ्यां योगे चत्वारि। एवं मिलित्वा द्वाविंशतिः रूपाणि । ननु वा ब्भो म्हज्झौ' इत्यनेन तुंह इति रूपसिद्धावत्र सूत्रे पुनस्तुंहग्रहणं व्यर्थम् । छन्दोवत् सूत्राणीति सूत्राणां छन्दस्तुल्यत्वादभिप्रायापरिज्ञानात् । यद्वात्र शास्त्रे सर्वत्र बहुलाधिकारादत्र पुनस्तुहाभावमाशङ्क्य पुनस्तद्ग्रहणम् ॥ आमि तुम्हाण तुभं तुब्भाण तुमाण तुवाण तुहाण तुब्भ वो भे त्वामा ॥२।३ । १३ ॥ युष्मद् आमा सह तुम्हाण तुब्भं तुब्भाण तुमाण तुवाण तुहाण तुब्भ वो भे त्वा इति दशादेशानापद्यते । म्हज्झाभ्यां योगे 'क्त्वासु___१°नापद्यते My., P. Page #167 -------------------------------------------------------------------------- ________________ १४० षड्भाषाचन्द्रिकायां पोस्तु सुणात्' इति वा बिन्दौ च बिन्द्वन्ताः सप्त । अबिन्द्वन्ताः सप्त । तुन्भं इत्यत्र त्रीणि । तुब्भ इत्यत्रापि तथैव । शिष्टैस्त्रिभिः सह त्रयोविंशतिः रूपाणि । ननु तुम्हाणमित्यत्र सूत्रे न ग्रहीतव्यम् । खभावत एव तद्रूपस्य निरूपयितुं शक्यत्वात् । तथाहि । युष्मद् आम् इति स्थिते अन्त्यहलो लोपे आमो णशि कृते 'अर्थपरे तो युष्मदि' इति यस्य तत्वे 'शिति दीर्घः' इति दीर्धे ष्मस्य म्हत्वे च सिध्यतीति सत्यमेव । तथापि सूत्रकृतां प्रवृत्तिर्विचित्रेति विज्ञापयितुं तद्ग्रहणमिति संतोष्टव्यम् । युष्माकम् ॥ ङौ 'डिहाभ्यां तुमए' इत्यादिना तुमए इत्योदय आदेशाः पञ्च 'तु तइ ङिप्ङसौ' इति डिपि यथाक्रमं प्राप्तस्तु इत्यादेश एकः । एवं षट् । तुमए । तुइ । तुए। तुमाइ । तुमे । तुम्मि । अत्र 'डेमिः' इति मिरेव न तुत्थादयः । सर्वनामत्वेप्यनदन्तत्वात् ॥ सुपि 'डिप्' इत्यनुवर्तमाने 'तुव तुम तुह तुब्भ' इति सूत्रेण युष्मदस्तुवादयश्चत्वार आदेशाः सुपि परे । तुवेसुं । तुवेसु । तुमेसुं । तुमेसु । तुहेसुं । तुहेसु । तुन्भेसुं । तुब्भेसु । तुम्हेसुं । तुम्हेसु । तुज्झेसुं । तुज्झेसु । अत्र 'भिस्भ्यः सुपि' इत्येत्वम् । 'तु तइ डिप्ङसौ' इति सुप्यपि तु इत्यादेशः । 'इदुतोर्दिः' इति दीर्घः । तासुं। तासु ॥ इति युष्मच्छब्दः ॥ अथास्मच्छब्दः। अस्मत्सुना अम्हिहमहअमहमहम्म्यम्मि ॥२।३।१५॥ अस्मत् सुना सह अम्हि हं अहअं अहं अहम्मि अम्मि इति षडादेशानापद्यते । अम्हि । हं । अहअं । अहं । अहम्मि । अम्मि । अहमित्यर्थः ।। जसि १ ज्ञापयितुं My., P. २ इत्याद्यादेशाः P., My. ३ सर्वनामशब्दत्वे P., My. ४ परेपि M. Page #168 -------------------------------------------------------------------------- ________________ अस्मच्छब्दः । मो भे वअं जसा ॥। २ । ३ । १६ ।। अस्मज्जसा सह मो इत्यादि त्रीनादेशानानोति । अम्हे अम्ही अम्ह ॥। २ । ३ । १७ ।। 'अस्मत् ' ' जसा ' इति चानुवर्तते । अस्मज्जसा सह अम्हे इत्यादि श्रीनादेशानाम्नोति । योगविभाग उत्तरार्थः । मो । भे । वअं । अम्हे | अम्हो | अम्ह | वयम् ॥ अमि मं णे णं मिमिमं ममं अम्मि अहं मम्ह अम्ह अमा 1 । णं । ॥ २ । ३ । १९ ॥ अस्मदमा सह ममित्यादि दशादेशानापद्यते । मं । णे मि । मिमं । ममं अम्मि । अहं । मम्ह | अम्ह || १० ॥ शसि । 'अम्हे अम्हो अम्ह' इत्यधिकृत्य माम् ॥ णे च शसा ।। २ । ३ । १८ ॥ १४१ अस्मच्छब्दः शसा सह णे इति चकाराद् अम्हे इत्यादीन् त्रीनादेशांश्वपद्यते । अम्हे । अम्हो | अम्ह | णो ॥ ४ ॥ अस्मान् ॥ टा मि मइ ममाइ मए मे ङिटा ।। २ । ३ । २० ।। अस्मत् टावचनेन डिवचनेन च सह मि इत्यादि पञ्चादेशांश्वापद्यते । ममं णे मआइ ममए टा ।। २ । ३ । २१ ॥ अस्मत् टावचनेन सह ममं इत्यादींश्चतुर आदेशानानोति । मि । मइ । ममाइ ए । मे । ममं । णे । मआइ । ममए ॥ ९ ॥ मया ॥ भिसि अम्हेम्हाम्हे अम्ह भिसा ।। २ । ३ । २२ ॥ अस्मद् भिसा सह णे इत्यादीन् पञ्चादेशानाप्नोति । अत्र हिग्रहणेन भिसादेशसाम्यात हिंहिङोरपि परिग्रह इति केचित् । णे । अम्हेहिं । १ चामोति My P. " Page #169 -------------------------------------------------------------------------- ________________ १४२ षड्भाषाचन्द्रिकायां अम्हेहिं । अम्हेहि । अम्हाहिं । अम्हाहि । अम्हाहि । अम्हे । अम्ह ॥ ९॥ अस्माभिः ॥ सौ मइ मम मह मज्झ ङसौ ॥ २ । ३ । २३ ॥ ङसौ पञ्चम्येकवचने परतः अस्मद् मइ इत्यादींश्चतुर आदेशानापद्यते । ङसेस्तु यथाप्राप्तमेव । इदन्ते चत्वारि । अदन्तेषु त्रिषु प्रत्येकं षट् । मईहिंतो । मइत्तो । मईओ । मईउ ॥ ४ ॥ ममाहिंतो। ममत्तो । ममाओ । ममाउ । ममा । ममाहि ॥ ६ ॥ एवं शिष्टयोरप्यदन्तयोः ॥ २२ ॥ मत् ।। भ्यसि अम्ह मम भ्यसि ॥२ । ३ । २४ ॥ अस्मत् पञ्चमीबहुवचने भ्यसि परतः अम्ह मम इत्येतावादेशावापद्यते । भ्यसस्तु यथाप्राप्तमेव । एकैकस्य अम्हाहिंतो ममाहितो इत्यादीनि रामवन्नव रूपाणि कल्पनीयानि ॥ १८ ॥ अस्मत् ॥ ङसि अम्हं मज्झं मज्झ मइ मह महं मे च ङसा ॥२।३। २५ ॥ अस्मद् ङसा सह अम्हं इत्यादीन् सप्तादेशान् चकारादम्हममौ चापद्यते । अम्हं । मज्झं । मज्झ । मइ । मह । महं । मे । अम्ह । मम ॥ ९ ॥ मम ॥ आमि अम्हे अम्हो अम्हाण ममाण महाण मज्झाण मज्झाम्हाम्हंणे णो आमा ॥२।३।२६॥ अस्मदामा सह अम्हे इत्यादीनेकादशादेशानापद्यते । 'क्त्वासुपोस्तु सुणात्' इति बिन्दुयोगे चत्वारि । अम्हे । अम्हो । अम्हाण । अम्हाणं । मज्झाण । मज्झाणं । ममाण । ममाणं । महाण । महाणं मज्झ । अम्ह । अम्हं । णे । णो ॥ १५ ॥ अस्माकम् ॥ ङौ 'मि मइ ममाइ मए मे किटा' इत्यनेन पञ्चादेशाः । अम्ह मम मज्झ मह डिपि ॥ २।३।२७ ॥ १ नवनवरूपाणि रामशब्दवत् P., My., नवरूपाणि रामवत् T., R. २ परिकल्पनीयानि My., P., M. Page #170 -------------------------------------------------------------------------- ________________ अस्मच्छब्दः । १४३ डिपि सप्तम्यां परतः अस्मद् अम्हेत्यादि चतुरादेशानापद्यते । ङि सुपोर्यथाप्राप्तो 'डे?' 'उर्मिः' इति च । मि । मयि । ममाई । मए । मे । अम्हे । अम्हम्मि । ममे । ममम्मि । मज्झे । मज्झम्मि । महे । महम्मि ॥ १३ ॥ मयि ॥ ङावस्मदः अम्हाद्यादेशस्थले 'डेस्स्थसिम्मि' इति द्यादेशान्तोदाहरणप्रदर्शनाभावस्तु विचारणीयस्त्रैविक्रमे । सुपि अम्हादयः । अत्र सुपि अत एत्वं विकल्पितमिति केचित् । अम्हेत्यस्य सुपि अत आत्वमित्यपरे । अम्हासु । अम्हेसु । अम्हसु । ममेसु । ममसु । मज्झेसु । मज्झसु । महेसु । महसु । ममेसु । ममसु । एतेषामेव 'क्त्वासुपोस्तु सुणात्' इति वा बिन्दौ सति सँबिन्दुका नव इतरे नवेत्यष्टादश रूपाणि । सुपः ॥ १८ ॥ अस्मासु। इत्यस्मच्छब्दप्रक्रिया ॥ १°नाप्नोति P., My. २Wथाप्राप्तं M. ३ विक्रमीये T. ४ स. बिन्दुका अपि नवेति परे नवेत्यष्टादश° M. ५ इति युष्मदस्मत्प्रक्रिया My. P.; इत्यस्मच्छब्दः T. Page #171 -------------------------------------------------------------------------- ________________ १४४ षड्भाषाचन्द्रिकायां अथाव्ययानि । सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ अव्ययम् ॥ २।१ । ३१ ॥ अधिकारोऽयमापादपरिसमाप्तेः । इतः परं ये वक्ष्यन्ते तेव्ययसंज्ञा विज्ञेयाः ॥ आम अभ्युपगमे ॥ २।१।३२ ॥ अभ्युपगमार्थे आमेति प्रयोक्तव्यम् । आम बहुळावणावळी । आम संस्कृतेऽपीति केचित् ॥ तं वाक्योपन्यासे ॥२।१।३३॥ तमित्यव्ययं वाक्योपन्यासे प्रयोक्तव्यम् । तंति ॥ णइ चेअ चिअ च एवार्थे ॥२।१ । ३४ ॥ अवधारणेर्थे णइ चेअ चिअ च इत्येते चत्वारः प्रयोक्तव्याः । गहिओ णइ । गृहीत एव । जं चेअ । यदेव । तं चिअ । तदेव । दैवादिपाठाद्वित्वे ते चिअ धण्णा । त एव धन्याः । ते चिअ सुउरिसा। त एव सुपुरुषाः । सो च वयोरूवेण । स एव वयोरूपेण । हद्धि निर्वेदे ॥२।१।३५॥ हद्धीति निर्वेदे प्रयोक्तव्यः हाधिक्शब्दवत् । हद्धि कहूँ । दर अर्धे अल्पे वा ॥२।१।३६ ॥ दरेत्यव्ययमर्धे अल्पे वा प्रयोक्तव्यम् । दर विअसि । अर्धमीषद्वा विकसितम् ॥ किणो प्रश्ने ॥ २।१।३७॥ १ यद्वक्ष्यते तदव्ययसंज्ञं ज्ञेयम् M. २ अभ्युपगमे आम M. ३ M. adds यसंबन्धिमेक्खं; T. has असधिङि मौखं. ४ ब्व P. ५T. has आदेशाः after it. ६व्व P. Page #172 -------------------------------------------------------------------------- ________________ अव्ययानि । १४५ प्रश्ने किणो इति प्रयोज्यम् । किणो चिट्ठसि । किमिति तिष्ठसि ॥ Tea for faa for व व्व इवार्थे ।। २ । १ । ३८ ।। 1 मिव पिव विव विअ व व्व बैंडेते इवार्थे प्रयोक्तव्याः । कमळं मिव । चंदेण पिव | हंसों विव । बालो विअ । उअअस्स व सीअळत्तणं । उदकस्येव शीतलत्वम् । साअरस्स व गंभीरिअं । सागरस्व गाम्भीर्यम् | पक्षे कमलमिवेत्यादि ॥ किर इर हिर किलार्थे ।। २ । १ । ३९ ॥ ते त्रयः किलार्थे वा प्रयोक्तव्याः । कथं किर । कृतं किल । तस्स इर पिअवसो । तस्य किल प्रियवयस्यः । वाहिता हिर । व्याहृता किल । पक्षे कथं किलेत्यादि । अम्हो आश्चर्ये ॥ २ । १ । ४० ॥ अहो इत्याश्चर्ये वा प्रयोक्तव्यम् । अम्हो कहं भाइ । आश्चर्य कथं भाति । पक्षे कह मैच्छरिअं ॥ अब्भो पश्चात्तापसूचनादुःखसंभाषणापराधानन्दादर खेद विस्मयविषादभये ।। २ । १ । ४१ ।। अब्भो इति पश्चात्तापादिष्वेकादशसु प्रयोक्तव्यम् । पश्चात्तापे | अब्भो महं खु पावमाअरिअं । महत्खलु पापमाचरितम् । सूचनायाम् | अब्भो दुक्तरो आरद्धो । दुष्कर आरब्धः । दुःखे | अब्भो सव्वं गअं । सर्वं गतम् । संभाषणे । अब्भो किमिणं । किमिदम् | अपराधे | अब्भो परधणं हरंति खला । परधनं हरन्ति खलाः । आनन्दे | अब्भो सुप्पहाअमिणं । सुप्रभातमिदम् । इत्यादीनि यथायोगं कविभिः प्रयोक्तव्यानि ॥ 1 १ प्रयोक्तव्यम् M. २ M. has प्रश्न before it. ३ My. and P. omit किमिति तिष्ठसि . ४ इति षट् प्रयोज्या इवार्थे T.; इति षड् इवार्थे प्रयोक्तव्याः M. ५ हंसो विव M. ६ प्रयोज्याः T . ७ मच्चरिअं M. ८ प्रयोज्यम् T. १९ Page #173 -------------------------------------------------------------------------- ________________ १४६ षड्भाषाचन्द्रिकायां हुं पृच्छादाननिवारणे ॥ २१॥ ४२ ॥ हुमित्यव्ययं पृच्छायां दाने निवारणे च प्रयोज्यम् । पृच्छायाम् । हुं कहअ सब्भावं । कथय सद्भावम् । दाने । हुं मह धनं । मम धनम् । निवारणे । हुं चिट्ठ ॥ वणे निश्चयानुकम्प्यविकल्पे ॥२।१। ४३ ॥ वणे इति निश्चयादौ प्रयोज्यम् । निश्चये । वणे होइ । निश्चयो भवति । अनुकम्प्ये । दासो वणे ण मुच्चइ । दासोनुकम्प्यो न मुच्यते । विकल्पे । होइ वणे ण होइ । भवति न भवति वा ॥ संभावने अइ च ॥२।१।४४॥ संभावने अइ इति चकाराद्वणे इति च प्रयोज्यम् । अइ देअर कि ण मेच्छसि । अइ देवर किं न पश्यसि । एवं वणेपि ॥ आनन्तर्ये णवरिअ॥२।१।४५॥ णवरिअ इत्यानन्तर्यार्थे प्रयोज्यम् । णवरिअ से रहुवइणो । अनन्तरमस्य रघुपतेः ॥ केवले णवर ॥ २।१।४६॥ णवरेति केवले प्रयोज्यम् । णवर दोजण्णं पअडिअं । केवलं दौर्जन्यं प्रकटितम् । केचित्तु 'केवलानन्तर्ययोर्णवरणवरी' इत्येकमेव सूत्रमाहुः । तन्मते उभावप्युभयार्थौ ॥ हंद गृहाणार्थे ॥ २।१।४७ ॥ हंदेति गृहाणार्थे वा प्रयोज्यम् । हद पोप्पं । गृहाण पुष्पम् ॥ हंदि विकल्पविषादसत्यनिश्चयपश्चात्तापेषु च ॥ २॥११४८॥ १ हं M. २ हमित्येतत् M. ३ आनन्तर्यमावश्यकम् M.; आनन्तर्यमवश्यम् R., T. ४ M. drops तु from केचित्तु. ५ भंद P. ६ भंदे P. ७ भंद P. ८ भंदि P. Page #174 -------------------------------------------------------------------------- ________________ अव्ययानि । १४७ 'हंदीत्येतद्विकल्पादिषु चकागद् गृहाणार्थे च प्रयोज्यम् । विकल्पे । हंदि होज एत्ताहे । वा भवेदिदानीम् । विषादे । हंदि चळणाणओ सो ण माणिओ । हन्त चरणानतः स न मानितः । सत्ये । 'हंदि तुह फणामो । सत्यं तव फणामः । निश्चये । साहिज्जइ हंदि तुह कजं । साध्यते निश्चयेन तव कार्यम् । पश्चात्तापे । हंदि न दिट्ठो पिओ। हन्त न दृष्टः प्रियः । गृहाणार्थे । हंदि धणं ॥ संभाषणरतिकलहे रे अरे ॥२।१। ४९ ॥ संभाषणे रतिकलहे च रे अरे इति प्रत्येक प्रयोज्यम् । संभाषणे । रे धुत्त । अरे धुत्त । रतिकलहे । रे किअअ । अरे किअअ । कितव ॥ हरे क्षेपे च ॥२।१। ५०॥ क्षेपे चकारात् संभाषणरतिकलहयोश्च हरे इति प्रयोज्यम् । क्षेपे । हरे णिज । संभाषणे । हरे पुरिसा । रतिकलहे । हरे बहुवळूह ।। धू कुत्सायाम् ॥ २।१ । ५१ ॥ धू इति कुत्सायां प्रयोज्यम् । धू पिळजाळाहो ॥ ऊ गोविसयसूचनाक्षेपे ॥२॥ १।५२ ॥ ऊ इति गर्दादिषु प्रयोज्यम् । गर्हायाम् । ऊ णिज । विस्मये । ऊ कहं फणि। सूचनायाम् । ऊ केण विण विण्णारं । केनापि न विज्ञातम् । प्रक्रान्तस्य वाक्यस्य विपर्यासशङ्कानिवर्तनलक्षण आक्षेपः । तत्र । ऊ भणिदव्वं । कथं भणितव्यम् ॥ पुणरुत्तं कृतकरणे ॥२।१। ५३ ॥ पुणरुत्तमिति कृतकरणे प्रयोज्यम् । अयि सहसु पुणरुत्तं । कृतकरणं सहखेत्यर्थः ॥ १ भंदी' P. २ भंदि P. ३ भंदि P. ४ भंदि P. ५ भंदि P. ६ भंदि P. ७ अयि पिय M.; R. adds स्वपइपसुरे after अयि पिअ. M. has अयि पिय and R. अयि प्रिय खपति पांसुले before कृतकरणं &c, Page #175 -------------------------------------------------------------------------- ________________ १४८ षड्भाषाचन्द्रिकायां हु खु निश्चयविस्मयवितर्के ॥२॥१॥ ५४॥ हु खु इत्येतौ निश्चयादिषु प्रयोज्यौ । निश्चये । हु पढिअं । असंशयं पठितम् । विस्मये। हु एसो को धणुहरो। वितर्को नाम ऊहः संशयो वा । ऊहे । हु पिओ आअमिस्सदि । संशये । हरी हु हरो हु । एवं खु इत्यपि प्रयोज्यम् । बहुलाधिकारादनुखारात् परो हुर्न प्रयोज्यः॥ णवि वैपरीत्ये ॥२।१ । ५५ ॥ णवि इत्येतद्वैपरीत्ये प्रयोज्यम् । णवि विहिपरिणामो । विपरीतो विधिविपरिणामः ॥ वेव्वे विषादभयवारणे ॥२ । १ । ५६ ॥ विषादभयवारणार्थेषु वेवे इति पँयोज्यम् । “वेव्वे फणिअं ण विम्हरामो । विषादफणितं न विस्मरामः । भये । वेवे पलाइदं तेण । भयेन पलायितं तेन । वारणे । वेवे चापलं । माँ चापलम् ।। आमन्त्रणे पेव्वे च ॥२ । १ । ५७ ॥ पेव्वे इति चकाराद्वेव्वे इति चामन्त्रणे प्रयोज्यम् । पेव्वे पिअ ॥ वा सख्या मामि हळा हळे ॥२।१।५८ ॥ आमन्त्रण इत्यनुवर्तते । सख्या आमन्त्रणे मामि हळा हळे इति त्रयो वा प्रयोज्याः । मामि भामिणि । एवं हळा हळे च । पक्षे सहि ।। दे सम्मुखीकरणे च ॥२ । १ । ५९ ॥ संमुखीकरणे चकारात् सख्या आमन्त्रणे च दे इति प्रयोज्यम् । दे सहि । दे राम । दे जाइण ॥ ओ पश्चात्तापसूचने ॥२।१।६०॥ १चेच्छे M.; चच्छे P. २ चेच्छे विषाद° M. ३ M. drops वेव्वे इति. ४ प्रयोक्तव्यम् M. ५चेच्छे M.; चच्छे P. ६ चच्छे P. ७ चच्छे P. ८ मा स्तु चापलम् M. ९ जाणइ M. Page #176 -------------------------------------------------------------------------- ________________ अव्ययानि । १४९ पश्चात्तापे सूचने च ओ इति प्रयोज्यम् । ओ कसं पावं । सूचने । ओ तुह चरिअं सव्वं विण्णाअं ॥ अण णाई नअर्थे ॥२।१।६१ ॥ नार्थे अण णाइ इत्येतौ प्रयोज्यौ । अण चिंति मुणंति । न चिन्तितं जानन्ति । णाई करेमि रोसं । न करोमि रोषम् ॥ निश्चयनिर्धारणे वले ॥२।१ । ६२ ॥ निश्चये निर्धारणे च वले इति प्रयोज्यम् । निश्चये । वले सीहो । सिंह एवायम् । निर्धारणे । वले पुरिसो धणंजओ खत्तिआणं । क्षत्रियाणां धनंजय एव पुरुषः ॥ मणे विमर्शे ।। २।१।६३ ॥ विमर्श मणे इति प्रयोज्यम् । मणे सूरो। किंस्वित्सूरः॥ माइ मार्थे ॥२।१।६४ ॥ माइ इति माकारार्थे प्रयोज्यम् । माइ होदु रोसो । मा भवतु रोषः ॥ आलाहि निवारणे ॥२।१।६५ ॥ निवारणे आलाहि इति प्रयोज्यम् । आलाहि विसाएण । अलं विषादेन ॥ लक्षणे जेण तेण ॥ २॥ १। ६६॥ एतौ लक्षणे प्रयोज्यौ । भमररुअं जेण तेण कमळवणं ॥ त्वोदवापोताः ॥२।१। ६७ ॥ अव अप इत्येतावुपसर्गौ उत इति विकल्पार्थो निपातश्च ओत्वं वापद्यन्ते । ओआरो । अवतारः अपकारो वा । ओ विरएमि णहस्थळे । उस विरचयामि नभस्थले । पक्षे अवआरो इत्यादि । १ अण णाई इत्येतावुक्तार्थे स्याताम् P., My; अण णाई इत्येतौ नगर्थे प्रयोज्यौ R. २ अलाहि M. ३ अलाहि M. ४ अलाहि M. ५ प्रयोक्तव्यौ M., T. Page #177 -------------------------------------------------------------------------- ________________ १५० षड्भाषाचन्द्रिकायां उ ओ उपे ॥२।१ । ६८॥ उप इत्युपसर्गे उ ओ इति द्विधा प्रयोज्यम् । उआरो । ओआरो । उवआरो। उपचारः ।। प्रत्येकमः पाडिएकं पाडिकं ॥२।१।६९ ॥ प्रत्येकमित्यस्मिन्नर्थे पाडिएकं पाडिकं इति तु प्रयोज्यम् । पाडिएकं । पाडिकं । पक्षे । पञ्चेअं। अत्र 'त्योचैत्ये' इति त्यस्य चः॥ स्वयमो अप्पणा ॥२।१। ७० ॥ खयमित्यस्यार्थे अप्पणेति वा प्रयोज्यम् । अप्पणा पाओ । खयं पाकः ।। एक्कसरिअं झडिति संप्रति ॥२।१। ७१ ॥ झडित्यर्थे संप्रत्यर्थे च एकसरिअमिति तु प्रयोज्यम् । एकसरि । झडिति संप्रति वा । पक्षे । झत्ति । संपइ ।। इहरा इतरथा ॥२।१ । ७२ ॥ इहरा इति इतरथार्थे वा प्रयोज्यम् । इहरा । पक्षे । इअहरा ।। मुधा मोरउल्ला ॥२। १ । ७३ ॥ मुधेत्यर्थे मोर उल्लेति तु प्रयोज्यम् । मोरउल्ला । पक्षे । मुहा ॥ अयि ऐ॥२। १ । ७४ ॥ अयि इत्यर्थे ऐ इति वा प्रयोज्यम् । अत एव वचनादैकारस्यापि प्राकृते प्रयोगः । ऐ सहि । पक्षे अइ सहि ॥ उव पश्य ॥२।१ । ७५ ।। पश्येत्यर्थे उवेति वा स्यात् । उव णिप्फळणिण्फंदा । पश्य निष्फलनिष्पन्दा । पश्यतेत्यर्थे उवह इति च दृश्यते । उवह गोट्ठमज्झम्मि । पश्यत गोष्ठमध्ये ॥ १ इति तु for इति M., T. २ प्रयोक्तव्यः T. ३ तु for वा M. ४ तु प्रयोज्यं for वा स्यात् M., T. Page #178 -------------------------------------------------------------------------- ________________ अव्ययेषु विशेषाः। १५१ इजेराः पादपूरणे ॥२।१ । ७६ ॥ पादपूरणेऽर्थे इ जे र इत्येते तु प्रयोक्तव्याः । रामो इ । एवं जेरयोरपि । अहो अहो हा नाम हे अहह हि आ इत्यादयः संस्कृतवदेव सिद्धाः। इत्यव्ययानि । अथाव्ययेषु केचिद्विशेषाः प्रदर्यन्ते । कहं । कह । इआणिं । इआणि । अत्र मांसादित्वाद्विकल्पेन बिन्दुलोपः ॥ एण्हि एत्ताहे इदानीमः ॥ १।३।१०३॥ ईदानींशब्दस्य एण्हि एत्ताहे इत्यादेशौ भवतः । एहि । एत्ताहे ॥ बाहिंबाहिरौ बहिसः ॥ १।३ । १०१॥ बहिसूशब्दस्य बाहिं बाहिर इत्येतौ वा स्याताम् । बाहिं । बाहिर । उवरिं । अत्र वक्रादित्वाद्विन्दुः ॥ __ यत्तत्सम्यग्विष्वक्पृथको मल ॥ १।१। ३८॥ 'अन्त्यहलोश्रदुदि' इत्यतः 'अन्त्यहलः' इत्यनुवर्तते । एषामन्त्यहलो मः स्यात् । यत् । जं । तत् । तं । सम्यक् । सम्मं । अत्र 'मनयाम्' इति यलोपः । विष्वक् । वीसुं । अत्र 'उध्वनिइत्यादिना वकारसंबन्धिनो वर्णस्य उत्वम्। 'लवराम्-' इति वलोपः । 'शोलृप्त-' इत्यादिना दीर्घः । उच्चैः । अत्र 'ऐच एङ्' इत्यतः 'ऐचः' इत्यधिकृत्य उच्चैर्नीचैसोरः॥१।२।१०८ ॥ १T. drops पादपूरणेऽर्थे. २ पादपूरणे प्रयोज्याः T. ३ संस्कृत एव सिद्धाः T. ४ केषुचिद्विशेषाः T. ५ कथ्यन्ते M. ६ इदानीमित्यर्थे M. ७ वा भवतः M ; तु भवतः T. ८ इत्यादेशौ वा स्याताम् T. ९ इत्यनुवर्तते M., T. १० यलोपे शेषद्वित्वम् T. ११ नीचैः after उच्चैः M. Page #179 -------------------------------------------------------------------------- ________________ १५२ षड्भाषाचन्द्रिकायां अनयोरैचः अअ इत्यादेशो भवति । उच्चअ । नीचअ । पृथक् । अत्र 'खघ-' इत्यादिना थस्य हः ॥ ढः पृथकि तु ॥ १।३ । २१॥ अत्र थस्य ढो वा स्यात् । पक्षे हत्वम् । यत्तत्सम्यक्-' इत्यादिनान्त्यहलो मत्वम् । 'वृष्टिपृथक्-' इत्यादिना ऋत इत्वमत्वं च । पिढं । पुढं । पिहं । पुहं । मिथ्या । अत्र 'थ्यश्चत्सप्साम्' इति सूत्रेण थ्यस्य छः । मिच्छा । ईषत् । अत्र खप्नादित्वादत इल् । इसि ॥ कूरो गौणेषतः॥१।३।१०२ ॥ ईषच्छब्दस्य गौणस्य कूर इत्यादेशो भवति । चिंचव्व कूर वंका । चंचेवेषद्वका ॥ यथा । तथा । अथवा । कदा । तदा । मुधा । उभयथा । अन्यथा इत्यादौ 'न वाव्ययोत्खातादौ' इत्यादेराकारस्य विकल्पेन ह्रखः । जह । जहा । तह । तहा । अहव । अहवा । इत्यादि ॥ मृषा उदोल मृषे ॥ १ । २ । ८६॥ अत्र ऋत उत्वमूत्वमोत्वं च स्यात् । शोः सत्त्वे । मूसा । मुसा । मोसा ॥ श्वः । अत्र 'एकाचि श्वस्खे' इति संयुक्तस्यान्त्यहलः प्रागुत्वम् । सुवो । क्त्वाप्रत्ययस्य तुमत्तुआणतूणाः क्त्वः ॥२।१। २९ ॥ क्त्वाप्रत्ययस्य तुं अत् तुआण तूण इति चत्वार आदेशा भवन्ति । तुं । दटुं । तुआण । दट्ठआण । तूण । दद्दूण । अत्र 'घेत्तुंतव्यक्त्वासु अहिः' इत्यतः 'तुंतव्यक्त्वासु' इत्यधिकृत्य १ 'खघधभाम्' इत्यतः ध इत्यनुवर्तते M., T. २ छत्वम् T. ३ इत् M., T. ४ चिंचेवे' M. ५ My. and P. omit मृषा. ६ चत्वारि स्यात् M. ७ शोः सत्वे मुसा is omitted by My., P. ८ T. has before अत्र &c. 'क्ता सुपोस्तु सुण्' इत्यनुवारे दंतुआणं दंतूणं. ९ इत्यधिकृत्य M., T. Page #180 -------------------------------------------------------------------------- ________________ १५३ अव्ययेषु विशेषाः । ता हो दृशः ॥२ । ४ । ४५ ॥ दृशोन्त्यस्य तुमादिषु परेषु ता तकारेण सह द्विरुक्तः ठो भवति । इति ठः । 'ऋतोत्' इत्यत्वं च । अत् । भमिआ । भ्रमित्वा । धेत्तुंतव्यक्त्वासु ग्रहः ॥२।४।४३ ॥ तुमादिषु परेषु ग्रहेर्धातोर्वंदित्यादेशो भवति । घेत्तुं । घेत्तुआण । घेत्तूण । अत्र तुंग्रहणेन तुमुन् ग्राहितो न तु क्त्वादेशः । क्त्वाग्रहणेनैव तस्य सिद्धत्वात् । 'घेत्तुंतव्यक्त्वासु ग्रहेः' इत्यतः 'तुंतव्यक्त्वासु' इत्यधिकृत्य अन्त्यस्य वचिमुचिरुदिश्रुभुजां डोल् ॥२।४ । ४४ ॥ तुमादिषु परेषु एषामन्त्यस्य हलो डोत्वं लित् स्यात् । वचि । वोत्तुं । वोत्तुआण । वोत्तूण । मुचि । मोत्तुं । मोत्तुआण । मोत्तूण । रुदि । रोत्तुं रोत्तुआण । रोत्तूण । श्रु । सोत्तुं । सोत्तुआण। सोत्तूण । भुजे। भोत्तुं । भोत्तुआण । भोत्तूण । अदन्तेषु 'अदेल्लुक्यात्खोरतः' इत्यतः 'अतः' इत्यधिकृत्य 'मोममुष्विच्च' इत्यतः 'इत्' इति च एच क्त्वातुंतव्यभविष्यति ॥ २।४ । १८ ॥ क्वादिषु परेवत एंद्भवति चकारादिकारश्च । क्त्वा । हसेऊण । हसिऊण । तुं । हसेउं । हसिउं । एवमदन्ते सर्वत्र क्त्वातुमुनोरुदाहार्यम् । 'अतः' इति किम् । काऊण ॥ आ भूतभविष्यति च कृतः ॥२ । ४ । ४७॥ 'अन्त्यस्य' इत्यनुवर्तते । 'घेत्तुंतव्य- इत्येतः 'तुंतव्य' इत्यादि च । कृत्रोन्त्यस्य भूते भविष्यति चकारात्तुमादिषु चे आकारो भवति । काउं । काउआण । काऊण । कृत्वा ॥ 'धातोः' इत्यधिकृत्य १°र्धेदिति भवति T. २ इत्यधिकृत्य M., T. ३ डोत् M. ४ °मन्यहलो M. ५ भुजि M., T. ६ इत्यधिकृत्य M., T. ७ इति च M., T. ८ एत्वं भवति M. ९ इति च M., T. १० आ इत्यादेशो वा भवति before भूते &c. T. ११ परतः for च आकारो भवति T. २० Page #181 -------------------------------------------------------------------------- ________________ १५४ षड्भाषाचन्द्रिकायां योरेङ्॥२।४।६५ ॥ इश्च उश्च युः । धातोरिवर्णोवर्णयोरेदोत्तौ यथासंख्यं भवतः । णेऊण । णेउआण । नीत्वा । जेऊण । जेउआण । जित्वा । सोऊण । सोउआण । श्रुत्वा । एवं सर्वत्रेवर्णोवर्णयोरुदाहार्यम् ।। णो हश्च चिजिपूश्रुधूस्तुहुलूभ्यः ॥ २ । ४ । ७२ ॥ ऐभ्यः परो ण इत्यागमो भवति । तत्संनियोगेन दीर्घस्य हखश्च । चिणिऊण । चित्वा । जिणिऊण । जित्वा । पुणिऊण । पवित्वा । सुणिऊण । श्रुत्वा । धुणिऊण । धवित्वा । स्तुणिऊण । स्तुत्वा । हुणिऊण । हुत्वा । लुणिऊण । लवित्वा । अत्र दीर्घस्य हूखः । अत्र णकारात्परस्याकारस्य 'एच्च क्त्वातुं--' इत्यादिना एकारः । तथा च चिणेऊण इत्यादि सिद्धम् । ज्ञात्वा । अत्र 'जाणमुणौ ज्ञः' इति ज्ञाधातोर्जाणादेशे जाणिऊण । बहुलाधिकारात् जाणादेशस्य क्वचिद्विकल्प इति वचनादस्याभावे णाऊण । अत्र 'झम्नोः' इति ज्ञस्य णादेशः । दीर्घस्य ज्ञस्यादेशाण्णस्यापि दीर्घः । अत्र सर्वत्र क्त्वाप्रत्ययादेशसंबन्धिनो णकारात् परतः क्त्वासुपोस्तु सुणात्' इति वा बिन्दौ दळूणं । दट्ठआणं । काऊणं । काउआणं । इत्याद्यपि संचारणीयम् । वंदित्ता इति तु सिद्धावस्थापेक्षया वलोपे। सदा । अत्र 'इत्तु सदादौ' इत्यादेराकारस्य वा इत्वे सति। सआ। उभयत्र 'प्रायो लुक्-' इति दलोपः । अपि अत्र 'लुगव्ययत्यदाद्यात्तदचः' इत्यधिकृत्य 'वालाब्बरण्ये' इत्यतः 'वा' इति च 'आदेः' इति च अपेः पदात् ॥ १।२।५॥ पदात् परस्यापीत्युपसर्गस्य आदेरचो वा लुक् स्यात् । किं वि । १ स्तः P., My., २ एतेभ्यः M. ३ दीर्घस्य च ह्रस्वः M., T. ४ My. and P. have पूणिऊण । धुणिऊण । लुणिऊण । after हुत्वा. ५ ज्ञि M. ६ झिनोः M. ७ दीर्घान्तज्ञाधात्वादेशत्वाण्ण° M. ८ अत्र is dropped in My., P. ९ इति च M., T. १० किमपि । किं वि M. Page #182 -------------------------------------------------------------------------- ________________ अव्ययेषु विशेषाः । १५५ किमपि । तं वि । तमपि । केणे वि । केनापि । अहं वि । इत्यादि । 'पदात्' किम् । अवि णाम । अपि नाम ॥ इतेः ॥ १।२।६॥ पूर्व सर्वमनुवर्तते । पदात्परस्येति शब्दस्यादेरचो लुक् स्यात् । योगविभागान्नित्यम् । किं ति । किमिति । जं ति । यदिति । तं ति । तदिति । अत्र 'यत्तत्सम्यक् -' इति बिन्दुः । जुत्तंति । युक्तमिति । ‘पदात्' इति किम् । इअ विंझगुहाणिळआए । इति विन्ध्यगुहानिलयायाः । अत्र 'स्वेदितः' इत्यतः 'इतः' इत्यधिकृत्य 'मूषिकविभीतक-' इत्यादेः 'अत्' इति च इतौ तो वाक्यादौ ॥ १।२ । ४५॥ वाक्यादिभूते इतिशब्दे तकारसंबन्धिन इकारस्य अत्वं भवति । इतीकारस्यात्वम् । 'वाक्यादिभूते' इति किम् । पिएत्ति । प्रिये इति । तोचः॥१।२।७।। 'इतेः' इत्यनुवर्तते । अचः परस्येतिशब्दस्यादेरचः तकारो भवति । झत्ति । झडिति । नूनं । एवं । किं । सं । अत्र मांसादित्वाद्विकल्पेन बिन्दुलोपे । गुणं । णूण । एवं । एव । किं । कि । सं । स। ___ यावत् । तावत् । एवमेव । अत्र 'एवमेव देवकुल-' इत्यादिना सूत्रेण अन्तर्वर्तमानस्य वकारस्याचा सह लोपे । जा । जाव । ता । ताव । एमे अ । एवमेव । कुत्र । कुतः । 'त्रतसि च किमो ल्कः' इति किमः कादेशे 'हित्थहास्त्रलः' इति त्रलः । त्रिष्वादेशेषु । किहि । कत्थ । कह । तस् । कादेशे कत इति स्थिते अतो डो विसर्गः ॥२।२।१२॥ अकारात् परो विसर्गो डिदोकारो भवति । कओ । अत्रैव 'दो तो तसः' इति तसो दो तो। कदो । कत्तो । सिद्धावस्थापेक्षया । ... १ तमपि । तं वि M. २ केनापि । केण वि M. ३ हं वि M. ४ अपि नाम is omtted in P., My. ५ इत्यधिकृत्य M., T. Page #183 -------------------------------------------------------------------------- ________________ १५६ षड्भाषाचन्द्रिकायां कुओ। कुदो । एवमग्रतः । अग्गओ । पुरतः । पुरओ । सर्वतः । सव्वओ । इत्यादि । नपुनशब्दे शिश्लुङ् नपुनरि तु ॥ १।१ । २८ ॥ 'अन्त्यहलोश्रदुदि' इत्यतः 'अन्त्यहलः' इत्यनुवर्तते । नपुनशब्दे अन्त्यव्यञ्जनस्य शानुबन्ध इकारो लुक् च वा भवति । शित्वात् पूर्वस्य दीर्घः । णउणाइ । णउणा । पक्षे । णउण । णउणो । पुनर्शब्दे पुणाइ इति च दृश्यते । णउणेत्यत्र पदादित्वात् परस्य लोपाभावेपि बहुलाधिकारात् कचिदादेरपि भवतीति पकारस्य लोपो भवति । तेन णउणा । न पुनः। प्रसङ्गाद्यद्यहमित्यादौ किंचिदुच्यते । यदि इमाः । वयमन्यत्र इत्यादौ 'आदेः' इत्यधिकृत्य लुगव्ययत्यदाद्यात्तदचः॥१। २।३॥ अव्ययात् त्यदादेश्च परस्य तदचस्तयोरेवाव्ययत्यदायोरादेरचो बहुलं लुक् स्यात् । अव्ययात् तावत् । जइ अहं । जइ हं । यद्यहम् । जइ इमा । जइमा । यदीमाः । त्यदादेः परस्य । अम्ह अण्णद्ध । अम्हण्णद्ध । वयमन्यत्र । 'आदेः' इति किम् । जइ इमा इत्यादावनादेर्माभूत् । एवं सर्वत्राव्ययसंबन्धिनस्त्यदादेरचो लोपो द्रष्टव्यः । इत्यव्ययानि ॥ १ इत्यनुवर्तते T., M. २ M. drops वा. Page #184 -------------------------------------------------------------------------- ________________ तद्धितादेशाः । १५७ अथ तद्धितादेशाः। मन्तमणवन्तमाआलुआलइरइल्लउल्लइन्ता मतुपः ॥२१॥१॥ मतुप्प्रत्ययस्य मन्तादय आदेशा यथाप्रयोगं भवन्ति । मन्त । श्रीमान् । सिरिमन्तो । पुण्यवान् । पुण्णमन्तो । मण । धनवान् । धनमणो । वन्त । भक्तिमान् । भक्तिवन्तो । मा । हनुमान् । हणुमा । पटवान् । पडमा । आळु । गेहाळू । दयाळू । ळज्जाळू । आल । सद्दालो । जडालो । रसालो । जोललो । इर । गम्विरो । गर्ववान् । अत्रानुक्तन्यायेन यस्येति चेत्यकारलोपः । इल्ल । छाइल्लो । भाइल्लो । उल्ल । दप्पुल्लो । दर्पवान् । अत्र डित्करणाभावेपि बहुलग्रहणादकारलोपः । इंत । मानवान् । माणइन्तो । 'मतुपः' इति किम् । फैणी । अत्थी॥ वतुपो डित्तिअमिदमेतल्लुक् चैतद्यत्तदः॥२।१।२॥ एतद् यद् तद् एतेभ्यः परस्य परिमाणार्थस्य वतुप् प्रत्ययस्य डित् इत्तिअम् इत्यादेशः स्यात् इदमेतदोः लुक् च । एतावत् । इति। यावत् । जित्तिअं । तावत् । तित्ति। किमिदमश्च डेत्तिअडित्तिलडेदहं ॥ २ ॥ १।३॥ किमिदंभ्यां परस्य चकारादेतद्यत्तदः परस्य वतुप्प्रत्ययस्य डानुबन्धः एत्तिअ इत्तिल एदह इत्यादे शा भवन्ति' इदमेतल्लुक् च । डानुबन्धादन्त्यखरादेर्लुक् । एतावत् । एत्तिअं । इत्तिलं । एदहं । कियत् । केत्तिरं । कित्तिलं । केदहं । इयत् । एत्तिअं । इत्तिलं । एदहं । यावत् । जेत्तिअं । जित्तिलं । जेद्दहं । तावत् । तेत्ति। तित्तिलं । तेदहं ॥ १ मन्तादयो for मन्तादय आदेशा T. २ यथाक्रमं प्रयोगे M. ३ My. and P. omit पुण्यवान्. ४ धनमणो । धनवान् M. ५ दर्पवान् । दप्पुल्लो M. ६ मानवान् is omitted in P., My. ७ धणी M. ८ भवति M. ९ यावत् is omitted in My., P, 10 My. and P. omit तावतू. ११ स्युः My., P. Page #185 -------------------------------------------------------------------------- ________________ १५८ षड्भाषाचन्द्रिकायां इकः पथो णस्य ॥२।१।४ ॥ 'पथो ण नित्यम्' इति पथो यो णप्रत्ययो विहितस्तस्य इक इत्यादेशो भवति । पांथः । पहिओ । यद्यपि पथिकशब्दादपि सिद्धावस्थापेक्षयेदं रूपं भवति तथापि पान्थशब्दस्य रूपान्तरनिवृत्यर्थमिदमुदाहृतम् ॥ खस्य सर्वाङ्गात् ॥ २ । १।५॥ इक इत्यनुवर्तते । सर्वाङ्गाद् व्यापिन्यर्थे विहितस्य खप्रत्ययस्य इक इत्यादेशो भवति । सर्वाङ्गीणः । सव्वंगिओ॥ छस्यात्मनो णः ॥२॥ १।६॥ आत्मनः परस्य छप्रत्ययस्य णअ इत्यादेशो भवति । आत्मीयम् । अप्पणअं । अत्र 'वात्म भस्मनि पः' इति पः । हित्थ हास्त्रलः ॥२ । १।७॥ सप्तम्यन्तान्नानो विहितस्य त्रल्प्रत्ययस्य हि स्थ ह इति त्रय आदेशा भवन्ति । यत्र । जहि । जद्ध । जह । कुत्र । कहि । कद्ध । कह । अत्र 'त्रतसि च किमो ल्कः' इति किमः कादेशः । अन्यत्र । अण्णहि । अण्णद्ध । अण्णह । इत्यादि ॥ केर इदमर्थे ॥ २ । १।८॥ इदमर्थे विहितस्य प्रत्ययस्य केर इत्यादेशो भवति । युष्मदीयः । तुम्हकेरो । अत्र 'अर्थपरे तो युष्मदि' इति यस्य तकारः । 'श्मष्म-' इत्यादिना ष्मस्य म्हः । अस्मदीयः । अम्हकेरो । अत्रैव दैवादिपाठाद् द्वित्वे अम्हक्केरो । अत्रापि पूर्ववत् म्हादेशः । बहुलाधिकारात् कचिन्न भवति । मदीयपक्षः । मईअपक्खो । मैंदीयमार्गः । मइजमग्गो । पाणिनीयं । पाणिणी। १ भवेत् T. २ इत्यादेशः स्यात् My., P. ३ °न्तात् सर्वनाम्नो T. ४ आदेशाः स्युः P., My. ५ इत्यादेशः स्यात् P., My. ६ मइज्जपक्खो M. ७ My. and P.omit मदीयमार्गः । मइजमग्गो। ८ पाणिणिजं M. Page #186 -------------------------------------------------------------------------- ________________ तद्धितादेशाः। १५९ राजपराड्डिकडको च ॥२।१।९॥ राजन् पर इत्येताभ्यां परस्य इदमर्थप्रत्ययस्य डित् इक्क अक्क इति भवतः चकारात् केरश्च । राजकीयम् । राइकं । अत्र जलोपटिलोपौ । राअकं । राअकेरं । परकीयं । पारिकं । पारकं । पारकेरं । अत्र समृध्यादिपाठादादेरवर्णस्य वा दीर्घः । परिकं । परकं । परकेरं ॥ डेच्चओ युष्मदस्मदोणः ।। २ । १ । १० ॥ युष्मदस्मद्भ्यां परस्य इदमर्थस्य अणः डित् एच अ इत्यादेशो भवति । चौष्माकम् । तुम्हेच्चअं । आस्माकम् । अम्हेच्चअं । र्व वतेः ॥२।१।११॥ उपमानार्थस्य वतिप्रत्ययस्य वर इत्यादेशो भवति । रित्वाद्वित्वम् । मुहुरव्व पाडलीवुत्ते पासाओ । मधुरावत् पाटलीपुत्रे प्रासादः ॥ त्वस्य तु डिमात्तणौ ॥२।१।१३ ॥ भावार्थस्य त्वप्रत्ययस्य डित् इमा तण इत्यादेशौ तु भवतः । पीनत्वम् । पीणिमा । पीणत्तणं । पूर्वत्वम् । पुविमा । पुव्वतणं । पक्षे पीणत्तं । पुव्वत्तं । 'त्वस्य' इति किम् । पीणआ । पीणदा । पीनता ॥ दो तो तसः॥२।१।१४ ॥ पञ्चम्यन्तान्नाम्नः परस्य तसः दो तो इति वा भवतः । सव्वदो। सव्वत्तो । अण्णदो । अण्णत्तो । पक्षे । सव्वओ । इत्यादि ॥ अत्र अतो डो विसर्गः ॥२ । २ । १२॥ १ दीर्घ IT'. २ इत्यादेशः स्यात् T. ३ इत्यादेशः स्यात् T. ४ T. has before it the following:-तैलस्यानंकोलाड्डेलः । अंकोलवर्जिताड्डात्परस्य तैलस्य एल्ल इत्यादेशो भवति । सुरहेल्ल । सुरभितैलम् । कदेल । कटुतैलम् । 'अनंकोलात्' इति किम् । अंकोलतेल्ल । ५ M. and T. have पुष्पत्वम् before it. Page #187 -------------------------------------------------------------------------- ________________ १६० षड्भाषाचन्द्रिकायां अकारात् परो विसर्गो डिदोकारः स्यात् । इति विसर्गस्यौकारः । एवमग्रतः पुरतः कुत इत्यादि ॥ एकाद्दस्सिसिअइआ ॥२।१।१५॥ एकशब्दात् परस्य दाप्रत्ययस्य सि सिअ इआ इत्यादेशा भवन्ति । एकदा । एकसि । एकसिअ । एक्कइआ । पक्षे । एक्कआ । अत्र देवादिपाठाद् द्वित्वम् । पक्षे । एगसिअ । इत्याद्यपि ॥ ल्हुत्तं कृत्वसुचः ॥२।१ । १६ ॥ कृत्वसुच्प्रत्ययस्य हुत्तमित्यादेशो लित् स्यात् । संअहुत्तो । शतकृत्वः । सहासहुत्तो । सहस्रकृत्वः । इत्यादि । अत्र 'शोलप्त-' इति दीर्घः ॥ भवेडिल्लोल्लडौ ॥२।१।१७ ॥ भवार्थे नाम्नः परौ इल्ल उल्ल इत्येतौ डितौ भवतः । पुरो भवम् । पुरिल्लं । अथो भवम् । हेडिल्लं । अत्र 'उभयाधसोरवहहेटौ' इत्यधसो हेट्ठादेशः । उल्ल । आत्मभवम् । अप्पुल्लं ॥ खार्थे तु कश्च ॥२।१।१८॥ खार्थे नाम्नः परः केप्रत्ययो वा भवति । चकाराड्डिल्लोल्लौ च । चन्द्रः । चन्द्रो । चन्दओ। इह । इहअ । ककारोच्चारणं पैशाचीभाषार्थम् । तेन तत्र वदनं वतनकं । डिल्ल । पुरिल्लो । पुरा । पुरो वा । उल्ल । पिउल्लो । प्रियः । मुहल्लं । मुखम् । हत्थुल्लो । हत्थो । हस्तः । पक्षे । चन्दो । इत्यादि । कुत्सादिविशिष्टेषु संस्कृतवदेव कः सिद्धः ॥ उपरेः संव्याने ल्ललू ॥२।१ । १९ ॥ उपरिशब्दात् संव्यानेर्थे द्विरुक्तो लो भवति । लित्वान्नित्यम् । उपरिल्लो । 'संव्याने' इति किम् । उपरि । अत्र वक्रादित्वाद्विन्दुः ।। १ शतकृत्वः । सअहुत्तो M. २ कप्रत्ययस्तु भवति M. ३ उवरिं M. Page #188 -------------------------------------------------------------------------- ________________ १६१ विभक्त्यर्थाः। मिश्राल्लिअसू ॥२।१।२१॥ मिश्रशब्दात् खार्थे शिद्वा लिअ इत्यादेशः स्यात् । शित्वात्पूर्वस्य दीर्घः । मीसालिअं । पक्षे । मीसं । अत्र 'शोलृप्त-' इति दीर्घः ॥ शनैसो ल्डिअं॥२।१।२२ ॥ अस्माल्लिड्डिच्च इअं स्यात् । सणिअं॥ मनाको डअंच वा ॥२।१।२३ ॥ अस्मात् डित् अअं चकारादिकं च वा स्यात् । मण । मणि ॥ रो दीर्घात् ॥२ । १ । २४ ॥ अस्मात् खार्थे रो वा स्यात् । दीहरं । दीहं । दिग्धम् ॥ लो वा विद्युत्पत्रपीतान्धात् ॥ २।१।२६ ॥ एभ्यः स्वार्थे लो वा स्यात् । विजुला । विजू । पत्तलं । पत्तं । पीवैलं । पीअं । अन्धलो । अन्धो । इरः शीलाद्यर्थस्य ।। २ । १। २८ ॥ शीलधर्म्यसाध्वर्थे विहितस्य प्रत्ययस्य स्थाने इर ईत्यादेशो भवति । हँसनशीलः । हँसिरो । रोदनशीलः । रोइरो। लज्जाशीलः । लजिरो । जपशीलः । जपिरो । इत्यादि ।। इति तद्धितादेशाः ॥ अथ शास्त्रोक्ताः कतिचिद्विभक्त्यर्थाः प्रदर्यन्ते ॥ उसो उम् ॥२ । ३।३५॥ १ T. adds before this.-नवैकाद्वा । नव एक इत्येताभ्यां परस्य खार्थे द्विरुक्तो लो वा भवति । णवल्लो एक्को । अत्र दैवादित्वाद्रित्वम् । २ T. adds पक्ष मणा after it; P. has इत्युत्तरं पक्षे मणा after it. ३ पी। पीवलं M. ४ अन्धो । अन्धलो M. ५ °साधुकार्यार्थे T., M. ६ इत्यादेशः स्यात् T. ७ सहनशील: T. ८ सहिरो T. २१ Page #189 -------------------------------------------------------------------------- ________________ १६२ षड्भाषाचन्द्रिकायां 'डेसिति चतुर्थी मिति षष्ठी । चतुर्थीस्थाने षष्ठी स्यात् । मुणिस्स मुणिणो भोअणं देहि । णमो देवस्स देवाण ॥ तादर्थे डेस्तु ॥ २।३। ३६ ॥ तादर्थ्यचतुर्युकेंवचनस्थाने षष्ठी वा स्यात् । देवस्स । देवाय । देवार्थमित्यर्थः । 'उ' इति किम् । देवाणं ॥ वधाड्डाइ च ॥२।३।३७ ॥ वंधात् परस्य स्थाने आइ इति डिद्वा स्यात् । जीतु षष्ठी । वहाइ । वहस्स । वहाय । वधार्थम् ॥ कचिदसादः ॥२।३। ३८॥ ङमनुवर्तते । द्वितीयादिविभक्तीनां स्थाने क्वचित् षष्ठी स्यात् । माहवस्स वन्दे । माधवं वन्दे । धणस्स लद्धो । धनेन लब्धः । चोरस्स भिहइ । चोराद्विभेति । अन्तेउरस्स रमिङ आअओ । अन्तःपुरे रन्तुमागतः ॥ अस्टासोझैप् ॥२।३। ३९ ॥ असू द्वितीया टास् तृतीया तयोः स्थानेङीप् सप्तमी कचिद्भवति तु । गामे वहामि । ग्रामं वहामि । णअरे णजामि । नगरं नयामि । अत्र द्वितीयायाः । तेसुं अलंकआ पुहवी । तैरलंकृता पृथिवी । अत्र तृतीयायाः ॥ ङसिसष्टास् च ॥१।३। ४० ॥ ङसिसः पञ्चम्याः टास् तृतीया चकारात् सप्तमी भवति । चोरेण भिहइ । चोराद्विभेति । अंदेपुरे रमिअ आअओ । अन्तःपुरादन्त्वा आगतः ॥ ङिपोस् ॥२।३।४१ ॥ १ डेस् चतुर्थी P., My. २ डं षष्ठी My., P. ३ देवाणं M. ४ °कवचनस्य M. ५ M. drops वा. ६ पदात् M. ७ पदात् M. ८ चातू M.; चकारात् T. ९ पदार्थम् M. Page #190 -------------------------------------------------------------------------- ________________ निपाताः । १६३ ङिपः सप्तम्याः स्थाने अस् द्वितीया कचित् स्यात् । विजुज्जोअं भरइ रहं । विद्युद् द्योते स्मरति रतिम् ॥ प्रसङ्गादेकैकमित्यादि वीप्सास्थाने किंचिदुच्यते । वीप्सार्थात्तदचि सुपो मस्तु ॥ २ । २ । १ ॥ वीप्सार्थात् पदात् परस्य सुपःस्थाने तदचि तस्य वीप्सार्थस्य संबन्धिन्यचि परे मो वा स्यात् । एकैकं । एकमेक्कं । एकमेकेण । अंगे अंगे | अंगमंगम्मि । पक्षे । एक्ककं । इत्यादि । एवं वीप्सास्थले सर्वत्र रूपाण्युदाहर्तव्यानि ॥ इति विभक्त्यर्थाः ॥ अथ निपाताः प्रदर्श्यन्ते । वरइत्तगास्तृनाद्यैः ॥ २ । १ । ३० ॥ वर इत्त इत्यादयस्तृनादिप्रत्ययसहिताः खराद्यादेशविशेषिता बहुलं निपात्यन्ते ॥ वरइत्तो नूतनवरे ॥ १ ॥ अस्मिन् वरइतो इति निपात्यते । बरतो । कणलवाअडौ शुके ॥ २ ॥ णइल वाअड इत्येतौ शुके निपात्येते । कणइल्लो । वाअडो । मइलपुत्ती पुष्पवत्याम् ॥ ३ ॥ पुष्पवत्यां मइलपुत्ती इति प्रयोज्यम् । मइलपुत्ती । द्विपे दुग्दोग्धोदूणाः ॥ ४ ॥ त्रय एते द्विपे निपात्यन्ते । दुग्धोट्टो । दोघोट्टो | दूणो । धाराविरेचनशीले विरिचिरो ॥ ५ ॥ अस्मिन्नयं निपात्यते । विरिचरो । सुरल्ली मध्याह्ने ।। ६ ।। मध्याह्नेयं प्रयोज्यः । सूरल्ली । कोमलविलासिनोर्वेल्लपाल्लौ ॥ ७ ॥ अनयोरयं निपात्यते । नूपुरे सद्दालं ॥ ८ ॥ नूपुरेयं निपात्यते । सद्दालं । भ्रमरे १ भवति T. २ T. has श्रीशिवाय नमः after this. ३ P. and My drop from अस्मिन् to वरइत्तो. P. and My. drop from कणइल to वाअडो. ५ My and P. drop it. Page #191 -------------------------------------------------------------------------- ________________ षड्भाषाचन्द्रिकायां अल्लिल्ल पुलंधअ रसाआः ॥९॥ एते त्रयो भ्रमरे निपात्यन्ते । अल्लिल्लो । पुल्लंघओ । रसाओ । लअणी कणई लइणा लतायाम ॥१०॥ त्रय एते लतायां निपात्यन्ते । लअणी । कणई । लइणा । कनीयस्यां बहुजा ॥११॥ अस्यामयं निपात्यते । बहुज्जा । भ्रातृजायायां भाउज्जा ॥ १२ ॥ अस्यां भाउज्जा इति निपात्यते । भाउज्जा । मातुलात्मजास्याल्योर्मेहुणिआ ॥ १३ ॥ अनयोरयं निपात्यते । मेहुणिआ । रोदनशीले रिमिणो ॥ १४ ॥ अस्मिन् रिमिण इति निपात्यते । रिमिणो । अडअणाछिच्छईपुण्णाळयः पुंश्चल्याम् ॥ १५॥ त्रयोऽस्यां निपात्यन्ते । अडअणा । छिच्छई । पुण्णाळी । बहुमिथ्यावादिनि चप्पळओ ॥ १६ ॥ अस्मिन्नयं निपात्यते । चप्पळओ। पिव्वं जले ॥ १७ ॥ जले अयं निपात्यते । पिव्वं । मघोणो मधवति ॥ १८ ॥ मघवत्ययं निपात्यते । मघोणो। सइलासिओ मयूरे ॥ १९ ॥ अस्मिन्नयं निपात्यते । सईलासिओ। प्रेलपिते वाउल्लो ॥ २० ॥ पॅलपिते वाउल्लो इति निपात्यते । वाउल्लो । मूर्खपलहिअओ ॥ २१ ॥ अस्मिन्नयं निपात्यते । पलहिअओ । उपलहृदय इत्यर्थः । चण्डिकः कोपे ॥ २२॥ कोपेयं निपात्यते । चण्डिको । चण्डिजः पिशुनकोपयोः ॥ २३ ॥ अनयोरयं निपात्यते । चण्डिज्जो । म्लाने कुम्मणो ॥ २४ ॥ अस्मिनयं निपात्यते । कुम्मणो । द्वेष्ये अच्छिहरुल्लो ॥२५॥ अस्मिन्नयं 9 M. drops this Satra; M. has it with this remark ग्रन्थान्तरेऽयं दृश्यते. २ My. and P. drop it. ३ My. and P. omit it. ४ अस्यां त्रयो M. ५ °वाचिनि M. ६ My. and P. drop the line. ७ My. and P. drop this line. ८My. and P. omit it. ९ My. and P. omit it. १० My. and P. drop the line. ११ My. and P. drop from अस्मिन् to पलहिअओ. १२ चण्डिको M. १३ My. and P. omit it. १४ चण्डिज्जो M. १५ My. and P. drop it. Page #192 -------------------------------------------------------------------------- ________________ १६५ निपाताः। निपात्यते । अच्छिहरुल्लो । रूपवति च्छाइल्लो ॥ २६ ॥ रूपवत्ययं प्रयोज्यः । छाइल्लो । कान्तिमान् । लतागृहे कुडुङ्गकुडङ्गकुडुक्कोः ॥२७॥ अस्मिन्नेते निपात्यन्ते । कुडुङ्गो । कुडङ्गो । कुडुक्को । वृद्धे जरण्डो ॥ २८ ॥ वृद्धे अयं निपात्यते । जरैण्डो। अंच्छिविअच्छी परस्पराकृष्टौ ॥ २९ ॥ अस्यां अंच्छिविअच्छी इति निपात्यते । अच्छि । विअच्छी । धूमरी तुहिने ॥ ३० ॥ तुहिने अयं निपात्यते । धूमरी । सोती तरङ्गिण्याम् ॥ ३१॥ अस्यामयं निपात्यते । सोती । ग्रहभीते अहिसिओ ॥ ३२ ॥ अस्मिन्नयं प्रयोज्यः । अहिसिओ । गवि गावी ॥ ३३ ॥ गवि गावीति निपात्यते । गाँवी । उद्धलपद्धलौ पार्श्वद्वयाप्रवृत्तौ ॥ ३४ ॥ अस्यामुद्धल पद्धल इत्येतौ निपात्येते । अङ्गस्पर्शनिमित्तयोर्हासपुलकयोर्गजलिओ ॥ ३५ ॥ अङ्गस्पर्शनिमित्ते हासे पुलके चायं निपात्यते । गजलिओ । चित्तलं रम्ये ॥३६॥ रम्ये अयं निपात्यते । चित्तलं । पाडहुकः प्रतिभुवि ॥ ३७ ॥ प्रतिभुव्ययं निपात्यते । पाँडहुकः । पासणिअपासाणिऔ साक्षिणि ॥३८॥ अस्मिन्नेतौ निपात्येते । पासणिओ । पासाणिओ । अवरिजलाहिल्लावद्वैतलम्पटयोः ॥ ३९ ॥ अनयोरेतौ क्रमान्निपात्येते । अवरिजं । लाहिल्लो । कडिल्लमाशीर्गहनदौवारिककटिवस्त्रनिर्विवरविपक्षेषु॥४०॥ __१ प्रयोज्यः My., P. २ Omitted in P., My. ३ चाइल्लो M. ४ My. and P. drop रूप-प्रयोज्यः, ५ चाइलो M. ६ M. drops it. ७ प्रयोज्यः T. ८My. and P. omit it. ९ अञ्चिविअच्ची M. १० अच्चिविअञ्ची M. ११ निपात्येते M. १२ अच्चि । विअच्ची M. १३ My. and P. drop it १४ Omitted in P., My. १५ My. and P. omit it. १६ Omitted in P., My. १७ My. and P. drop the line. १८My. and P. omit it. १९ My. and P. omit the line. २० निपात्यः T. २१ पाडहुओ M. २२ My. and P. omit the line. २३ My. and P. drop from अनयो-to निपात्येते. Page #193 -------------------------------------------------------------------------- ________________ १६६ षड्भाषाचन्द्रिकायां आशीःप्रभृतिषु षट्सु कडिल्लमिति निपात्यते । कडिल्लं । रूवसिणी कुडुंबीअं रूपवतीसुरतयोः ॥४१॥ रूपवत्यां सुरते च क्रमादेतौ स्तः । रूवसिणी । कुडुंबीअं । अन्तरिजं रशनाकटिसूत्रयोः ॥ ४२ ॥ अनयोरयं निपात्यः । अन्तरिजं । अवड्डल्लिअं कूपादिनिपतिते ॥ ४३ ॥ अस्मिन् अवडुल्लिअं इति निपात्यते । अवडुल्लिअं। अवडुक्किअं इति केचित् । पिप्पडिअबुड्डिरौ यत्किंचित्पठितमहिषयोः ॥४४॥ यथाक्रमं निपात्येते । पिप्पडिअं । बुड्डिरो । सरिसाहुलगुमिलौ सदृशमूढयोः ॥ ४५ ॥ अनयोरेतौ क्रमान्निपात्येते । सरिसाहुलो । गुमिलो । कचं कार्ये ॥४६॥ अस्मिन्नयं स्यात् । कच्चं । घडिआघडाघड्यौ गोष्ठयाम् ॥४७ ॥ गोष्ठ्यामेतौ निर्मात्यौ । घडिआ । घडाघडी ॥ निश्रेण्यां कमणी ॥४८॥ किरिकिरिआ कर्णोपकर्णिकाकुतुकयोः ॥ ४९ ॥ अनयोरयं प्रयोज्यः । किरिकिरिआ । अण्णइकः सर्वार्थतृप्ते ॥ ५० ॥ सर्वार्थे यस्तृप्तस्तस्मिन्नयं निपात्यः । अण्णइओ । साहुली शाखायाम् ॥५१॥ शाखायामयं निपात्यः । साहुली । दृष्टार्थयाचनशीले जंपेक्खिमग्गिरओ ॥ ५२ ॥ अस्मिन्नयं निपात्यते । जंपेक्खिमग्गिरओ। गअसाउल्लसिहं डेहिल्लौ विरक्तबालकयोः ॥ ५३॥ अनयोरेतौ क्रमाद् भवतः । गअसांउल्लो । सिहंडहिल्लो । धुर्तवृषभे अलवलवसहो ॥५४॥ अस्मिन्नयं प्रयोज्यः । अलवलवसहो । प्रणयकोपे खुरहखुडी ॥ ५५ ॥ अस्मिन्नयं निपात्यः । खुरहखुडी । हिमकालदुर्दिने सीउल्लं सीउट्टे च ॥ ५६ ॥ अस्मिन्नेतौ निपात्येते । १ My. and P. omit it. २ यथाक्रम T. ३ My. and P. omit it. ४ M. omits अव-केचित्. ५ My. and P. omit the line. ६ निपात्येते T. M. omits it. ८ My. and P. omit सर्वार्थे -निपात्यः. ९ My. and P. omit it. १० 'साहुळ M. ११°डइळौ M. १२ °साहुळो M. १३ °डइळो M. १४ My. and P. drop it. १५ निपात्यते My., P. १६ प्रयोज्यौ P., My. Page #194 -------------------------------------------------------------------------- ________________ निपाताः। १६७ सीउल्लं । सीउढें । तित्तिवरण्डौ तात्पर्यप्राकारयोः ॥ ५७ ॥ अनयोरेतौ क्रमात् स्तः । तित्ति । वरंडो । वरण्डः संस्कृतेपीति केचित् । त्रपायां हीरणा ॥ ५८ ॥ अस्यामयं स्यात् । हीरणा । ग्रामभक्षके गामेरेडो ॥ ५९॥ योन्तः स्थित्वा ग्रामं भुङ्क्ते तस्मिन् गाँमेरेडो इति निपात्यते । गोमेरेडो । लडहावेल्लयौँ विलासवत्याम् ॥ ६० ॥ अस्यामेतौ स्तः । लडहा । वेल्लरी । डुम्मइणीलजालुइण्यौ कलहकारिणीत्रपावत्योः ॥६१॥ अनयोरेतौ क्रमात् स्तः । दुम्मइणी । लज्जालुइणी । तण्णाअचिक्खअणावासहनयोः ॥ ६२ ॥ आई असहने चैतौ कमात् स्तः । तण्णाअं । चिक्खअणो । वेणिअसुण्हसिऔ वचनीयनिद्राशीलयोः ॥ ६३ ॥ अनयोरेतौ क्रमात् स्तः । वेणि । सुण्हसिओ । वप्पिबन्धोल्लो केदारमेळकयोः ॥६४ ॥ अनयोः क्रमादेतौ स्तः । वप्पिओ । बन्धोल्लो । वारिजो विवाहे ॥६५॥ अस्मिन्नयं स्यात् । वौरिज्जो । हडहडसाउल्लावनुरागे ॥ ६६ ॥ अस्मिन्नेतौ स्याताम् । हडहडो। साउल्लो । माणंसी मायाविमनस्विनोः ॥ ६७ ॥ अनयोरयं निपात्यः । मौणसी । कोडिअकोडिल्लौ पिशुने ॥ ६८ ॥ अस्मिन्नेतौ निपात्येते । कोडिओ। कोडिल्लो । अट्टण्णगंजोली वार्तज्ञसमाकुलयोः ॥ ६९ ॥ अनयोरेतौ स्याताम् । अट्टण्णो । गंजोलो। वन्दिनि वंडिणो ॥७॥ अस्मिन्नयं निपात्यः । वंडिणो । तत्तिलतच्छिलौ तत्परे ॥ ७१ ॥ अस्मिन्नेतौ निपात्येते । तत्तिलो । तच्छिलो । ऊसुंभिअं रुद्धगलरोदने १ हिरणा M. २ My. and P. omit the line. ३ M. has अस्यामयं स्यात् for योन्तः स्थित्वा-निपात्यते. ४ गावरेडो M. ५ गावरेडो M. ६ च क्रमादेतौ My., T. ७ बन्दोल्लौ M. ८ 'मेळकबन्धयोः M. ९ वन्दोल्लो M. १० वारिजुर्वि° M. ११ My. and P. drop the line. १२ वारिज्जु M. १३ स्यात् M. १४ My. and P. omit it. १५ प्रयोज्यौ T. १६ आत्मज्ञ M. १७ My. and P. drop the line. १८ My. and P. drop अस्मिन्नेतौ निपात्येते. Page #195 -------------------------------------------------------------------------- ________________ १६८ षड्भाषाचन्द्रिकायां ॥ ७२ ॥ अस्मिन्नयं स्यात् । ऊसुंभि । णिउक्कबम्हालठाणिजउवउजास्तूष्णीकापसारगौरवोपकारिषु ॥ ७३ ॥ क्रमादेतेष्वेते स्युः । णिउक्को । बम्हालो । ठाणिजं । उवउज्जो । एकल्लमहल्लौ प्रबलमुखरयोः ॥ ७४ ॥ अनयोरेतौ स्याताम् । एकल्लो । महल्लो । माउसिआ माउच्चा च मातृष्वसरि ॥ ७५ ॥ अस्यामेतौ स्याताम् । माउसिआ । माउच्चा । कुच्छिमई गर्भवत्याम् ॥ ७६ ॥ अस्यामयं स्यात् । कुच्छिमई । रिछोळीधोरण्यौ पङ्क्तौ ॥ ७७॥ अस्यामेतौ स्याताम् । रिंछोळी । धोरणी । पटकुट्यां पडमा ॥ ७८ ॥ यूनि जुअणो ॥ ७९ ॥ करमरी हठहतायाम् ॥ ८० ॥दववर्त्मनि दडाळी ॥ ८१ ॥ कृत्रिमे कारिमम् ॥ ८२ ॥ जंघालुअजंघामऔ द्रुते ॥ ८३ ॥ एतौ द्रुते स्याताम् । जंघालुओ। जंघामओ । बलामोडी बलात्कारे ॥ ८४ ॥ अस्मिन्नयं स्यात् । बलामोडी । चक्कलं वर्तुले ॥ ८५ ॥ अस्मिन्निदं स्यात् । चक्कलं ॥ बहुल्ली क्रीडोचितसालभञ्जिकायाम् ॥८६॥ अस्यामयं स्यात् । बहुल्ली । मत्ते मत्तवालो ॥ ८७॥ मत्तवालो । बहुल्लिआ ज्येष्ठभ्रातृवधाम् ॥ ८८ ॥ अस्यामयं स्यात् । बहुल्लिआ । जंभणंभणः खैरभौषिणि ॥ ८९ ॥ अस्मिन्नयं स्यात् । जंभणंभणो। भाइरभेजलभेजओजरा भीरौ ॥९० ॥ चत्वार एते निपात्यन्ते । भाइरो । भेजलो । भेजो। ओजरो । आहडं सीत्कारे॥९१॥ सीत्कारे आहडं स्यात् । आहडं । कोअपिउला कोकिलायाम् ॥ ९२ ॥ अस्यामयं निपा १ My. and P. drop अनयो-स्याताम्. २ क्रमात् स्याताम् T. ३ My and P. omit the line. ४ रिंभोलिदो M. ५ My. and P. drop the line. ६ रिंभोलि M. ७ दोरणी M. ८ अस्मिनेता स्याताम् M. ९P. and My. drop the line. M. has चकलं only in place of the line. १० My. and P. drop it. ११ My. and P. omit it. १२ P. and My. omit अस्यामयं स्यात्. १३ भाषणे T. १४ P. and My. omit the line. १५ । M. १६ कोकिले T. १७ अस्मिन्नयं स्यात् T, Page #196 -------------------------------------------------------------------------- ________________ १६९ निपाताः। त्यते । काअपिउला । मुहलं मुखे ॥९३ ॥ मुंहलं । गत्तडी गायिकायाम् ॥ ९४ ॥ अस्यामयं स्यात् । गत्तडी । दुद्दोलना गवि ॥९५॥ गव्ययं निपात्यते । दुद्दोलना । माभाय्यभये ॥९६ ॥ अभये अयं स्यात् । माभाइ । तोमरिकः शस्त्रमार्जने ॥९७ ॥ अस्मिन्नयं स्यात् । तोमरिओ। वहुहाडिणी वध्वा उपरि परिणीतायाम् ॥९८॥ अस्यामयं स्यात् । वहुहाडिणी। रूअरुइआ उत्कलिकायाम् ॥ ९९ ॥ अस्यामयं स्यात् । रूअरूइआ। पुप्फीपिउसिआपिउच्चाः पितृष्वसरि ॥१०॥ अस्यामेते स्युः । पुप्फी । पिउसिआ। पिउच्चा । आसन्नप्रसवायामणुसूआ ॥१०१॥ अस्यामयं स्यात् । अणुसूआ । भागिनेये भच्चो ॥ १०२ ॥ अस्मिनयं स्यात् । भच्चो । ओहल्यपस्तौ ॥ १०३ ॥ अपसृतावयं स्यात् । ओहल्ली । मम्मक्कमडप्परौ गर्वे ॥ १०४ ॥ अस्मिन्नेतौ स्याताम् । ममको । मडप्परो। इति वरदत्तादयः॥ गोणाद्याः॥१।३।१०५ ॥ गोणादयः शब्दा अनुक्तप्रकृतिप्रत्ययलोपागमविकारा बहुलं निपात्यन्ते। गवि गोणा ॥१॥ गंव्ययं स्यात् । गोणा । तल्लतल्लडतलानि तल्पे ॥२॥ अस्मिन्नेते स्युः । तल्लं । तल्डं। तलं । धिरत्थु धिगस्त्वित्यर्थे ॥३॥ अस्मिन्नयं स्यात् । गोलागोदे गोदावर्याम् ॥४॥ अस्यामेतौ स्याताम् । गोला । गोदा । गोला संस्कृतेपीति १ रा M. २ My. and P. omit it. ३ P. and My. omit it. ४ स्यात् My., P. ५ Omitted in My., P.; T. has माभाई. ६ My. and P. omit अस्मिन्नयं स्यात्. ७ भच्चो भागिनेये T. ८ M. omits अस्मिन्-स्यात्. . ९ My. and P. omit the line. २२ Page #197 -------------------------------------------------------------------------- ________________ १७० षड्भाषाचन्द्रिकायां केचित् । ओसाअण महीशाने ॥ ५॥ अस्मिन्नयं स्यात् । आपोशन इति केचित् । वणई वनराजौ ॥६॥ अस्यामयं स्यात् । वणई । पंगुरणं प्रावरणे ॥७॥ ओसिरणगोसौ व्युत्सर्जनप्रत्यूषयोः ॥ ८॥ अनयोरेतौ क्रमाद् भवतः । थोवथेवथोका स्तोके ॥९॥ आअविरुऔ अब्बिरुद्धयोः ॥१०॥ पत्थेवाअवेलम्बौ पाथेयविडम्बनयोः ॥११॥ अनयोरेतौ क्रमात् स्तः । पत्थेवाओ। वेलम्बो । बालबुलुदकरीरेषु वाअबुलुबुलकरिल्लाः ॥ १२ ॥ एष्वेते क्रमात् स्युः । बाओ । बुलबुलो । करिल्लो । ऊआदोग्गधणिआ युकयुग्मधन्यासु ॥ १३ ।। एष्वेते क्रमात् स्युः । ऊआ । दोगं । धणिआ । उद्वहने णिव्वहणं ॥ १४ ॥ णिव्वहइ । उद्वहतीत्यर्थः । छि छि धिग्धिगित्यर्थे ॥ १५ ॥ घिग्धिगित्यर्थे छिछि इति स्यात् । वृताक्डी ॥१६॥ अस्यामयं स्यात् । ग्रहिल्लो ग्रहले ॥ १७ ॥ अस्मिन्नयं स्यात् । गोसमूहे गोणिको ॥ १८ ॥ गोसमूहे गोणिक्को इति स्यात् । अयुजरेवई अचिरयुवत्याम् ॥ १९ ॥ अस्यामयं स्यात् अयुजरेवई । आणरहू नववध्वाम् ॥ २१॥ अस्यामयं स्यात् । आणरहू । असुरे अमओ ॥ २२ ॥ असुरे अयं स्यात् । अमओ । पण्णवण्णा पञ्चपञ्चाशति ॥ २३ ॥ अस्मिन्नयं स्यात् । पण्णवण्णा । तेवण्णा त्रिपश्चाशति ॥ २४ ॥ पण्णा पञ्चाशति ॥ २५ ॥ गामहणघुसिमे ग्रामस्थानघसृणयोः ॥ २६ ॥ अनयोरेतौ क्रमात् स्तः । गामहणं । घुसिमं । छटायां छट्टा ॥ २७ ॥ पाउरणबइल्लो प्रावरणबलीवर्दयोः ॥ २८ ॥ अनयोरेतौ क्रमात् स्तः । पाउरणं । बइल्लो । हिज्जा ह्यस्थाने ॥ २९ ॥ ह्य इत्यर्थे हिज्जेति निपात्यते । १ प्रत्यूषव्युत्सर्जनयोः T. २ स्तः T. ३ एषु क्रमादेते T. ४ My. and P. omit the line. ५ My. and P. omit the line. ६ Sutra 20 is not found. It is given in the Appendix to the P. as षुग्गुळू अभिसारिकायाम् । ७ My. and P. omit the line. p. and My. omit the line. Page #198 -------------------------------------------------------------------------- ________________ निषाताः। १७१ हिज्जा । त्रिचत्वारिंशति तेआळिसा ॥ ३० ॥ अस्मिन्नयं स्वात् । तेआळिसा । असंघडोसिण्यावास्थाज्योत्स्नयोः ॥३१॥ अनयोरेतौ कमात् स्तः । असंघो । डोसिणी । लक्कुडो लगुडे ॥३२॥ छेणो स्तेने ॥ ३३ ॥ कक्खडकक्खलौ ककेशे ॥ ३४ ॥ अलाबूकलत्रयोः कलबूकत्ते ॥ ३५ ॥ अनयोरेतौ क्रमात् स्तः । कलबू । कत्तं । निलये णळिअणिहेळणे ॥३६ ॥ अस्मिन्नेतौ स्याताम् । णळिअं । णिहेळणं । णिकडणिरासौ निश्चयनृशंसयोः ॥ ३७॥ अनयोरेतौ क्रमात् स्तः । णिक्कडो । णिरासो । विहुंडुअणिफंसौ विधुन्तुदनिस्त्रिंशयोः ॥ ३८ ॥ अनयोरेतौ क्रमात् स्तः । विहुंडुओ । णिप्फसो । बहिअकोलीरे मथितकुरुविन्दयोः ॥३९॥ अनयोरेतौ क्रमात् स्तः । वहिओ । कोळीरं । खेड्डु खेले ॥ ४० ॥ विउसग्गव्युडौ व्युत्सर्गविटयोः॥४१॥ अनयोः क्रमादेतौ स्तः । विउसग्गो । व्युडो । संघअणघाअणौ संहननगायनयोः ॥४२॥ अनयोरेतौ क्रमात् स्याताम् । संघअणं । घाअणो । मत्कुणककुदजम्बालेषु डेंकुणकउडसेवालाः ॥४३॥ एतेष्वेते क्रमात् स्युः । डेंकुणो । कउडं । सेवाळं । अथक्कखुड्डअवडअरा अकांडक्षुल्लकबृहत्तरेषु ॥४४॥ एष्वेते क्रमात् स्युः । अथकं । खुड्डुओ । वड्डअरो। आनने आणुअं॥४५॥ संगोल्लसामरीसिप्पितलाराः संघातशाल्मलीसूचीतलवरेषु ॥४६॥ एषु क्रमादेते स्युः । संगोल्लं । सामरी। सिप्पी । तलारो। अन्वा अम्बायाम् ॥४७॥ अस्यामयं स्यात् । अधा । पम्मिहीमोरजच्छन्दाः पाणिभीमारखच्छन्देषु ॥४८॥ एतेष्वेते क्रमात् स्युः । पम्मी । हीमोरं । जच्छंदो । दिनमुखकुडक शीर्षत्रसंस्तरेष्वणुदिवकुड्डसीसक्कसत्थराः ॥ ४९ ॥ एषु चत्वारः १°णिफंसौ My. २ णिफंसो My. ३ स्याताम् T. ४ My. and P. drop अनयोः-स्तः. ५ P. and My. omit the line. Page #199 -------------------------------------------------------------------------- ________________ १७२ षड्भाषाचन्द्रिकायां क्रमादेते स्युः ॥ अणुदिवं । कुटुं । सीसक्कं । सत्थरो । वित्थिरवीविकडप्पदूसळा विस्तारवीचिकलापदुर्भगेषु ॥ ५० ॥ एप्वेते क्रमात् स्युः । वित्थिरं । वीवी । कडप्पो । दूसळो । छिल्लडंभिअडेड्डराश्छिद्रदाम्भिकदर्दुरेषु ॥५१॥ एतेष्वेते क्रमात् स्युः। छिल्लं । डंभिओ । डेडुरो । गण्डस्थले गल्लो ॥५२॥ वीली वीभ्याम् ॥ ५३ ॥ पाडिपिद्धिपडिसिद्धी प्रतिस्पर्धायाम् ॥५४॥ एतावस्यां स्याताम् । वंजरंमजरौ माजोरे ॥ ५५॥ अस्मिन्नेतौ स्याताम् । वंजरो। मंजरो । गृधे गहरो ॥ ५६ ॥ अस्मिन्नयं स्यात् । गहरो। उअअजमाजौ ॥ ५७॥ ऋजावेतौ स्याताम् । उओ। अजमो । अरणितणेसिसाळक्किआः सरणितृणराशिशारिकासु ॥५८ ॥ एष्वेते क्रमाद् भवन्ति । अरणी । तणेसी । साळकिआ । दुःखचतुष्पथकराळेषु दुग्गचउककलेराः ॥ ५९ ॥ एषु त्रयः क्रमाद् भवन्ति । दुग्गं । चउकं । कलेरं । इति गोणाद्याः। गहिआद्याः॥१। ४ । १२१॥ गहिआदयो निर्वचनगोचरा निपात्यन्ते । ग्राह्यायां गहिआ ॥ १॥ अस्यामयं स्यात् । गन्दिणीवडिणायौ धेनुघर्घरकण्ठयोः ॥२॥ वइरोडाविणअवइच्छिण्णाणडाजडछिच्छअच्छिण्णाळा जारे ॥ ३॥ एते सप्त जारे निपात्यन्ते। वइरोडो । अविणअवई ।च्छिण्णो । अणडो । अजडो । छिच्छओ। च्छिण्णाळो। दत्यामत्तिहरीसंचारीमदोळीपेसणआळीमराळीसहउत्थिाः ॥४॥ दूत्यामेते निपात्यन्ते । पडिसोत्तपडिक्खरौ प्रतिकूले ॥५॥ अस्मिन्नेतौ स्याताम् । जोअदोसारअणसमुद्धणवणीअदोसणिजन्ता १.My. and P. omit the line. २ निपात्याः T. Page #200 -------------------------------------------------------------------------- ________________ निपाताः । १७३ श्चन्द्रे ॥ ६ ॥ एते चत्वारश्चन्द्रे निपात्यन्ते । जोओ । दो सारअणो । समुद्धणवणीअं । दोसणिजन्तो । किमिघरवसणं कौशेये ॥७॥ कौशेयेयं निपात्यते । मुहरोमराइविसारौ भ्रूसैन्ययोः ॥८॥ अनयोरेतौ क्रमात् स्तः । मुहरोमराई । विसारो । चिरिचिरिआचिलिचिलिआ धारायाम् ॥९॥ समुद्धहरमम्बुगृहे ॥ १० ॥ तंबुकुसुमं कुरवककुरण्टकयोः ॥ ११॥ फणिनि पाअपअलाऔ ॥१२॥ अस्मिन्नेतौ निपात्यौ । पाओ। पअलाओ । अहिअलो क्रोधे ॥ १३॥ अयं निपात्यः । स्तने सिहिणं ॥ १४ ॥ अस्मिन्नयं स्यात् । अस्थिरे थिरण्णेसो ॥ १५ ॥ अस्थिरे थिरण्णेसो निपात्यः । जोइक्खसूरंगौ दीपे ॥ १६ ॥ दीपे एतौ स्तः । जोइक्खो । सूरंगो । थेवो बिन्दौ ॥ १७॥ पासावअकोप्पो गवाक्षापराधयोः ॥१८॥ अनयोरेतौ क्रमाद् भवतः । उद्धते उम्महउद्धणपहहाः ॥ १९ ॥ जणउत्तजण्णहरौ ग्रामप्रधाननरराक्षसयोः ॥२०॥ एतयोरेतौ स्तः । जणउत्तो । जण्णहरो । आरनाळथेरोसणबम्हहरमम्बुजे ॥२१ ॥ अम्बुजे त्रय एते निपात्यन्ते । आरनाळं । थेरोसणं । बम्हहरं । कंदोर्ट्स कलिमं चोत्पले ॥ २२ ॥ एतावुत्पले प्रयोज्यौ । रअणिद्धअं चंदोज कुमुदे ॥ २३॥ एतौ कुमुदे निपात्यौ । रअणिद्धअं। चंदोजं । धूमद्धअमहिसी कृत्तिकासु ॥२४ ।। अवहोओ विरहे ॥ २५ ॥ लंवावेल्लीवेल्लरिआ वल्लरीकेशयोः ॥ २६ ॥ अनयोरेते स्युः । घरअंदं मुकुरे ॥२७॥ अस्मिन्नयं स्यात् । आआसतअं हर्म्यपृष्ठे ॥ २८ ॥ अस्मिन्नयम् । सुरद्धओ दिवसे ॥२९ ॥ दिवसेयं स्यात् । सुरद्धओ । प्रथमरजखलारक्तवस्त्रे आणंदवसो ॥ ३० ॥ अस्मिन्नयं स्यात् । निमीलनलाक्षारक्तपृष्ठेष्वच्छिवडणवल्लविअणीसंकाः ॥ ३१ ॥ एष्वेते क्रमा १ चन्द्रे एते चत्वारः स्युः T. २ निपात्यः T. ३ सिहिणं स्तने T. ४ स्तने सिहिणमिति स्यात् T. ५ थिरण्णेसो अस्थिरे T. ६ My. and P. drop the line. ७ निपात्यौ T. ८ निपात्यौ T. ९ दिवसे सुरद्धओ निपात्यः T. Page #201 -------------------------------------------------------------------------- ________________ १७४ षड्भाषाचन्द्रिकायां 1 न्निपात्याः । अच्छिवडणं । वल्लविअं । णीसंको । एलविलो धनिवृषयोः || ३२ ॥ अनयोरयं निपात्यते । एलविलो | सुहरओ धारिकागृहचटकयोः || ३३ || अनयोरयं निपात्यते । सुहरओ । निम्मी अहमest निश्मश्रुकयुवस्वस्थयोः ॥ ३४ ॥ अनयोरेतौ क्रमात् स्याताम् । णिम्मीसुओ । हट्ठमहट्ठो । णिहुअजहणरोहौ सुरतोर्वोः ॥ ३५ ॥ सुरते ऊरौ चैतौ क्रमात् स्याताम् । णिहुअं । जहणरोहो | अच्छुद्धसिरी मनोरथाधिकफलप्राप्तौ ।। ३६ ।। फलप्रातावयं निपात्यते । अच्छुद्धसिरी । अब्बुद्धसिरीति केचित् । पल्लोडजीहाउज्झहरौ रहस्यभेदिनि ॥ ३७ ॥ पिशाचे परेओ ।। ३८ । अस्मिन्नयं प्रयोज्यः । चोरधूर्तयोर्वहुजाणो ॥ ३९ ॥ अयं चोरे धूर्ते च निपात्यते । जारधूर्तयोरिति केचित् । बहुजाणो । जोईउज्झलौ विद्युत्प्रबलयोः ॥ ४० ॥ अनयोरेतौ क्रमात् स्तः । जोई । उज्झलो । भिंगं नीलस्वकृतयोः ॥ ४१ ॥ नीले खकृते चायं स्यात् । परिधाने णिअणं ॥ ४२ ॥ जहणोसुअं चलणकं च जघनांशुके ॥ ४३ ॥ अस्मिन्नेतौ स्याताम् । जहणोसुअं । चल्लणकं । पाउरणं कवचे ॥ ४४ ॥ कवचेयं प्रयोज्यः । पाउरणं । कैम्पापचारयोरोअल्लो ॥ ४५ ॥ अनयोरयं स्यात् । ओअल्लो । कराघाते चपेटा ॥ ४६ ॥ अस्मिन्नयं स्यात् । रइलक्खगोसण्णौ जघनमूर्खयोः ॥ ४७ ॥ अनयोरेतौ क्रमात् स्याताम् । रइलक्खं । गोसण्णो । वावडपुरिल्लौ कुविदैत्ययोः ॥ ४८ ॥ अनयोरेतौ क्रमात् स्तः । वावडो । पुरिल्लो | परभत्तचच्चिकौ भीरुस्थापकयोः ॥ ४९ ॥ अनयोरे तौ क्रमात् स्तः । परभत्तो । चच्चिक्को । काळभट्टिअइद्ध ग्गिधूमास्तमिस्र - विष्णुतुहिनेषु ॥ ५० ॥ एषु क्रमात् त्रयो निपात्याः । काळं । भट्टिओ । इद्धग्धूिमो । पत्थरओवाअऔं पादताडनापातपयोः 1 १ बहुजाणो चोरधूर्तयोः T . २ अनयोर्बहुजाणो निपात्यः T . कम्पापचारयोः T. ४ कम्पे अपचारे च ओअल्लो इति स्यात् । T. ३ ओअलो Page #202 -------------------------------------------------------------------------- ________________ विपाताः। ॥५१॥ अनयोरेतौ क्रमात् स्तः । पत्थरं । ओवाअओ । पिउच्चा माउआ च सख्याम् ॥ ५२ ॥ सख्यामेतौ निपात्येते । पिउच्चा । माउआ । पोरत्थदोसौ मत्सरिकोपयोः ॥ ५३ ॥ अनयोरेतौ क्रमात् स्तः । पोरत्थो । दोसो । चच्चापम्हलो तलाहतिकेसरयोः ॥५४॥ एतयोरेतौ निपात्येते । चच्चा । पम्हलो । खंधलठिखंधमसौ स्कन्धयष्टौ ।। ५५ ।। अस्यामेतौ स्याताम् । खंधलट्ठी । खंधमसो। तंबकिमिअग्गिआयाविन्द्रगोपे ॥५६॥ अस्मिन्नेतौ स्याताम् । तंबकिमी । अग्गिआयो । अनर्थे विहडणो ॥ ५७ ।। जोअणजोअडौ खद्योते ॥ ५८ ॥ जोइअदरवळही खद्योतकातरयोः ॥ ५९॥ क्रमादनयोरेतौ स्याताम् । जोइओ। दरवळूहो । भोइअपंडरंगौ महेशग्रामेशयोः ॥ ६०॥ अनयोरेतौ क्रमात् स्तः ।। संकरसग्महौ रथ्यामुक्तयोः ॥ ६१ ॥ अनयोरेतौ क्रमात् स्याताम् । संकरो । सग्गहो । अर्थदरे पअरो ॥ ६२ ॥ सुरायां मइमोहिणी ॥ ६३ ॥ दुर्दुरे धारावासो ॥६४ ॥ आस्यकलहयोः कमलं ॥ ६५ ॥ अनयोरयं स्यात् । वेणुसाअधुअराऔ भ्रमरे ॥ ६६ ॥ अस्मिन्नेतौ स्याताम् । वेणुसाओ । धुअराओ । अस्मिन् प्रकरणे लिङ्गव्यत्ययः प्रयोगाधीनः ॥ इति गहिआद्याः ॥ वा पुआय्याद्याः॥१।२।११०॥ पुआई इत्यादयः शब्दाः खराधादेशविशेषिता वा निपात्यन्ते । उन्मत्तपिशाचयोः पुआई ॥१॥ अनयोरयं निपात्यते । पुआई । ऊणंदिअमानन्दिते ॥२॥ तुंबुरौ दोबुरो ॥३॥ माहिवाओ माघवाते ॥ ४ ॥ सइकोडी शतकोटौ ॥५॥ माइंदो माकन्दे ॥६॥ ओंदुरो उन्दुरौ ॥७॥ आळिआ १ पिशाचोन्मत्तयोः T. २ स्यात् T. Page #203 -------------------------------------------------------------------------- ________________ १७६ षड्भाषाचन्द्रिकायां आल्याम् || ८ || अस्मिन्नयं स्यात् । आळिआ । तणसोल्लि तृणशून्ये ॥ ९ ॥ अस्मिन्नयं स्यात् । तणसोल्ली । अरिष्टदैत्यकाकेषु रिट्ठो ॥ १० ॥ एष्वयं स्यात् । रिट्ठो । द्रुते दुरिअं ॥ ११ ॥ अस्मिन्नयं स्यात् । दुरिअं । किरो किरौ ॥ १२ ॥ वामलूरो वामलूरौ ॥ १३ ॥ विसो वृषमृषिकयोः ॥ १४ ॥ अनयोरयं स्यात् । विसो | वंदं वृन्दे ॥ १५ ॥ वृन्दे अयं स्यात् । वंदं । हेरिंबो रम् || १६ || हेरम्बे अयं स्यात् । हेरिंबो । चिक्कं स्तोके ॥ १७॥ स्तोके अयं स्यात् । चिक्कं । चरणायुधे चलणाओहो ॥ १८ ॥ अस्मिन्नयं स्यात् । चलणा ओहो । उन्मत्तादुश्शीलयोर्वअणिआ ॥ १९ ॥ अनयोरयं स्यात् । वअणिआ । उन्मत्ता दुःशीला च । महालय पक्षे महळयपक्खो ॥ २० ॥ अस्मिन्नयं स्यात् । मेहळयपक्खो | चंचरीके चच्चरिओ ॥ २१ ॥ अस्मिन्नयम् । चच्चरिओ । मुसलं मांसले ॥ २२ ॥ इत्यादि ॥ 1 अपुण्णगाः तेन ॥ ३ । १ । १३२ ।। अपुण्णादयः शब्दाः क्तप्रत्ययेन सह निपात्यन्ते । आक्रान्ते अपुण्णं ॥ १ ॥ अस्मिन्नयं स्यात् । अपुण्णं । अम्मच्छपहहावसंबद्धाचिरतरदृष्टयोः ॥ २ ॥ असंबद्धे अचिरतरदृष्टे च एतौ क्रमात् स्याताम् । अम्मच्छं । पहट्ठो । उल्लोकमरिअओसण्णात्रुटिते ॥ ३ ॥ एते त्रयस्त्रुटिते निपात्यन्ते । उल्लोक्को । मरिओ । ओसण्णो । गुजलिअपेञ्जलि संघटिते ॥ ४ ॥ अस्मिन्नेतौ निपात्येते । गुज्जलिओ । पेज्जलिओ । पसल्लिअगळद्धअऊरुमल्लाः प्रेरिते ॥ ५ ॥ निपात्यन्ते । पसल्लिओ । गळद्धओ । ऊरुमल्लो । अवकीर्णे उक्खणं ।। ६ ।। अस्मिन्नयं स्यात् । उक्खणो । ओसहविहिमिहिऔं विकसिते ॥ ७ ॥ एतौ विकसिते स्तः । ओसट्टो | विहमिहिओ । अर्दिते उद्धरिअं ॥ ८ ॥ उपसर्पिते उल्लिओ || ९ || १ P. omits it. २ एते चत्वारः प्रेरिते निपात्यन्ते T. Page #204 -------------------------------------------------------------------------- ________________ निपाताः। १७७ अस्मिन्नयं स्यात् । उल्लिओ। छिन्नच्छिद्रतयोः कडद्दरिअं॥१०॥ अनयोरयं निपात्यते । कडद्दरिअं । झडिअपरिहाइऔ श्रान्तपरिक्षीणयोः॥११॥ अनयोरेतौ क्रमात् स्याताम् । झडिओ । परिहाइओ । उक्काणिकजतडकडिअउच्चुगा अनवस्थिते ॥ १२ ॥ अस्मिन्नेते निपात्यन्ते । उकजो । णिकज्जो । तडकडिओ । उच्चुगो । उद्धअपुव्वंगउच्चुरणउच्चल्लाः शान्तमुण्डितोच्छिष्टोद्विग्नेषु ॥ १३ ॥ एषु चत्वारः क्रमान्निपात्यन्ते । उद्धओ । पुव्वंगो । उच्चुरणो । उच्चल्लो । चकितलान्तयोरुविडं ॥ १४ ॥ अनयोरयं निपात्यते । उविडं । वहइअमाकासि च पर्याप्ते ॥ १५॥ पर्याप्ते द्वयं निपात्यते । वहिइअं । आकासिअं । उविद्धणाळीगोरडितहिद्धास्वस्ते ॥ १६॥ चत्वार एते निपात्याः । उविद्धो । णाळी । गोरडितं । हिद्धो । क्रुद्ध उविवो ॥१७॥ क्रुद्धे अयं स्यात् । उव्विव्वो । सिट्टविट्ठौ सुप्तोत्थिते॥१८॥ सिट्टो। विट्ठो । ओमंसउविक्कावपमृतमलपितयोः ॥ १९ ॥ अनयोरेतौ क्रमात् स्तः । ओमंसो । उव्विको । अवरोपितमुक्तयोर्विअंटूतं ॥ २० ॥ अनयोरयं प्रयोज्यः । विअंटूतं । ओहरणणिमिअओअघिआ आघ्राते ॥२१॥ एते त्रय आघ्राते निपात्यन्ते । ओहरणं । णिमिअं । ओअघिअं । ऊसविअमुद्वान्ते ॥ २२ ॥ उद्वान्तेयं स्यात् । ऊसविअं । रुद्धगलितयोराहिद्धो ॥२३॥ अनयोरयं स्यात् । आहिद्धो । वातिते णिसुद्धो ॥ २४ ॥ अस्मिन्नयं स्यात् । णिसुद्धो । उम्मड्डणिचुड्डावुद्वृत्ते ॥ २५ ॥ उद्वृत्ते एतौ स्याताम् । उम्मड्डो । णिचुड्डो । उड्डिअजूसआवुत्क्षिप्ते ॥ २६ ॥ एतौ उत्क्षिप्ते स्याताम् । उड्डिओ। जूसओ । सुप्ते णिज्जलववणिहवलुकाः ॥ २७॥ सुप्ते चत्वारो १ अनवस्थिते एते चत्वारः स्युः T. २ T. drops उच्चुरण. ३ T. drops उच्छिष्ट. ४ क्रमादेते स्युः T. ५T. has after this उच्चरणमुच्छिष्टे । उच्छिष्टे उच्चूरणमिति स्यात् । ६ स्युः for एते निपात्याः T. ७ स्तः T. Page #205 -------------------------------------------------------------------------- ________________ १७८ षड्भाषाचन्द्रिकाया निपात्यन्ते । णिजो । लववो । णिहवो । लुक्को । रिअं लूने ॥२८॥ अस्मिन्नयं स्यात् । रिअं । विक्रीतनिम्नीकृतयोरुज्झणि ॥ २९ ॥ त्यक्ते जडं ॥ ३० ॥ अस्मिन्नयं स्यात् । जडं । शुष्कनिम्नीकृतयोरुज्झिअं ॥३१॥ अनयोरयं स्यात् । उज्झि । घडं सृष्टीकृते ॥३२॥ अस्मिन्नयं स्यात् । घडं । जलान्तःपतिते डिंडवो ॥३३॥ जलावगाहिन्ययं प्रयोज्यः । डिंडवो । आकीर्णे ओसडिओ ॥ ३४ ॥ अस्मिन्नयं स्यात् । ओसडिओ । गुलिअं मथिते ॥३५॥ गुलिअं । उम्मरिअमुन्मूलिते ॥ ३६॥ अस्मिन्नयं स्यात् । उम्मरिअं । उत्क्षिप्ते परिच्चिअउगाहिअउडाहिआ. ॥३७॥ उत्क्षिप्ते त्रयो निपात्याः। परिच्चिअं । उगाहिअं । उडाहिअं । उदाहि च ॥ ३८ ॥ अयमप्युत्क्षिप्ते निपात्यः । उदाहि । रसिते हेसिअदुंदुमिऔ ॥ ३९ ॥ रसिते द्वयं निपात्यम् । हेसि। दुंदुमिअं । परितोषिते चित्तविअओ ॥४०॥ अस्मिन्नयं निपात्यते । चित्तविअओ । परोदृझपिअपल्लित्ताः पर्यस्ते ॥४१॥ पर्यस्ते त्रयो निपात्याः ॥ परोठें । झपिअं । पल्लित्तं । प्रमृष्टे अम्हत्तो ॥ ४२ ॥ अस्मिन्नयं प्रयोज्यः । अम्हँत्तो । आपूर्णिते ग ॥४३॥ अस्मिन्नयं स्यात् । गअं । व्यासक्तप्रवृद्धयोरोवेवओ ॥ ४४ ॥ अनयोरयं निपात्यः । ओवेवओ । ओअम्मअओहामिआवभिभूते ॥४५॥ एतावभिभूते निपात्यौ । ओअम्मओ। ओहामिओ । अभिलषितप्रत्युद्धतद्धेषु रगिल्लवच्छुद्धळिअअकंताः ॥४६॥ ऐषु त्रयः क्रमान्निपात्याः । रगिल्लो । वच्छुद्धळिओ। अक्तो । जअल्लकरमौ च्छन्नक्षीणयोः ॥४७॥ अनयोरेतौ क्रमात् स्तः । जअल्लो । करमो । उपरतक्षीणयोः कथो ॥४८॥ अनयोः कथो इति १P. and My. drop it. २ °विआओ M. ३ निपात्यः M. ४ विआओ M. ५ अह्मत्तो My. ६ निपात्यः M. ७ अह्मत्तो My. ८ स्यात् M. ९ एतेष्वेते निपात्याः M. १० अनयोः क्रमादेतौ निपात्यौ M. Page #206 -------------------------------------------------------------------------- ________________ निपाताः। निपात्यः । कथो । पेकिअं वृषरटिते ॥४९॥ अस्मिन्नयं स्यात् । पेक्किअं ॥ अंकिअमालिङ्गिते ॥ ५० ॥ अस्मिन्नयं स्यात् । अंकिअं । उलुओसिअचिमिणोसलिआ रोमाञ्चिते ॥५१॥ अस्मिन् ऍते त्रयः प्रयोज्याः । उलुओसिअं । चिमिणं । उसलिअं। अस्संगिअमासक्ते ॥ ५२ ॥ अयं स्यात् । अस्संगिअं । मुकुलितमुक्तभ्रान्तपुलकितेषु आरोइअं ॥ ५३ ॥ चतुर्पु ऑरोइअमिति प्रयोज्यम् । आरोइअं । अपहृतशरीरादिव्यथितयोरोच्छंदिरं ॥५४॥ अनयोरयं स्यात् । ओच्छंदिरं । छडि छन्ने ॥५५॥ अस्मिन्नयं स्यात् । छंडिअं । ऊसुम्मिअमूस चोपधानीकृते ॥५६॥ एंतावुपधानीकृते स्याताम् । ऊसुम्मिरं । ऊसअं । आविअं प्रोते ॥ ५७ ॥ प्रोते अयं स्यात् । आविरं । दर्पिते अवहिहो ॥ ५८॥ अस्मिन्नयं स्यात् । अवहिट्ठो । प्रवृद्धगृहागतयोरारोद्धो ॥ ५९॥ अनयोरयं स्यात् ॥ आरोद्धो। अन्विष्टे उडिअंघसणिअंच ॥६॥ अन्विष्टे एतौ स्याताम् । उडिअं । घसणिअं । अशंके फणिते घुग्घुस्सुअं॥६१ ॥ अस्मिन्नयं स्यात् । घुग्घुस्सुअं । आरूढे उल्लूढोच्छ्डौ ॥६२॥ एतावारूढे प्रयोज्यौ । उल्लूढो । उच्छूढो । आविलिओ कुपिते ॥६३॥ कुपिते अयं स्यात् । आविलिओ। कडिअं प्रीणिते ॥ ६४ ॥ अस्मिन्नयं स्यात् । कडिअं । उप्पत्तो गलितविरक्तयोः ॥६५॥ अनयोरयं स्यात् । उप्पत्तो । सन्नद्धे उओग्गिओ॥६६॥ अस्मिन्नयं स्यात् । उओग्गिओ। अपूरितस्खलितामूलोचलितमूढविघटितेषु गुम्मइओ ॥ ६७ ॥ एतेष्वयं १ वृषरटिते पेक्किअमिति स्यात् M. २ आलिङ्गिते अयं निपात्यः M. ३ M. adds उक्ते अंकिअं । अस्मिन्नयं स्यात् । अंकिअं । before this. ४ त्रयो निपात्याः My., P. ५ अयं प्रयोज्यः M. ६ उपधानीकृते एतौ M. ७ एतौ अन्विष्टे M. ८ My. and P. drop the line. ९ P. and My. drop the line. १० P. and My. drop the line. ११ My. and P. drop the line. १२ P. and My. omit it. Page #207 -------------------------------------------------------------------------- ________________ १८० षड्भाषाचन्द्रिकायां स्यात् । गुम्मइओ । भन्ने पडिरिग्गरं ॥६८॥ अस्मिन्नयं स्यात् । पडिरिग्गअं । प्रकटिते परिअड्डिअं ॥ ६९ ॥ परिच्छन्ने परिअट्टविअं ॥ ७० ॥ परिअविरं । ओप्पं मृष्टे ॥७१॥ ओप्पं । कोजरिअमापूरिते ॥ ७२ ॥ कोजरिअं । ओमल्लं घनीभूते ॥ ७३ ॥ ओमल्लं । वेल्लइअं घडइअं च संकुचिते ॥७४ ॥ अस्मिन्नयं स्यात् । वेल्लइअं । झंदिरं प्रद्रुते ॥ ७५ ॥ अस्मिन्नयं स्यात् । झंदिअं । प्रयतपरिजागरितयोरणुझिअओ ॥ ७६ ॥ अनयोरयं स्यात् । अणुझिअओ । पजतरं दलिते ॥ ७७ ॥ अस्मिनयं स्यात् । पंजतरं । अवितृप्ते उलुहुलुकं ॥७८॥ अस्मिन्निदं स्यात् । उलुहिलुअमिति केचित् । वप्पिअमारोग्गरिअमुल्लअंच रक्ते ॥ ७९ ॥ त्रय एते निपात्याः । वप्पि। आरोग्गरिअं । उल्लअं । उघणमहिरोइअमदुमाअमप्पुण्णं च पूर्णे ॥ ८० ॥ पूर्णे चत्वारो निपात्याः । उघणं । अहिरोइअं । अदुमा । अप्पुण्णं । सन्मुखमागते पच्छाणिओ ॥८१॥ अस्मिन्नयं स्यात् । पच्छाणिओ । अग्गुच्छं प्रमिते ॥ ८२ ॥ प्रमिते अयं स्यात् । अंगुच्छं । पड्डाविअं समापिते ॥८३ ॥ अस्मिन्नयं स्यात् । पड्डाविरं । अभिपीडिते वारई ॥८४ ॥ अस्मिन्निदं निपात्यम् । वारडुं । उद्दारिअं रणद्रुते ॥ ८५ ॥ अत्रैतन्निपात्यम् । उद्दारिअं । उज्झमाणं पलायिते ॥ ८६ ॥ अत्रेदं स्यात् । उज्झमाणं । अर्जिते विहितं ॥ ८७॥ अस्मिन्निदं स्यात् । विहितं । च्छिकं स्पृष्टे ॥८८॥ अस्मिन्निदं निपात्यम् । च्छिक्कं । हते पणिल्लिअं ॥ ८९॥ हते इदं १ Omitted in P., My. २ Omitted in P., My. ३ Omitted in My., P. ४ Omitted in P., My. ५ P. and My. omit the line. ६ Omitted in My., P. ७ Omitted in My., P. ८ अवितृप्तेयं निपात्यः M. ९ Omitted in My., P. १० Omitted in P., My. ११ P. and My. omit it. १२ Omitted in P., My. १३ Omitted in P., My. १४ स्पृष्टे इदं स्यात् P., My. १५ Omitted in My., P. १६ Omitted in P., My. Page #208 -------------------------------------------------------------------------- ________________ निपाताः। १८१ स्यात् । पणिलिअं। आविन्ने पिडओ ॥९० ॥ अत्रायं स्यात् । पिडओ । साणिअणिक्खाविऔ शान्ते ॥९१ ॥ अस्मिन्नेतौ स्याताम् । साणिओ । णिक्खाविओ। पिष्टे आप्पणसोहिअवकसमराइआः॥ ९२ ॥ पिष्टे चत्वारो निपात्याः । आप्पणं । सोहि । वकं । समराइअं । वड्डिमवडिसाअअवसण्णाः स्रुते ॥ ९३ ॥ सुते त्रयो निपात्याः । वड्डिमं । वडिसाअं । अवसण्णं । सुतमित्यर्थः। वंडैइ पीडिते ॥ ९४ ॥ अस्मिन्नयं स्यात् । वंडेइअं। विरचितविप्रगृहीतयोरग्गहिओ ॥ ९५ ॥ अनयोरयं स्यात् । अग्गहिओ । अवधृते गॅविशं ॥ ९६ ॥ अस्मिन्निदं निपात्यम् । गविरं । निषिद्धे विडुच्छओ ॥९७ ॥ अस्मिन्नयं निपात्यः । विड्डुच्छओ । निर्गते गग्गठो ॥९८॥ अत्रायं निपात्यः । णग्गंठो। वोडिकिपाडावत्यासक्तस्खलितयोः ॥ ९९ ॥ अनयोरेतौ क्रमात् स्तः। वोट्ठी । किपाडो । पविरंजवलोहौ स्निग्धस्मृतयोः ॥१०० ॥ अनयोरेतौ क्रमात् स्याताम् । पविरंजवो । लोट्ठो। उवडिअमुळिअमोणअमवनते ॥१०१॥ अवनते यो निपात्याः । उवडिअं । उदूळिअं । ओणअं । उज्झळिअं प्रक्षिप्तविक्षिप्तयोः ॥१०२॥ अनयोरयं स्यात् । उज्झळिअं । मत्ते अविहिओ ॥१०३॥ मत्ते अयं स्यात् । अविहिओ । परिक्खाइअओ परिक्षीणे ॥१०४॥ परिक्षीणे अयं स्यात् । परिक्खाइअओ । क्षुते चिक पिलुअंच॥१०५॥ अस्मिन्नेतौ स्याताम् । चिक्क । पिलुअं । पविग्धं विस्मृते ॥ १०६ ॥ अस्मिन्नयं स्यात् । पविग्धं । उज्झसिअमवडाहिअमुक्कासमुत्कृष्ट ॥१०७॥ उत्कृष्टे त्रयो निपात्याः । उज्झसिकं । अवडाहिरं । १ Omitted in P., My. २ Omitted in My., P. ३ पंडइअं M. ४ पंडइअं M. ५ गव्विअं M. ६ गव्विअं M. ७ Omitted in My., P. ८ णग्घठो My. ९ Omitted in P., My. १. भवतः M. ११ त्रय एते स्युः M. १२ Omitted in My., P. १३ छिकं M. १४ छिकं M. १५ Omitted in P., My. Page #209 -------------------------------------------------------------------------- ________________ १८२ षड्भाषाचन्द्रिकायां उक्कासं । हल्लपविअं त्वरिते ॥१०८॥ त्वरिते अयं स्यात् । हल्लपविरं । उद्दारिअमुत्खाते ॥१०९॥ उत्खाते अयं स्यात् । उद्दारिकं । याते आरिहो ॥११० ॥ अस्मिन्नयं स्यात् । आरिहो। उल्लिकं दुश्चेष्टिते ॥१११॥ अस्मिन्नेतन्निपात्यम् । उल्लिकं । उच्चदिअं मुषिते ॥ ११२ ॥ मुषिते इदं स्यात् । उच्चदिअं । ऊगिअपहिअमिआ अलंकृते ॥ ११३ ॥ अलंकृते त्रयो निपात्याः । ऊगिरं । पट्ठिअं । मि। उकअं अमृते ॥११४ ॥ प्रसृते अयं स्यात् । उक्के । उच्छिरणमुच्छिष्टे ॥ ११५ ॥ ओसरिओ आकीर्णे अक्षिसंकोचात् संज्ञिते च ॥ ११६ ॥ गत्तल्हिक्कगावसत्तो गते ॥११७॥एते चत्वारो निपात्याः। गत्तो । ल्हिको । गावो । सत्तो। ओसिअविच्छुरिअपडिहत्था अपूर्वे ॥ ११८॥ अपूर्वे त्रयो निपात्याः। ओसि । विच्छुरिअं । पडिहत्थो । णिउरं छिन्नजीर्णयोः ॥११९॥ अनयोरयं स्यात् । णिउरं । अध्यासिते उच्चल्लोप्पल्लोय्यल्लांजडिओतत्ताः॥१२० ॥ अध्यासिते पञ्चैते निपात्याः । उच्चल्लो । उप्पल्लो । उय्यल्लो । अंजडिओ। उत्तत्तो । ओअल्लअमुकंदं च विप्रलब्धे ॥ १२१ ॥ अस्मिन्नेतौ निपात्यौ । ओअल्लअं । उक्कंदं । लिप्ते उडंबो ।। १२२ ॥ अस्मिन्नयं स्यात् । उँडंबो । हि पार्श्वपरावृत्ते ॥ १२३ ॥ अस्मिन्नयं स्यात् । छुहि । अपिट्टवल्लर्ट पुनरुक्ते ॥ १२४ ॥ अस्मिन्नेतौ स्याताम् । अपिढें । वल्लहूं । आस्तृते अण्णासअं॥ १२५ ॥ अस्मिन्नयं स्यात् । अण्णास । अनष्टे अपंडिअं ॥ १२६॥ अस्मिन्नयं स्यात् । अपंडिअं । अणहवणअं भर्तिसते ॥ १२७ ॥ अस्मिन्नयं निपात्यः । अणहवणअं । उक्करिअमरि १ Omitted in My., P. २ Omitted in P., My. ३ Omitted in P., My. ४ Omitted in P., My. ५ Omitted in P., My. ६ Omitted in P., My. ७ विप्रलब्धे द्वयं स्यात् M. ८ Omitted in P., My. ९ Omitted in P., My. १० उव्वंडिअं M. ११ उव्वंडिअं M. १२ भसिते M. १३ Omitted in My., P. Page #210 -------------------------------------------------------------------------- ________________ निपाताः। १८३ अओघिअविवअइसआ विस्तीर्णे ॥ १२८ ॥ विस्तीर्णे पञ्चैते निपात्यन्ते । उक्करिओ । मरिओ । ओघिओ। विवओ । इसओ। रुद्धवामावगळवेण्णधुत्ता आक्रान्ते ॥१२९ ॥ आक्रान्ते पञ्चैते निपात्यन्ते । रुद्धो । वामो । अवगळो । वेण्णो । धुत्तो । आरोपितखण्डितयोरुक्करिअंउरविअंउकंडिअंअण्णंकव्वरिअं च ॥१३०॥ एतयोः पञ्चैतानि निपात्यन्ते । उक्करिअं इत्यादि । चूर्णिते आडविओ ॥ १३१ ॥ अस्मिन्नयं स्यात् । आडविओ । उल्लुअं धुहरं ओउल्लिअंउकोसिअं उच्चरिअं वणनत्तडिअं च पुरस्कृते ॥ १३२ ॥ पुरस्कृते षडेते निपात्याः । वलकिअं उत्सङ्गिते ॥ १३३ ॥ अस्मिन्नयं स्यात् । चलक्किअं । उय्यकिअं पुञ्जीकृते ॥१३४ ॥ अत्रैतत् प्रयोज्यम् । उय्यकिअं । पिड्डइअं प्रशान्ते ॥ १३५ ॥ अत्रैतन्निपात्यम् । पिड्डुइअं । उल्लुइंडिअं हेपिअं हक्किअं हेसमणं चोनते ॥१३६ ॥ उन्नते चत्वार एते निपात्याः। उल्लुहुंडिअं। हेपिअं । हक्किअं । हेसमणं । निवासिते ज्झहुराविअंणिगमिअं च ॥१३७॥ अस्मिन्नेतौ स्याताम् । ज्झहुराविरं । णिगमिअं । उच्छिल्लो अवजीणे ॥१३८ ॥ अस्मिन्नयं स्यात् । उच्छिल्लो । गुम्मिओ मूलाच्छिन्ने ॥१३९ ॥ अस्मिन्नयं स्यात् । गुम्मिओ । जलधौते गिप्पणिओ ॥१४० ॥ अस्मिन्नयं स्यात् । णिप्पणिओ । आच्छादिते वक्खलं ॥१४१ ॥ अत्रैतत् स्यात् । वक्खलं । रञ्जिते तत्तुरिअं ॥ १४२ ॥ अत्रैतत् स्यात् । तत्तुरिअं। प्रोक्षिते रोकअं ॥१४३॥ अस्मिन्नयं १ निपात्याः My. २ अनयोरेते पञ्च स्युः T. ३ पञ्चैते प्रयोज्याः My., P. ४ Omitted in My., P. ५ प्रयोज्याः My., P. ६ Omitted in P., My. ७ पुजीकृते इदं स्यात् My. ८ Omitted in P., My. ९ अत्रेदं My., P. १. Omitted in P., My. ११My. and P. drop एते. १२ Omitted in My., P. १३ Omitted in P.. My. १४ Omitted in P., My. १५ Omitted in My., P. १६ पक्खिों M. १७ पक्खिों M., १८ तुत्तिरिअं M. १९ रजिते एतत् M. २० तुत्तिरिअं M. २१ अयमत्र स्यात् P., My. Page #211 -------------------------------------------------------------------------- ________________ १८४ षड्भाषाचन्द्रिकायां स्यात् । रोक्कअं । पीतपतितपेटितेषु वरत्तो ॥१४४ ॥ एष्वयं स्यात् । वैरत्तो । वर्धितपरिनुत्तयोः सडिअग्गिरं ॥ १४५ ॥ अनयोरयं स्यात् । सैडिअग्गिरं । दारिते उच्चलो ॥१४६ ॥ अत्रेदं प्रयोज्यम् । उँच्चलो । वञ्चिते अवाडिओ ॥ १४७ ॥ अत्रैतत् स्यात् । अवाडिओ । ऊरिसंकिअनङ्गअपंसुला रुद्धे ॥१४८॥ रुद्ध त्रय एते निपात्याः । ऊरिसंकिओ । नङ्गओ । पंसुलो । अपूर्णगूढस्खलितेषु गमिदो ॥ १४९ ॥ त्रिष्वयं निपात्यः । गमिदो । आरूढचूर्णितपीतोद्विग्नेषु संसाओ ॥ १५० ॥ चतुर्वयं निपात्यः । संसाओ । दृष्टे उत्तुओं ॥१५१ ॥ दृष्टे अयं निपात्यः । उत्तुर्यो । इत्यादि । कृष्टानुपसर्गधृष्टवाक्ये विद्वस्वाचस्पतिविष्टरश्रवस्प्रचेतस्प्रोक्तादीनां विबादिप्रत्ययान्तानां चामिचित्सोमसुदित्यादीनां सुग्लौसुम्लै इत्यादीनां च पूर्वैः कविभिरप्रयुक्तानां प्रतीतिवैषम्यकरः प्रयोगो न कर्तव्यः । शब्दान्तरैरेव तदर्थोभिधेयः । यथा कृष्टः कृशः वाचस्पतिगुरुः विष्टरश्रवाः हरिरित्यादि । घृष्टशब्दस्य सोपसर्गस्य प्रयोग इष्यत एव । मंदरअडपरिघट्ट । मन्दरतटपरिघृष्टम् ॥ ___ इति श्रीमदखिलविद्यापरिवारदक्षिणामूर्तिमहादेवप्रसादलब्धविद्येपूर्वोत्तरमीमांसाशब्दतकसाहित्यसार्वभौमचरकूरियज्ञेश्वरभट्टोपाध्यायतनयकोण्डभट्टोपाध्यायशिष्येण । सर्वाम्बिकागर्भशुक्तिमुक्तामणिना दक्षिणामूर्तिमहादेव किङ्करेण सर्व विद्वत्कविमतेन लक्ष्मीधरेण विरचितायां षड्भाषाचन्द्रिकायां प्राकृतप्रक्रियायां सुबन्तविभागः २३संपूर्ण:२५ ॥ १ Omitted in P., My. २ Omitted in P., My. ३ Omitted in My., P. ४ Omitted in P., My. ५ Omitted in P., My. ६P. and My. omit the instances. ७ गमिलो M. ८ स्यात् M. ९ गमिलो M.; Omitted in My., P. १० घृष्टा °M. ११ मृष्ट M. १२ M. omits वाक्य. १३ M. drops इत्यादीनां च. १४ तथाभिधेयाः M. १५ °विद्येन T. १६ T. has कर्तृ for शब्दतर्क. १७ T. has दव for चर. १८ तनयेन T. १९ M. drops कोण्डभट्टोपाध्याय. २० M. drops शुक्ति. २१ M. drops महादेव २२ नुतेन T. २३ समाप्तः T. २४ T. adds श्रीमेधादक्षिणामूर्तये नमः॥ Page #212 -------------------------------------------------------------------------- ________________ श्रीहयग्रीवाय नमः। नमो ब्रह्मादिदेवानामज्ञानध्वान्तभानवे । सार्थबद्धदीक्षाय दक्षिणामूर्तये नमः ॥१॥ अथ तिङन्तप्रक्रिया निरूप्यते । भू सत्तायाम् । भू इति स्थिते होहुवहवा भुवस्तु ॥३।१।१॥ भवतेर्धातो: हुव हव इति त्रय आदेशा भवन्ति । अकार उच्चारणार्थः । हो इति स्थिते । अनुक्तमन्यन्यायेन लटस्तिबादौ सति लटस्तिप्ताविजेच् ॥ २।४।१॥ लटः प्रथमपुरुषैकवचनयोस्तिप्तयोः प्रत्येकं इच् एच् इति भवतः । चकारौ 'हुर्रचिति' इति विशेषार्थो । अत्र लग्रहणं लकारमात्रोपलक्षणम् । तेन लटः लस्येत्यर्थः । अनुक्तमन्यन्यायेन शबादिप्राप्तौ न शपाम् ॥ अत्र शबादीनां प्रयोगो न भवति । इति शबादिप्रतिषेधः । होइ । अत एवैच से ॥ २।४ । ७॥ लटः प्रथमपुरुषस्यैकत्वे विहितो य एच् मध्यमपुरुषस्यैकत्वे विहितो यः से तावकारान्तादेव भवतो नान्यस्मात् । इत्यदन्तविषयत्वात् हो इ इत्यत्र तौ न भवतः ॥ 'हलोक्' इत्यतः 'अ' इत्यनुवर्तमाने त्वनतः॥२।४।६९ ॥ अकारान्तवर्जितादजन्ताद्धातोरगागमो भवति तु । होअइ । होअए । अत्रागमे कृते अदन्तत्वादेच् भवति ॥ १ चन्द्रचारुवराङ्गाय for सर्वार्थबद्धदीक्षाय P., My. २ T. gives this section after the treatment of pirait and other dialects. ३ आदेशाः स्युः T. ४ हुरचेति M. ५ विशेषणार्थी T. ६ "मात्रोपलक्षणार्थम् T. ७ नास्ति T. ८ पुरुषैकत्वे My. ९ M. drops तु. २४ Page #213 -------------------------------------------------------------------------- ________________ १८६ षड्भाषाचन्द्रिकायां लड्लटोश्च जर्जारौ ॥२।४ । ३८॥ लड्लटोर्वर्तमानभविष्यतोश्चकाराद्विध्यादिषु च सर्वत्र पुरुषेषु वचनेषु च विहितस्य प्रत्ययस्य स्थाने जजावित्येतौ रितौ वा भवतः । रित्वाद् द्वित्वम् । इति लट्प्रथमपुरुषस्यैकस्थाने ऐतौ भवतः । होज । होज्जा । पक्षे । होइ । सर्वलकारेषु जर्जाराविति केचित् ।। 'लड्लटोश्च जर्जारौ' इत्यधिकृत्य मध्ये चाजन्तात् ॥ २।४ । ३९ ॥ . अजन्ताद्धातोः प्रकृतिप्रत्यययोर्मध्ये चकारात् प्रत्ययानां स्थाने जर्जरौ तु भवतो लड्लटोर्विध्यादिषु च । इति होइकारयोर्मध्ये भवतः । होज्जइ । होजाइ । इत्येकवचनम् । तिङन्तेपि द्विवचनस्य बहुवचनमेव ॥ झिझौ न्तिन्तेइरे ॥२॥ ४ ॥ ४ ॥ लटः प्रथमपुरुषबहुत्वे वर्तमानयोः झिझयोः न्ति न्ते इरे इति त्रय आदेशा भवन्ति । होन्ति । होन्ते । होइरे। अत्रैव 'होहुवहवा भुवेस्तु' इत्यतः 'भुवेः' इत्यधिकृत्य हुरचिति ॥३।१।५॥ चिर्जिते प्रत्यये परे भुवे रित्यादेशो भवति । हुति । हुन्ते । हुइरे । इत्याद्यपि बोद्धव्यम् । बहुलाधिकारात् कचिदेकत्वेपि इरे दृश्यते । सूसइरे ताण तारिसो कण्ठो । शुष्यति तासां तादृशः कण्ठः । 'रुषगेचो दिः' इत्युकारस्य दीर्घः । 'त्वनतः' इत्यगागमः । होअन्ति । होअन्ते । होअइरे । 'मध्ये चाजन्तात्' इति जर्जारौ । होजन्ति । होजन्ते । होज्जइरे । अत्र पूर्वोदाहरणद्वये 'संयोगे' इति हूखे सति जारोपीदमेवोदाहरणम् । होजाइरे इत्यत्र निमित्ताभावान्न 'संयोगे' इति हस्खः । होज । होजा ॥ मध्यमपुरुषैकवचने १T. omits वा २ अपि तौ M., T. ३ च स्थाने M. ४ इत्येतौ स्तः T. ५ तौ भवतः M.; अपि स्तः T. ६ आदेशाः स्युः T. Page #214 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया । सिप्थास्सेसि ॥२।४।२॥ 'लटः' इत्यनुवर्तते । लटः परस्मैपदात्मनेपदमध्यमपुरुषैकत्वे वर्तमानयोः सिप् थासू इत्येतयोः प्रत्येकं से सि इत्येतौ भवतः । होसि । नात्र से । अनदन्तत्वात् । 'त्वनतः' इत्यगागमे कृते अदन्तत्वात् से सि । होअसि । होअसे । 'मध्ये चाजन्तात्' इति जर्जारौ । होजसि । होजासि । 'लड्लटो:-' इति जर्जारो । होज । होजा ॥ मध्यमपुरुषबहुवचने थध्वमित्थाहचौ ॥ २ । ४ । ५॥ लटो मध्यमपुरुषबहुवचनयोः थध्वं इत्येतयोः प्रत्येकं इत्थाहच् इत्यादेशौ भवतः । होइत्था । होह । होअइत्था । होअह । होज. इत्था । होज्जह । होज्जाइत्था । होजाह । होज । होजा । बहुलाधिकारात् क्वचित् प्रथमपुरुषैकवचनेपि इत्था । जन्ते रोइत्था । यत्ते रोचते ॥ उत्तमपुरुषैकवचने मिर्मिबिटौ ॥२।४ । ३॥ लटः परस्मैपदात्मनेपदोत्तमपुरुषैकवचनयोः मिप् इट् इत्येतयोः प्रत्येकं मि इति भवति । होमि । बहुलाधिकारात् मिबिटोरादेशस्य मेरिकारलोपश्च । बहु वण्णिउ पण सकं । बहु वर्णितुं न शक्नोमि । 'त्वनतः' इत्यगागमे 'अदेल्लुक्यात्खोरतः' इत्यतः 'आत्' 'अतः' इति चानुवर्तते । तुमौ ॥ २।४ । १६ ॥ __ अदन्ताद्धातोरुत्तमपुरुषैकवचनादेशे मौ परे आत्वं तु भवति । इति धात्ववयवस्यागागमस्य विकल्पेनात्वे होआमि । होअमि । मौपरे इत्वमिति केचित् । होइमि ।। वा लड्लोटूछतृषु ॥ २।४ । २०॥ १ स्तः T. २ उत्तमैकवचने P., My. ३ स्यात् T. ४ होअमि । होआमि. T. Page #215 -------------------------------------------------------------------------- ________________ १८८ षड्भाषाचन्द्रिकायां _ 'अदेल्लुकि-' इत्यादेः 'एत्' इत्यनुवर्तते 'अतः' इति च । एषु परेषु अत एत्वं वा स्यात् । इत्यगागमस्यैव धात्ववयवस्य वा एत्वे । होएमि । होअमि । होन्जमि । होज्जामि । इदं सूत्रं लड्लोटोः सर्ववचनेषु अगागमस्य वा एत्व विधायकम् । कचिन्न भवति । जअइ । कचिदात्वमपि । सुणाइ । 'वा ड्रलोट-' इत्यनेनैव एत्वे होजेमि । होज्जमि । 'लडूलटोश्च जर्जारौ' इति जर्जारौ भवतः । हुज । हुज्जा ।। उत्तमपुरुषबहुवचने मोममुमसहिङ् ॥ २।४ । ६॥ उत्तमपुरुषस्य बहुत्वे वर्तमानयोः मस् महिङ् एतयोः मो म मु इति त्रय आदेशा भवन्ति । हुमो । हुम । हुम् ॥ 'त्वनतः' इत्यगागमे सति 'अदेल्लुक्यात्खोरतः' इत्यतः 'अतः' इत्यधिकृत्य 'तुमौ' इति 'अस्तु' इति च मोममुष्विच्च ॥ २।४ । १७ ॥ अकारान्ताद्धातोः मो म मु इत्येतेषु परेषु अत इत्वं चकारादात्वं च वा स्यात् । इत्यगागमस्यैव धात्ववयवस्य इत्वे आत्वे च । हुइमो । हुआमो । पक्षे । हुअमो । 'वा लड्लोट्-'इत्येत्वे । हुएमो । हुइम । हुआम । होअम । हुएम । हुइम । हुइमु । हुआमु । हुअमु । होएमु । 'मध्ये चाजन्तात्' इति जर्जारौ । हुजिमो । होजमो । होजामो । होजेमो । एवं मम्वोरप्युदाहार्यम् । 'लड्लटोश्च जर्जारौ' । हुज । हुजा । एवमजन्तानां लटि रूपं नेयम् । हवादीनां हलन्तानां तु भेदः । ह व इति स्थिते । अनुक्तमन्यन्यायेन 'उपदेशेजनुनासिक इत्' इत्यकारलोपः । सुखोच्चारणं प्रयोजनम् । 'हलोक्' इत्यगागमः । इजादयश्च । हवइ । हवए । 'लडूलटोश्व-' इति जर्जारौ ॥ जाजे ॥ २ । ४ । २१ ॥ 'अदेल्लुक्यात्खोरतः' इत्यतः 'अतः' इति 'एत्' इति चानुवर्तते । १ उत्तमस्य बहुवचने M. २ इत्येतो प्रत्येकं मो म मु इत्यादेशानापद्यते. T. ३ इत्यनुवर्तते M. Page #216 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया | १८९ 'वा लड्लोट्-' इत्येतो 'वा' इति च । जर्ज इत्येतयोः परयोरत एत्वं वा स्यात् । हवेज्जा । हवेज्ज । 'अतः' इत्येव । हुज्जा । खतो - नजन्तत्वात् ' मध्ये चाजन्तात्' इत्ययं विधिर्न भवति । 'वा लड्लोट्-' इत्येत्वं वा । हवे | हवइ । हवन्ति हवन्ते । हवइरे । एवमेदन्तेपि । मध्यमे । हवसि । 'अत एवैच्से' इति से । हवसे । हवेसि । हवेज्जा | हवेज्ज | हवज्जा । हवज्ज | हवइत्था | वह | हवेइत्था | हवेह | हवजा । हवज्ज | हवेज्जा । हवेज्ज । उत्तमे 'तुम' इत्यात्वम् । हवामि । हवमि । मावित्वमिति केचित् । हविमि | हवेमि । जर्जारौ च । 'मोममुष्विच' इति आदितौ वा । 'लड्लोट् – ' इत्येत्वं च । हवमो | हवामो । हविमो | हवेमो । हवमु | हवामु । हविमु । हवेमु । हवम | हवाम । हविम । हवेम । हवेज्जा | हवेज्ज । एवमन्येषां हलन्तानां लटि रूपं नेयम् ॥ ' हुहुवहवा भुवेस्तु' इत्यतः 'भुवे ः ' इत्यधिकृत्य पृथकस्पष्टे णिव्वडः ॥ ३ । १ । २ ॥ पृथग्भूते स्पष्टे च कर्तरि भुवेः णिव्वड इत्यादेशो भवति । णिव्वडइ । णिव्वडए । पृथग्भवति । स्पष्टो भवति वेत्यर्थः ॥ प्रभो हुप्पः ॥ ३ । १ । ३ ॥ 'भुवे:' इत्यनुवर्तते । 'तु' इति च । प्रभुकर्तृकस्य भुवे: हुप्प इत्यादेशो वा भवेति । हुप्पइ | हुप्पए । प्रभवतीत्यर्थः । पक्षे पहवइ । बहुलाधिकारादन्यदपि । परिभवति संभवति उद्भवतीत्यर्थेपि । परिभवइ । संभवइ । उब्भवइ ॥ लुङ्लङ्लट्सु भूतार्थस्य सहिअहि ।। २ । ४ । २२ ॥ भूतार्थे विहितो यो लुङादिप्रत्ययः तस्य लुङो प्रत्येकं सि हिअ हि इति त्रय आदेशा भवन्ति । इति विधानात् खरान्तादेवायं विधिः । होसि । होहिअ । होहि । लङो लिटश्च स्थाने उत्तरत्र 'हल ईअ' १ इति च M. २ स्यात् M., ३ आदेशाः स्युः T. ४ स्वरान्तादेशोयं विधि: T. Page #217 -------------------------------------------------------------------------- ________________ १९० षड्भाषाचन्द्रिकायां 'त्वनतः' इत्यगागमः । होअसि । होअहिअ । होअहि । सर्वत्र अभूत् अभवत् बभूव वा । स्यादयस्तु तिप्तयोरेव । अस्मिन् शास्त्रे वर्तमानार्थवाचिनोपि भूतार्थवाचित्वमस्तीति लडादेशा इजादयोपि भवन्ति । तेन 'लड्लटोश्च जारौ' 'मध्ये चाजन्तात्' इति जर्जारौ सर्वत्र भवतः । तथा च होइ । होन्ति । होमि । इत्यादीनि सर्वाणि लड़पाण्युदाहर्तव्यानि । ग्रन्थविस्तरभयान्न लिख्यन्ते । एवमन्येषामजन्तानां भूतलकारेषु रूपनिर्णयः ॥ हलन्तानां तु हल ईअ ॥२।४ । २३॥ 'भूतार्थस्य' इत्यनुवर्तते । भूतार्थे वर्तमानयोः हलन्तात् परयोः तिप्तयोः ईअ इत्यादेशो भवति । हवीअ । हवइ । हवन्ति । इत्यादि हलन्तवद्रूपाणि सर्वाण्युदाहर्तव्यानि । एवमन्येषां हलन्तानां भूतार्थवाचिषु रूपं नेयम् ॥ ललुटोः भविष्यति हिरादिः॥२॥ ४॥ २५ ॥ ___ भविष्यदर्थे विहितप्रत्यये परे तस्यैव हिरित्यादिः प्रयोक्तव्यः । पूर्ववदिजादयः । होहिइ । बहुलाधिकारात् क्वचिदेकपदेपि सन्धिः । होही । भविष्यति । भविता वा । बहुत्वे हिः । होहिन्ति । इत्यादि लड्वत् । लकारात् प्राक् हिकार एवाधिकः । मध्यमे । होहिसि । होजहिसि । होजाहिसि । होहिज । होहिज्जा । होहिद्धा । होहिह । इत्यादि सर्व लड्वत् । लकारात् प्राक् हिकार एवाधिकः ॥ उत्तमे हार्सा मिमोमुमे वा ॥२ । ४ । २६ ॥ 'भविष्यति' इत्यनुवर्तते । 'ओदिः' इति च । भविष्यदर्थे विहितेषु उत्तमपुरुषादेशेषु मिमोमुम इत्येतेषु परेषु एषामेवादिः हार्सा इत्येतौ वा प्रयोक्तव्यौ । पक्षे हिरपि । होहामि । होस्सामि । अत्र रित्वाद् द्वित्वम् । होहामो । होस्सामो । होहामु । होस्सामु । होहाम । होस्साम । १ वा स्यात् T. २ M. and T. drop 'आदिः' इति च. Page #218 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया। पक्षे । होहिमि । होहिमो । होहिमु । होहिम । कचित्तु हा न भवति ॥ 'डं मेश्छात्ततः' इत्यतः 'मेः इत्यनुवर्तते 'भविष्यति' इति च सर् ॥ २।४ । ३३॥ धातोः परतो भविष्यति काले मेः स्थाने सर् इति वा भवति । रित्वाद् द्वित्वम् । होहिस्सं । पक्षे । होहिमि ॥ हिस्साहित्था मुमोमस्य ॥ २।४ । २७॥ 'वा' इत्यनुवर्तते 'भविष्यति' इति च । भविष्यति काले मु मो म इत्येतेषां स्थाने हिस्सा हित्था इत्येतौ धातोः परतो वा प्रयोक्तव्यौ । होहिस्सा । होहित्था । पक्षे । होहिमु । इत्यादि । पूर्ववत् जर्जारौ च । 'त्वनतः' इत्यगागमादिलवत् । एवमन्येषामजन्तानां भविष्यति रूपम् ॥ हलन्तानां तु भविष्यति अगागमे कृते 'अदेल्लुक्यात्खोरतः' इत्यतः अतः' इत्यधिकृत्य 'मोममुविच्च' इत्यतः 'इत्' इति च एच क्त्वातुंतव्यभविष्यति ॥ २ । ४ । १९ ॥ क्त्वातुंतव्येषु भविष्यत्कालविहिते च प्रत्यये परतः अत एत्वं चकारादिच्च भवति । हवेहिइ । हविहिइ । हवेहिज्ज । हवेहिज्जा । हविहिज्ज । हविहिज्जा । हवेहिति । हवेहिंते । हविहिंति । हविहिंते । इत्यादि । जर्जारौ च । मध्यमे । हवेहिसि । हविहिसि । हवेहिइत्था । हविहिइत्था । हवेहिह । हविहिह । जजोरौ च । उत्तमे । हवेहिमि । हविहिमि । हवेहामि । हविहामि । हवेस्सामि । हविस्सामि । हवेहिस्सं । हविहिस्सं । जर्जारौ च । हवेहिमो । हवि. हिमो । हवेहामो । हविहामो । हवेस्सामो । हविस्सामो । एवं मम्वोरपि । हेवेहिस्सा । हविहिस्सा । हवेहित्था । हविहित्था । जर्जारौ च । एवमन्येषां हलन्तानां भविष्यति रूपम् ॥ लोटि __एकसिन् प्रथमादेविध्यादिषु दुसुमु ॥२।४ । ३५ ॥ 1 T. drops तु. २ M. omits च, ३ इत्यधिकृत्य M., T. ४ इति च M., T. ५ हविहिस्सा । हवेहिस्सा M. ६T. drops च. ७ P. and My. add नेयम् after it. Page #219 -------------------------------------------------------------------------- ________________ १९२ षड्भाषाचन्द्रिकायां लिङ्लोटोः प्रथममध्यमोत्तमपुरुषैकवचनानां स्थाने दुसु मु इति क्रमाद्भवन्ति । होदु । लिङ्लोटोराशीरर्थे उकारान्तस्यैव प्रयोग इति केचित् । तदा दलोपः । दकारोच्चारणं भाषान्तरार्थमित्यपरे । प्राकृते विध्यादिषु होउ । अत्र 'प्रायो लुक्-'इति दलोपः । होसु । होमु ॥ बहौ न्तुहमो ॥२।४ । ३६ ॥ लिङ्लोटोः प्रथममध्यमोत्तमबहुवचनानां स्थाने न्तु ह मो इति क्रमाद् भवन्ति । होन्तु । होह । होमो । सोस्तु हि ॥ २।४ । ३७ ॥ विध्यादिषु 'एकस्मिन्-'इति सूत्रविहितस्य सोर्मध्यमपुरुषैकवचनस्य स्थाने हि इत्यादेशो वा भवति । होहि । होसु । पूर्ववत् 'मध्ये चाजन्तात्' इति जर्जारौ । तदा । होजदु । होज्जादु । होज । होज्जा । एवं वचनान्तरेष्वपि जर्जारावूह्यौ ॥ लिङि विजाल्लिङः ॥२ । ४ । ३४ ॥ लिङो जर्जा| पर इकारो वा प्रयोक्तव्यः । होज्जइ । होजाइ । इयान् विशेषः । शेषं पूर्ववत् । एवमन्येषामजन्तानां लिङ्लोटो रूपम् । हलन्तानां तु 'वा लड्लोट्छतृषु' इति वा एत्वम् । हवेउ । हवउ । हवेन्तु । हवन्तु । हवेज । हवज । हवेज्जा । हवजा ॥ मध्यमे 'सोस्तु हि' इत्यतः 'सोः' इत्यनुवर्तमाने लुगिजहीजस्विजेतः॥२ । ४ । ३८॥ अदन्ताद्धातोः मध्यमैकवचनादेशस्य सोः स्थाने लुक् इजहि इज्जसु इज्जे इति चत्वार आदेशा भवन्ति । हव । हविजहि । हविजसु । हविज्जे । पक्षे । हवसु । हवेसु । हवेज । हवेज्जा । 'त्विजाल्लिङः' इति इत्वं च । हवेजइ । हवेज्जाइ । शेषं पूर्ववत् । एवमन्येषां हलन्तानां रूपं नेयम् ।। लङि १ क्रमात् स्युः T. २ °मिति केचित् T. ३ T. has प्रत्ययानां before स्थाने. ४ स्यात् T. ५ स्यात् T. Page #220 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया। १९३ माणन्तौल च लङः ॥२।४ । ४१॥ लङो माण न्त इत्यादेशौ सर्वत्र पुरुषेषु वचनेषु भवतः । लित्वान्नित्यम् । चकारात् जर्जारौ च । होमाण । होन्त । होजमाण । होजन्त । होज्जामाण । होज । होज्जा । हलन्तानां तु । हवमाण । हवन्त । हवेज । हवेजा । एवमन्येष्वजन्तेषु हलन्तेषु च धातुष्वनया प्रक्रियया सर्वलकाररूपाणि प्रयोज्यानि ।। अथ केचिदेधादयो धातवः प्रदर्यन्ते । एध वृद्धौ । अगागमः । 'खघथधभाम्' इति धैस्य हत्वम् । इजादयः । एहइ । ऍहए । शेषं हववत् । डुपचवू पाके । अनुक्तमन्यन्यायेनानुबन्धलोपः । अक् । 'प्रायो लुक्-'इति चलोपः । पअइ । पअए । सोल्लपउल्लौ पचेः ॥३।१।३८॥ पचतेः सोल्ल पउल्ल इत्यादेशौ भवतः । सोल्लइ । पउल्लइ । टुनदि समृद्धौ । अक् । णंदइ । णंदए । ध्वंसु गतौ । अक् । 'त्वथ्वद्वध्वां क्वचित्' इत्यादिना ध्वस्य झकारः। झंसइ । झंसए । पक्षे । 'लवराम्-' इति वलोपः । धंसइ । धंसए । व्यञ् संवरणे । 'मनयाम्' इति यलोपः । वेइ । 'त्वनतः' इत्यगागमे । वेअइ । वअए । अद भक्षणे । अक् । प्रायोग्रहणाद् दैलोपाभावः । अदइ । अदए ॥ अस्तेर्विशेष उच्यते । अस भुवि । लटि स्वस्तेर्हम्होम्हि ममोमिना ॥ २।४।८॥ 'मिर्मिबिटौ' इति विहितमिना 'मोममु मस्महिङ्' इति विहितममोभ्यां च सह अस्तेः स्थाने यथायोगं म्ह म्हो म्हि इत्यादेशा वा १ च स्तः T. २ सर्वलकाराणां रूपाणि P., My. ३ M. and T. drop धस्य. ४ My. and P. drop it; T. has एहऐ only. ५ स्त: T. ६ वलोपे T. ७ दकारलोपाभावः M. Page #221 -------------------------------------------------------------------------- ________________ १९४ षड्भाषाचन्द्रिकायां भवन्ति । गअम्हि । गतोस्मि । गअम्हो । गंअम्ह । गताः स्मः । मुकारस्याग्रहणादप्रयोग एव तस्येत्यवसीयते । पक्षे । तिडात्थि' इति अस्थिः सामान्यप्राप्तः । अस्थि ॥ सिना ल्सि ॥२।४।९॥ 'अस्तेः' इत्यनुवर्तते । अस्तेर्धातोः सिना मध्यमपुरुषैकवचनादेशेन सह सि इत्यादेशो लिद् भवति । लित्वान्नित्यम् । णिहरो जं सि । निष्ठुरो यदसि ॥ तिङात्थि ॥२।४।१०॥ अस्तेस्तिका सह अस्थि इत्यादेशो भवति । अत्थि सो। अस्ति स इत्यर्थः । अस्थि ते । सन्ति त इत्यर्थः । मध्यमे । अस्थि तुमं । असि त्वमित्यर्थः । अत्थि तुम्हे । स्थ यूयमित्यर्थः । उत्तमे । अस्थि हैं । अस्म्यहम् । अस्थि अम्हे । स्मो वयमित्यर्थः ॥ लुङ्लङ्लिट्सु 'भूतार्थस्य सिहिअहि' इत्यतः 'भूतार्थस्य' इत्यधिकृत्य अहेस्यासी तेनास्तेः ॥२।४ । २४ ॥ __ अस्तेर्धातो तार्थप्रत्ययेन सह अहेसि आसि इत्यादेशौ भवतः । अहेसि । आसि । आसीत् । आसन् । आसीः । आस्त । आसम् । आस । इत्यर्थः । लुलिटोः । अस्तेादेशे । अभूत् । बभूव । इत्यादि संचारणीयम् । इदं त्वादेशद्वयं सर्ववचनेषु पुरुषत्रये च साधारणम् । तेन भूतलकारमाने अस्तेरिदमेव रूपद्वयम् । लोटि सिद्धावस्थापेक्षया अस्तु इत्यत्र 'स्तः' इति स्तस्य थत्वे । अत्थु । संतु । इति च दृश्यते । लिङि । स्यादित्यत्र 'स्याद्भव्य-'इति सूत्रेण यात् प्रागित्वम् । यलोपः। अन्त्यहलो लोपश्च । सिअ । अन्येषु लकारेषु अनुक्तमन्यन्यायेन ‘अस्तेर्भूः' इति भूधातोरेव प्रयोगः ॥ शीङ् खप्ने । योरेङ्॥२।४।६५ ॥ १ गअह्मा M., T. २ ज My. ३ तुझो M. ४ अह्मो M. ५ स्तः T. Page #222 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया । १९५ इश्च उश्च युः तस्य योर्धातोरिवर्णोवर्णयोः एङ् एदोतौ यथासंख्यं भवतः । इवर्णस्य एकारः । उवर्णस्य ओकारः । इत्येत्वे । 'शोस्सल' । सेइ । 'त्वनतः' इत्यक् । सेअइ । सेअए । इत्यादि । हुवत् ॥ बेञ् व्यक्तायां वाचि । उवर्णस्यावः ॥२।४ । ६४ ॥ धातोरन्त्यस्य उवर्णस्य अव इत्यादेशो भवति । रेफलोपः । बवइ । बवए । 'योरेङ्' इत्योत्वे । बोइ । एवं ढुङ् धूङ् प्रभृतयः ॥ हु दानादानयोः। णो हश्च चिजिपूश्रुधृस्तुहुलूभ्यः ॥२।४। ७२ ॥ एभ्यः परो ण इत्यागमो वा भवति । तत्संनियोगेन दीर्घस्य हखश्च । हुणइ । हुणए । पक्षे उवर्णस्य अव इत्यादेशः । हवइ । हवए । नात्र 'योरेङ्' इत्युकारस्यौत्वम् । अनन्तरविषयत्वात् तस्य । परंतूवर्णस्य अव इत्यादेशः । बहुलाधिकाराण्णागमः कचिद्विकल्पितः । उच्चेणइ । उच्चेइ । जेणइ । जेइ । ओहाङ् गतौ । अनुक्तमन्यन्यायेनानुबन्धलोपः । 'त्वनतः' इत्यगागमः । हाअइ । हाअए । पक्षे । हाइ । डु धाञ् धारणपोषणयोः । अनुबन्धलोपः । अर् । धाअइ । धाअए । पक्षे । धाइ॥ धो दहश्रदः॥२।४ । १३१ ॥ श्रदित्यव्ययात् परस्य दर्धातेर्दह इत्यादेशो भवति । 'अश्रदः' इति पर्युदासादन्त्यहलो लोपो न भवति । रेफलोपः । सत्वम् । सद्दहइ । सद्दहए । दिवि क्रीडादौ । अक् । दिवइ । दिवए ॥ अथ पुरुषादयोपि प्रदयन्ते । रुषगेचो दिः॥२।४। ६८॥ रुषादिष्वादेरचो दीर्घो भवति । रुष । रूसइ । रूसए । शुष । १ धूञ् M. २ भवति वा T. ३ M. drops च. ४ अक् M. ५ इत्यादेशः स्यात् T. ६ अत्र M. Page #223 -------------------------------------------------------------------------- ________________ १९६ षड्भाषाचन्द्रिकायां सूसइ । तुष । तूषइ । पुष । पूसइ । शिष । सीसइ । धूङ् प्राणिप्रसवे । उवर्णस्य अव इत्यादेशः । सवइ । सवए । णह बन्धने । णहइ । णहए । षुङ् अभिषवे । अवादेशः । सवइ । सवए । सोइ । अशू व्याप्तौ । अक् । असइ । असए । चिञ् चयने । 'णो हश्व चिजि-'इत्यादिना णागमः । चिणइ । चिणए । पक्षे । 'योरे' इत्येत्वम् । चेइ । चेए । 'त्वनतः' इत्यक्येत्वे च । चेअइ । चेअए । तुद व्यथने । अक् । तुदइ । तुदए । दलोपोपि । तुअइ । तुअए । दंशतिदहत्योर्विशेषः । 'हलोक्' इत्यगागमे 'वेतस इति तोः' इत्यतः 'तो' इत्यधिकृत्य 'टो डः' इत्यतः 'डः' इति च । दंशदहोः ॥१।३।३४॥ दंशतिदयोर्धात्वोस्तवर्गस्य डकारो भवति । डंसइ । डंसए । डहइ । डहए ॥ दीप्यतौ डो दीपि ॥ १।३।४६॥ पूर्वसूत्रात् 'तोः' इत्यनुवर्तते । दीप्यतेस्तोस्तवर्गस्य डत्वम् । डिप्पइ । प्रदीप्यतौ 'दोहदप्रदीप-'इत्यादिना तोर्लत्वम् । पलिप्पइ ॥ मृङ् मरणे आर उः॥२।४ । ६६॥ धातोर्चवर्णस्य अर इत्यादेशो भवति । मरइ । मरए । गम्ल गतौ . छर्गमिष्यमासाम् ॥ २।४ । ५० ॥ गम् इषू यम् आस् एषामन्त्यस्य छकारो रित् स्यात् । गच्छइ ॥ गमिरणुवजावजसाकुसोकुसाइच्छाय्यवहरावसेहवदअपरिअलपरिअल्लवोल्लपरिणिसपच्छड्डणीणणिम्महवच्छदणिक्करंभणीणिवहान् ॥३।१।९७॥ १ घूञ् M. २ My. and P. drop it. ३ My. and P. drop मरणे. Page #224 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया | १९७ गमिरणुवज्जादीनादेशान् प्राप्नोति । अणुवज्जइ । अवज्जइ । अक्कुसइ । उक्कुसइ । अइच्छइ । अईइ । अवहरइ | अवसेes | वदअइ । परिअल । परिअलइ | बोलs | परिणिसह । पच्छड्डुइ । णीणइ । णिम्महइ । बच्छदइ । णिलुकइ । रंभइ । णीइ । णिवहइ || शिरप्रेक्ष चज्ज दृशिरोअक्खणिअच्छाव अच्छचज्जाव अज्झ पुलअपुलोअदेक्खावअक्खपेच्छावआसपासणिअसच्चवावक्खान् ॥ २ । ४ । १५३ ॥ दृशिर् प्रेक्षण इत्ययं धातुः ओअक्ख णिअच्छ अवअच्छ अवअज्झ पुलअ पुलोअ देक्ख अवअक्ख पेच्छ अवआस पास णिअ सच्चव अवक्ख इति पञ्चदशादेशानापद्यते । ओअक्खर । णिअच्छइ । अवअच्छइ । चज्जइ । अवअज्झइ । पुलअइ । पुलोअइ । देक्खइ । अवअक्खइ । पेच्छइ । अवआसइ | पास । णिअइ | सच्चवइ । अवक्खइ । इति पञ्चदशादेशाः ॥ गमदृशोर्भविष्यति उच्छ दृशिगम इजादौ हिलुक् च वा ॥ २ । ४ । २८ ॥ 'भविष्यति हिरादिः' इत्यतः 'भविष्यति' इत्यनुवर्तते । द्वैशू गम् आभ्यां धातुभ्यां भविष्यदादेशेषु ईंच इत्यादिषु परेषु डित् अच्छ इत्ययं भवति हेर्वा लुकू च । डित्वादन्त्यस्याजादेर्लुक् । दच्छिइ । दच्छिहि । दच्छिति । दच्छिहिंति । दच्छिसि । दच्छिहिसि । दच्छित्था । दच्छिहिइत्था । दच्छिह । दच्छिहिह । दच्छिमि । दच्छिहिमि । दच्छिहामि । दच्छिस्सामि । दच्छिस्सं । दच्छिहिस्सं । दच्छिमो । दच्छिहिमो । दच्छिहामो । दच्छिस्सामो । दच्छि हिस्सा | दच्छिहित्था । दच्छिम । दच्छिहिम । इत्यादि । मोवत् मम्वोरप्युदा १ आपद्यते T. २ पच्चदइ M. ४ इत्यनुवर्तते M., T. ५ दृशिर् M. P., My. ८ इद्धा My., P. ३ My and P. drop प्रेक्षणे. ६ इत्यादिषु P., My. ७ इद्धा Page #225 -------------------------------------------------------------------------- ________________ १९८ षड्भाषाचन्द्रिकायां हार्यम् । एवं गमेरपि ॥ भिदिर विदारणे । छिदिर द्वैधीकरणे । 'अन्त्यस्य वचिमुचि — ' इत्यादेः 'अन्त्यस्य' इत्यनुवर्तते । - छिदिभिदो न्दः ॥ २ । ४ । ५४ ॥ 1 अनयोरन्त्यस्य न्दे इत्यादेशो भवति । छन्द | भिन्दइ | भवि - प्यति विशेषः । छिदिभिदिविदो डेच्छ ।। २ । ४ । २९ ।। 'भविष्यति हिरादिः' इत्यतः 'भविष्यति' इत्यनुवर्तते । 'हिलुक् च ' इति च ' इजादौ' इति च । छिदौदिभ्यो भविष्यति इजादिषु परेषु डित् एच्छ इत्ययं स्यात् हिलुक् च वा । चेच्छिंइ । चेच्छिहिइ । चेच्छिति । चेच्छिहिंति । चेच्छिसि । चेच्छिहिसि । चेच्छिंत्था । चेच्छित्थि । चेच्छिह । चेच्छिहिह । चेच्छिमि । चेच्छिहिमि । चेच्छिहामि । चेच्छिस्सामि । एवं हौ । चेच्छिस्सं । चेच्छिहिस्सं । चेच्छिमो । चेच्छिहिमो । चेच्छिहामो । चेच्छिस्सामो । चेच्छिहिस्सा । चेच्छिहित्था । एवं मम्वोरपि । एवं भिदविदोरपि रूपाण्युदाहर्तव्यानि ॥ वच परिभाषणे । मुच्ऌ मोक्षणे । रुदिर अश्रुविमोचने । श्रु श्रवणे | भुज पालनाभ्यवहारयोः | अक् । वअइ । मुअइ । रुअइ । एषु भविष्यति I डोच्छ वचिमुचिरुदिश्रुभुजः ।। २ । ४ । ३० । वच्यादिभ्यो धातुभ्यो भविष्यदर्थे इजादिषु परेषु डित् ओच्छ इति भवति हिलुक् च वा । वचि । वोच्छिइ । वोच्छि हिइ । वोच्छिति । वोच्छिहिंति । वोच्छिसि । वोच्छिहिसि । वोच्छिइत्था । वोच्छिहित्था | इत्यादि भिदिवत् । एवं मुचादीनामुदाहार्यम् । १ न्धः P., My . २ न्द्व P, My . ३ छिन्धइ My. ४ भिन्धइ My. ५ भिदादिभ्यः M. and P. ६ My has मेच्छिइ । भेच्छिहि etc.; T. has छेच्छिइ, छेच्छिहि, etc. ७ छेच्छिद्धा P., My. ८ छेच्छि हिद्धा P., My. Page #226 -------------------------------------------------------------------------- ________________ १९९ तिङन्तप्रक्रिया । डं मेश्छात्ततः॥२।४ । ३१॥ भविष्यति दृशादिभ्यो धातुभ्यः पूर्वसूत्रैस्त्रिभिरुक्तानां डच्छ डेच्छ डोच्छानां यश्छकारस्ततः परस्य मेरुत्तमपुरुषैकवचनस्य स्थाने डित् अमित्यादेशो भवति । दच्छं । द्रक्ष्यामि । गच्छं । गमिष्यामि । संगच्छं । संगंस्थे । भेच्छं । भेत्स्यामि । वेच्छं । वेत्स्यामि । चेच्छं । छेत्स्यामि । वोच्छं । वक्ष्यामि । मोच्छं । मोक्ष्यामि । इत्यादि । पक्षे । दच्छिमि । दच्छिहिमि । इत्यादि । 'छात्ततः' इति किम् । अन्येभ्यः परो मा भूत् ॥ णिव्वडो मुचेर्दुःखे ॥३।१।४० ॥ दुःखं मुञ्चत्यर्थमुचेः णिव्वड इत्यादेशो भवति । णिव्वडइ । अवहेडमोल्लणिढुंछोसिक्कदिसडरेअवछंडाः ॥३॥१॥४१॥ 'मुचेः' इत्यनुवर्तते । मुञ्चतेरवहेड इत्यादि सप्तादेशी भवन्ति खरूपार्थे । अवहेडइ । मोल्लइ । पिळच्छइ । उसिक्कइ । दिसडइ । रेअवइ । छंडइ । सिद्धावस्थापेक्षया । मुंचइ । मुंचए ॥ रुधिर् आवरणे । 'अन्त्यस्य वचिमुचि-'इत्यादेः 'अन्त्यस्य' इत्यनुवर्तते । रुधो धम्भौ ॥ २।४ । ५०॥ रुधेरन्त्यस्य न्धम्भ इत्यादेशौ भवतः । रुन्धइ । रुम्भइ । ढंसोत्तंघौ विकृतिरुध्योः ॥ ३ । १ । ६४ ॥ विपूर्वकस्य वर्तते रुधेश्च ढंस उत्तंघ इत्येतौ प्रत्येकं वा भवतः । ढंसइ । उत्तंघइ । इदमेव वर्ततेरपि । पक्षे । रुंधइ । वइ । अत्र 'तस्याधूर्तादौ टः' इति तस्य टत्वम् । 'युधबुधगृधक्रुधसिधमुहां च झर्' इति चकारानुकृष्टरुधेरन्त्यस्य झः । रुझइ । रुझए । युजिोंगे जुंजजुञ्जजुप्पा युजेः ॥२।४ । १३९ ॥ १ स्यात् . २ दुःखविषयस्य मुचिर् मोक्षणे इत्यस्य धातोः T. ३ इत्यादेशः स्यात् T. ४ °देशाः स्युः T. ५ 'मुचिरुचिरुधिश्रुभुजाम्-' इत्यादिना M. ६ स्तः T. ७ स्तः T. Page #227 -------------------------------------------------------------------------- ________________ २०० षड्भाषाचन्द्रिकायां युजेर्धातोः जुजादय आदेशाः स्युः । जुंजइ । जुज्जइ । जुप्पइ । भुज पालनाभ्यवहारयोः । अक् । भुअइ । भुअए । ललुटोः । 'डोच्छ वचिमुचि-'इत्यादिना ओच्छादेशो हिलुक् च वा । भोच्छिइ । भोच्छिहिइ । 'डं मेश्छात्ततः' इति मेडै । भोच्छं । पक्षे । भोच्छिमि । शेष हववत् ।। णिवरो बुभुक्षाक्षिप्योः॥३।१ । ७८ ॥ सन्नन्तस्य भुजेराङ् पूर्वस्य क्षिपश्च णिवर इत्यादेशो भवति । णिवरइ । बुभुक्षति । आक्षिपति वा ॥ भुजेरण्णभुजकम्मसमाणचमडचड्डजेमजिमाः ॥ २।४।१३७ ॥ भुजेर्धातोरण्णादय आदेशा भवन्ति वा । अण्णइ । अण्णए । भुज्जइ । कम्मइ । समाणइ । चमडइ । चड्डइ । जेमइ । जिमइ ।। तनु विस्तारे । अक् । तणइ । तणए । - तड्डवविरल्लतडतड्डास्तनेः ॥३।१ । ७४ ॥ तनु विस्तार इत्यस्य तड्डव इत्यादयश्चत्वार आदेशाः स्युः । तड्डवइ । विरल्लइ । तडइ । तड्डइ । मनु अवबोधने । अक् । मणइ । मणए । कृञ् । 'अर उः' इत्यरः। करइ । कलए ॥ लुङ्लङ्लिट्सु 'अन्त्यस्य वचिमुचि-'इति सूत्रात् 'अन्त्यस्य' इत्यनुवर्तते । आ भूतभविष्यति च कृजः॥२।४।४७॥ भूतार्थे भविष्यदर्थे च प्रत्यये परे कृमोन्त्यस्य आ इत्ययमादेशो भवति । 'भूतार्थस्य सिहिअहि' इति स्यादयः । कासि । काहिअ । काहि । अकार्षीत् । अकरोत् चकार वा । ललुटोः । काहिइ । काहिंति ॥ 'डं मेश्छात्ततः' इत्यतः 'मेः' इत्यनुवर्तमाने कृदो हं ॥२।४ ३२॥ १ त्रयः for जुजादयः T. २ भुजिधातुः M.; भुजधातुः T. ३ आदे. शानापद्यते M.; आदेशानाप्नोति T. ४ "मुचिरुधिश्रुभुजाम्' इत्यतः ५°मादेशः स्यात् T. ६ इत्यनुवर्तते T. Page #228 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया। - २०१ करोतेर्ददातेश्च भविष्यति मेस्थाने हं इति वा स्यात् । 'आ भूतभविष्यति-'इत्याकारः । काहं । पक्षे । काहिमिः । 'स' इत्यनेन 'र्स' च । कस्सं । पक्षे । काहिमि । शेष हववत् ।। कुना कुणः ॥३।१।२०॥ कृनः कुण इति वा स्यात् । कुणइ । कुणए । काणेक्षिते र्णिआरः ॥३।१।२१॥ कृत्र इत्यनुवर्तते । कृञः काणेक्षितविषयस्य णिआर ईत्यादेशो भवति । णिआरइ । काणेक्षितं करोतीत्यर्थः ।। निष्टम्भे णिहहः ॥३।१।२२॥ निष्टम्भविषयस्य कृो णिहुइ इत्यादेशो भवति । णिदुहइ । निष्टम्भं करोतीत्यर्थः॥ श्रमे वापंफः ॥३।१।२३॥ श्रमं करोतीत्यर्थे कृञो वापंफ इत्यादेशो भवति । वापंफइ ।। सदाणोवष्टम्भे ॥३।१।२४ ॥ अवष्टम्भं करोतीत्यर्थे कृञः सद्दाणादेशो भवति । सद्दाणइ ॥ णिब्बोलो मन्युनौष्ठमालिन्ये ॥३।१।२५॥ मन्युना ओष्ठमालिन्यं करोतीत्यर्थे कृञः णिव्वोल इत्यादेशो भवति । णिव्वोळइ ॥ गुललश्चाटौ ॥३।१।२६ ॥ चाटु करोतीत्यर्थे कृत्रो गुलल इत्यादेशो भवति । गुललइ ।। पयल्लो लम्बनशैथिल्ययोः ॥३।१ । २७ ॥ १ T. has परतः after it. २ T. has विहितस्य after भविष्यति. ३ इत्यादेशः स्यात् T. ४ णिअरः M. ५ णिअर M. ६ इत्यादेशः स्यात् T. ७ णिष्टम्भ My., P.; विष्टम्भ M. ८ इत्यादेशः स्यात् T. ९ णिष्टम्भं My., P. विष्टम्भं M. १० पापंफः M. ११ पापंफ M. १२ पापंफई* M. १३ अवष्टम्भविषयस्य १४ °देशः स्यात् T. १५ °देशः स्यात् T. Page #229 -------------------------------------------------------------------------- ________________ २०२ षड्भाषाचन्द्रिकायां लम्बनं करोति शैथिल्यं करोति इत्यनयोरर्थयोः कृषः पयल्लादेशो भवति । पयल्लइ ॥ क्षुरे कम्मः ॥३।१।२८॥ क्षुरं करोतीत्यर्थे कृत्रः कम्मादेशो भवति । कम्मइ । कम्मए । णीलछो निष्पाताच्छोटे ॥३।१।२९ ॥ निष्पातं करोतीत्यौच्छोटनं करोतीत्यनयोरर्थयोः कृतः णीलंछ इत्यादेशो भवति । णीलुंछइ ॥ डुक्रीञ् द्रव्यविनिमये । 'योरेङ्' इत्येत्वम् । केइ । 'त्वनतः' इत्यगागमः । केअइ ॥ . क्रियः कीणः ॥२।४ । १२२ ॥ क्रीणातेः कीण इत्यादेशो भवति । कीणइ । कीर्णए ॥ केर्च वेः॥२।४ । १२३ ॥ विपूर्वस्य क्रीणातेः केर् इत्यादेशो भवति । रित्वाद् द्वित्वम् । विक्केइ । 'स्वनतः' इत्यगागमे विक्केअइ । चकारात् कीणश्च । विकीणई । विकीणए ॥ वृञ् । 'अर उः' वरइ ॥ साहट्टसाहरौ संवुः ॥३।१।३०॥ संपूर्वस्य वृणोतेः साहट्ट साहर इत्यादेशौ भवतः । साहट्टइ । साह[इ ॥ दृञ् । दरइ । दरए ॥ ग्रह उपादाने । ग्रहेर्णिरुवारगेण्हबलहरपग्गाहिपञ्चुआः ॥२।४ । १५७ ॥ ग्रहेर्णिरुवाराद्याः षडादेशा वा स्युः । णिरुवारइ । गेण्हइ । बलइ । इरइ । पग्गइ । अहिपच्चुअइ | 'अन्त्यस्य वचिमुंचि-'इत्यतः अन्त्यस्य' इत्यधिकृत्य नमोद्विजरुदां वः ॥२।४।४८॥ १°देशः स्यात् T. २ °ताच्छादनयोः M. ३ "त्याच्छादनं M. ४ °देशः स्यात् T. ५M. and P. omit it ६ °देशःस्यात् T. ७ स्तः T. मुचिरुचिश्रुभुजाम्-'इत्यधिकृत्य M., T..... Page #230 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया। २०६ - नमतेरुद्विजते रोदतेश्चान्त्यस्य वकारो भवति । णम् । णवइ । उद्विज् । अक् । उव्विवइ । अत्र दलोपद्वित्वे । रुदिर । रुवइ । उब्वेवइ । रोवइ । 'अचोचाम्' इत्येत्वमोत्वं च ॥ चतिमदिव्रजाम् ।। २ । ४ । ४९ ॥ 'अन्त्यस्य' इत्यनुवर्तते । नृति मद व्रज एषां धातूनामन्त्यस्य चकारों रिद्भवति । रित्वाद् द्वित्वम् । णच्चइ । अत्र 'ऋतोत्' इत्यतः अत्वम् । मञ्चइ । वच्चइ । अत्र 'लवराम्-' इति रेफलोपः ।। छर्गमिष्यमासाम् ॥ २।४ । ५० ।। 'अन्त्यस्य' इत्यनुवर्तते । गम् इष् यम् आस् एषामन्त्यस्य छोरित् स्यात् । गच्छइ । इच्छइ । जच्छइ । अत्र जत्वम् । अच्छइ । अत्र 'संयोगे' इति हसः॥ युधबुधगृधक्रुधसिधमुहां च ज्झः॥२ । ४ । ५२ ॥ युधादीनां चकाराद्धेश्चान्त्यस्य द्विरुक्तो झकारः स्यात् । जुज्झइ । बुज्झइ । गिज्झइ । अत्र कृपादित्वात इत्वम् । 'अचोचाम्' इति वा इत्वम् । कुज्झइ । अत्र रेफलोपः । सिध । सिज्झइ । मुह । मुज्झइ ॥ जर विदाम् ॥२।४। ५३ ॥ खिदिप्रकाराणां धातूनामन्त्यस्य जकारो रिद् भवति । खिद् । सिज्झइ । संपद् । संपज्जइ । खिजइ । बहुवचनं प्रयोगानुसरणार्थम् ॥ ढः कथिवर्धाम् ॥ २।४ । ५५॥ कथतेर्वर्धतेश्चन्त्यस्य ढः स्यात् । 'लवराम्-' इति लोपः। कड्डइ । वैड्डइ । बहुवचनाद्धेः कृतगुणस्य वर्धतेश्चाविशेषेण ग्रहणम् ॥ वेष्टेः ॥२।४ । ५६ ॥ - - - १ अन्त्यस्य is omitted in My., P. २ M., My., and P. drop a. Omitted in My., M, P. Page #231 -------------------------------------------------------------------------- ________________ २०४ षड्भाषाचन्द्रिकायां ___ 'ढः' इत्यनुवर्तते । वेष्ट वेष्टन इत्यस्य 'कगटड-' इत्यादिना षलोपेन्त्यस्य ढो भवति । वेढइ ॥ समुदो लर् ॥२।४ । ५७ ॥ 'वेष्टेः' इत्यनुवर्तते । सम् उद् इत्युपसर्गाभ्यां परस्य वेष्टतेरन्त्यस्य लकारो रित् स्यात् । संवेल्लइ ।' बहुलाधिकारादुतः परस्य वा लः। उठवेल्लइ । उव्वेढइ ॥ खादधावि लुक् ।।२।४ । ५८॥ खादतौ धावतौ चान्त्यस्य लग्भवति । खाइ । 'त्वनतः' इत्यक् । खाअइ । खाहिइ । अत्र 'भविष्यति हिरादिः' इति हिः । खाउ । अत्र 'एकस्मिन् प्रथमादेर्विध्यादिषु-' इत्यादिना दुः दलोपश्च । धाइ। धाहिइ । धाउ । बहुलाधिकाराद् वर्तमानभविष्यद्विध्यायेकवचन एवान्त्यलोपः । तेनेह न भवति । खादन्ति । धावन्ति । कचिद् धावइ पुरओ इति च दृश्यते । धावति पुरतः । ओसरइ ॥ र: मृजि ॥२।४ । ५९ ॥ सृजिधातोरन्त्यस्य रत्वं भवति । 'विसरइ । डः सीदपति ॥२।४।६०॥ सीदतौ पततौ चान्त्यस्य डत्वं भवति । सडइ । पैडइ ॥ मीले प्रादेहूँ तु ॥ २।४। ६१ ॥ प्रादेरुपसर्गात् परस्य मीलेरन्त्यस्य वा द्वित्वं स्यात् । समिल्लइ । अत्र 'संयोगे' इति हूखः । समीलइ । अत्र समो मांसादित्वाद्विकल्पेन बिन्दुलोपः । संमिल्लइ । संमीलइ । निमीलइ । निमिल्लइ । 'प्रादेः' इति किम् । मीलइ ॥ चलस्फुटे ॥२।४ । ६२ ॥ __१ M. adds उव्वेलइ. २ लुक् स्यात् T. ३ M. drops it. ४ M. drops it. ५P. and My. omit it. ६ M. drops it. ७ M. inserts office before it. Page #232 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया । २०५ चलतौ स्फुटितौ चान्त्यस्य द्वे रूपे वा भवतः । चल्लइ चलइ । फुड्डइ । फुडइ । अत्र 'प्पस्पोः फः' इति फत्वम् । 'टो ड' इति डत्वं च ॥ शकगे ॥२।४ । ६३॥ 'द्वे' इत्यनुवर्तते । शकादिषु धातुष्वन्त्यस्य द्वे रूपे भवतः । योगविभागान्नित्यम् । शक । सक्कइ । मृग । मग्गइ । षिवु । सिव्वइ । अँटि । अट्टइ । लैटि । लुट्टइ । त्रुटि । तुट्टइ । कुपु । कुप्पइ । जम । जम्मइ । णश । णस्सइ ॥ 'अर उः' इत्यतः 'उः' इत्यधिकृत्य अरि वृषाम् ॥२।४।६७॥ वृषप्रकाराणां धातूनामृवर्णस्य अरि इत्यादेशो भवति । वृष । वरिसइ । मृष । मरिसइ । हृष । हरिसइ । बहुवचनं प्रयोगानुसरणार्थम् ॥ निमनिम्मवनिम्माणौ ॥२ । ४ । १२० ॥ 'अन्त्यस्य' इति निवृत्तम् । निपूर्वस्य मिमीतेः निम्मव निम्माण इत्यादेशौ भवतः । निम्मवइ । निम्माणइ । 'आदेस्तु' इति वा णत्वे । णिम्मवइ । णिमाणइ । पक्षे णिम्मइ ॥ आलीङोल्लिः ॥२।४। १२१॥ आङ् पूर्वस्य लीयतेः अल्लि इति भवति । अल्लिइ ॥ स्त्यस्समः खा ॥ २।४ । १२४ ॥ संपूर्वस्य स्त्यै श्यै शब्दसंघातयोरित्यस्य खा इत्यादेशो भवति । संखाइ । 'त्वनतः' इत्यक् । संखाअइ ।। १My. and P. drop योगविभागान्नित्यम् । २ षिव् M. ३ अट M. ४ लुट M. ५ त्रुट M. ६ कुप् P., कुप M. ७ जिम । जिम्मइ M. ८ णस My., P. ९ इत्यादेशः स्यात् T. १. M. inserts कृष । करिसइ before it. ११ इति भवतः M. Page #233 -------------------------------------------------------------------------- ________________ २०६ भाषा चन्द्रिकायां मधुमोदः ॥ २ । ४ । १२५ ।। उत्पूर्वस्य मा शब्दाग्निसंयोगयोरिति धातोर्धुमा इत्यादेशो भवति । उद्धुमाइ | अक् । उद्धुमाअइ ॥ स्थष्ठकुकुरौ ।। २ । ४ । १२६ ॥ 'उदः' इत्यनुवर्तते । उदः परस्य स्थाधातोः ठ कुक्कुर इत्यादेशौ भवतः । उट्टइ । उक्कुक्कुरइ ॥ णिरप्पर्थकठाचिट्ठाः ।। २ । ४ । १२७ ॥ 'स्थः' इत्यनुवर्तते । तिष्ठतेः णिरप्प थक्क ठा चिट्ठ इति चत्वार आदेशाः स्युः । णिरप्पड़ | थक्कइ । ठाइ । चिट्टा । 'त्वनतः' इत्यगा - गमे । ठाअइ || विस्मरः पेम्हसवीसरौ ॥ २ । ४ । १२८ ॥ विस्मरतेः पैम्हस वीसर इत्यादेशौ भवतः । पैम्हसइ | वीसरइ । पक्षे । विम्हेंरइ । अत्र 'अर उ' इति ऋतो रादेशः । ' श्मष्म इत्यादिना स्मस्य म्हादेश: ॥ कृपो णिजवहः ॥ २ । ४ । १२९ ।। कृप कृपायामित्यस्य धातोरवह इत्यादेशो भवति णिजन्तश्च । इति णिजन्तत्वात् 'णिजदेदावावे' इत्यावे भवति । अवहावेइ । कृपां करोतीत्यर्थः ॥ जाणमुणौ ज्ञः || २ | ४ । १३० ॥ ज्ञा अवबोधन इत्यस्य जाण मुण इत्यादेशौ भवतः । जाणइ । मुणइ | मणइ इति तु मन्यतेरेव ॥ स्पृशिश्छिवालुकूखफरिस फासफंसालिहच्छिहान् ||२|४|१३२॥ स्पृश स्पर्शन इत्ययं धातुः छिव आलुक्ख फरिस फास फंस १ ढक्क M. २ पास My . ३ पद्मस My ४ पासइ My. ५ विह्मरइ My. ६ ह्मादेश: My. ७ My. and P. omit this sentence. ८ स्तः M. ९ स्पर्श My., P. Page #234 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया। २०७ आलिह छिह इति सप्तादेशानापद्यते । छिवइ । आलुक्खइ । एवमन्येपि ॥ फक्वस्थकः ॥२।४ । १३३ ॥ फक्क नीचैर्गतावित्यस्य धातोः थक्क इत्यादेशो भवति । थक्कइ ।। श्लाघः सळाहः ॥२।४ । १३४ ॥ श्लाघृ कत्थन इत्यस्य धातोः सळाह इत्यादेशो भवति । सळाहइ ।। दिप्पस्तृपः ॥२।४ । १३५ ॥ तृप प्रीणन इत्यस्य दिप्प इत्यादेशो भवति । दिप्पइ ।। भियो भाभिहौ ॥२।४ । १३६ ॥ जिभी भय इत्यस्य भा भिह इत्यादेशौ भवतः । भाइ । अक् । भाअइ । मिहइ ॥ जृम्भेरवेर्जभा ॥२।४ । १३८ ॥ वीत्युपसर्गरहितस्य नँभि गात्रविनाम इत्यस्य जंभा इत्यादेशो भवति । जंभाइ । जंभाअइ । 'अवेः' इति किम् । विअंभइ ॥ जनो जाजम्मौ ॥२।४ । १४०॥ जनी प्रादुर्भाव इत्यस्य जा जम्म इति भवतः । जाइ । जाअइ । जम्मइ ॥ उत्थल्ल उच्छले ॥२ । ४ । १४१ ॥ उत्पूर्वस्य शल गतावित्यस्य उत्थल्ल इत्यादेशो भवति । उत्थल्लइ ॥ घूर्णेघुम्मपहल्लघोलघुलाः ॥२।४ । १४२॥ पूर्ण भ्रमण इत्यस्य घुम्म पहल्ल घोल घुल इति चत्वार आदेशा भवन्ति । घुम्मइ । पहल्लइ । घोलइ । घुलइ ॥ लिंपो लिँपः ॥२।४ । १४३ ॥ १ स्तः M. २ जुभि P. ३ T. drops it. ४ सोपसर्गस्य न for 'अवेः' इति किम् T. ५ स्युः T. ६ लिपेः M. Page #235 -------------------------------------------------------------------------- ________________ २०८ षड्भाषाचन्द्रिकायां लिपेर्धातोलिंप इत्यादेशो भवति । लिंपइ ॥ शदेझडपक्खोडौ ॥२।४।१४४ ॥ शद शातन इत्यस्य झड पक्खोड इत्येतावादेशौ भवतः । झडइ । पक्खोडइ ॥ ने सदेमंजः ॥२।४।१४५॥ निपूर्वस्य सदेर्धातोर्मज इत्यादेशो भवति । णुमजइ । निषीदति । अत्र 'द्विनीक्षुप्रवासिषु' इति सूत्रेण नेरिकारस्योत्वम् ॥ . पृच्छेः पुच्छः ॥२।४ । १४६॥ पृच्छतेः पुच्छादेशः स्यात् । पुच्छइ ॥ गंठो ग्रन्थेः ॥२।४ । १४७॥ ग्रन्थ संदर्भ इत्यस्य गंठ इत्यादेशो भवति । गंठइ ॥ तुवरजअडौ त्वरेः ॥२।४ । १४८ ॥ त्वरतेः तुवर जैअड इत्येतौ भवतः । तुवरइ । जंअडई ॥ तूरः शतृतिङि ।। २।४।१५०॥ त्वरेः इत्यनुवर्तते । शतृप्रत्यये तिङि च त्वरेस्तूर इत्यादेशो भवति । तूरइ ॥ पर्यसेः पल्लट्टपल्लोट्टपल्हत्थाः ॥२।४ । १५१ ॥ परिपूर्वस्यासु क्षेपण इत्यस्य पल्लट्ट पल्लोट्ट पल्हत्थ इति त्रय आदेशा भर्वन्ति । पल्लट्टइ । पल्लोट्टइ । पल्हत्थइ । मृगातेमेलपरिहट्टखुड्डपन्नाडचड्डमड्डमडाः ॥२।४ । १५२॥ मृगातेर्मल परिहट्ट खुड्ड पन्नाड चड्ड मड्ड मड इति सप्तादेशा भवन्ति । मलइ । परिहट्टइ । खुड्डइ । पन्नाडइ । चड्डइ । मड्डइ । मडइ ॥ १ इति स्तः T. २ पुच्छादेशो भवति M.; पुच्छादेशः T.. ३ T. drops it. ४ जयडौ M. ५ जयड M. ६ जयडइ M. ७ इत्यादेशः स्यात् T. ८ T. drops it. ९ T. drops it. १० M. has · एवमन्येपि in place of the remaining instances. Page #236 -------------------------------------------------------------------------- ________________ २०९ तिङन्तप्रक्रिया । झरपज्झरपञ्चड्डखरणि लणिब्बलाः क्षरेः ॥२।४ । १५४ ॥ क्षरतेः झर पज्झर पच्चड खर णिद्भुल णिब्बल इति षडादेशा भवन्ति । झरइ । पज्झरइ । एवमन्येपि ॥ कासेरवाद्वासः॥२।४ । १५५ ॥ अवात्परस्य कासेर्वास इत्यादेशो भवति । ओवासइ । अत्र 'त्वोदवापोताः' इति सूत्रेण अवेत्युपसर्गस्य ओ इत्यादेशः ॥ न्यसेर्णिमणुमौ ॥२ । ४ । १५६ ।। अस्यतेर्निपूर्वस्य णिम गुम इत्यादेशौ भवतः । णिमइ । णुमइ । आघ्राक्षित्रामाइग्पणिज्झराब्हु ताः ॥३।१।६ ॥ आजिघ्रतिक्षयतिस्नातीनां आइग्घ णिज्झर अब्हुत्त इति यथासंख्यं भवन्ति । आइग्घइ । णिज्झरइ । अब्हुत्तइ । पक्षे । आग्धाइ । खअइ । हाइ । अत्र 'नक्ष्ण-' इत्यादिना स्वस्य ण्हादेशः । रा वेर्लियः ॥३।१।७॥ लीङ् श्लेषण इत्यस्य धातोर्विपूर्वस्य रा इत्यादेशो भवति । राइ॥ निना ल्हिकणिमुक्कणिळिअलिकलुक्कणिरुग्धाः ॥३॥ १ ॥ ८॥ 'लियः' इत्यनुवर्तते । नि इत्युपसर्गेण सह लीयतेः ल्हिक्क णिलुक्क णिळिअ लिक्क लुक्क णिरुग्ध इति फंडादेशा भवन्ति । णिकइ । एवमन्येपि ॥ सारः प्रहुः ॥ ३ । १।९॥ प्रहरतेः सार इत्यादेशो भवति वा । साइ । पक्षे । पहरइ ॥ प्रसुरुवेल्लवअल्लौ ।। ३।१।१०॥ १ इत्यादेशो भवति M.; इत्यादेशो वा स्यात् T. २ इति स्तः T. ३ वा स्युः T. ४ षडादेशाः स्युः M; षडादेशा वा स्युः T. ५ इति वा स्यात् T. २ Page #237 -------------------------------------------------------------------------- ________________ २१० षड्भाषाचन्द्रिकायां प्रसरतेः उवेल्ल वअल्ल इत्यादेशौ भवतः । उवेल्लइ । वअल्लइ । पक्षे । पसरइ ॥ महमहो गन्धे ॥३।१।११॥ गन्धः प्रसरतीत्यर्थे प्रसरतेर्महमह इत्यादेशो भवति । महमहइ माळईगंधो । प्रसरति मालतीगन्धः । 'गन्धे' इति किम् । पसरइ ॥ झरझारसुमरविम्हरभरभललढपअरपम्हुहाः सरते: ॥३।१। १२ ॥ स्मृ आध्यान इत्यस्य धातोः झर झार सुमर विम्हर भर भल लढ पअर पम्हुह इति नवादेशा भवन्ति । झरइ । झारइ । एवमन्येपि । पक्षे । म्हरइ । सरइ । उभयत्रारः ॥ व्यामेराअड्डः ॥३।१।१३ ॥ व्याप्रियतेराअड्डादेशो भवति । आअड्डइ । पक्षे । वाविरइ ॥ निस्सुनिहरनिलदाढवरहाढाः ॥३।१ । १४ ।। निःसरतेनिहर निल दाढ वरहाढ इति चत्वार आदेशा वा स्युः । निहरइ । निलइ । इत्यादि । पक्षे । णिसरइ ॥ जागुर्जग्गः ॥३।१।१५॥ जाँगर्तेर्जग्ग इत्यादेशो भवति । जग्गइ । पक्षे । जागरइ ॥ पट्टघोट्टडल्लपिञ्जाः पिबेः ॥३।१।१६ ॥ पिबतेर्धातोः पट्ट घोट्ट डल्ल पिज्ज इति चत्वार आदेशा वा स्युः । पट्टइ । एवमन्येपि । पक्षे । पिबइ ॥ धुवो धूजः ॥३।१।१७॥ १ इति तु स्तः T. २ P. and My. drop उभयत्रारः ३ My. and P. drop Sutras ३ । १ । १३ and ३।१। १४ and their com. mentaries. ४ निःपूर्वस्य सरतेः T. ५ चत्वारः स्युः T. ६ जागृ निद्राक्षय इत्यस्य T. Page #238 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया | २११ धूञ् कम्पन इत्यस्य धुव इत्यादेशो वा स्यात् । धुवइ । पक्षे | धुणइ । अत्र 'णो हश्च चिजिपू श्रुधूस्तुहुलुभ्यः' इत्यनेन णागमहखौ || भण शृणोतेः ॥ ३ । १ । १८ ।। श्रु श्रवण इत्यस्य भण इत्यादेशो वा भवति । भइ । पक्षे | सुणइ । अत्रापि पूर्ववण्णागमः । ' लवराम्--' इति रेफलोपः । 'शोस्सल' इति सत्वं च ॥ म्लै वापब्बाऔ ।। ३ । १ । १९ ॥ ग्लै गात्रविनाम इत्यस्य वा पब्बा इत्यादेशौ वा भवतः । वाइ । वाइ | पब्बा | पक्षे । मिलाअइ । अत्र 'लादक्कीबेषु' इति लात् प्रागित्वम् ॥ ओहिरोग्घौ निद्रः ॥ ३ । १ । ३१ ॥ निपूर्वस्य द्वैखम इत्यस्य ओहिर उग्ध इत्यादेशौ वा भवतः । ओहिरइ | उग्घइ | पक्षे | णिद्दाइ || उद्व ओरुम्मासु ॥ ३ । १ । ३२ ॥ उत्पूर्वस्य वा गतिगन्धनयोरित्यस्य ओरुम्म अवमुअ इत्यादेशौ वा भवतः । ओरुम्मइ । अवसुअइ | पक्षे । उव्वाइ ॥ I रुवो जटौ ॥ ३ । १ । ३३ ॥ रु शब्द इत्यस्य धातोरुंज रुंट इत्यादेशौ वा भवतः । रुंजइ । रुंटइ । पक्षे । रुवइ ॥ atmarat व्याहुः ।। ३ । १ । ३४ ॥ व्याहरतेः कोक्क वोक्क इति वा भवतः । कोक्कइ । वोक्कइ । पक्षे | वाहरइ | सन्नाम आइङः ।। ३ । १ । ३५ ।। आद्रियतेः : सन्नाम इति वाँ भवति । सन्नामइ । पक्षे । आअरइ || १णागमहखौT. २ इत्यादेशानापद्यते T. ३ स्त: T. ४ इति for इत्यादेशौ P., My . ५ स्तः I. ६ इति स्तः T ७ स्यात् for वा भवति T. Page #239 -------------------------------------------------------------------------- ________________ २१२ षड्भाषाचन्द्रिकायां ओहरौसराववतरेस्तु ॥ ३ । १ । ३६ ॥ अवपूर्वस्य तु प्लवनतरणयोरित्यस्य ओहर ओसर इत्यादेशौ वा भवतः । ओहरइ । ओसरइ । त्वधिकारे पुनस्तुग्रहणमधिकारस्यानुस्मारणार्थम् ॥ शकेस्तरतीरपारचआः ॥३।१ । ३७॥ शक्ल शक्तावित्यस्य तर तीर पार चअ इति चत्वार औदेशा भवन्ति । तरइ । तीरइ । पारइ । चअइ । पक्षे । सक्कइ । तरतेरपि तरइ । पारतीर कर्मसमाप्तावित्यनयोरपि । पारइ । तीरइ । त्यजेरपि । चअइ । अत्र 'त्योचैत्ये' इति त्यस्य चः जलोपश्च ॥ वेअडः खचेः॥३।१। ३९ ॥ खचतेर्वेअड इति वा स्यात् । वेअडइ । पक्षे । खअइ ॥ सिंचसिप्पो सिचेः ॥ ३ । १ । ४२ ॥ षिच क्षरणे इत्यस्य सिंच सिप्प इति वा भवेतः । सिंचइ । सिप्पइ । पक्षे । सेअइ ॥ रचेविडविड्डावहोग्गहाः ॥३।१।४३॥ रच प्रतियन इत्यस्य विडविड्ड अवह उग्गह इति त्रय आदेशा भवन्ति । विडविड्डइ । अवहइ । उग्गहइ । पक्षे । रअइ ।। केवलाअसारवसमारोवह हास्समारभेः ॥३।१।४४ ॥ समापूर्वस्य रभ राभस्य इत्यस्य केवलाअ सारव समार उवहट्ठ इति चत्वार आदेशा भवन्ति । केवलाअइ । सौरवइ । समारइ । उवहट्ठइ । पक्षे । समारहइ ।।। १ इति तु स्तः T. २ स्मरणार्थम् M. ३ आदेशाः for आदेशा भवन्ति T. ४ एवमन्येपि for तीरइ-चअइ M.; इत्यादि T. for तीरइ-चअइ. ५ स्तः T. ६ T. drops भवन्ति. ७ चत्वारः स्युः . ८ T. has इत्यादि in place of this and the remaining instances. Page #240 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया। २१३ मस्जेराउड्डणिउड्डबुड्डखुप्पाः ॥३।१।४५॥ टुमस्जौ शुद्धावित्यस्य आउड्ड णिउड्ड बुड्ड खुप्प इति चत्वार आदेशा भवन्ति । आउड्डइ । णिउड्डइ । बुड्डइ । खुप्पइ । पक्षे । मजइ ॥ अनुव्रजेः पडिअग्गः ॥३।१।४६ ॥ अनुपूर्वस्य व्रज गतावित्यस्य पडिअग्ग इति वा स्यात् । पडिअ. ग्गइ । पक्षे । अणुवअइ ॥ वंर्वेहववेलवजूरवोम्मच्छाः ॥३।१। ४७ ॥ वंचु प्रलंबन इत्यस्य वेहव वेलव जूरव उम्मच्छ इति चत्वार आदेशा वा स्युः । वेहवइ । एवमन्येपि । पक्षे । वंचइ ॥ रोसाणोबुसलुहलुच्छपुच्छफुसफुस्सघसहुला मार्जेः॥३४८॥ मृजू शुद्धावित्यस्य रोसाण उबुस लुह लुच्छ पुच्छ फुस फुस्स घस हुल इति नैवादेशा भवन्ति । रोसाणइ । उँबुसइ । एवमन्येपि । पक्षे । मज्जई॥ मञ्जर्वेमअमुसुमूरमूरपविरजसूरसूडकरंजनिरंजविराः ॥३।१।४९॥ भञ्जो आमर्दन इत्यस्य वेमअ मुसुमूर मूर पविरज्ज सूर सूड करंज निरंज विर इति नवादेशाः स्युः । वेमअइ । मुसुमूरइ । एवमन्येपि । पक्षे । भंजइ ॥ गर्जेर्बुक्कः ॥३।१।५०॥ गर्जतेर्बुक्कादेशो वा स्यात् । बुक्कइ । पक्षे । गजइ ॥ डिको वृषे ॥३।१ । ५१ ॥ वृषकर्तृकस्य गर्जतेर्डिक इत्यादेशो वा स्यात् । डिक्कइ । बृषो गर्जतीत्यर्थः॥ १ आदेशाः स्युः T २ M. drops वा. ३ नवादेशाः स्युः M.; नवादेशाः T. ४ इत्यादि for उबु.....'न्येपि T. ५T. has अत्र संयोग इति ह्रखः after it. ६ T. drops it. ७ इत्यादि T. ८T. drops बा स्यात. ९ My. and P. drop the sentence. - - - - - - Page #241 -------------------------------------------------------------------------- ________________ २१४ षड्भाषाचन्द्रिकायां तिजेरोसुकः ॥३।१ । ५२॥ तिज निशातन इत्यस्य ओसुक्क इति भवति । ओसुक्कइ । पक्षे । तेअइ । अत्र 'अचोचाम्' इति इकारस्य एकारः ॥ आरोलवमालौ पुञ्जः ॥ ३ । १ । ५३ ॥ पुञ्जधातोः आरोल वमाल ईत्यादेशौ वा स्तः । आरोलइ । वमालइ । पक्षे। पुंजइ ॥ कम्मवमुपभुजिः ॥३।१। ५४ ॥ उपपूर्वको भुजिः कम्मव इत्यादेशमापद्यते । कम्मवइ । पक्षे । उवभुंजइ । पिडवमर्जिः ॥३।१। ५५ ॥ अर्जिः पिडव इत्यादेशमापद्यते । पिडवइ । पक्षे । अज्जइ ॥ लजे हः ॥३।१।५६ ॥ ओलस्जी ब्रीडायामित्यस्य जीहँ इति वा स्यात् । जीहंइ । पक्षे । लजइ ॥ स्फुटेः सहासे मुरः॥३।१।६०॥ हाससहितार्थे प्रयुक्तस्य स्फुटिधातोः मुर इत्यादेशो वा भवति । मुरइ । हासेन स्फुटतीत्यर्थः ॥ मण्डेष्टिविडिकरिडचिंचचिंचिल्लचिंचआः ॥३।१।६१॥ मडि भूषायामित्यस्य टिविडिक रिड चिंच चिंचिल्ल चिंचअ इति पञ्चादेशा वा भवन्ति । टिविडिकइ । रिडइ । एवमन्येपि । पक्षे । मंडइ। १ क्षमानिशातन M. २ इत्यादेशः। T. ३ धातुः M. ४ इति स्तः T. ५ °देशावापद्यते M. ६ T. has धातुः after it. ७°र्जिहः M., T. ८ जिह M., T. ९ जिहइ । M. १० प्रयुज्यमानो T. ११ स्फुटतेः M. १२ °धातुः तस्य T. १३ T. drops it १४ स्यात् M. १५ T. drops. वा भवन्ति । १६ इत्यादि T. Page #242 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया । २१५ तुडिरुल्लुक्कणिल्लुकोल्लूरोक्खुडलुक्कतोडखुट्टखुडान् ॥३।१। ६२ ।। तुडि तोडन इत्ययं धातुः उल्लुक्क णिल्लुक्क उल्लूर उक्खुड लुक्क तोड खुट्ट खुड इत्यष्टादेशानामोति । उल्लुक्कइ । णिल्लुकइ । ऐवमन्येपि । पक्षे । तुडइ । त्रुटेः शकादित्वात् 'शकगे' इत्यनेनान्त्यस्य द्वित्वे तुट्टइ ॥ घुसलविरोलौ मथिः ॥३।१।६३ ॥ ___ मन्थ विलोडन इत्ययं धातुः घुसल विरोल इत्यादेशावाप्नोति । घुसलइ । विरोलइ । पक्षे । मंथइ ॥ णिहर आक्रन्देः॥३।१ । ६५ ॥ आङ्पूर्वस्य क्रन्देः णिहर इति वा स्यात् । णिहरइ । पक्षे । अकंदइ ॥ ओअंदोद्दालौ च्छिदेराङा ॥३।१ । ६६ ॥ . छिदिर द्वैधीकरण इत्यस्य आङ्सहितस्य ओअंद उद्दाल इत्येतो वा भवतः । ओअंदइ । उद्दालइ । पक्षे । छिंदइ ॥ अट्टः कथेः ॥३।१।६८ ॥ कैथे निष्पाक इत्यस्य अट्ट इति वा स्यात् । अट्टइ । पक्षे । कहइ॥ कथैर्वजरपजरसग्घसाससाहचवजप्पपिसुणवोल्लोव्वालाः ॥३।१।६९ ॥ कथयतेः वज्जर पजर सग्घ सास साह चव जप्प पिसुण बोल्ल उव्वाल ईंति दशादेशा भवन्ति । वजैरइ । पज्जरइ । एवमन्येपि । पक्षे । कहइ ॥ दुःखे णिव्वरः ॥३।१।७०॥ १°नापद्यते T. २ इत्यादि T. ३ इत्यस्य for इत्ययं धातु: T. ४ इत्यादेशौ । T. ५ इत्यादेशो वा T. ६ इत्यादेशौ तु स्तः T. ७ क्वथ M. ८ एते M. ९ T. has तु after it. १० M. has पज्जरइ । वज्जरइ । ११ My. and P. drop Sutras ३ । ११७० and ३ । १। ७१ and the commentary thereon, Page #243 -------------------------------------------------------------------------- ________________ २१६ षड्भाषाचन्द्रिकायां दुःख विषयस्य कथेः णिव्वर इति वा स्यात् । णिव्वरइ । दुःखं कथयतीत्यर्थः ॥ निषेधेर्हक्कः ॥३।१। ७१ ॥ निपूर्वस्य बिधू शास्त्रे माङ्गल्ये चेत्यस्य हक इति वा स्यात् । हक्कइ । पक्षे । सिहइ ।। जूरः क्रुधेः॥३।१ । ७२ ॥ क्रुधेर्जूर इत्यादेशो वा स्यात् । जूरइ । पक्षे । कुज्झइ । 'ध्ययो. झल्' इति झल् ॥ विमूरश्च खिदेः ॥३।१। ७३ ॥ खिद दैन्य इत्यस्य विसूर इति वा स्यात् चकारात् जूर इति च । विसूरइ । जूरइ । पक्षे खिज्जइ । अत्र 'घय्याजः' इति घस्य जैः ॥ निरः पद्यतेलः ॥३।१। ७५ ॥ निपूर्वस्य पद्यतेर्वल इति वा स्यात् । णिव्वलइ । पक्षे । णिवज्जइ । संतपां झंखः॥३।१। ७६ ॥ संपूर्वस्य तप्यतेः बहुवचनान्निश्वसिति विलपत्युपालभतीनां च झंख इत्यादेशो वा स्यात् । झंखइ । संतप्यते निश्वसिति विलपति उपालभते वा । पक्षे । णीससिइ । 'शोलप्त-'इति दीर्घः । विळवइ । उपाळहइ । णिरवो बुभुक्षाक्षिप्योः ॥३।१। ७८ ॥ बुभुक्षतेरापूर्वस्य क्षिपतेश्च णिरव इत्यादेशो वा स्यात् । णिरवइ । बुभुक्षते । आक्षिपति वा । पक्षे । बुंहुक्खइ । क्षिपेरड्डक्खपरिहुलघत्तचूहपेल्लणोल्लसोल्लगल्लत्थाः ॥३।१। ७९ ॥ १ जत्वम् T. २ इत्यादेशो M. ३ इति for इत्यादेशो My., P. ४ णीसाइस M. ५ इत्यादेशः । T. ६ बुभुक्खा M. Page #244 -------------------------------------------------------------------------- ________________ तिबन्तप्रक्रिया। २१७ क्षिप प्रेरणे इत्यस्य अड्डक्ख परि हुल घत्त चूह पेल्ल णोल्ल सोल्ल गल्लत्थ इति नेवादेशा वाँ स्युः । अड्डक्खइ । परिइ । एवमन्येपि । पक्षे । खिपइ ॥ उत्क्षिपेरुत्थंघोसिकहक्खुवाल्लत्थगुलुगुंछान्हुत्ताः ॥३॥११८०॥ उत्पूर्वस्य सिंपतेः उत्थंघ उसिक्क हक्खुव अल्लत्थ गुलुगुंछ अब्हुत्त इत्यादेशा वा भवन्ति । उत्थंघइ । उसिकइ । एवमन्येपि । पक्षे । उक्खिवह ॥ वेपेराअब्बाअज्झौ ॥३।१। ८१॥ टुवेतृ कम्पन इत्यस्य आअब्ब आअज्झ ईत्यादेशौ वा भवतः । आअब्बइ। आअज्झइ । पक्षे । वेवइ ।। विरणडौ गुंपेः॥३।१ । ८२ ॥ [प व्याकुलत्व इत्यस्य विर णड ईति वा भवतः । विरइ । गडइ । पक्षे । गुप्पइ । चच्चारवेलवमुपालभेः॥३।१। ८३ ॥ उपायूर्वस्य डुलभष् प्राप्तावित्यस्य चच्चार वेलव इति वा भवतः । चच्चारइ । वेलवइ । पक्षे । उवाळहइ ॥ खउरपड्डहौ क्षुभेः ॥३।१ । ८४ ॥ क्षुभ्यतेः खउर पड्डह इति वौँ भवतः । खउरहि । पड्डहइ । पक्षे । खुम्वइ ॥ प्रदीपेः संदुक्खाबहुत्ततेअवसंधुमाः ॥३।१ । ८५ ॥ प्रपूर्वस्य दीप्यतेः संदुक्ख अब्हुत्त तेअव संधुम इति चत्वार १ इत्ययं धातुः T. २ नवादेशानापद्यते वा T. ३ M. drops it. ४ क्षिपतिः M., T. ५°देशानाप्नोति M; इति षडादेशानापद्यते T. ६ इति वा भवतः My., P. ७ गुम्पेः M. ८ गुम्प M. ९ इत्येतौ M. १० गुम्पइ M. ११ स्तः for वा भवतः T. १२ उपाळहइ My. १३ तु स्तः T. १४ चत्वारस्तु स्युः। T. २८ Page #245 -------------------------------------------------------------------------- ________________ २१८ षड्भाषाचन्द्रिकायां आदेशा भवन्ति । संदुक्खइ । अन्हुत्तइ । तेअवइ । संधुमइ । पक्षे । पलीवइ । अत्र 'दोहदप्रदीप-' इत्यादिना दस्य लः ।। अल्लिअ उपसर्पः॥३।१।८६॥ उपपूर्वस्य सृप गतावित्यस्य अल्लिअ इति वा स्यात् । अल्लिअइ । पक्षे । उपसप्पइ ॥ कमवसलिसलोहाः स्वपेः ॥३।१।८७ ॥ भिष्वप् शय इत्यस्य कमव सलिस लोट्ट इति त्रय आदेशा वा स्युः । कमवइ । सलिसइ । लोट्टइ । पक्षे 'त्वार्द्र उदोत्' इत्यतः 'उदोत्' इत्यनुवर्तमाने स्वपि ॥ १।२।२८॥ खपि धातौ आदेरत उदोतौ वा भवतः । सुवइ । सोवइ । बडबडो विलपेः ॥३।१। ८८॥ विपूर्वस्य लपव्यक्तायां वाचीत्यस्य बडेबड इत्यादेशो वा स्यात् । बँडबडइ । पक्षे । विळवइ ।। रभिराडोरम्भडवौ ॥३।१। ८९॥ आपूर्वः रभ राभस्य इत्ययं धातुः रम्भ डव इत्येतावादेशावाप्नोति। रम्भइ । डवइ । पक्षे । आरहइ । भाराकान्ते नमेनिसुडः॥३।१।९०॥ भाराकान्तो नमतीत्यर्थे नमतेनिसुड इल्देशो भवति । निसुडई ॥ उब्भाववेल्लणिसरकोड्डमसंखुड्डखेड्डमोट्टाअकिलिकिंचा रमेः ॥३।१।९१॥ १ बिडबिडो P., My. २ 'त्यस्यायमादेशः । M. ३ बिडबिड P., My. ४ बिडबिडइ My., P. ५ इत्येतावापद्यते M. ६ भाराकान्ते कर्तरि M.; नमु प्रहृत्वे शब्दे इत्यस्य भाराक्रान्ते T. ७ M. drops नमतेः. ८ इत्यादेशः T. ९ M. adds नमतीत्यर्थः । T. has भाराक्रान्तो नमतीत्यर्थः। Page #246 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया। २१९ रमु क्रीडायामित्यस्य धातोः उब्भाव वेल्ल णिसर कोड्डम संखुड्ड खेड्ड मोट्टाअ किलिकिंच इत्यष्टादेशा वो स्युः । उब्भावइ । वेल्लैइ । एवमन्येपि । पक्षे । रमइ ॥ पडिसापडिसामौ शमेः ॥३।१।९२ ॥ शम उपशम इत्यस्य पडिसा पडिसाम इत्यादेशौ वा भवतः । पडिसाइ । पडिसामइ ॥ लुभेः संभावः ॥३।१। ९३ ॥ लुभ गाय॑ इत्यस्य धातोः संभाव इति वा स्यात् । संभावइ । पक्षे । लुभइ ॥ आक्रमिरोहावोत्थारच्छुदान् ॥३।१।९४ ॥ आपर्वः क्रमु पादविक्षेप इत्ययं धातुः ओहाव उत्थार हुँदै इति त्रीनादेशानाप्नोति । ओहावइ । उत्थारइ । छुदैइ । पक्षे । अक्कमइ ॥ - विश्रमतेर्णिव्वा ॥३।१।९५ ॥ विपूर्वस्य श्रेमु तपसि खेदे चेत्यस्य णिव्वा इत्यादेशो वा स्यात् । णिव्वाइ । पक्षे । वीसमइ । अत्र 'शोलप्त--' इत्यादिना दीर्घः ॥ . डुडुल्लडुमडंडल्लभमाडभुमभंमडतलअंटझंटगुमटिरिटिल्लपरिपर घमचकमुभमडघसझंपडसा भ्रमेः ॥३।१ । ९६॥ भ्रमु अनवस्थान इत्यस्य डंडुल्ल डुम डंडल्ल भमाड भुम भंमड तलअंट झंट गुम टिरिटिल्ल परि पर घम चक्कमु भमड घस झंप इस इत्यष्टादशादेशा वा भवन्ति । डुडुल्लइ । डुमइ । एवमन्येपि । पक्षे । भमइ ॥ १M. drops it. २ भवन्ति । M., T. ३ M. drops it. ४ स्तः M., T. ५ इत्यादेशः। T. ६ चरण्डान् M. ७ चरण्ड M. ८ चरण्डइ M. ९ श्रमु परिश्रम इत्यस्य M. १०T. drops it. ११ स्युः M., T. - - - Page #247 -------------------------------------------------------------------------- ________________ २२० षड्भाषाचन्द्रिकायां प्रत्यागमागमाभ्यागमा पल्लोहाहिपचुओम्मच्छाः ॥३।१। ९८॥ प्रत्यागमेरागमेरभ्यागमेश्च यथाक्रममेते त्रय आदेशा वा भवन्ति । पल्लोट्टइ । अहिपञ्चुअइ । उम्मच्छइ । पक्षे । पञ्चाअच्छइ । अत्र 'त्योचैत्ये' इति त्यस्य चः । आअच्छइ । अब्भाअच्छइ ।। रिहरिंगौ प्रविशेः॥३।१।९९॥ प्रविशतेः रिह रिंग इति वो भवतः । रिहइ । रिंगइ । पक्षे । पविसइ॥ संगमोव्हिडः ॥३।१।१००॥ संगच्छतेरव्हिड इति भवति । अहिँडइ । पक्षे । संगच्छइ ॥ डिप्पणिड्डहौ विगले ॥३।१।१०१॥ विपूर्वस्य गलतः डिप्प णिड्डह इति वा भवतः । डिप्पइ । णिड्डहइ । पक्षे । विगळइ ॥ णिवहणिरिणासणिरिणिजरोचचंडाः पिष्टेः ॥ ३।१।१०२॥ पिष्ल संचूर्णने इत्यस्य णिवह णिरिणास णिरिणिज रोच्च चंड इति पञ्चादेशा वा स्युः । णिवहइ । एवमन्येऽपि । पक्षे । पिसइ ॥ वलेर्वफः ॥३।१।१०३॥ वलेवैफ ईति वा स्यात् । वंफइ । पक्षे । वलइ ॥ भ्रंशेः पिड्डपिट्टचुकचुल्लघट्टधाडाः ॥३।१।१०४ ॥ अंशु अधःपतन इत्यस्य पिड्ड पिट्ट चुक चुल्ल घट्ट घाड इति षडादेशा वा स्युः । पिड्डइ । एवमन्येपि । पक्षे । भंसइ ॥ भषेर्बुकः ॥३।१।१०५॥ भष श्वविराव इत्यस्य बुक्क इति वा स्यात् । बुक्कइ । पक्षे । भसइ ॥ १ स्युः M., T. २ तु स्तः T. ३ संगमोच्छिडः P. ४ °रच्छिड P. ५ तु स्तः T. ६ अच्छिडइ P. ७ द्वौ आदेशौ तु । T. ८ इत्यादेशस्तु T. ९ छुक्कछुल्लपुटपुटाः P. १० छुक छुल्ल पुट्ट पुट P. Page #248 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया । २२१ पुरग्यवाग्घोडाहिरेमांगुमाद्धमाः॥३।१ । १०६॥ पृ पालनपूरणयोरित्यस्य अग्धेव अग्घोड अहिरेम अंगुम अद्धुम इति पञ्चादेशा वा स्युः । अग्पवइ । एवमन्येपि पक्षे । पूरइ ॥ आहाहिलंघवच्चाहिअक्खमहसिहचिल्लुपचंपाः काक्षेः॥ ३।१।१०७ ॥ काङ्क्षतेः आह अहिलंघ वच्च अहिअक्ख मह सिह चिल्लुप चंप इत्यष्टादेशा वा स्युः । आहइ । एवमन्येपि । पक्षे । कंखइ ॥ नशिरवहरावसेहणिवहपडिसासेहणिरणासान् ॥३।११०८॥ नश्यतीत्ययं धातुः अवहर अवसेह णिवह पडिसा सेह णिरणास इति पंडादेशानापद्यते वा । अवहरइ । एवमन्येपि । पक्षे । णासइ । अत्र 'शोलृप्त-' इति दीर्घः ॥ साअड्डाणच्छकडाच्छाअंछाणंछाः कृषः ॥ ३।१ । १०९ ॥ कृष विलेखन इत्यस्य साअडू आणच्छ कडू अच्छ आअंछ आणंछ इति षडादेशा वा स्युः । साअडइ । एवमन्येपि । पक्षे । कासइ ॥ असावक्खोडः॥३।१।११०॥ कृषरित्यनुवर्तते । असिं कोशात् कर्षतीत्यर्थे कर्षतेः अक्खोड इति भवति । अक्खोडइ । असिं कोशादाकर्षतीत्यर्थः ॥ उल्लपेरूसलोसुंभारोअपिल्लसगुंजोल्लपुलआआः ॥३।१।१११॥ उत्पूर्वस्य लष कान्तावित्यस्य ऊसल ऊसुंभ आरोअ जिल्लस गुंजोल्ल पुलआअ इति षडादेशा भवन्ति । ऊसलइ । गुंजोल्लइ । इखे । गुंजुल्लइ । एवमन्येपि । पक्षे । उल्लसइ ॥ १°घुवाघूडाहिरमांगुमांडमाः P. २ अघुव अघूड अहिरम अंगुम अंडम P. ३ अघुवइ P. ४ धातोः M. ५ षडादेशा वा स्युः M. ६ My. and P. drop this sentence. ७ वा स्युः M. Page #249 -------------------------------------------------------------------------- ________________ षड्भाषा चन्द्रिकायां संदिशोप्पाहः ॥ ३ । १ । ११२ ।। संपूर्वस्य दिश अतिसर्जन इत्यस्य अप्पाह इति वा स्यात् । अप्पाहइ । पक्षे । संदिसs || २२२ ग्रसेर्धिसः ।। ३ । १ । ११३ ॥ ग्रसु अदन इत्यस्य घिस इति वा स्यात् । घिस । पक्षे । गसइ ॥ भासेर्भिसः ।। ३ । १ । ११४ ॥ भासृ दीप्तावित्यस्य भिस इति वा स्यात् । भिसइ । पक्षे । भासइ ॥ प्रतीक्षेर्विहर विरमालसामआः ।। ३ । १ । ११५ ॥ प्रतिपूर्वस्येक्षतेः विहर विरमाल सामअ इति वा भवन्ति । विहरह । एवमितरौ । पक्षे । पडिक्खह || संसेईसडिम्भौ ।। ३ । १ । ११६ ॥ संसु अवस्रंसन इत्यस्य ल्हस डिम्भ इति द्वौ भवतः । ल्हसइ । डिम्भइ | पक्षे | संसइ । परिल्हसइ इत्यपि दृश्यते ॥ मृक्षेश्वोव्वडः ॥ ३ । १ । ११७ ॥ मृक्ष संघात इत्यस्य चोव्वड इति वा स्यात् चोव्वडइ । पक्षे । मक्खइ || विसो दलेः ॥ ३ । १ । ११८ ॥ दलतेर्विसट्ट इति वा स्यात् । विसदृइ । पक्षे । दळइ ॥ सेञ्जरौ || ३ । १ । ११९ ।। त्रसतेर्वज्ज डर इत्येतौ वा भवतः । वज्जइ । डरइ ॥ वोजो वीजेश्व ॥ ३ । १ । १२० ।। वीज व्यजन इत्यस्य चकारात् त्रसेश्च वोज्ज इति वा स्यात् । वोज्जइ । पक्षे । वीजइ । तसइ ॥ १ भानुर्भिसः P. My . २ भास M. ३ सामयाः M. Page #250 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया। २२३. गवेषेपत्तगमेसडंडुल्लडंडोलाः॥३।१।१२१ ॥ गवेषयतेः घत्त गमेस डंडुल्ल डंडोल इति चत्वार आदेशा वा स्युः । घत्तइ । एवमन्येपि । पक्षे । गवसइ ॥ तक्षेचछरंपरंफाः ॥३।१ । १२२ ॥ तथू तनूकरण इत्यस्य चंछ रंप रंफ इति त्रय आदेशा भवन्ति । चंछह । रंपइ । रंफइ । पक्षे तक्खइ । स्पृहादिपाठात् क्षस्य छः । तच्छइ ॥ हसेर्गुजः॥३।१।१२३ ॥ हसतेज इति वा स्यात् । गुंजइ । पक्षे । हसइ ॥ दहेरहिऊलालुंखौ ॥३। १ । १२४ ॥ दह भस्सीकरण इत्यस्य अहिऊल आलुख इति वा भवतः । अहिऊलइ । आलुखइ । पक्षे । दहइ । विकसे: कोआसवोसँग्गी ॥३।१ । १२५ ॥ विकसेः कोआस वोसंग्ग इति वा भवतः । कोआसइ । वोसग्गइ । पक्षे । विकसइ । श्लिषोपआससामग्गपरिअन्ताः ॥३।१।१२६ ॥ श्लिष आलिङ्गन इत्यस्य अपआस सामग्ग परिअन्त इति वा भवन्ति । अपआसइ । सामग्गइ । परिअन्तइ । पक्षे । सिसइ । जुगुप्सतेझणदुगुच्छदुगुच्छझप्पदुगच्छाः ॥३।१ । १२७ ॥ जुगुप्सतेः झण दुगुच्छ दुगुंछ झप्प दुगच्छ इत्यादेशा वा स्युः । झणइ । दुगुच्छइ । एवमन्येपि । पक्षे । जुउच्छइ । अत्र "ध्यश्चत्सप्साम्' इति पस्य छः॥ वलग्गच्छडामारुहेः ॥३।१।१२८॥ १°लुक्खौ P. २ आलुक्ख P. ३ °लोसटौ P. ४ लोस P. ५ लोसइ P. ६ °परिअत्ताः P. ७ परिअन्त P. ८ परिअत्तइ P. Page #251 -------------------------------------------------------------------------- ________________ षड्भाषा चन्द्रिकायां आङ्पूर्वस्य रुहेः वलग्ग छड इति वा भवतः । वलग्गइ । छडइ । पक्षे । आरुइह || भुल्लो लक्ष्यात् स्खलेः ॥। ३ । १ । १२९ ।। लक्ष्यविषयकस्य स्खलते: भुल्ल इति भवति लक्ष्यात् स्खलतीत्यर्थे । भुलैइ ॥ गावाद्वाहः || ३ | १ । १३० ।। अवात्परस्य गाहू विलोडन इत्यस्य वाह इति वा स्यात् । ओवा - et | पक्षे । ओगाइ । अत्र 'त्वोदवापोताः' इति सूत्रेण अवस्य ओ इत्यादेशः ॥ २२४ गुंमकुंमडौ मुहेः ॥ ३ । १ । १३१ ॥ मुह वैचित्य इत्यस्य गुंम गुंमड इति वा भवतः । गुंमइ । गुंमst | पक्षे | मुजइ । अत्र ' ध्योईल' इति झल. ।। विशेषाननुवृत्तेः 'तूर: शतृतिङि' इति ज्ञापकाच्च उक्ता धात्वादेशाः शतृशानजादिष्वपि संचारणीयाः || धातवोऽर्थान्तरेष्वपि ॥। ३ । १ । १३३ ।। उक्तेभ्योन्येष्वप्यर्थेषु धातवो भवन्ति । पलिः प्राणने पठितः खादपि । पलिर्द्वयोः प्रयोज्यः । पलइ खादति । प्राणिति वा । कलिः संख्याने संज्ञाने च । कलिरुभयोः प्रयोज्यः । कलइ । जानाति संख्यानं करोति वा । गिरिर्गतौ प्रवेशे च । अनयोरयं प्रयोज्यः । गिरइ । गच्छति । प्रविशति वा । विलपत्युपालंभिसंतपनिश्वसां कंखादेशः । विलपत्यादीनां चतुर्णी कंखादेशो भवति । कखइ । विलपति । उपालभते । संतप्यति । निश्वसिति वा । केचिद् भाष्यन्ते कैश्चिदुपसर्गैर्नित्यम् । अत्र केचिद् धातवः कैश्चिदुपसर्गैरर्थान्तरेषु नित्यं १ चुलो P. २ चुल्ल P. ५ तादृशानादिष्वपि M. ६ अर्थान्तरेष्वपि M. ७ संतपि M. ८ संत 1 ३ चुल्ल P. ४ इत्यादेशौ वा स्याताम् M. पति M. Page #252 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया । २२५ भाष्यन्ते । पहरइ । युध्यते । संहरइ । संवृणोति । अणुहरइ । सदृशीभवति । णिहरइ । पुरीषोत्सर्जनं करोति । विहरइ । क्रीडति । आहरइ । खादति । परिहरइ । त्यजति । पडिहरइ । पुनः पूरयति । उपहरइ । पूजयति । आहरइ । आह्वयति । पवसइ । देशान्तरं गच्छति । उच्चुवइ । चटति । झल्लहरइ । निःसरति । इत्यादि ।। अत्र भावकर्मणोरेभ्य एव धातुभ्यः कतिचिद्रूपाणि प्रदर्श्यन्ते । अत्राकर्मकेषु धातुषु भावे प्रथमपुरुषैकवचनमेव । उपसर्गवशात् सकर्मकत्वे तेभ्योपि बहुवचनानि भवन्ति । भावे भू इति स्थिते । अनुक्तमन्यन्यायेन यकि हो इत्यादेशः । पूर्ववत् हो य इति स्थिते ईअइजौ यकः ॥ २ । ४ । ९१ ॥ सर्वेभ्यो धातुभ्यो भावकर्मणोर्विहितो यो यक् प्रत्ययस्तस्य ईअ इज्ज इत्यादेशौ भवतः । होईअ । होइज्ज इति स्थिते तिबादयस्तदादेशा इजादयश्च पूर्ववत् । भावे । होईअइ । होईअए । होइज्जई । होइज्जए । 'वा लड्लोट्छतृषु' इत्येत्वं वा । होईएइ । होइज्जेइ । 'लड्लटोश्च जर्जारौ' इति इचः स्थाने जर्जारौ च । 'जाजे' इत्यत एत्वं च वा । होईएज । होईएजा । होइज्जेज । होइज्जेज्जा । कर्मणि लटि प्रथमपुरुषैकवचने अनुपूर्वत्वमेव विशेषः । रूपाणि तु अणुहोई. अइ । इत्यादि । भाववत् । कर्मणि प्रथमपुरुषबहुत्वे झिझयोरादेशाः पूर्ववत् । यक ईआदेशपक्षे । अणुहोईअंति । अणुहोईअंते । अणुहोईअइरे । 'वा लड्लोट्छतृषु' इति वा एत्वे । अणुहोईएन्ति । अणुहोईएन्ते । अणुहोईएइरे । अत्र लङ्लटोः जर्जारौ । 'जाजे' इत्येत्वं च । अणुहोईएन । अणुहोईएज्जा । एवं यक इज्जादेशपक्षेपि रूपाणि कल्पनीयानि । मध्यमपुरुषैकवचने सिपथासोरादेशौ पूर्ववत् । यक ईआदेशपक्षे । अणुहोईअसि । अणुहोईएसि । अणुहोईएज । अणु १ उल्लाहइ M. २ बहुवचनान्यपि M. ३ इत्यादेशावापद्यते M. ४ My. and P. drop पुरुष. ५My. and P. drop पुरुष. २९ Page #253 -------------------------------------------------------------------------- ________________ २२६ षड्भाषाचन्द्रिकायां होईएज्जा । एवं यक इज्जादेशपक्षेपि । मध्यमपुरुषबहुत्वे थध्वमौरादेशौ पूर्ववत् । अणुहोईअइत्था । अणुहोईअह । अणुहोईएइद्धा । अणुहोईएह । अणुहोईएज्ज । अणुहोईएज्जा । एवं यक इजादेशपक्षेपि । उत्तमैकवचने । यक ईआदेशपक्षे मिबिटोरादेशाः पूर्ववत् । अणुहोईअमि । अणुहोईआमि । अणुहोईइमि । अणुहोईएमि । अणुहोईएज । अणुहोईएज्जा । एवं यक इज्जादेशपक्षेपि । उत्तमपुरुषबहुत्वे । मस्महिङोरादेशाः पूर्ववत् । यक ईआदेशपक्षे । अणुहोईअमो । अणुहोईआमो । अणुहोईइमो । अणुहोईएमो। अणुहोईएज । अणुहोईएज्जा । एवं यक इजादेशपक्षेपि । एवं मस्महिडोरादेशयोः महोरपि रूपनिर्णयः कर्तव्यः । यक इजादेशपक्षेपि तद्वद्रूपक्लुप्तिः ॥ एवमजन्तानां हलन्तानां च धातूनां भावकर्मणोः लैंटि रूपाणि निर्णेतव्यानि । आर्धधातुके यगभावेपि तस्य स्थाने ईअइजाववगन्तव्यो। तथा च लुङ्लङ्लिट्सु भावे 'भूतार्थस्य सिहिअहि' इति स्यादयः । यक ईअइज्जौ च । होईअसि । होईअहिअ । होईअहि । इज्जादेशे । होइजसि । होइजहिअ । होइजहि । कर्मणि अणुहोईसि । अणुहोईअहिअ । अणुहोईअहि । एवमिज्जादेशेपि स्यादयस्तुतिप्तयोरेवेत्युक्तत्वात् । अन्यत्र लडूरूपाण्युदाहर्तव्यानि ॥ एवमन्येषामजन्तानां हलन्तानां च धातूनां भूतार्थे रूपक्लुप्तिर्भवति । ललुटोः 'भविष्यति हिरादिः' इति हिः । ईअइज्जौ च । “एच क्त्वातुंतव्यभविष्यति' इत्येदितौ । भावे । होईएहिइ । होईइहिइ । होईएहिज । होईइहिज । होईएहिजा । होईइहिज्जा । एवं यक इज्जादेशेपि । कर्मणि प्रथमैकवचने अनुपूर्वत्वमेव विशेषः । रूपाणि तु भाववत् । कर्मणि प्रथमबहुत्वे । अणुहुईएहिंति । अणुहोई १ °देशेपि P., My. २ पक्षे M. ३ ° देशे एतद्व ४ M. has अपि for लटि. My., P. Page #254 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया । २२७ हिंति । अणुहोईएहिंते । अणुहोईइहिंते । अणुहोई एहिरे । अणुहोईइहिरे । अणुहोईएहिज । अणुहोईएहिज्जा । एवमिज्जादेशेपि । मध्यमैकवचने । अणुहोईएहिसि । अणुहोईइहिसि । अणुहोईएहिसे । अणुहोईइहिसे । जर्जारौ च । एवमिज्जादेशेपि । मध्यमबहुत्वे । अणुहोईएहिइत्था । अणुहोईइहिइत्था । अणुहोईएहिहा । जर्जारौ च । एवमिज्जादेशेपि । उत्तमैकत्वे । अणुहोईएहामि । अणुहोईइहामि । अणुहोईएस्सामि । अणुहोईइस्सामि । अणुहोईएस्सं । अणुहोईइस्सं । जर्जारौ च । एवमिज्जादेशेपि । बहुत्वे । अणुहोईएहिमो । अणुहोईइहिमो । अणुहोईएहामो । अणुहोईइहामो। अणुहोईएस्सामो । अणुहोईइस्सामो । एवं मम्वोरपि । हिस्साहित्थयोः । अणुहोईएहिस्सा । अणुहोईइहिस्सा । अणुहोईएहित्था । अणुहोईइहित्था । जर्जारौ च । एवमिजादेशेपि । एवमन्येषां धातूनां भावकर्मणोभविष्यति रूपाणि । लोटि पूर्ववदीआइज्जौ । 'एकस्मिन् प्रथमादेः-' इति दुसुमवः । 'बहौ न्तुहमो', 'सोस्तु हि', 'लुगिजहीजखिजेतः' इति लुगादयः । 'वा लड्लोट्छतृषु' इत्येत्वं च वा । शेषं पूर्ववत् । भावे । होईएदु । होईअदु । होइजेदु । होइज्जदु । कर्मणि । ईआदेशपक्षे । प्रथमैकत्वे । अणुहोईएदु । अणुहोईअदु । जर्जारौ च । एवमिज्जादेशेपि । अणुहोईएन्तु । अणुहोईअन्तु । जर्जारौ च । मध्यमैकत्वे । अणुहोईएसु । अणुहोईअसु । अणुहोईएहि । अणुहोईअहि । अणुहोईए । अणुहोईअ । अणुहोईएइज्जहि । अणुहोईअइज्जहि । अणुहोईएइज्जसु । अणुहोईअइज्जसु । अणुहोईएइज्जे । अणुहोईअइज्जे । जर्जारौ च । एवमिज्जादेशेपि । बहुत्वे । अणुहोईएह । अणुहोईअह । जर्जारौ च । एवमिज्जादेशेपि । उत्तमैकत्वे । अणुहोईएमु । अणुहोईअमु । जर्जारौ च । एवमिज्जा १ My. and P. omit मध्यमबहुत्वे-एवमिज्जादेशेपि. २ My. omits बहुत्वे-इजादेशेपि. Page #255 -------------------------------------------------------------------------- ________________ २२८ षड्भाषाचन्द्रिकायां देशेपि । बहुत्वे । अणुहोईएमो । अणुहोईअमो । जर्जारौ च । एवमिज्जादेशेपि ॥ एवमन्येषां हलन्तानामजन्तानां च लोटि भावकर्मणो रूपसिद्धिरूह्या ॥ लिङि । 'त्विज्जालिङः' इति लिङादेशादिज्जात्पर इकारो वा प्रयो. क्तव्यः । अयमेव विशेषः । रूपाणि तु लोइत् ॥ लङि । ईअइज्जौ । 'माणन्तौल् च लङ' इति माणन्तौ च । भावे । होईअमाण । होईअन्त । होइज्जमाण । होइज्जन्त । कर्मणि । अणुहोईअमाण । अणुहोईअन्त । अणुहोइजमाण । अणुहोइज्जन्त । जर्जारौ च । एवमन्येषु पुरुषेषु वचनेषु ईअइज्जयोरुदाहरणानि ॥ धात्वन्तराणामपि लड्येवं रूपाणि कल्पनीयानि ॥ अथ भावकर्मणोरेधादयः प्रदर्श्यन्ते । ईअइज्जौ । एहीअइ । एहिजहि ॥ डुपचा पाके । वईअई। वइजइ ॥ टुनदि समृद्धौ । गंदीअइ । णंदिजइ ॥ ध्वंसु गतौ । झुंसीअइ । झुसिज्जइ । धंसीअइ धंसिज्जइ ॥ व्यञ् संवरणे । वेईअइ । वेइज्जइ ।। अद भक्षणे । अदीअइ । अदिज्जइ ॥ ओहाक् त्यागे । हाईअइ । हाइज्जइ ॥ डुधाञ्-धाईअइ । धाइज्जइ ॥ घूञ्-सवीअइ । सविजइ ॥ णह बन्धने । णहीअइ । णहिज्जइ ॥ तुद व्यथने । तुदीअइ । तुदिज्जइ ॥ मृङ् मरणे । मरीअइ । मरिजइ । मुच्ल मोक्षणे । मुईअइ । मुइजइ । ललुटोः 'डोच्छ वचिमुचिरुदिश्रुभुजः' इति ओच्छादेशो हिलुक च वा । मोच्छीअहिइ । मोच्छिजहिइ । 'डं मेश्छात्ततः' इति मेस्थाने डं च । मोच्छीअअं । मोच्छिजअं ॥ एवं वच्यादेरपि भावकर्मणोर्ललुटो रूपम् । शेषं पूर्ववत् । रुधिर्-रुंधीअइ । रुधिज्जइ । 'युधबुध-' इत्यादि सूत्रेण रुधेरन्त्यस्य झादेशे। रंझीअइ । रुझि १ अजन्तानां हलन्तानां च M. २ मृञ् । My., P. ३ P. and My. drop it. Page #256 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया । २२९ जइ ॥ युजिर्-जुंजीअइ । मुंजिजइ । जुप्पीअइ । जुप्पिजइ । जुज्जीअइ । जुजिज्जइ । अत्र 'जुजजुज्जजुप्पा युजेः' इति सूत्रेण त्रय आदेशाः । क्वचित् सिद्धावस्थापेक्षया जुज्जइ इति च दृश्यते । भुज पालनाभ्यवहारयोः-भुईअइ । भुइजइ । ललुटोः । 'डोच्छ वचिमुचिरुदिश्रुभुजः' इति ओच्छादेशो हिलुक् च वा । भोच्छीअहिइ । भोच्छिज्जहिइ । भोच्छीअइ । भोच्छिज्जइ । 'डं मेश्छात्ततः' इति मेस्थाने डं च । भोच्छीअअं । भोच्छिज्ज। भोच्छीअहिमि । भोच्छिजहिमि ॥ तनु-तणीअइ । तणिजइ । 'तड्डवविरल्लतडतड्डास्तनेः' इति तड्डवाद्यादेशाः । तड्डवीअइ । तड्डविजइ । इत्याद्यपि ॥ मनुमणीअइ । मणिज्जइ ॥ कृञ्-करीआई । करिज्जइ । लुङ्लङ्लिट्सु 'आ भूतभविष्यति च कृञः' इत्याकारः स्यादयश्च । काईअसि । काईअहिअ । काईअहि । एवमिज्जादेशेपि । भविष्यति । काईएहिइ । काईइहिइ । एवमिज्जादेशेपि । 'कृदो हं' इति भविष्यति मेस्थाने हैं । काईएहं । काईइहं । काइजेहं । काइज्जिहं । पक्षे । काईएहिमि । काइजहिमि ॥ वृञ्-वरीअइ । वरिजइ ॥ ग्रह उपादाने-गहीअइ । गहिजइ ॥ अनया दिशा धात्वन्तराणां सामान्येन विहितोक्तधात्वादेशस्थले च भावकर्मणोलकारेषु रूपाण्युदाहर्तव्यानि । ग्रन्थविस्तरभयाद्विशेषविधानाभावाच्चास्माभिर्न लिख्यन्ते ॥ अथ भावकर्मणोर्धातूनामागमादेशाश्च प्रदर्श्यन्ते ॥ 'णो हश्च चिजिपूश्रुधूस्तुहुलूभ्यः' इत्यतः ‘णो हश्च' इत्यधिकृत्य भावकर्मणि तु वर्यग्लुक् च ॥२।४ । ७३॥ भावे कर्मणि च वर्तमानेभ्यश्चिज्यादिभ्यो धातुभ्यः परो वकारागमो रित् स्याद्वा । तत्संयोगेन यको लुक् । रित्वाद् द्वित्वम् । चिव्वइ । १ सिद्धरूपापेक्षया M. २ M. has दृङ्-दरीअइ । दरिजइ in place of this line. Page #257 -------------------------------------------------------------------------- ________________ २३० षड्भाषाचन्द्रिकायां जिव्व । पुव्वइ । सुव्वइ । धुव्वइ । थुव्वइ । हुव्वइ । लुव्वइ । अत्र 'संयोगे' इति यथायोगं ह्रखः । बहुलाधिकारात् 'स्तौ' इत्युत ओत्वं न भवति । पक्षे 'णो हश्च – ' इत्यादिना ण इत्यागमः । यक अज्ज | चिणी । चिणिज्जइ । जिणीअइ । जिणिज्जइ । इत्यादि । भविष्यति । चिणिज्जहिइ । इत्यादि ॥ मर्चेः ।। २ । ४ । ७४ ॥ 'भावकर्मणि' इत्यनुवर्तते 'यग्लुक् च' इति च । चिनोतेः परो भावकर्मणि मकारागमो रिद्वा स्यात् । चिम्मइ । पक्षे | चिव्वइ । चिणिज्जइ । भविष्यति । चिम्महि । पक्षे | चिणिज्जहि || अन्त्यस्य हनखनोः ।। २ । ४ । ७५ ।। 'मर्' इत्यनुवर्तते । हन खन इत्येतयोरन्त्यस्य भावकर्मणि मोरिद्वा स्यात् तत्संनियोगेन यग्लुक् च | हम्मइ । पक्षे । हेणिज्जइ । वि1 ष्यति । हैम्महिइ । खणिज्जहि । बहुलाधिकारात् कर्तर्यपि । हम्मइ । हन्तीत्यर्थः । कचिन्न भवति । हैंतव्वं कहंचण ॥ दुहलिहवहरुहां भरत उच्च ।। २ । ४ । ७६ । दुहादीनामन्त्यस्य भावकर्मणि भकारो रिद्वा स्यात् तत्संनियोगेन यग्लुक् च वहेरत उकारश्च । दुम्भइ । लिम्भइ । वुभ्भइ । रुम्भइ । पक्षे । दुहिज्जइ । लिहिज्जइ । वहिज्जइ । रुहिज्जइ ॥ दहेर्झर् ॥ २ । ४ । ७७ ॥ 'अन्त्यस्य' इत्यनुवर्तते । दहेरन्त्यस्य भावकर्मणि झकारो रिद्वा स्यात् तत्संनियोगेन यग्लुक् च । दज्झइ । पक्षे | दहिज्झइ || बन्धो न्धः ।। २ । ४ । ७८ ॥ १ भावे कर्मणि M. २ M. adds after पक्षे हणिज्जहि । खम्मिहिइ । ३ M. inserts खम्मइ । खणिज्जइ after it. ४ हमिहिर M. has हंतव्वं । हंतूण । हन्तव्यम् । हत्वा । ५ M. Page #258 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया । २३१ 'झर्' अनुवर्तते । बन्ध बन्धन इत्यस्य धातोः न्धइत्यस्य भावकर्मणि झकारो रिद्वा स्यात् तत्संनियोगेन यग्लुक् च । बज्झइ । बन्धि. ज्झई॥ रुध उपसमनोः ॥२।४ । ७९ ॥ 'अन्त्यस्य' इत्यनुवर्तते 'झर्' इति च । उपसमनुभ्यः परस्य रुधेरन्त्यस्य भावकर्मणि झकारो रिद्वा स्यात् तत्संनियोगेन यग्लुक् च । उपरुज्झइ । पक्षे । उपरुधिज्जइ । ईत्यादि ॥ द्वे गमिगे ॥२ । ४ । ८०॥ 'अन्त्यस्य' इत्यनुवर्तते । गमादौ धातोरन्त्यस्य द्वे भवतो भावकर्मणि तत्संनियोगेन यग्लुक् च । गम्मइ । गमिज्जइ । हस्सइ । हसिजइ । भण्णइ । भणिज्जा । इत्यादि । गमादि-गम् हस् भणू लुम् कथ् भस् भुज् रुद् । 'नमो द्विजरुदां वः' इति कृतवकारो रुदिरत्र गृह्यते ॥ - ईर हकृतजाम् ॥२ । ४ । ८१॥ __हृञ् कृञ् तू जृ इत्येतेषामन्त्यस्य भावकर्मणि ईर इत्यादेशो वा स्यात् तत्संनियोगेन यग्लुक् च । हीरइ । हरिज्जइ । तीरइ । तरिजइ । जीरइ । जरिजइ । अत्र सर्वत्र ईकारादेशाभावे 'अर उः' इति अकारस्य अरादेशः ॥ अजेविडप्पः ॥२।४। ८२ ॥ 'अन्त्यस्य' इति निवृत्तम् । अजेर्विडप्प इत्यादेशो वा स्यात् तत्सं. नियोगेन यग्लुक् च । विडप्पइ । पक्षे । अजिजइ ।। १ भावकर्मणोः M. PM. adds भविष्यति । बन्धिजहि। ३ M. adds after it संरुज्झइ. ४ After this M. inserts भविष्यति । उपरुज्झहिअ । उपरुन्धिजिहाइ। ५भावकर्मणोः M. ६ M. adds भविष्यति गम्मिहइ । गमिजहइ । इत्यादि. ७ ईकाराभावे M. ८ M. adds भविष्यति हिरिजिहिह । इत्यादि. Page #259 -------------------------------------------------------------------------- ________________ २३२ षड्भाषाचन्द्रिकायां आरभ आढप्पः ॥२। ४ । ८३ ॥ आरभतेर्भावकर्मणि आढप्प इत्यादेशो वा स्यात् । तत्संनियोगेन यग्लुक् च । आढप्पइ । पक्षे । आरभिज्जयि ॥ णप्पणजो ज्ञः ॥२।४ । ८४ ॥ जाणाते वकर्मणि णप्प णज इत्येतावादेशौ स्यातां तत्संनियोगेन यग्लुक् च । णप्पइ । णज्जइ । पक्षे । जाणिजइ । मुणिज्जइ । अत्र 'जाणमुणौ ज्ञः' इति ज्ञाधातोर्जाणमुणादेशौ । 'ज्ञम्नोः' इति णत्वे । णाइजइ ॥ सिप्पस्सिचस्निहोः ॥२।४। ८५॥ सिञ्चतेः स्निह्यतेश्च भावकर्मणि सिप्पादेशो वा स्यात् तत्संनियोगेन यग्लुक् च । सिप्पइ । सिच्यते । स्निह्यते वा । पक्षे । सिंचिज्जइ । हि हिज्जइ । अत्र 'श्लक्ष्ण-'इत्यादिना बहादेशः ॥ वाहिप्पो व्याहुः ॥२।४ । ८६ ॥ व्याहरते वकर्मणि वाहिप्प इत्यादेशो वा स्यात् तत्संनियोगेन यग्लुक् च । वाहिप्पइ । पक्षे । वाहरिजइ ॥ ग्रहर्घप्पः ॥२।४।९० ॥ ग्रहेर्धातोर्भावकर्मणि घेप्पादेशो वा स्यात् तत्संनियोगेन यग्लुक् च । घेप्पइ । पक्षे । गेण्हिज्जइ । अत्र ‘ग्रहेर्णिरुवारगेह-'इत्यादिना गेहादेशः॥ छिप्पः स्पृशतेः ॥२।४।८८॥ स्पृशतेर्भावकर्मणि छिप्प इत्यादेशो वा स्यात् तत्संनियोगेन यग्लुक् च । छिप्पइ । पक्षे । छिविज्जइ । अत्र 'स्पृशिश्छिवालुक्-' इत्यादिना स्पृशतेश्छिवादेशः॥ दीसलू दृशेः॥२।४ । ९१ ॥ शेर्भावकर्मणि दीस इत्यादेशो लित् स्यात् तत्संनियोगेन यग्लुक् च । लित्वान्नित्यम् । तथा च 'दृशिरोअक्खणिअच्छावअच्छ Page #260 -------------------------------------------------------------------------- ________________ २३३ तिङन्तप्रक्रिया। इत्यादि सूत्रेण विधीयमाना आदेशाः दृशेः कर्मणि न भवन्ति । दीसइ ॥ वचेरुंचः॥२।४।९० ॥ वचे वकर्मणि उंच इत्यादेशो वा स्यात् तत्संनियोगेन यग्लुक् च । उंचई । पक्षे । वइज्जइ । एषां धातुनामुक्ता एते आदेशा भावकर्मणो. रेव भवन्ति । एषां धातूनामेतद्व्यतिरिक्ता आदेशाः कर्तर्यपि भवन्ति ॥ अथ णिचि रूपनिर्णयः प्रदर्यते ।। भू इति स्थिते । अनुक्तमन्यन्यायेन णिचि भुवो हो इत्यादेशाः पूर्ववत् । होणि इति स्थिते ॥ णिजदेदावावे ॥२।४।११॥ धातोः प्रेरणार्थे विहितस्य णिच्प्रत्ययस्य स्थाने अत् एत् आव आवे इति चत्वार आदेशा भवन्ति । तकारस्तावन्मात्रप्रदर्शनार्थः । इजादयः पूर्ववत् । होअइ । होएइ । होआवइ । होआवेइ । बहुलाधिकारात् कचिदेतन्नास्ति । जाणअइ । जाणावइ । जाणावेइ । क्वचिदावे नास्ति । भारइ । भारेइ । भारावइ । पारइ । पारेइ । पारावइ ।। गुर्वादेरविर्वा ॥२।४ । १२ ॥ ‘णिज्' अनुवर्तते । गुरुरादिर्यस्य धातोः स गुर्वादिः । गुर्वादेर्णिचः अविर्वा स्यात् । होअविइ । अत्र न यण् । 'एङः' इति च प्रतिषेधात् संधिर्न भवति । 'अपदे' इत्युक्तत्वाद्वा । लटि प्रथमे पूर्ववदिजादयः जर्जारौ च । अत्र णिजादेशयोरावे आव इत्येतयोः 'जाजे' इत्येत्वे कृते णिजादेशयोः अत् एत् इत्येतयोश्च स्वरूपत्तो भेदाभावाचतुर्णामुदाहरणवेलायां द्वैरूप्यमवगन्तव्यम् । होअइ । होएइ । होआवइ । होआवेइ । एवं तिप्तयोरिजादेशे रूपाणि । 'मध्ये चाजन्तात् इति जर्जारौ । होएजइ । होएजाइ । इदमदेतोः समानम् । होआवेजइ । होआवेजाइ । इदमावेआवयोस्तुल्यम् । होअविज्जा । Page #261 -------------------------------------------------------------------------- ________________ २३४ षड्भाषाचन्द्रिकायां होअविज्जाइ । 'लङ्लटोश्च जर्जारौ' । होएज । होएज्जा । इदमदेतोः समान रूपम् । होआवेज । होआवेजा । इदमावेआवयोस्तुल्यम् । होअविज्ज । होअविज्जा । लट्प्रथमबहुत्वे । होअन्ति । होअन्ते । होअइरे । होएन्ति । होएन्ते । होएइरे । एवमावावेअन्तानामप्युदाहार्यम् । होएजन्ति । होएजन्ते । होएजइरे । इदमदेतोस्तुल्यम् । होआवेज्जन्ति । होआवेजन्ते । होआवेजइरे । इदमावेआवयोस्तुल्यम् । पूर्वोक्तान्येव जारादेशपक्षेप्युदाहरणानि । विशेषस्तु । होएजाइरे । होआवेज्जाइरे । युक्तपरे 'संयोगे' इति हस्खः । होअविजन्ति । होअविजन्ते । होअविजइरे । होअविज्जाइरे । जारि । पूर्ववत् । होएज्ज । होएज्जा । इति 'मध्ये चाजन्तात्' इति जर्जारावुदाहर्तव्यौ । एवमावेआवयोरपि जर्जारावुदाहर्तव्यौ । मध्यमे । होअसि । होअसे । होआवसि । होआवसे । होएसि । होआवेसि । होअविसि । नात्र से । अनदन्तत्वात् । होएजसि । होएज्जासि । अदेतोरिदम् । होआवेज्जसि । होआवेज्जासि । आवेआवयोरिदम् । होअविजसि । होअविजासि । अन्ते जर्जारौ च । मध्यमबहुत्वे । होअइत्था । होअह । होएइत्था । होएह । एवमावावेअवीनामुदाहार्यम् । होएज्जइत्था । होएजाइत्था । होएजह । होएज्जाह । अदेतोः । होआवेज्जइत्था । होआवेजाइत्था । होआवेजह । होआवेजाह । आवेआवयोः समानम् । होअविइत्था । होअविह । जर्जारौ च । उत्तमे । होअमि । होआमि । होएमि । होइमि । एवमावादेशेपि । होएमि । होआवेमि । होअविमि । मध्ये । जर्जापेक्षे । मीत्यस्योच्चारणमेव विशेषः । अन्यन्मध्यमैकत्ववत् । बहुत्वे । होअमो । होआमो । होएमो । एवमावादेशेपि । एवमवावयोर्मम्वोरपि । होएमो । होआवेमो । एवमनयोर्मम्वोरपि । होअविमो । एवं मम्वोरपि । जर्पिक्षे । होअज्जमो । होअज्जामो । इत्यादि । पूर्ववत् । विशेषस्तु मोममूनामुच्चारणम् । अन्ते जर्जारौ च । एवमन्येषामजन्तानां णिचि लटि च रूपम् । लुङ्लङ्लिट्सु णिजादेशा इजादयश्च पूर्ववत् । 'भूतार्थस्य Page #262 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया। २३५ सिहिअहि' इति स्यादयः । शेषं लड्डत् । होअसि । होअहिअ । होअहि । होएसि । होएहिअ । होएहि । एवमावावेअवीनामुदाहार्यम् । लड्पाणि च सर्वाणि । ललटोः । णिजादेशाः । 'भविष्यति हिरादिः' इति हिः । 'हार्सा मिमोमुमे वा' इति हार्सा । 'स' इति सैं । 'हिस्साहित्था मुमोमस्य' इति हिस्साहित्था च । शेषं पूर्ववत् । होअहिइ । होएहिइ । होआवहिइ । होआवेहिइ । होअविहिइ । होएजहिइ । अदेतोः । होआवेजहिइ । आवेआवयोः । होएहिज्जा । अदेतोः । होआवेहिज्जा । आवेआवयोः । होअविजहिइ । होअविज्जाहिइ । होअविहिज्ज । होअविहिज्जा । प्रथमबहुत्वे । होअहिन्ति । होअहिन्ते । होअहिइरे । एवमावावेअवीनामुदाहार्यम् । होअविजहिन्ति । होअविजहिन्ते । होअविजइरे । एवं जारोपि । होएहिज्ज । होएहिज्जा । एवमावावेअवीनाम् । मध्यमे । होअहिसि । होएहिसि । एवमावावेअवीनाम् । होएजहिसि । होएजाहिसि । अदेतोः । एवमावेआवयोः । होअविजहिसि । होअविज्जाहिसि । जर्जारौ च । मध्यमबहुत्वे । होअहिइद्धा । होअहिह । एवमावावेअवीनामुदाहार्यम् । होएजहिइत्था । होएजाहिइत्था । होएज्जहिह । होएज्जाहिह । अदेतोस्तुल्यम् । एवमावावेअवीनामुदाहर्तव्यम् । जर्जारौ च । उत्तमे । होअहिमि । होएहिमि । एवमावावेअवीनामुदाार्यम् । होअहामि । होएहामि । एवमावावेअवीनामुदाहार्यम् । होअहामि । होएहामि । एवमावावेअवीनाम् । होअस्सामि । होएस्सामि । एवमावावेअवीनाम् । होअहिस्सं । होएहिस्सं । एवमावावेअवीनाम् । होएजहिमि । होएज्जाहिमि । अदेतोः । एवमावावेअवीनाम् । जर्जारौ च । उत्तमबहुत्वे । होअहिमो । होएहिमो । एवमावावेअवीनाम् । होअहामो । होएहामो । एवमावावेअवीनाम् । होअहामो । होएहामो । एवमावावेअवीनाम् । होअस्सामो। होएस्सामो । एवमावावेअवीनाम् । एवं मम्बोरप्युदाहर्तव्यम् । होअहिस्सा । होअहिद्धा । होएहिस्सा । होएहिद्धा । एवमावावेअवीनाम् । होएजहिमो । होएजाहिमो । Page #263 -------------------------------------------------------------------------- ________________ २३६ षड्भाषाचन्द्रिकायां अदेतोरिदं रूपम् । एवमावावेअवीनाम् । एवं मम्वोरपि । होअहिज्ज । होअहिज्जा । एवमावावेअवीनाम् । एवमन्येषामजन्तानां णिचि भविष्यति रूपं ज्ञेयम् । लोटि णिजादेशाः दुसुमवः । 'बहौ न्तु. हमो' । 'सोस्तु हि' । 'वा लड्लोट् --' इत्येत्वं च यथायोगम् । प्रथमे । होअदु । होएदु । अदेतोः । होआवदु । होआवेदु । आवेआवयोरिदम् । होअएदु । होएजदु । होएज्जादु । अदेतोः। एवमावावेअवीनाम् । होएज । होएज्जा । अदेतोः । एवमावावेअवीनाम् । होएजन्तु । अदेतोः । एवमावावेअवीनाम् । जर्जारौ च । मध्यमे । होअसु । होएसु । एवमावावेअवीनाम् । होएजसु । होएजासु । अदेतोः । एवमावावेअवीनाम् । एवं 'सोः' इत्यादेशपक्षेपि । जर्जारौ च । मध्यमबहुत्वे । होअह । एवमावावेअवीनाम् । होएजह । होएज्जाह । अदेतोः । एवमावावेअवीनाम् । जर्जारौ च । उत्तमे । एकवचने मीत्यस्योच्चारणम् । बहुवचने मो इत्यस्योच्चारणं च विशेषः । रूपाणि तु प्रथममध्यमैकत्वबहुत्ववत् । एवं णिचि लोट्यन्येषामजन्तानां धातूनां रूपं नेयम् । लिङि णिजादेशाः । 'त्विजाल्लिङः' इतीज्जात्पर इत् । होएजइ । होएज्जाइ । होआवेजइ । होआवेजाइ । इत्यादि लोडूपाणि च । लङि णिजादेशाः। 'माणन्तौल् च लङः' इति माणन्तौ च । होअमाण । होअन्ते । होएमाण । होएन्त । एवमावावेअवीनाम् । होएजमाण । होएजन्त । एवमावावेअवीनां सर्वत्र पुरुषेषु वचनेषूदाहार्यम् । हवादीनां तु भेदः । पूर्ववण्णिजादेशाः । 'णिजदेदावावे' इत्यतो 'णिज्' इत्यधिकृत्य षष्ठ्यन्तविपरिणामः । अदेल्लुक्यात्खोरतः ॥२।४।१५॥ णिचः स्थाने विहितेषु अत् एत् लुक् इत्येतेषु परतः धातोरादेरतः आद् भवति ॥ लुक् भावकर्मणिच्स्थले प्रदर्शयिष्यते । हावइ । हावेइ । केचिदावे आव इत्येतयोरपि आदेरत आत्वमि Page #264 -------------------------------------------------------------------------- ________________ २३७. तिङन्तप्रक्रिया । च्छन्ति । हावावई । हावावेइ । पूर्ववजर्जारौ च । लटि प्रथमे । होवइ । होवेइ । होहवइ । होहवेइ । होवेज । होवेजा । होवन्ति । होवन्ते । होवइरे । होवेन्ति । होवेन्ते । होवेइरे । होहवन्ति । होहवन्ते । होहवइरे । जर्जारौ च । मध्यमे । हावसि । हावेसि । हावावसि । हावावेसि । जर्जारौ च । मध्यमबहुत्वे । हावइद्धा । हावह । हावेइद्धा । हावेह । हावावइद्धा । हावावह । हावावेइद्धा । हावावेह । जर्जारौ च । उत्तमे । हावमि । हावामि । हाविमि । हावेमि । हावावमि । हावावामि । हावाविमि । हावावेमि । जर्जारौ च । उत्तमबहुत्वे । हावमो । हावामो । हाविमो । हावेमो । हावावमो । हावावामो । हावाविमो । हावावेमो । एवं मम्वोरपि । जर्जारौ च । एवं हलन्तानां णिचि लटि रूपं नेयम् । लुङ्लङ्लिट्सु णिजादेशाः । भूतार्थे 'हलईअ' इति तिप्तयोरीअः । हावईअ । हावईआ। हावावईअ । हावावेईअ । शेषं लड्वत् । ललुटोः णिजादेशाः । 'भविष्यति हिरादिः' इति हिः । 'हार्सा मिमोमुमे वा' । '' । 'हिस्साहित्था मुमोमस्य' । शेषं पूर्ववत् । हाविहिइ । हावेहिइ । हावाविहिइ । हावावेहिइ । हाविहिज । हावेहिज्जा । हावा विहिज्ज । हावावेहिज्ज । एवं जारोपि । हावहिन्ति । हावेहिन्ति । एवं तेइरयोः । हावावहिन्ति । हावावेहिन्ति । एवं तेइरयोः । जर्जारौ च । मध्यमे । हावहिसि । हावेहिसि । हावावहिसि । हावावेहिसि । जर्जारौ च । मध्यमबहुत्वे । हावहिइद्धा । हावहिह । हावेहिइद्धा । हावेहिह । हावावहिइद्धा । हिवावहिह । एवमदन्तेपि । जर्जारौ च । उत्तमे । हावहिमि । हावहामि । हाविस्सामि । एवमदन्तेपि । हावावहिमि । हावावहामि । हावाविस्सामि । हावाविस्सं । एवमत एदादेशेपि। जर्जारौ च । उत्तमबहुत्वे । हावहिमो । हावहामो । हाविस्सामो । एवमेदादेशेपि । हावावहिमो । हावावहामो। हावाविस्सामो । एवमत एदादेशेपि । एवं मम्वोरपि । हावहिस्सा । हावहिद्धा । हावावहिस्सा। हावावहिद्धा । हावाविहिस्सा । हावाविहिद्धा । एवमेदन्तेपि । Page #265 -------------------------------------------------------------------------- ________________ २३८ षड्भाषाचन्द्रिकायां जर्जारौ च । अत्र सर्वत्र ‘एच क्त्वातुंतव्यभविष्यति' इत्यत्र एदितौ । एवं हलन्तान्तराणां लोटि णिजादेशाः दुसुमवः । 'बहौ न्तुहमो' 'सोस्तु हि' । 'लुगिजहीजखिज्जेतः' इति लुगादयश्च । शेषं पूर्व वत् । प्रथमे । हावदु । हावेदु । हावावदु । हावावेदु । जर्जारौ च । बहुत्वे । हावन्तु । हावेन्तु । हावावेन्तु । हावावन्तु । जर्जारौ च । मध्यमे । हावसु । हावेसु । हावावसु । हावावेसु । हावहि । हावेहि हावावहि । हावावेहि । लुगादयः । हाव । हावेजहि । हाविजसु । हाविजे । हावाव । हावावेजहि । हावावेजसु । हावावेजे । इत्यादि । जर्जारौ च । बहुत्वे । हावह । हावेह । हावावह । हावावेह । जर्जारौ च । उत्तमे । हावमि । हावामि । हाविमि । हामि । उत्तमबहुत्वे । हावमो । हावामो । हाविमो । हावेमो । इत्यादि । अत्र सर्वत्र यथायोगं 'वा लड्लोट--'इत्यादिना अत एत्वं वा । 'मोममुष्विच्च' इतीत्वं च । लिङि 'त्विज्जाल्लिङः' इतीत्वम् । हावेज्जइ । हावेज्जाइ । हावावेज्जइ । हावावेजाइ । लोडूपाणि च । लङि माणन्तौ । हावमाण । हावन्त । हावावमाण । हावावन्त । एवमेदन्ता अपि । जर्जारौ च । एवं सर्वेषु पुरुषेषु वचनेषूदाहार्यम् ॥ एधादयः प्रदर्श्यन्ते णिजादेशाः । 'गुर्वादेरविर्वा' । एहइ । एहावइ । एहावेइ । एहाविइ ॥ पच् । 'अदेल्लुक्यात् खोरतः' इत्यात्वम् । पाअइ । पाएइ । पाआवइ । पाआवेइ । अत्र आत्वे कृते बहुलाधिकारादाविर्न भवति । टुनदि । णंदइ । णंदेइ । गंदावइ । णंदावेइ । णंदविइ ॥ ध्वंसु गतौ । झंसइ । झंसेइ । झंसावइ । झंसावेइ । झंसविइ । एवं धंसइ । इत्याद्यपि ॥ व्यञ् । 'गुर्वादेरविर्वा' । वेअइ । वेएइ । वेआवइ । वेआवेइ । वेअविइ ॥ अद् । आदइ । आदेइ । आदावइ । आदावेइ । 'अदेल्लुक्यात्-' इत्यात्वम् ॥ शीङ् । 'योरेङ्' इत्येत्वम् । सेअइ । सेएइ । सेआवइ । सेआवेइ । सेआविइ ॥ ब्रूञ । Page #266 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया। २३९ 'उवर्णस्यावः' । 'अदेल्लुक्यात्-'इत्यात्वम् । बावइ । बावेइ । बावावइ । बावावेइ ॥ हु दानादानयोः । 'णो हश्च--'इत्यादिना णः । हुणअइ । हुणएइ । हुणावइ । हुणावेइ ॥ ओहाङ् । हाअइ । हाएइ । हाआवइ । हाआवेइ । हाअविइ । अत्र गुर्वादित्वादविः ॥ धाञ् । धाअइ । धाएइ । धाआवइ । धाआवेइ। धाअविइ ॥ दिव् । दिवइ । दिवेइ । दिवावइ । दिवावेइ ॥ ञ् । 'उवर्णस्यावः' । 'अदेल्लुक्यात्-----' इत्यात्वम् । सावइ । सावेइ । सावावइ । सावावेइ ॥ मृ । 'अर उ' । आत्वम् । मारइ । मारेइ । मारावइ । मारावेइ ॥ रुधि । धन्भौ । रुन्धइ । रुन्धेइ । रुन्भइ । रुन्भेइ । रुज्झइ । इत्यादि । डुकृञ् । कारइ । कारेइ । इत्यादि । डुक्रीञ् । केअइ । केएइ । केआवइ । केआवेइ । केअविइ ॥ भ्रम् । “णिजदेदावावे' इत्यतः 'णिच्' इत्यधिकृत्य भ्रमेराडः ॥२।४।१३॥ अमेः परो णिच् आड इति वा स्यात् । भमाडइ । पक्षे । भामइ । भामेइ । भामावइ । भामावेइ ॥ पटिधातौ णिचि 'फः पाटिपरिघपरिखा-' इत्यादिना पस्य फः । फाळइ । फाळेइ । इत्यादि । अत्र बडिशादित्वाट्टस्य लत्वम् । अथ चुरादयः । चुर स्तेये । णिचि । णिजादेशाः । 'अचोचाम्' इत्युकारस्य ओकारः । चोरइ । चोरेइ । चोरावइ । चोरावेइ । चोरविइ ॥ पाल रक्षणे । पाळइ । पाळेइ । पाळावइ । पाळावेइ । पाळविइ ॥ अर्च पूजायाम् । अच्चइ । अच्चेइ । अच्चावइ । अच्चावेइ अच्चविइ ॥ इत्याधुक्तसर्वधातुषु तदादेशेषु च णिचि रूपाणि बुद्धिमद्भिरूह्यानि । ग्रन्थगौरवभयादस्माभिर्न लिख्यन्ते ॥ अथ णिचि धात्वादेशाः प्रदर्यन्ते । स्पृहदूनोः सिहदूमौ णिचोः ॥२।४ । ९२॥ णिजन्तयोरनयोः सिहदूम इत्येतावादेशौ भवतः । सिहइ । दूमइ । सिहेइ । इत्यादि ॥ Page #267 -------------------------------------------------------------------------- ________________ २४० . षड्भाषाचन्द्रिकायां निवृपतोणिहोडो वा ॥२।४।९३ ॥ इत उत्तरं यावद्धात्वादेशं 'णिच्' अनुवर्तते । निपूर्वस्य वृत्रः पतेश्च णिहोड इत्यादेशो वा स्यात् । णिहोडइ । निवारयति पातयति वा । पक्षे । णिवारेइ । पाडेइ । अत्र प्रत्यादिपाठात् तस्य डत्वम् ॥ धवलोद्घटोमोग्गौ ॥२।४ । ९४ ॥ 'वा' इत्यनुवर्तते । धवलयते मधातोरुत्पूर्वस्य घटयतेश्च णिजन्तस्य यथासंख्यं दुमउग्ग इत्यादेशौ वा भवतः । दुमइ । उग्गइ । पक्षे । धवळइ । उग्घाडेइ । अत्र 'टो डः' इति टस्य डत्वम् । भ्रमवेष्ट्योस्तालिअंटपरिआलौ ॥२।४। ९५॥ भ्रमयतिवेष्टयत्योर्णिजन्तयोर्यथाक्रमं तालिअंट परिआल इत्येतावादेशौ वा भवतः । तालिअंटइ । पक्षे । भमाडइ । अत्र 'भ्रमेराड:' इत्याडः । भामइ । वेष्टेः परिआलइ । पक्षे । वेडइ । अत्र 'वेष्टेः' इत्यन्त्यस्य डः॥ राको रञ्जयतेः ॥२।४ । ९६ ॥ रञ्जयतेर्णिजन्तस्य राव इत्यादेशो वा स्यात् । रावेइ । पक्षे । रंजेइ ॥ तुलिडोल्योरोहामरखोलौ ॥२।४ । ९७ ॥ णिजन्तस्य तुलयतेर्दोलयतेश्च नामधातोर्यथासंख्यं ओहाम रखोल इत्येतौ वा भवतः । ओहामइ । रंखोलइ । पक्षे । तुलइ । दोलइ ।। आसंघः संभावः ॥२ । ४ । ९८ ॥ संभावयतेरासंघ इति वा स्यात् । आसंघइ । पक्षे । संभावेइ । संभावयति ॥ अपैरल्लिवपणामचञ्चुप्पाः ॥२।४ । ९९ ।। णिजन्तस्यार्पयतेः अल्लिव । पणाम । चचुप्प इति त्रय आदेशा वा भवन्ति । अल्लिवइ । पणामइ । चचुप्पइ । पक्षे । अप्पेइ । ओप्पेइ । अत्र 'त्वौ' इत्यादेरत ओत्वं वा ॥ Page #268 -------------------------------------------------------------------------- ________________ २४१ तिङन्तप्रक्रिया। गुलुगुंछोत्थंघोबोल्लोल्लोला उन्नमः ॥२।४ । १००॥ नमतेरुत्पूर्वस्य णिजन्तस्य गुलुगुंछ उत्थंघ उव्वेल्ल उल्लोल इति चत्वार आदेशा वा स्युः । गुलुगुंछइ । उत्थंघइ । उवेल्लइ । उल्लोलइ । पक्षे । उण्णवेइ । अत्र 'नमोद्विजरुदां वः' इत्यन्त्यस्य वत्वम् ॥ प्रकाशेणुव्वः ॥२।४ । १०१॥ प्रकाशतेर्णिजन्तस्य णुव्व इति वा स्यात् । गुन्वइ । पक्षे । पआसेइ ॥ णिहुवः कमेः॥२।४।१०२॥ कमेः खार्थे णिजन्तस्य णिहुव इत्यादेशो वा स्यात् । णिहुवइ । पक्षे । कामेइ ॥ नशेविप्पगालणासवपलावहारवविउडाः ॥२।४।१०३ ॥ नाशयतेर्णिजन्तस्य विप्पगाल णासव पलाव हारव विउड इति पञ्चादेशा वा स्युः । विप्पगालइ । णासवइ । पलावइ । हारवइ । विउडइ । पक्षे । णासेइ ।। वल आरोपेः ॥२।४ । १०४ ॥ णिजन्तस्यारोपेर्वल इति वा स्यात् । वलइ । पक्षे । आरोवेइ ॥ विरेचेरोल्लुड्डोल्लुड्डपल्हत्थाः ॥२।४।१०५ ॥ विपूर्वस्य रेचयतेर्णिजन्तस्य ओल्लुड्ड उल्लुड्ड पल्हत्थ इति त्रय आदेशा वा भवन्ति । ओल्लुड्डइ । उल्लुड्डइ । पल्हत्थइ । पक्षे । विरेएइ ॥ कम्पेर्विच्छोळः ॥२।४।१०६ ॥ कम्पयतेर्णिजन्तस्य विच्छोळ इति वा स्यात् । विच्छोळइ । पक्षे । कम्पेइ ॥ रोमन्थेरोग्गालवग्गालौ ।। २ । ४ । १०७॥ Page #269 -------------------------------------------------------------------------- ________________ २४२ षड्भाषाचन्द्रिकायां रोमन्थते मधातोर्णिजन्तस्य ओग्गाल वग्गाल इति वा स्याताम् । ओग्गालइ । वग्गालइ । पक्षे । रोमन्धेइ ।। प्लावरोंबालपव्वालौ ॥२।४।१०८॥ प्लावयतेः रोंबाल पव्वाल इति वा भवतः । रोंबालइ । पव्वालइ । पक्षे । पावे ॥ मिश्रेर्मीसाळमेळवौ ॥ २।४।१०९ ॥ मिश्रयतेर्मीसाळ मेळव इति वा भवतः । मीसाळइ । मेळवइ । पक्षे । मीसेइ । अत्र 'शोलृप्त-'इति दीर्घः ॥ छादेमणुमोबालढकपव्वालसण्णुमाः॥२।४।११० ॥ छादयतेः णूम णुम उंबाल ढक्कपव्वाल सण्णुम इति षडादेशा वा स्युः । णूमइ । णुमइ । उंबालइ । ढकइ । पव्वालइ । सण्णुमइ । पक्षे । छाएइ ॥ अच्चुकवोको विज्ञापेः॥२।४ । १११ ॥ विज्ञापेः अच्चुक्क वोक इति वा भवतः । अच्चुक्कइ । वोक्कइ । पक्षे । विण्णावेइ ॥ परिवाडो घटेः ॥२ । ४ । ११२ ॥ घटयतेः परिवाडो वा स्यात् । परिवाडइ । पक्षे घडेइ ॥ दृशेविदक्खवदंसाः ॥२ । ४ । ११३ ॥ दृशेर्णिजन्तस्य दाव दक्खव दंस इति त्रय आदेशा वा स्युः । दावइ । दक्खइ । दंसइ । पक्षे । दंसेइ ॥ प्रस्थापेः पेठवडवौ ॥ २ । ४ । ११४ ॥ प्रस्थापेर्णिजन्तस्य पेट्ठव पेंडव इत्येतौ वा भवतः । पेट्ठवइ । पेंडवइ । पक्षे । पत्थावेइ । अत्र 'कग-'इति सलोपद्वित्वे ॥ यापेर्जवः ॥२।४ । ११५ ॥ यापयते व इत्यादेशो वा स्यात् । जवइ । पक्षे । जावेइ ॥ Page #270 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया। २४३ विकोशेः पक्खोडः ॥ २।४ । ११६ ॥ विकोशेर्नामधातोः पक्खोड इति वा स्यात् । पक्खोडइ । पक्षे । विआसेइ ॥ गुंठ उद्धृलेः ॥२।४ । ११७ ॥ उद्धृलयते मधातोर्णिजन्तस्य गुंठ इत्यादेशो वा स्यात् । गुंठइ । पक्षे उद्भूळे ॥ तडेराहोडविहोडौ ॥२।४ । ११८ ॥ ताडयतेर्णिजन्तस्य राहोड विहोड इत्यादेशौ वा भवतः । राहोडइ । विहोडइ । पक्षे । ताडेइ ॥ हादेवअच्छलणिचश्च ॥ २ । ४ । ११९ ॥ हादयतेरणिजन्तस्य चकाराण्णिजन्तस्य च अवअच्छल् इत्यादेशो वा भवति । अवअच्छइ ।। __ एवमन्येषु धातुषु तदादेशेषु च णिजादेशा अदादयश्च कल्पनीयाः। अथ णिचि भावकर्मविवक्षायां धातोरुपरि णिच् । तदुपरि यक् । तस्य पूर्ववदीअइज्जयोर्विधाने ‘णिजदेदावावे' इत्यतः 'णिच्' इत्यधिकृत्य लुगाविल्भावकर्मक्ते ॥ २ । ४ । १४ ॥ भावकर्मविहिते प्रत्यये ते च परे णिचो लुक् आवि इत्यादेशौ वा भवतः । लित्वान्नित्यम् । एवं णिचो लुकि आवौ च सति लटि भावे रूपाणि । होइअइ । होइअए । इत्यादि । लुपक्षे केवलभाववद्रूपाणि । आविल्पक्षे । होआविअइ । होआइअए । होआविज्जइ । होआविजए । 'वा लड्लोट्-' इत्येत्वं वा । होआविएइ । होआविजेइ । होआविएज । होआविएज्जा । होआविजेज । होआविजेज्जा । कर्मणि प्रथमैकत्वे भाववत् । बहुत्वे णिचो लल्पक्षे अण्यन्तकर्मवहुत्ववद्रूपाणि । आविल्पक्षे । अणुहोआविअन्ति । अणुहोआविअन्ते । अणुहोआविएन्ति । अणुहोआविएन्ते । अणुहोआविहरे । अणुहोआविएइरे । अणुहोएएज । अणुहोएएज्जा । एवमा Page #271 -------------------------------------------------------------------------- ________________ २४१ षड्भाषाचन्द्रिकायां विल्पक्षे । यक इजादेशेपि । मध्यमे णिज्लुक् पक्षे अण्यन्तकर्मवत् । आविल्पक्षे । अणुहोआविअसि । अणुहोआविअसे । एवं यक इजादेशेपि । अणुहोआविअसे । एवं यक इज्जादेशेपि । जर्जारौ च । मध्यमबहुत्वे णिज्लुकि पूर्ववत् । आवौ । अणुहोआविअइत्था । अणुहोआविह । अणुहोआविएइत्था । अणुहोआविएह । एवमिज्जादेशेपि । जर्जारौ च । उत्तमे लुकि पूर्ववत् । आवौ । अणुहोआविअमि । अणुहोआविआमि । अणुहोआविइमि । अणुहोआविएमि । एवमिज्जादेशेपि । जर्जारौ च । बहुत्वे णिचि लुकि पूर्ववत् । आवौ । अणुहोआविअमो । अणुहोआविआमो । अणुहोआविइमो । अणुहोआविएमो । जर्जारौ च । एवं मम्वोरपि । एवमिज्जादेशेपि ॥ एवमजन्तानां लटि रूपम् । लुङ्लङ्लिट्सु । 'भूतार्थस्य सिहि. अहि' इति स्यादयः । शेषं पूर्ववत् । भावे लुपक्षे पूर्ववत् । आवौ । होआविअसि । होआविअहिअ । होअविअहि । एवमिज्जादेशेपि । कर्मण्यनुपूर्वत्वमेव विशेषः । अणुहोआविअसि । इत्यादि । भाववत् । ललुटोः । 'भविष्यति हिरादिः' । हाचि । 'से' । हिस्साहिड़ा च । भावे लुकि पूर्ववत् । आवौ । होआविएहिइ । होआविइहिइ । होआविजेहिइ । होआविजहिइ । कर्मणि लुकि पूर्ववत् । आवौ । एकत्वे प्रथमभाववत् । बहुत्वे । अणुहोआविएहिन्ति । अणुहोआवि. एहिन्ते । अणुहोआविएहिरे । इत्यादि । शेषं पूर्ववदुन्नेयम् । लोटि णिचि लुगाविल च ईअइज्जौ । दुसुमवः । 'बहौ न्तुहमो' । 'सोस्तु हि' । शेषं पूर्ववत् । भावे लुकि पूर्ववत् । आवौ । होआविअदु । होआविएदु । एवमिज्जादेशेपि । कर्मणि लुकि पूर्ववत् । आवौ । अणुहोआविअदु । अणुहोआविएदु । एवमिज्जादेशेपि । अणुहोआविअन्तु । अणुहोआविएन्तु । इत्यादि कल्पनीयम् । तिङि 'त्विज्जाल्लिङः' इति इजात् पर इत् । शेषं लोडुत् । लङि माणन्तौ । लुकि भावकर्मणोः पूर्ववत् । आवौ । होआअविमाण । होआअविआन्त । होआविज्जमाण । होआविज्जन्त । कर्मण्यनुपूर्वत्वमेव विशेषः । एवं Page #272 -------------------------------------------------------------------------- ________________ तिङन्तप्रक्रिया | २४५ सर्वेषु वचनेषूदाहार्यम् | हवादीनां पूर्ववण्णिचि लुगाविल च ईअइज्जौ च । 'अदेलुक्यात्खोरतः' इति णिचो लुकि आदेरत आत्वम् । हाविअइ । हाविअए । हावाविअइ । हावाविअए । हावाविज्जइ । हावाविज्जए । अणुहावाविअइ । अणुहावाविअए । अणुहावाविइ । अणुहावाविज्जइ । अणुहावाविज्जए | इत्यादि ॥ एवमन्येषां हलन्तानां धातूनां रूपम् ॥ एधादयः केचित् प्रदर्श्यन्ते || एहीअइ । एहिज्जइ । एहाविअइ । एहाविज्जइ || पच्– पाईअइ | पाइज्जइ । पाआविअइ । पाआविज्जइ || नद्—णंदीअइ । दिज्जइ । णंदाविअइ । दाविज्जइ । ध्वंसु - झंसीअइ | इंसिज्जइ । इंसाविअइ । झंसाविज्जइ । धंसीअइ | इत्याद्यपि । व्येञ् – वेईअइ | वेइज्जइ । वेविअइ । वे आविज्जइ । अद् — आदीअइ | आदिज्जइ । आदाविअइ । आदाविज्जइ । चिञ्चिणीअइ । चिणिज्जइ । चिणाविअइ । चिणाविइज्जइ । कृञ्— कारीअइ । कारिज्जइ । काराविअइ । काराविज्जइ । ग्रह-गाही अइ | गाहिज्जइ । गाहाविअइ । गाहाविज्जइ । चुर् — चोरीअइ । चोरिज्जइ । चोराविअइ । चोराविज्जइ । इत्यादि || एवमन्येषां धातूनां अदाद्यादेशानां चानया दिशा रूपाण्युदाहर्त - व्यानि । ग्रन्थविस्तरभयादस्माभिर्न प्रदर्श्यते ॥ क्यजन्तक्यषन्तयोर्विशेषाः प्रदर्श्यन्ते । ' क्वचिदसादेः' इत्यतः 'क्वचित्' इत्यनुवर्तमाने लुक्क्यङोर्यस्य ॥ २ । ३ । ४२ ॥ 'कर्तुः क्यङ् सलोपश्च' इति विहितस्य क्यङन्तस्य द्विवचनात् 'लोहितादिडाज्भ्यः क्यष्' इति विहितस्य क्यषन्तस्य संबन्धिनो यकारस्य चिल्लुग्भवति ॥ क्यङ् । गुरूयते च्छात्रः । गुरूअइ । अत्र यलोपे गुरूइ । गुरुरिवाचरतीत्यर्थः ॥ Page #273 -------------------------------------------------------------------------- ________________ २४६ षड्भाषाचन्द्रिकायां क्यषि । धमधमायते । धमधमाअइ । यलोपे । धमधमाइ । लोहितायते । लोहिआइ । यलोपे । लोहिआइ || 1 अस्मिञ् शास्त्रे यङन्तयङ्लुगन्तसन्नन्तक्य जन्तसुब्धात्वादिरूपाणां विशेषविधानाभावात् सिद्धावस्थापेक्षया वर्णानां विशेषादेशानाकलय्य बुद्धिमद्भिः प्रयोगाः संचारणीयाः ॥ श्रीमदखिल विद्यापरिवार दक्षिणामूर्तिप्रसादलब्धविद्यपूर्वोत्तरमीमांसासाहित्यशब्दतर्कसार्वभौम चरकूरियज्ञेश्वरभट्टोपाध्यायतनयकोण्डभट्टोपाध्यायशिष्येण सर्वाम्बिकागर्भशुक्तिमुक्तामणिना सर्वविद्वत्कविसंमतेन दक्षिणामूर्तिमहादेव किङ्करेण लक्ष्मीधरेण विरचितायां षड्भाषाचन्द्रिकायां प्राकृतप्रक्रियाविभागः संपूर्णः ॥ एवं निबन्धनिर्मित्या या परोपकृतिस्तया । वृषाकपायीरमणः प्रीयतां परमेश्वरः ॥ Page #274 -------------------------------------------------------------------------- ________________ श्रीरस्तु। मतिमुद्रापरश्वेण जानुभिः सक्तबाहवे । भुजङ्गबद्धकक्षाय दक्षिणामूर्तये नमः ॥ अथ शौरसेन्यादयो भाषाः प्रदर्श्यन्ते । राम इति स्थिते प्रथमैकवचनमारभ्य पैश्चम्येकवचनपर्यन्तं प्राकृतवदेव । पञ्चम्येकवचने तु राम ङसि इति स्थिते 'दस्तस्य शौरसेन्यामखावचोस्तोः' इत्यतः 'शौरसेन्याम्' इत्यधिकृत्य अतो उसेर्तुदोश् ॥३।२ । २०॥ शौरसेन्यामकारात् परस्य डसेर्दु दो इत्येतौ शितौ भवतः । रामाद् । रामादो । अत्र शित्वाद् दीर्घः ॥ शेषं प्राकृतवत् । एवं घटादीनां सर्वनाम्नां च प्राकृतवत् । पूर्वशब्दस्य तु । पूर्वस्य पुरवः ॥३।२।९॥ पूर्वशब्दस्य पुरव इत्यादेशः स्यात् । पुरवो। पुरवे। इत्यादि । पितृशब्दे तलोपे प्राप्ते दस्तस्य शौरसेन्यामखावचोस्तोः ॥३।२।१॥ शौरसेन्यां भाषायामचः परस्यासंयुक्तास्यानादौ वर्तमानस्य तकारस्य दकारः स्यात् । पिदा । पिदरो । इत्यादि । प्राकृतवदेव । सर्वत्रैवं भूतस्य तस्य द एव । 'अखौ' इति किम् । तरुणो । 'अचः' इति किम् । कंतो। 'अस्तोः' इति किम् । मत्तो। अजउत्तो ॥ संयोगे धः कचित् ॥३।२।२॥ 'शौरसेन्याम्' अनुवर्तते । 'दस्तस्य' इति च । पूर्वसूत्रेणास्तोरित्यपोदितेपि क्वचिद्विशेषः । उच्चारिते शौरसेन्यां संयोगे धो वर्तमानस्य १ प्रथमाविभक्तिमारभ्य T. २ तृतीयाविभक्त्यन्तं I'. ३ पूर्वस्य दीर्घः T. ४ पूर्वस्य तु T. ५ इत्यादेशो भवति T. ६ T. has before it अत्र 'तावति खोर्वा' इत्यतः 'वा' इत्यनुवर्तते । ७ After this T. has शेषं प्राकृतवत् । ८ परस्यानादौ वर्तमानस्यासंयुक्तस्य. Page #275 -------------------------------------------------------------------------- ________________ २४८ षड्भाषाचन्द्रिकायां तकारस्य कैचिल्लक्ष्यानुरोधेन दकारो भवति । णिच्छिन्दो महन्धो । निश्चिन्तो महान् । आर्यपर्याय इत्यादिषु 'तावति खोर्वा' इत्यतः 'वा' इत्यनुवर्तमाने ोय्यः ॥३।२।८॥ र्य इत्यस्य स्थाने य्य इति वा स्यात् । जत्वापवादः । अय्यो । अज्जो । पय्याओ । पज्जाओ। इत्यजन्ताः पुंलिङ्गाः। स्त्रीलिङ्गेषु कथाप्रथा इत्यादिषु थस्य हत्वे प्राप्ते थो धः ॥३।२।४॥ 'वा' इत्यनुवर्तते । 'शौरसेन्याम्' इति च । शौरसेन्यां थस्य धैः स्याद्वा । कथा । कहा । प्रथा । पहा । इत्यादि । मातृशब्दे तस्य दः। मादा । इत्यादि । शेषं प्राकृतवत् ॥ अथाजन्तेषु नपुंसकलिङ्गेषु कुण्डप्रभृतिषु शौरसेनी अकारान्तपुंलिङ्गवदेव । अन्तःपुरे । 'संयोगेधः कचित्' इत्यनेन संयुक्तस्याधो वर्तमानस्य तस्य प्रयोगानुसारेण दः स्यादित्युक्तत्वात्तस्य दत्वम् । अंदेउरं ।। अथ हलन्तेषु विशेष उच्यते । नकारान्तेष्विन्नन्तेषु आत् सावामन्त्रइनो नः ॥३।२।२१॥ आमन्त्रे सौ परे इनो नकारस्यात्वं वा स्यात् । दे करिआ। पक्षे । दे करी । दे कंचुइआ । दे कंचुई ॥ मः ॥३।२। २२ ।। ___'आत्' इति व्यतिरिक्तं पूर्वसूत्रं सर्वमनुवर्तते । आमन्त्रे सौ परे नकारस्य मकारो वा स्यात् । दे राअं । दे राअ । दे सुकम्मं । दे सुकम्म ॥ तकारान्तेषु १ दकारो भवति क्वचिल्लक्ष्यानुसारेण । T. २ इत्यादेशो वा भवति T. ३ धो वा स्यात् T. ४ इत्युक्तत्वात् प्रयोगानुसारेण स्तोरपि तस्य दः । My., P. ५ °स्य वा त्वम् P., My. Page #276 -------------------------------------------------------------------------- ________________ शौरसेन्यां सुबन्तविभागः । भवताम् ।। ३ । २ । २३ ॥ 'आमन्त्रे' इति निवृत्तम् । 'मः' इत्यनुवर्तते । 'नः' इति च । भवन् भगवन् मघवन् कृतवन् इत्येवमादीनां दृश्यमानस्य नकारस्य सौ परे मकारो भवति । किं भवं हिअए णंदेइ । किं भवान् हृदये नन्दति । पज्जळिदो भअवं हुदासणो । प्रज्वलितो भगवान् हुताशनः । महवं पाअसासणो । मघवान् पाकशासनः । कअवं । कृतवान् । हलन्तेषु स्त्रीने पुंसकयोर्विशेषो नास्ति । युष्मदस्मच्छब्दावपि प्राकृतवदेव ॥ अथाव्ययेषु विशेषाः प्रदर्श्यन्ते । तावत् । ' दस्तस्य—' इत्यनुवर्तते । तावति खोर्वा ॥ ३ । २।३॥ तावच्छब्दे खोस्तस्य दो वा स्यात् । 'अखौ' इत्यस्यापवादः । दाव । ताव । कथं । 'थो धः' इति वा धत्वम् । कथं । कहं || चोर्हस्य || ३ | २|५॥ २४९ 'थो धः' इत्यतः 'धः' इत्यनुवर्तते । इहशब्दे हकारस्य ' थध्वमित्थाचौ' इति विहितहकारस्य च धो वा स्यात् । इध । इह ॥ इदानीं शब्दस्य इदानीमोल्दाणिं ॥ ३ । २ । १२ ॥ शौरसेन्यामिदानींशब्दस्य दाणिमिति लिद् भवति । दाणिं । ' तद्वयत्ययश्च' इति सूत्रात् प्राकृतेपि ॥ तस्मात्ता ।। ३ । २ । १३ ॥ तस्माच्छब्दस्य शौरसेन्यां ता इति भवति । ता ॥ क्त्वा प्रत्ययस्य इअदूणौ क्त्वः ।। ३ । २ । १० ॥ ' शौरसेन्याम्' इत्यनुवर्तते । क्त्वाप्रत्ययस्य शौरसेन्यां इअ दूण २ शौरसेन्यां तस्माच्छन्दः ता इति १ ॰नपुंसकलिङ्गयोरविशेषः P., My. आपद्यते T. Page #277 -------------------------------------------------------------------------- ________________ २५० षड्भाषाचन्द्रिकायां इत्येतौ वा भवतः । भविअ । होदूण । पढिअ । पढिदूण । रमिअ । रमिदूण । इत्यादि । पढित्ता रंता इति तु सिद्धावस्थापेक्षया भवतः ॥ कृगमोर्डदुः ॥३।२।११ ॥ 'वत्वः' इत्यनुवर्तते । कृ गम् आभ्यां परस्य क्त्वाप्रत्ययस्य डित् अदुअ इत्यादेशो भवति । कदुअ। गदुअ । पक्षे । करिअ । करिदृण । गमिअ । गमिदूण ॥ णं नन्वर्थे ॥३।२।१४ ॥ नन्वर्थे णं इति भवति । णं ॥ अम्हहे हर्षे ॥३।२।१५ ॥ शौरसेन्यां हैर्षे अम्हहे इति निपातः प्रयोक्तव्यः । अम्हहे धणं लद्धं ॥ हीही वैदूषके ॥३।२।१६ ॥ _ 'हर्षे' इत्यनुवर्तते । वैदूषके हर्षे हीही इति प्रयोज्यम् । हीही संपण्णा मणोरहा पिअवअंसस्स । संपन्ना मनोरथा प्रियवयस्यस्य ।। हीमाणहे निर्वेदविसये ॥३।२ । १७॥ निर्वेदे विस्मये च हीमाणहे इति प्रयोज्यम् । निर्वेदे । हीमाणहे पैरिस्संता अम्हे एइणा णिअविहणो दुव्विलसिदेण । परिश्रान्ता वयमेतेन निजविधेर्दुर्विलसितेन । विस्मये । हीमाणहे जीवन्तवच्छा मे जणणी । जीवद्वत्सा मे जननी ॥ एवार्थे एव्य ॥३।२।१८॥ एवार्थे एव्वेति निपात्यते । मह एव्व । ममैव ॥ हंजे चेट्याहाने ॥३।२।१९।। चेट्याह्वाने हंजे इति निपात्यः । हंजे ॥ प्रसङ्गायुक्तमिदमित्यादिषु किंचिदुच्यते । १ सिद्धावस्थायां T. २ हर्षे अम्हहे इति वा भवति P., My. ३ निपातः प्रयोज्यः T. ४My. and P. have only परिस्संता परिश्रान्ताः Page #278 -------------------------------------------------------------------------- ________________ शौरसेन्यां तिङन्तप्रक्रिया । २५१ अन्त्यादिदेति मो णः ॥३।२ । ७॥ शौरसेन्यामन्त्यान्मः मकारात् परो णकारागमो भवति इदेति इकारे एकारे च परे । जुत्तं णिमं । युक्तमिदम् । सरिसं णिमं । सदृशमिदम् । एकारे । किं णेदं । किमिदम् । एव्वं णेदं । एवमेतत् । इति शौरसेन्यां सुबन्तविभागः । अर्थ तिङन्ते विशेषाः प्रदर्यन्ते । भू सत्तायाम् । 'इहहचोर्हस्य' इत्यतः 'हस्य' इत्यनुवर्तते 'शौरसेन्याम्' इति च ॥ भुवो भः ॥३।२।६॥ भवतेर्धातोरादेशस्य सहकारस्य भकारादेशो वा भवति । भो इति स्थिते शेषे प्राकृतवत्' इत्यतिदेशात् 'लटस्तिप्ताविजेचू' इति इजेचोर्विधाने इजेचोर्दट् ॥३।२।२५ ॥ ___ लटस्तिप्तादेशयोरेजेचोर्दट् आगमो भवति । अनुक्तमन्यन्यायेन टित्वात् 'आद्यन्तौ टकितौ' इत्यादावेव स्यात् । भोदि । भुवदि । भुवदे। अन्यत् प्राकृतवत् । लटो मध्यमपुरुषबहुवचने 'थध्वमित्थाहचौ' इति हचि सति 'इहहचोर्हस्य' इति हस्य धकारः । बोध । पक्षे । होध । होह । शेषं प्राकृतवत् । भोदि । भोन्ति । भोन्ते । भोइरे । भोसि । भोइत्था । भोध । भोह । भोमि । भोम । भोमु । भोमो ॥ ललुटोः भविष्यति रिस ॥३।२ । २४ ॥ भविष्यदर्थे विहितस्य हेः स्सि भवति । हिस्सादीनामपवादः । भोस्सिदि । भोस्सिन्ति । भोस्सिन्ते । भोस्सिइरे । भोस्सिसि । १ My. and P. omit किं णेदं । किमिदम्. २ तिङन्तविशेषाः My., P. ३ वर्तमाने P., My. ४ स्सि इत्यादेशः T. Page #279 -------------------------------------------------------------------------- ________________ २५२ षड्भाषाचन्द्रिकायां भोस्सिइत्था । भोस्सिह । भोस्सिधा । भोस्सिमि । भोस्सिम । भोस्सिमु । भोस्सिमो । इत्यादि । अन्येषु लकारेषु प्राकृतवद्रूपं वेदितव्यम् । हवादीनामप्यनया प्रक्रियया रूपाणि प्रकल्पनीयानि ॥ शेषं प्राकृतवत् ॥ ३।२।२६॥ शौरसेन्यां यदिह कार्यमुक्तं 'दस्तस्य' इत्यारभ्य एतत्पर्यन्तं ततो. न्यत् प्राकृतवदेव भवति ॥ इति षड्भाषाचन्द्रिकायां शौरसेनीभाषाप्रक्रियाँ । VISAMAY MA १ T. has समाप्ता after it. Page #280 -------------------------------------------------------------------------- ________________ श्रीरस्तु | शिष्टार्यशुकयोग्यादिमुनिवृन्दावृताये | कृतस्वीयारिशिक्षाय दक्षिणामूर्तये नमः ॥ अथ मागधीभाषा निरूप्यते । राम सु इति स्थिते 'मागध्यां शौरसेनीवत्' इत्यतः 'मागध्याम्' इत्यधिकृत्य स्रोः श्लौ ।। ३ । २ । ३६ ॥ : स्रोः सकाररेफयोः मागध्यां शकारलकारौ यथाक्रमं भवतः । इति रेफस्य लकारे सति सौ पुंखेलतः ॥ ३ । २ । ३० ।। मोगध्यां पुंलिङ्गे वर्तमानस्य अकारस्य एकारो लित् सौपरे । 'शेषं प्राकृतवत्' इत्यतिदेशात् सोर्लुकि लामे । इत उत्तरं षष्ठ्येकवचनपर्यन्तं प्राकृतवत् । लाम ङस् इति स्थिते त्वाड्डाहो डेसः ॥ ३ । २ । २८ ।। 'मागध्याम्' इत्यनुवर्तते । मागध्यामवर्णात् परस्य ङसः डित् आह इत्यादेशस्तु भवति । लामाह । पक्षे । ' स्रोः लौ' इति सकारस्य शकारः । लामश्श || आमो डाह || ३ । २ । २९ ॥ पूर्वसूत्रात् 'आत्' इत्यनुवर्तते । 'तु' इति च । अवर्णात् परस्य मो मागध्यामाहादेशो ङिद्वा स्यात् । ङित्त्वात् पूर्वस्य सानुनासिक उच्चारः । लामाह । पक्षे । लामाणं । लामाण | 'तद्वयत्ययश्च' इति सूत्रात् प्राकृतेप्याहङ् । 'मागध्यां शौरसेनीवत्' इत्यतिदेशात् 'अतो ङसेर्दुदोश' इति दुदो च । लामादु । लामादो । अन्यत् सर्वं शौरसेनीवद् द्रष्टव्यम् ॥ अथाकारान्तेषु केषुचिद्विशेषाः प्रदर्श्यन्ते । १ T. drops सति. २ पुंलिङ्गे वर्तमानस्य मागध्यामेकारो My ., P. ३ भवति T. Page #281 -------------------------------------------------------------------------- ________________ २५४ षड्भाषाचन्द्रिकायां च्छोनादौ श्वः ॥३।२ । ३२ ॥ अनादौ वर्तमानस्य लोक्षणिकस्यालाक्षणिकस्य च च्छस्य शंकारसहितचकारो भवति । पिच्छिलः । पिच्छिले । लाक्षणिकस्य । आपन्नवत्सलः। आवण्णवश्चले । आवण्णवच्छळो । वृक्षः । वच्छो । वृश्चे । इत्यागृह्यम् । 'अनादौ' इति किम् । छागः । छाए। क्षः कः॥३।२। ३३॥ 'अनादौ' इत्यनुवर्तते । मागध्यामनादौ वर्तमानस्य क्षस्य जिह्वामूलीयाक्रान्तककारो भवति । यक्षः । य के । राक्षसः । ला कशे । वृक्षः। लुके । 'अनादौ' इति किम् । क्षयः । खए । सः सषोः संयोगेग्रीष्मे ॥ ३।२ । ३५॥ 'अनादौ' इत्यनुवर्तते । अनादिमयोः “संयोगे वर्तमानयोः सकारषकारयोः मागध्यां सकारो भवति अग्रीष्मे । ग्रीष्मे तु न भवति । ऊर्ध्वलोपाद्यपवादः । प्रशस्तः । प्रशस्ते । हस्तः । हस्ते । विस्मयः । विस्सए । शुष्कः । शुस्के । शष्पकवलः । शस्यकवळे। इत्याह्यम् । 'अग्रीष्मे' इति किम् । ग्रीष्मः । गिहो ॥ धन्य । सामान्य । गण्य । प्राज्ञ । धनञ्जय । इत्यादिषु न्यण्यज्ञञ्जां अर् ॥३।३। ३७ ॥ मागध्यां न्यण्यज्ञञ्ज इत्येतेषां अकारो रिद् भवति । रित्वाद् द्वित्वम् । धो । सामने । गजे । पले । धणजए । इत्याद्यूह्यम् ।। समाज । जय । हृद्य । इत्यादिषु जयद्यां यः॥३।२। ३९ ॥ जकारयकारद्यकाराणां यकारो भवति । समाजः । समाये । जयः । १ मागध्यामनादौ T. २ छकारस्य for लाक्ष-च्छस्य T. ३ शकाराकान्तश्च° T. ४ अनादौ वर्तमानस्य क्षस्य मागध्यां P., My. ५ मागध्यां संयोगे° T. which drops मागध्यां before सकारो. ६T. drops तु. ७ My. and P. drop मागध्यां. Page #282 -------------------------------------------------------------------------- ________________ मागध्यां तिङन्तप्रक्रिया । ३५५ यये । हृद्यः । हिय्ये । विद्याधरः । विय्याहरे । दुर्जनः । दुय्यणे । जनपदः । यणवए । अनवद्यः । अणवय्ये । इत्यादि । यस्य यकारविधानं 'आदेञ्जः' इत्यस्य बाधनार्थम् ॥ प्रकोष्ठ । सुष्ठु । कृतभट्ट । इत्यादिषु ष्ठट्टौ स्थम् ॥३।२।४० ॥ ष्ठकारो द्विरुक्तटकारश्च सकाराकान्तथकारः स्यात् । पवस्थे । पओस्थे । प्रकोष्ठः । सुष्ठुकृतः । सुस्थुकए । भट्टः । भस्थे । भस्थालए । इत्यादि ॥ स्थौँ स्तं ॥३।२।४१ ॥ स्थर्थ इत्येतौ सकाराकान्ततकारमापद्यते । उपस्थितः । उपस्तिदे । अत्र 'शौरसेनीवत्' इत्यतिदेशात्तस्य दः । अर्थः । अस्ते । पार्थवाहः । शस्तवाहे । इत्यादि॥ इकारान्तमारभ्य हलन्तान्तं लिङ्गत्रयेपि शौरसेनीवत् प्राकृतवच्च । अस्मच्छब्दे विशेषः ॥ हगेहंवयमोः ॥३।२ । ३१ ॥ अहं वयं एतयोः स्थाने मागध्यां हगे इति भवति । हगे शुहमणुहोमि । अहं सुखमनुभवामि । हगे शंवत्ता । वयं संप्राप्ताः । अव्ययादिषु शौरसेनीवत् प्राकृतवच्च ॥ इति मागध्यां सुबन्तविभागः ॥ अथ तिङन्तप्रक्रिया । भू इतिस्थिते । 'शौरसेनीवत्' इत्यतिदेशात् भुवो हकारस्य भकारः । भोदि । इत्यादि । शौरसेनीवत् । ललुटोः । 'भविष्यति स्सि' इति स्सौसति 'स्रोः श्लौ' इति सकारस्य शैकारः । भोश्शिदि । शेषंपूर्ववत् । विशेषस्तु 'क्षकः' इत्यनुवर्तमाने १ 'भुवो हः' इति वा भस्य हत्वम् T. २ होदि T. ३ शः T. ४ होशिशदि T. Page #283 -------------------------------------------------------------------------- ________________ २५६ षड्भाषाचन्द्रिकायां स्कः प्रेक्षाचक्षतेः ॥ ३ । २ । ३४ ॥ मांगध्यां प्रेक्षतेराचक्षतेश्च क्षकारस्य सकाराकान्तककारो भवति । 'क्षकः' इत्यस्यौपवादः । सेस्कदि । येस्कदे । आअस्कदि । आअस्कदे । इत्यादि । शेषं पूर्ववत् ॥ 'न्यण्यज्ञञ्जां अर्' इत्यतः 'अर्' इत्यधिकृत्य जो व्रजेः ॥३।२।३८॥ - ब्रज गतावित्यस्य जकारस्य अकारो रिद् भवति । 'जयद्यां यः' इत्यस्यापवादः । वञ्चदि । वञ्चदे ॥ चिट्टस्तिष्ठस्य ॥३।२ । ४२ ॥ 'पाघ्राध्मा—' इत्यादिना यस्तिष्ठादेशो विहितस्तस्य चिट्ट ईति भवति । चिट्टदि । चिट्टदे ॥ ___ मागध्यां शौरसेनीवत् ॥३।२ । २७॥ 'दस्तस्य' इत्यारभ्य 'शेषं प्राकृतवत्' इत्येतत्पर्यन्तं शौरसेन्यां यदुक्तं तत्सर्व मागध्यामपि संचारणीयम् ॥ . शेषं प्राकृतवत् ॥ ३ । २ । २६॥ __ मागध्यां सूत्रैर्यद्विहितं यच्च मागध्यां शौरसेनीवदित्यतिदेशाल्लब्धं शौरसेनीकार्य तदुभयातिरिक्तं कार्य प्राकृतवत् संचारणीयम् ॥ इति षड्भाषाचन्द्रिकायां मागधीभाषा समाप्ता ॥ १ My. and P. drop it. २ क्षस्य P., My. ३ उक्तस्यापवादः T. ४ इत्यादेशो 'T. ५ भागधीभाषाविभागः P., My. Page #284 -------------------------------------------------------------------------- ________________ श्रीरस्तु | वासवादिपर्वालिकोटीरद्योतिताङ्गये । सोमसूर्यालाक्षाय दक्षिणामूर्तये नमः || अथ पैशाची भाषा निरूप्यते । राम सु इति स्थिते प्रथमैकवचनमारभ्य तृतीयैकवचनपर्यन्तं प्राकृतवत् । तृतीयैकवचने राम टा इति स्थिते 'टो डेणल' इति डेल सति इति नो णनोः पैशाच्याम् ।। ३ । २ । ४३ ।। पैशाच्यां भाषायां णकारनकारयोः नैकारादेशो भवति । रामेन । नकारस्यापि पुनर्नकारविधानं णादेशबाधनार्थम् । एवं सर्वत्र णस्य नो विधेयः ॥ ङसौ अतो ङसेस्तुतोश || ३ । २ । ५५ ।। अकारात् परस्य ङसेस्तु तो इत्यादेशौ शितौ भवतः । रामात् । रामातो । 'अतोङसेर्दुदोश्' इत्यातिदेशिकस्यापवादार्थमयं योगः । अन्यत् प्राकृतवत् ॥ अथाकारान्तेषु विशेषाः प्रदर्श्यन्ते ॥ न्यण्यज्ञां ञर् ॥ ३ । २ । ४४ ॥ 'पैशाच्याम्' इत्यनुवर्तते । न्य ण्य ज्ञ इत्येतेषां पैशाच्यां अकारो रिद् भवति । रत्वाद् द्वित्वम् । धन्यः । धज्ञो । गण्यः गञ्ञो । प्राज्ञः । पञ्ञो । एवं सामान्यकार्पण्यसर्वज्ञादिषु संचारणीयम् ॥ प्रतिभास । प्रतिपन्न | वेतस । दामोदर । इत्यादिषु तल्तदोः ।। ३ । २ । ४६॥ तकारदकारयोः पैशाच्यां तकारो लिद् भवति । पतिहासो । पतिपन्नो । वेतसो । तत्र तकारस्य डकाराद्यादेशान्तरबाधनार्थं तकार - 1 १T. has शिष्टार्य . २ T. drops भाषा. ३ नकारो P., My. ४ सामान्यकस्य कार्पण्यकासर्वज्ञादिषु P., My. ३३ Page #285 -------------------------------------------------------------------------- ________________ २५८ षड्भाषाचन्द्रिकायां विधानम् । तामोतरो । दामोदरः । मतो । मदः । इत्यादि कल्पनीयम् || कैमल । कोमल । मुकुल । इत्यादिषु 1 लो ळः ॥ ३ । २ । ४८ ॥ पैशाच्यां लकारस्य लकारः स्यात् । कमळो । कोमळो । मुकुळो । दुस्तिर्यादृशगे ॥ ३ । २ । ४९ ॥ यादृशादिषु दृ इत्यस्य स्थाने ति इत्ययमादेशो भवति । योतिसो । यादृशः । तातिसो । तादृशः । इत्यादि । यादृश । तादृश । भवादृश । अन्यादृश । अत्र न्यस्य । अञ्ञातिसो । एतिसो । ईदृशः । केतिसो । कीदृशः । अत्र उभयत्र 'एलपीडनीडकीदृश इत्यादिना ईत त्वम् । अम्हातिसो । अस्मादृशः । अत्र 'इमष्म - ' इत्यादिना स्मस्य म्हादेशः || आर्य । वर्य । स्नात । कष्ट । दुष्ट । इत्यादिषु -' स्रष्टां रिअ सिनसिटाः कचित् । ३ । २ । ५० ॥ पैशाच्यां र्य न ष्ट इत्येतेषां यथासंख्यं रिअ सिन सिट इत्यादेशा भवन्ति । रिओ । वरिओ । सिनोतो । सिटो । 'कंचित्' इत्यु| त्वादार्य इत्यत्र अय्यो भ्रष्ट इत्यत्र भट्टो इत्यप्यस्ति ॥ टोस्तु तु ।। ३ । २ । ५१ ॥ पैशाच्यां टु इत्यस्य तु इति वा स्यात् । वटुकः । वतुको । कुटुंबं ॥ कुतुवं । पटुदेहः । पतुदेहो || योल्पो हृदये || ३ । २ । ५२ ।। हृदयशब्दे यस्य पो लित्स्यात् । हृदयसंतोषः । हितपसंतोसो ॥ शषोः सः ।। ३ । २ । ४७ ॥ पैशाच्यां सकारषकारयोः सकारो भवति । शेषः । सेसो । वेषः । १ कालकोलाहलकुडिलादिषु T. २ यादृशः । यातिसो । तादृशः । तातिसो T. ३ T. has after it: - भवादृशः । भवातिसो । अस्मादृशः । अम्हातिसो | अत्र 'मम' - इत्यादिना स्मस्य म्हादेशः । अन्यादृशः । ४ T. has अर्य: before it. T. has ara: before it. ६ कष्ट: before it T. ७T. adds दुष्ट: । दुसिटो | ८ भवति T. Page #286 -------------------------------------------------------------------------- ________________ पैशाच्यां सुबन्तविभागः। २५९ वेसो । शठः । सढो । पोषः । पोसो । इत्यादि । इदं सूत्रं 'न प्रायोलुक्कादिच्छल्पट्छम्यन्तसूत्रोक्तम्' इत्यस्य सूत्रस्य सत्वबाधकस्य बाधनार्थम् । ननु 'न प्रायोलुक्कादि-'सूत्रबाधनार्थमिदं सूत्रमिति यदुक्तं तदसङ्गतम् । विचारासहत्वात्। तथाहि । 'प्रायो लुक्कग-' इति सूत्रमारभ्य 'छलषट्छमीसुधाशाबसप्तवर्णे' इति सूत्रान्तानि यानि सूत्राणि तेषां प्राकृतभाषाविधायकानां पैशाच्यां प्रसक्तौ सत्यां 'न प्रायोलुक्कादिछल्पट्छम्यन्तसूत्रोक्तम्' इति निषेधसूत्रेण भवितव्यम् । न च तेषां प्राकृतविधायकानां पैशाच्यां प्रसक्तिरस्ति । न च शेषं प्राकृतवदित्यतिदेशात् प्रसक्तिर्भविष्यति इति वाच्यम् । तत्सूत्रस्य पैशाच्यामभावात् । परंतु 'शेषं शौरसेनीवत्' इत्येवास्ति । न च 'शेषं शौरसेनीवत्' इत्यतिदेशादेव प्राकृतानामप्यत्र प्रसक्तिर्भविष्यति । शौरसेन्यां 'शेषं प्राकृतवत्' इत्यतिदेशस्य दृष्टत्वादतिदिष्टातिदेशमर्यादया प्राकृतानामप्यत्र संभवादिति वाच्यम् । अतिदिष्टातिदेशस्य अदृष्टचरत्वात् । तस्माद्बाधकबाधनार्थमित्यसंगतमुक्तमिति चेत् । अत्रोच्यते । यदुक्तं प्राकृतानामत्र प्रसक्तिर्नास्ति इति तदसत् । अतिदिष्टातिदेशमर्यादया प्र. सक्तेः । न चातिदिष्टातिदेशस्यादृष्टचरत्वम् । अतिदेशतः प्राप्तानां श्येनयागधर्माणामघनामककर्मण्यतिदेशस्य दृष्टत्वात् । अग्नीषोमीयधर्माणां सान्नाय्यातिदेशतः प्राप्तानां सवनीयादावतिदेशस्य दृष्टत्वाच्च । तस्माद्बाधकबाधनार्थमिति सम्यगुक्तम् ॥ एक । भाग । कुच । गज । इत्यादौ 'प्रायोलुक्-' इति कादिलोपे प्राप्ते न प्रायोलुक्कादिच्छलपट्छम्यन्तसूत्रोक्तम् ।।३।२।६३॥ 'प्रायो लुक्कग-' इति सूत्रमारभ्य 'छलषट्छम्यन्त' सूत्रपर्यन्तं ये विधयः प्राकृते ते पैशाच्यां न भवन्ति । इति कादीनां लोपाद्यपवादः। एको । भागो । कुचो । गजो । इत्यादि । एवं सर्वविध्यभावोनुसंधेयः । १ तत्रोच्यते T. २ लोपाधभावः T. Page #287 -------------------------------------------------------------------------- ________________ २६० षड्भाषाचन्द्रिकायां सर्वादयः प्राकृतवत् । पूर्वस्य पुरवः । पुरवो । पुरवे । इत्यादि । इतः परमजन्तेषु लिङ्गत्रयेपि प्राकृतवच्छौरसेनीवच्च ॥ हलन्तेषु राज्ञो ज्ञो वा चि ॥३।२। ४५ ॥ संस्कृते राजनशब्दस्य यत्र यत्र ज्ञकारस्तस्य तस्य ज्ञकारस्य पैशाच्या चिञ् इत्यादेशो वा स्यात् । राचित्रो लपितं । रोज्ञो लपितम् । रौचित्रो वचनं इत्यादि । 'ज्ञः' इति किम् । राजा ।। टा नेन तदिदमोः॥३।२। ५३ । पैशाच्यां तदिदमोः स्थाने टावचनेन सह नेन इति भवति । नेन । तेन अनेन वा ॥ नाये स्त्रियाम् ॥३।२। ५४॥ तदिदमोः स्थाने टावचनेन सह पैशाच्या स्त्रीलिङ्गे नाये इति स्यात् । नाये । तया अनया वा । शेषं प्राकृतवच्छौरसेनीवच्च ॥ अव्ययेषु टाप्रत्यये विशेषः। क्त्वा तूनं ॥३।२।६०॥ पैशाच्यां क्त्वाप्रत्ययस्तूनमिति रूपमापद्यते । रंतून । गंतुन । हसितून । इत्यादि ॥ ष्ट्वा नत्थूनौ ।।३।२।६१॥ पैशाच्यां कृते षत्वे ष्ट्वा इति सिद्धस्य क्त्वाप्रत्ययस्य स्थाने इन त्थून इत्यादेशौ भवतः । कट्टन । कत्थून । कृष्ट्वा । तढून । तत्थून । दृष्ट्वा । इत्यादि । अन्यत् सर्व प्राकृतवच्छौरसेनीवञ्च ॥ इति सुबन्तविभागः । __ अथ तिङन्तविशेषाः। हो इति स्थिते 'शौरसेनीवत्' इत्यतिदेशात् 'भुवो भः' इति हख भः । भो इति स्थिते इजेचोर्विधाने १ इत्यादेशः स्याद्वा My., P. २ T. adds राचिई धनं । राज्ञो धनम्. ३ T. drops राचिनो वचनं. ४ P. and My. drop पैशाच्यां. ५ रूपं प्राप्नोति My., P. ६ कृष्ट्वा दृष्ट्वा इत्यादि सिद्धस्य P., My. Page #288 -------------------------------------------------------------------------- ________________ पैशाच्या तिङन्तप्रक्रिया । २६१ तडिजेचः ॥३।२। ५६ ॥ पैशाच्या तिप्तादेशयोरिजेचोस्तकारो भवति । दटोपवादः । भोति । भवति । भवते । इत्यादि । शेषं प्राकृतवत् ॥ ललुटोः एय्य एव भविष्यति ॥३।२। ५७ ॥ भविष्यदर्थे विहितयोरिजेचोः स्थाने एय्यादेश एव भवति न तु शौरसेन्यामित्यातिदेशिकः सिः । भोएय्य । भवेय्य । भोस्सिंति । भोस्सिमि । इत्यादि । अन्येषु लकारेषु प्राकृतवच्छारैसेनीवत् सर्वे विधयो द्रष्टव्याः ॥ यकि इय्यो यकः ॥३।२। ५८॥ यक्प्रत्ययस्य इय्य इत्ययमादेशो भवति पैशाच्याम् । ईअइज्जयोरातिदेशिकयोरपवादः । भोइय्यति । भोइय्यते । भविय्यति । भविय्यते । इत्यादि ॥ कृजो डीरः ॥३।२ । ५९ ॥ 'यकः' इत्यनुवर्तते । कृञो यकः स्थाने पैशाच्यामीर इत्यादेशो डित् स्यात् । कीरति । कीरते। इत्यादि । अन्येषु लकारेषु णिचि भावकर्मणोश्च सर्वे विधयः प्राकृतवच्छौरसेनीवद्रष्टव्याः ॥ इति षड्भाषाचन्द्रिकायां पैशाचीभाषा समाप्ता ॥ १ °स्तकारागमो P., My. २ T. has होएय्य । होवेय्य । होस्सिति । होस्सिमि। ३ पैशाचीभाषाप्रक्रिया T. Page #289 -------------------------------------------------------------------------- ________________ यमिवर्यावलिखान्तद्योतमानात्ममूर्तये । वेदान्तपक्षपाताय दक्षिणामूर्तये नमः ॥ ___ अथ चूलिकापैशाची। राम सु इति स्थिते रो लस्तु चूलिकापैशाच्याम् ॥३।२। ६४ ॥ चूलिकापैशाच्यां रेफस्य लो वा स्यात् । रामो । लामो। इत्यादि । शेषं पैशाचीवत् ।। गजडदबघझढधमां कचटतपखछठथफालू ॥३।२।६५॥ चूलिकापैशाच्यां गादीनां यथासंख्यं कादयो भवन्ति । लित्वान्नित्यम् । मार्गणः । मक्कनो । नगः । नको । मेघः । मेखो । व्याघ्रः । वखो । राजा । लाचा । जीमूतः । चीमूतो। निर्झरः । निच्छलो । झरः । छलो । तडाकं । तटाकं । डमरुकः । टमलुको । गाढं । काढं । ढका । ठक्का । मदनः । मतनो । दामोदरः । तामोतलो । मधुरः । मथुलो । धारा । थाला । बाडवः । पाटपो । बॉलः । पालो । रभसः । लफसो । रंभा । लंफा । भवः । फवो । इत्यादि । कचिल्लाक्षणिकस्यापि । प्रतिमा । पडिमा। पटिमा । दंष्ट्रा । दाढा । ताढा ॥ अन्येषामादियुजि न ॥३।२ । ६६ ॥ चूलिकापैशाच्यामन्येषामाचार्याणां मते गजडदबघझढधभामादौ वर्तमानानां युजिधातौ चकारादयो न भवन्ति । गती । घनो । जनो। झल्लरी । इत्यायुह्यम् । युजि । नियोजितं ॥ शेषं प्राग्वत् ॥३।२ । ६७॥ __ चूलिकापैशाच्यां 'रो लस्तु-' इत्याद्यारभ्य यदुक्तं ततोन्यत् प्राग्वत् पैशाचीवत् । तेन 'नो णनोः पैशाच्याम्' इत्यारभ्य 'न प्रायोलुकू-' १ T. has वासवादि &c. in place of this couplet. २ लकारो T. ३ बालकः पालको P., My. Page #290 -------------------------------------------------------------------------- ________________ चूलिकांपैशाची । २६३ आदि सूत्रान्तं यत् कार्यजातं पैशाच्यां तदत्रापि भवति । सर्वत्रोपदिष्टे - नातिदिष्टबाधः । तेन । भोति । भवति । भवते । भोइय्य । इत्यादौ भस्य फ एव । फोति । फवति । फवते । इत्यादि ग्रन्थविस्तरभयान्न लिख्यते ॥ । इति षड्भाषाचन्द्रिकायां चूलिकापैशाचीभाषी समाप्ता ॥ १ P. and My have प्रक्रिया for समाप्ता. Page #291 -------------------------------------------------------------------------- ________________ अशेषविद्यासंदोहवेष्टिताय परात्मने । सर्वदेवपरीताय दक्षिणामूर्तये नमः ॥ अथापभ्रंशभाषा निरूप्यते । राम सु इति स्थिते 'प्रायोपभ्रंशे चोच्' इत्यतः 'अपभ्रंशे' इत्यधिकृत्य स्वम्यत उत् ॥३।४।२॥ अपभ्रंशे सावमि च परे अत उत् स्यात् ॥ 'ङमो लुक्' इत्यतः 'लुक्' इत्यनुवर्तमाने सुससोः ॥३।४ । १७॥ सुस् प्रथमा असू द्वितीया । तयोरपभ्रंशे लँग्भवति । इति सोर्लोपः । रामु । खमोरदन्तत्वमपि केचित् । राम ॥ 'स्वम्यत उत्' इत्यतः 'अत्' इत्यनुवर्तमाने ओत् सौ तु पुंसि ॥३।४।३॥ पुंलिङ्गे वर्तमानस्यातः सौ परे वा ओत्वं भवत्यपभ्रंशे । रामो । अत्रापि पूर्ववत् सोलुक् । अत्रैव विशेषः ॥ तु मो झम् ॥३।३ । ३॥ 'अचोस्तवोखौ कखतथपफा गघदधबभान्' इत्यतः 'चोस्तवोखौ' इत्यनुवर्तते । अपभ्रंशेचः परोनादौ वर्तमानोसंयुक्तो मकारो वत्वमापद्यते वा । इति विकल्पेन वत्वे ङित्वात् सानुनासिक उच्चारे रावें रावाँ इत्याद्यपि संचारणीयम् ॥ ङसि राम ङस् इति स्थिते _१ T. has—यमे मानसकासारहंसखच्छखमूर्तये। वेदान्तपक्षपाताय दक्षिणामूर्तये नमः ॥ in place of अशेष. २ इत्यधिकृत्य T. ३ इत्यनुवर्तमाने T. ४ T. has अनित्यं लुग्भवति. ५ इत्यनुवर्तमाने T. ६ ओत्वं वा भवत्य° T. ७°स्तावखौ My., P. ८ इत्यनुवर्तते T. ९ °स्तावखौ My., P. १० इत्यनुवर्तमाने My. ११ वकारत्व T. १२ उच्चारः T. Page #292 -------------------------------------------------------------------------- ________________ अपभ्रंशे अजन्तपुंलिङ्गाः । दिहौ सुपि || ३ | ४ ॥ १ ॥ 'अपभ्रंशे' इत्यनुवर्तते । अपभ्रंशे सुपि परतः नाम्नोन्त्यस्य स्वरस्य दीर्घखौ मिथः प्रायो भवतः । इति दीर्घे रामा ङसि इति स्थिते 'सुससोः' इति ङसो लुक् । रामा । दीर्घाभावे राम । संबुद्धौ । दे रामु । दे रामो । संबुद्धावत्वमिति केचित् । तेषां मते दे राम दे रामा इत्येव ॥ ङसि I हो उस आमन्त्रणे ।। ३ । ४ । १८ ।। आमैन्त्रणे वर्तमानान्नाम्नः परस्य ङसो हो इति भवति । दे रामहो । दे रामाह । अत्र 'दिहौ सुपि' इति दीर्घः । अमि 'खम्यत उत्' इत्युत्वम् । रामु । अम्यदोताविति केचित् । राम । रामो । अत्र 'सुससोः' इत्यमो लोपः । शसि 'सुससोः' इति शसो लुक् । राम । रामा । शस इतौ डिताविति केचित् । रामि । रामे || टा राम टा इति स्थिते 'खम्यत उत्' इत्यतः 'अतः' इत्यनुवर्तमाने २६५ टो नुस्खा || ३ | ४ । ११ ॥ अतः परस्य टावचनस्य णत्वमनुखारश्च भवति । 'ए भिसि' इत्यतः 'ए' इत्यनुवर्तमाने 'खम्यत उत्' इत्यतः 'अतः' इति च । टि ।। ३ । ५ । ५ ॥ अतः टावचने परे एकारो भवति । पृथग्योगान्नित्यम् । रामेण । रामे | टोडिदेत्वमिति केचित् । रामे ॥ भिसि हिं भिस्सुपोः ॥ ३ । ४ । १९ ॥ भिस्सुपोः हिमित्यादेशो भवति ॥ 'खम्यत उत्' इत्यतः 'अतः ' इत्यधिकृत्य 'ओत् सौ तु पुंसि' इत्यतः 'तु' इतिच १ लोपे T. २ अपभ्रंशे आमन्त्रितेर्थे T. ३ P. वर्तमानात्. ४ T. has लोपापवादः after it. ६ इत्यनुवर्तमाने T. ७ इति च T. इति च 'I'. १० ३४ and My drop ५ इत्यनुवर्तमाने T. ८ 'देशः स्यात् T. ९ इत्यधिकृत्य T. Page #293 -------------------------------------------------------------------------- ________________ .२६६ षड्भाषाचन्द्रिकायां ए भिसि || ३ | ४ । ४ ॥ भिसि परे अत एत्वं वा स्यात् रामेहिं । रामाहिं । रामहिं । अत्र 'दिहौ सुपि' इति दीर्घः । भिसो डित्वमिति केचित् । रामे । राम || ङसि इति स्थिते ङसेर्हेहु ।। ३ । ४ । ७॥ 'अतः' इत्यनुवर्तमानं पञ्चम्यन्ततया विपरिणम्यते । अपभ्रंशेकारात् परस्य ङसेर्हे हु इत्यादेशौ भवतः । रामहे । रामहु | रामा | रामाहु । अत्र 'दिहौ सुपि' इति दीर्घः ॥ राम भ्यस् इति स्थिते भ्यसो हुं ॥ ३ । ४ ॥ ८॥ अपभ्रंशेकारात् परस्य भ्यसो हुमित्यादेशो भवति । रामहुं । रामाहुं || राम ङसिति स्थिते सुस्सुहो ङः ॥ ३ । ४ । ९॥ अतः परस्यः ङसः सु स्सु हो इति त्रय आदेशा भवन्ति । रामसु । रामासु । रामस्तु । रामहो । रामाहो || ङमो लुक् || ३ | ४ । १६ ॥ ङमः षष्ठीविभक्तेः प्रायो लुग्भवति । रामा । राम || राम आम् इति स्थिते आमो हं ॥। ३ । ४ । १० ॥ अतः परस्यामो हमिति भवति । रामहं । रामाहं । 'ङमो लुक्' । राम | रामा ॥ रामङि इति स्थिते 'ए मिसि' इत्यतः 'ए' इत्यधिकृत्य 'अतः' इति च ॥ ङिनेच्च || ३ | ४ | ६॥ अतो ङिना सहेत् स्याच्चकारादेश्च । रामि । रामे । सुपि 'हिंभिस् - सुपो:' इति हिं । रामहिं । सुपः सुरेवेति केचित् । रामसु । रामासु । १ वर्तते T. २ drops अपभ्रंशे. परस्य &c. ४ 'मित्यादेशः स्यात् T. drop this line. ७ स्यात्T. ३ T. has ‘अतः’ इत्यनुवर्तते । अतः ५ लुक् स्यात् T. ६ P. and My. ८ लुकि T. ९ इत्यधिकृत्य T. Page #294 -------------------------------------------------------------------------- ________________ अपभ्रंशे अजन्तपुंलिङ्गाः। २६७ 'तद्वयत्ययश्च' इति सर्वासु विभक्तिषु प्राकृतादिरूपता च । एवमकारान्तानां वृक्षादीनां रूपमुन्नेयम् । अथाकारान्तेषु विशेषाः प्रदर्श्यन्ते । लोक । काक । मख । विशिख । सुत । चूत । नाथ । शतपथ । कोप । ताप । रेफ। कफ । इत्यादिषु 'प्रायोपभ्रंशेचोच्' इत्यतः 'अपभ्रंशे' इत्यधिकृत्य ॥ अचोस्तैवोखौ कखतथपफा गघदधवभान् ॥ ३।३।२॥ अचः परे असंयुक्ता अनादौ वर्तमानाः कादयो यथासंख्यमपभ्रंशे गादीनापद्यन्ते प्रायः । 'स्वम्यत उत्' इत्युत्वं च । लोगु । कागु । मधु । विसिघु । सुदु । चूदु । णाधु । सदबधु । कोबु । ताबु । रेभु । कभु । इत्यादि । अन्यत् सर्व रामवत् । एवं सर्वत्र । शिष्टं पूर्ववदुन्नेयम् ॥ म्हो म्भं ॥३।३।४॥ म्ह इत्ययं माक्रान्तभकारमापद्यते । अत्र 'म्हो' इति 'इमष्म-' इत्यादिना प्राकृतलक्षणविहितो म्हो गृह्यते । तस्यायं विधिः । ब्राह्मणः। बम्भणु । एवमश्मन् काश्मीरेत्यादिष्वपि म्हस्य म्भ एव । तथा च अम्भु कम्भूरु इत्यादि सिद्धम् ।। 'तु मो वम्' इत्यतः 'तु' इत्यनुवर्तमाने रो लुकमधः ॥३।३।५॥ अधो वर्तमानो रेफो लकं त्वापद्यते । पिउ । प्रिउ । कचिदभूतोपि ॥३।३।६॥ 'रः' इत्यनुवर्तते । क्वचिदविद्यमानोपि रेफो भवति । व्यासः । वासुः । विषण्ण वर्त्म उक्त एषु उन्नविच्छवुत्ता विषण्णवर्मोक्ताः॥३।३ । ५३ ॥ . विषण्णादीनां त्रयाणां यथासंख्यमुन्नादय आदेशाः स्युः । 1 रूपं नेयम् P., My. २ इत्यधिकृत्य T. ३ 'स्तावखौ P., My. ४ °नाप्नुवन्ति P., My. ५ इत्यत उत्वं च My. ६ has लोकः । लोगु । काकः । कागु and so on. ७ Before this T. adds विशेषमात्रमुच्यते. ८ T. has अपभ्रंशे मकाराकान्त° T. ९T. has संस्कृते तदसंभवात् in place of तस्यायं विधिः. १० लोपं T. ११ उन्न विच्छ वुत्त इति यथासंख्यं भवति I'. Page #295 -------------------------------------------------------------------------- ________________ २६८ षड्भाषांचन्द्रिकायां उन्नु । विच्छु | तु ॥ यादृश । तादृश । कीदृश । ईदृश । - ऐषु 'दादेर्डे हो यादृक्तादृक् कीदृगीदृशाम् ' इत्यस्मिन् 'डेहो' वर्जमनुवर्तमाने इसोताम् || ३ | ३ । १० ॥ अतामकारान्तानां याहगादीनां दादेरवयवस्य डित् अइस इत्यादेशो भवति । जइसु । यादृशः । तइसु । तादृशः अइसु । ईदृशः || । कइसु । कीदृशः । अन्यादृशस्याण्णाइसावराइसौ || ३ | ३ | ५५ ॥ अन्यादृशस्य अण्णाइस अवराइस इत्येतावादेशौ भवतः । अण्णाइसु । अवराइसु ॥ अत्खुः परस्परस्य || ३ | ३ । ५४ ॥ परस्परशब्दस्यादिरद्भवति । अवरोवरु । अत्र 'तद्वयत्ययश्च' इत्यपभ्रंश भाषास्थ सूत्राकृष्टं प्राकृतसिद्धं 'फोः परस्परनमस्कारे' इत्योत्वं च ॥ सर्वादीनां भेदः ॥ सर्वगान् ङेहिं ॥ ३ । ४ । २६ ॥ सर्वादेरुत्तरस्य हि भवति । सव्वहिं ॥ ङसे || ३ | ४ । २७ ॥ सर्वादेरुत्तरस्य ङसे भवति । सव्वहं । शेषं रामवत् ॥ सर्वशब्दस्यादेशान्तरं त्वंनुसाहावन्यथा सर्वौ ॥। ३ । ३ । ५१ ॥ अन्यथासर्वशब्दयोः अनु साह इत्येतौ क्रमाद् भवतः । साहु साहो इत्यादि । एवं विश्वादीनां रूपम् । इकारान्तः पुंलिङ्गः कविशब्दः । 'सुससोः' इति सुलोपः । कइ । कई । 'दिहौ सुपि' इति दीर्घः । १ इत्येतेषां T. २ इत्यनुवर्तमाने T. ३ इत्यत ओत्वं च T. ४ सर्वगात् ङि र्हि T. ५ रकारान्तात् परं डिवचनं हि इति भवति T. ६ रकारान्तात् परं इस पञ्चम्येकवचनं हमिति भवति । T. ७ त्वणु T. ८ अणु T. ९ इति यथासंख्यं भवतः T. Page #296 -------------------------------------------------------------------------- ________________ अपभ्रंशे अजन्तपुंलिङ्गाः। जसि । कइ । कई । जसि हो इति केचित् । कइहो । कईहो । संबुद्धौ दे कइ । दे कई । 'होजसामन्त्रणे' । दे कइहो । दे कईहो । अमि 'सुससोः' इति लुक् । कइ । कई । शस्यम्वत् ॥ 'टो णानुस्खारौ' इत्यधिकृत्य एं चेदुतः॥३।४ । १२ ॥ __ इकारादुकाराच्च परस्य टावचनस्य एं इति च भवति । चकाराण्णा. नुखारौ च भवतः । कइएं । कईएं । कइण । कईण । कइओ । कईओ । भिसि 'हिं भिस्सुपोः' इति हिं । कइहिं । कई हिं ॥ ङसौ हि हे ङिङस्योः ॥३।४।१३ ॥ 'इदुतः' इत्यनुवर्तते । इदुतः परयोः ङिङसि इत्येतयोः यथाक्रम हि हे इति भवतः । कइहे । कईहे ॥ भ्यसि हुँ भ्यसः ॥ ३।४ । १४ ॥ इदुतः परस्य भ्यसो हुँमिति भवति । कइहुँ । केईहुं ॥ आमि 'हुंभ्यसः' इत्यतः 'हुँ' इत्यनुवर्तमाने आमो हं च ॥३।४। १५॥ इदुतः परस्यामो हं भवति । चकाराद्धं च । कइहं । कईहं । कइहुं । कईहुँ । 'ङमो लुक्' । कइ । डौ 'हि हे ङिङस्योः ' इति हिः। कइहि । कईहि । ङौ हुमिति केचित् । कइहुं । कईहुँ । सर्वत्र 'दिहौ सुपि' इति दीर्घः 'तद्वयत्ययश्च' इति प्राकृतरूपता च । एवमग्निरीतिप्रभृतयः । उकारान्तानामप्ययमेव प्रकारः । कारु । कारुहो। कारूहो । इत्यादि कल्प्यम् ॥ ऋकारान्तानां पितृशब्दप्रभृतीनां विशेषः । पितृ सु इति स्थिते प्रायोपभ्रंशेचोच ॥३।३।१॥ अपभ्रंशे चः स्थाने अन्योच् प्रायो भवति । प्रायो ग्रहणाद्यस्यापभ्रंशे १ शस्यमिवत् T. २ इकारान्तादुकारान्ताच्च T. ३ स्यात् T. ४ T. drops इति. ५ T. has here डसि 'डमो लुक्' इति षष्ठ्या लुक् । कइ । उसो हमिति केचित्। कइहं। कईई। ६ इत्यनुवर्तमाने 1'. ७ गिरि for रीति T. ८ अजन्यः T. Page #297 -------------------------------------------------------------------------- ________________ २७० षड्भाषा चन्द्रिकायां विशेष उच्यते तस्यापि क्वचित् प्राकृतवच्छौरसेनीवच्च कार्य भवति । इत्यचः स्थाने अजन्तरस्य विधानादकारस्यात्वमुत्वं च । तकारस्य 'अचोस्तवोखौ -' इत्यादिना दकारः । पिदु । पिदो । इत्यादि । रामवत् । एवमन्येष्वजन्तेषु प्रयोगवशादजन्तरं कल्पनीयम् । इत्यजन्ताः पुंलिङ्गाः ॥ अथाजन्तस्त्रीलिङ्गाः प्रदर्श्यन्ते । जासु इति स्थिते 'सुससोः' इति सोलुक् । जाओ । 'दिहौ सुपि' इति ह्रखः । जाअ । आकारान्तेषु स्त्रियामित्वमिति केचित् । जाई । जाइ || 'स्त्रियां ङे:' इत्यतः 'स्त्रियाम्' इत्यनुवर्तमाने उदोतौ जश्शसोः ॥ ३ । ४ । २३ ॥ स्त्रियां वर्तमानयोर्जश्शसोः उत् ओत् इत्येतौ भवतः । जाआउ । जाआओ । जाईउ | जाईओ । एवं ह्रखान्तेप्युदाहार्यम् । सर्वत्र 'हो जसामन्त्रणे' इति हो च । दे जाअ । दे जाओ । दे जाइ | दे जाई । 'उदोतौ जश्शसोः ' । दे जाआउ । दे जाआओ । दे जाअहो । दे जाआहो । एवमीदन्तेपि । उभयत्र हवेप्युदाहार्यम् । अम । जाई । जाइ । जाआ । जाअ । अत्र 'सुससोः' इति लोपः । शसि । जाआउ । जाआओ । जाओ । जाईउ । जाईओ । जाई । एवमुभयत्र हखान्तेप्युदाहार्यम् । अकारान्तपक्षे 'टो णानुखारौ' इति णानुखारौ । इत्वपक्षे 'एं चेदुतः' इति णानुखारौ एं च । जाआण । जाअण । जाओं । जाअं । जाईण । जाइण । जाई । जाइ । जाईएं । जाइएं | मिसि । 'हिं भिस्सुपो:' इति हिं । जाईहिं । जाइहिं । जाहिं । जाहिं | सौ 'स्त्रियां ङे:' इत्यतः 'स्त्रियाम्' इत्यधिकृत्य ङसङस्योर्हे || ३ | ४ । २१ ॥ स्त्रियां ङङस्योर्हे भवति । जाईहे । जाइहे । जाआहे । जाहे || भ्यसि १ वक्ष्यते T २ इति च भवतः P., My . ३ एवं सर्वत्र T. ४ इत्यधिकृत्य T. Page #298 -------------------------------------------------------------------------- ________________ २७१ अपभ्रंशे अजन्तनपुंसकलिङ्गाः। हुमाम्भ्य सः ॥३।४ । २२ ॥ 'स्त्रियाम्' इत्यनुवर्तते । स्त्रियां वर्तमानयोराम्भ्यसोः हुं भवति । जाईहुँ । जाइहुं । जाआहुं । जाअहुं । ङसि । जाआहे । जाअहे । 'ङमो लुक्' । जाआ जाअ । एवमीदन्तेपि ॥ डौ स्त्रियां ॥३।४ । २० ॥ _ 'हिं भिस्सुपोः इत्यतः 'हिं' इत्यनुवर्तते । स्त्रियां वैर्तमानस्य डेहि भवति । जाईहिं । जाइहिं । जाहिं । जाअहिं । सुपि । 'हिं भिस्स्सुपोः' इति हिं । जाई हिं । जाइहिं । जाआहिं । जाअहिं । 'तव्यत्ययश्च' इति प्राकृतरूपता च । एवं शालामालाप्रभृतयः । सर्वनामशब्देषु 'त्वनुसाहावन्यथा सर्वो' इति सर्वशब्दस्य साहादेशे साहा इत्यादि जायावत् । विश्वादीनामपि जायावदेव । विशेषविधानाभावात् । एवमजन्तस्त्रीलिङ्गानां रुच्यादीनां ङीवद्रूपं नेयम् । माता पितृवत् अत्वं दत्वं च । मादा । मादी । इत्यादि । इत्यजन्ताः स्त्रीलिङ्गाः ॥ अथाजन्ता नपुंसकलिङ्गाः। कुंड सु इति स्थिते 'स्वम्यत उत्' इत्युत्वम् । 'सो क्' । कुंडु । अडडडुल्लाः स्वार्थिककलुक् च ।। ३।३ । २९ ॥ नाम्नः परे अ डड डुल्ल इत्येते प्रत्यया भवन्ति । तत्संनियोगेन खार्थिककप्रत्ययलोपश्च । इति यत्र अडडडुल्लानां प्राप्तिस्तत्र कप्रत्ययस्य १ वर्तमानानाम्नः परयोराम् T. २ T. has आमि । जाआहं जाअहं । जाआ । जाअ। before it. ३ वर्तमानानाम्नः परं डिवचनं हिं भवति T. ४ My., and P. omit विश्वादीनामपि जायावदेव. ५ रूपं नेयम् T, ६ मातृशब्देपि पितृशब्दवत उत्वमोत्वं च । मादो । मादु । मादी। मादा इत्यादि T. ७ अथ नपुंसकलिङ्गाः T. ८ परतः अ इति डड डुल्ल इत्येतो च डितौ T. Page #299 -------------------------------------------------------------------------- ________________ २७२ षड्भाषाचन्द्रिकायां लोप एव । अन्यत्र कप्रत्ययस्यावस्थानमेव । इति कुंडशब्दे कप्रत्ययस्यावस्थाने 'इं नपि' इत्यतः 'नपि' इत्यधिकृत्य क्तान्तस्यात उं स्वमोः ।। ३ । ४ । २५ ॥ कान्तस्य तान्तस्य चातः खमोः परयोः उं भवति नपि नपुंसकलिङ्गे । कुंडउं । तान्ते भग्गउं । भनं । करउं कृतमित्यादि ॥ जसि 'उदो तौ जश्शसोः' इत्यतः ' जश्शसो:' इत्यधिकृत्य इं नपि ।। ३ । ४ । २४ ॥ नपि नपुंसकलिङ्गे वर्तमानयोः जश्शसोरिं भवति । 'दिहौ सुपि ' इति दीर्घः । कुंडाई । नपुंसकलिङ्गे जश्शसोरदेतौ डिताविति केचित् । कुंडं । कुंडे | कुंडानि । अन्यत् सर्वे रामवत् । ' तद्व्यत्ययश्च' इति प्राकृतादिरूपता च । एवमन्येषामकारान्तनपुंसकलिङ्गानां रूपम् । इकारान्तनपुंसकलिङ्गो वारिशब्दः । वारि । वारिउं । वारिइं । इत्यादि । एवमजन्तनपुंसकलिङ्गे । सर्वत्र यथाप्रयोगं रूपाणि निर्णेतव्यानि शास्त्रे । विशेषविधानाभावादस्माभिर्न प्रपञ्चयन्ते || इत्यजन्ता नपुंसकलिङ्गाः । अथ हलन्ताः । किंशब्दे 'त्रतसि च किमो ल्कः' इति कादेशः । उत्वमोत्वं च । कु । को । क । का । के । इत्यादि सर्वे सर्ववत् । विशेषस्तु 'जैसे ' इत्यतः 'ङसे:' इत्यधिकृत्य तु किमो डिह || ३ | ४ । २८ ।। किंशब्दङसे : इह इति डिद्वा स्यात् । किह । पक्षे । 'जैसे' इति हैं । हं । काहं । ङसि तु 'तु किमो डिह' इत्यतः तु इत्यधिकृत्य १ इत्यधिकृत्य 'I'. २ नपुंसकलिङ्गे वर्तमानान्नाम्नः यः ककारस्तकारश्च तदन्त and P. have सर्वत्र ५ ङसेही P., My ., स्याकारस्य T. ३ My नपुंसकलिङ्गाः P.,.My . ७ सेह P., My., T. My., T. १० इत्यधिकृत्य T. after रूपाणि. ४ इति T. ६ इत्यधिकृत्य T. ८ हां My., P., I. ९ कहां । काहां P., Page #300 -------------------------------------------------------------------------- ________________ अपभ्रंशे हलन्ताः पुंलिङ्गाः । ङसः सुश् यत्तत्किभ्यः ।। ३ । ४ । २९ ।। यत्तत्किंभ्यः परस्य ङसः सु इति शिद्वा स्यात् । कासु । शित्वाद् दीर्घः । पक्षे 'सुस्सुहो उसः' इति त्रय आदेशाः । कसु । कस्सु । कहो । इत्यादि ॥ किं काकवणौ ॥ ३ । ३ । ५३ ।। किंशब्दस्य काईं कवण इत्यादेशौ भवतः । काई । काइहो । इत्यादि । कविवत् । कवणु । कवणो । इत्यादि । रामवत् ॥ इदंशब्दस्य २७३ इदम आअः ।। ३ । ४ । ३६ ।। इदंशब्दस्य आज इत्यादेशो भवति । अत्र जश्श सोरनुवृत्तिमङ्गीकृत्य तयोरेव आआदेश इति केचित् । तयोरनुवृत्तिमनङ्गीकृत्य सुम्मात्रे आआदेश इत्यपरे । पक्षद्वयेपि सर्ववत् । आउ । आओ । आअ । जसि । आअ । आआ । आए । आउ । आओ इत्यादि । यदा जश्शसोरेवादेशस्तदा जश्शस्भ्यामन्यत्र ' इदम इमः' इतीमादेशे इमु । इमो । इम । आअ । आआ । इत्यादि । सर्ववत् ॥ यत्तदोः यत्तत् द्रुश्रुं स्वमोः ॥ ३ । ४ । ३१ ॥ यत्तच्छब्दयोः खमोः परतः यथासंख्यं दुं धुं इत्यादेशौ भवतः । ढुं । श्रुं । पक्षे । जु । जो । सु । सो। अत्र 'तस्सौ सोक्लीबे-' इति तस्य सः । ‘ङसः सुश् यत्तत् किंभ्यः' । जासु तासु । शेषमुभयत्र सर्ववत् ॥ 'यत्तत् ढुं श्रुं खमोः' इत्यतः 'खमोः' इत्यधिकृत्य एतदेह हो एहु स्त्रीनृनपि || ३ | ४ | ३३ ॥ तच्छब्दस्य स्वभोः परतः स्त्रीपुंनपुंसकलिङ्गेषु एह एहो एहु इति क्रमाद् भवन्ति । 'सुससोः' इति सोलुक् । जश्शसोरेइ || ३ | ४ | ३४ ॥ १ अत्र शित्वात् पूर्वस्य दीर्घः T . २ वा भवतः T. ३ इत्यधिकृत्य T. ४ स्त्रीपुंनपुंसकलिङ्गेषु वर्तमान एतच्छब्दः स्वमोः परतः एह &c. T. ३५ Page #301 -------------------------------------------------------------------------- ________________ २७४ षड्भाषा चन्द्रिकायां एतदो जश्शसोः परतः एइ इति भवति । एइ । शेषं सर्ववत् । टादिष्वन्त्यहलो लोपे तस्य दः । एदेण । एदें एदहिमित्यादि । शकारान्तेषु दाहो या ताकीदृगीदृशाम् || ३ | ३ । ९॥ यागादीनां दादेरवयवस्य डित् एह इत्यादेशो भवति । सर्वत्र डित्वाट्टिलोपे । जेहुँ । जेहो । जेह । यादृक् । तेहुँ । हो | तेह | तादृक् । केहुँ । केहो । केह । कीदृक् । ऐहु । एहो । एह । ईदृक् । इत्यादि । रामवत् ॥ अदस्शब्दस्य 'सुप्यदसो मुः' इति सुपि परे अमु इत्यादेशः । अमु । अमू । जसि ' जश्शसोरेइ' इत्यतः 'जशुशसोः' इत्यधिकृत्य ओइ अदसः || ३ | ४ । ३५ ।। अदः शब्दस्य जश्शसोः परतः ओह इत्यादेशो भवति । ओइ । टादौ । अमुऐं । अमूऐं । अमुण । अमूण इत्यादि । कविवत् । इति हलन्ताः पुंलिङ्गाः ॥ अथ हलन्ताः स्त्रीलिङ्गाः । किंशब्दस्य कादेशे नकारान्तत्वात् स्त्रियामित्वे प्राप्ते 'किंयत्तदोस्वमामि सुपि' इति खमामूर्जमीत्वम् । क । का। कीउ । कीओ। इत्यादि । जाआवत् । एवं यत्तच्छब्दावपि । विशेषस्तु 'ङसः सुश्यत् - तत् किंभ्यः' इत्यनुवर्तमाने स्त्रियां डहे || ३ | ४ | ३० ॥ यत्तत् किंभ्यः परस्य सः स्त्रियां डित् अहे इत्यादेशो भवति । १ My and P. omit कीदृश्. २ T. omits it. ३ T. omits it. ४T. omits it. ५ T. omits it. ६ T. adds केहु । हु । इत्याद्यपि. My. drop ft. जेहु । तेहु | P. and ८ परयोः T. ईत्वं स्यात् T. ७ इत्यधिकृत्य T. १० वर्जितसुपि परे Page #302 -------------------------------------------------------------------------- ________________ अपभ्रंशे हलन्ता नपुंसकलिङ्गाः । २७५ कहे । जहे । तहे । इदं शब्दस्य 'इदम आअः' इत्याआदेशे आआ । आअ । आआउ । आआओ । इत्यादि । सर्ववत् । एतच्छब्दस्य 'एतदेह एहो एहु स्त्रीनृनपि' इति खमोरेहादेशः । एहो। 'जश्शसोरेइ' । एइ । अन्यत्रान्त्यहलो लोपे तस्य दत्वे एदाण इत्यादि जाआवत् । अदस्शब्दस्य 'सुप्यदसोमुः' इत्यमुः । अमु । अमू । जश्शसोः 'ओइ अदसः' इति ओइ इत्यादेशः । ओइ । अमुएं । अमूएं । इत्यादि । ईकारान्त जोआवत् ॥ इति हलन्ताः स्त्रीलिङ्गाः । अथ हलन्ता नपुंसकलिङ्गाः ॥ किंशब्दस्य 'किं किं' इति खमोः किमादेशः अन्यत्र 'त्रतसि च किमो कः' इति कादेशे जश्शसोः 'इं नपि' इति इं। काई । कई । 'किं काइंकवणौ' इति काइंकवणादेशयोः । काई । कवणु । इत्यादि । पूर्ववत् । इदंशब्दस्य 'यत्तत् ढुं स्वमोः' इत्यधिकृत्य इदम इमु नपुंसके ॥ ३।४ । ३२ ॥ इदं शब्दस्य खमोः पैरतः नपुंसके इमु ईत्यादेशो भवति । इमु 'सुससोः' इति सोर्लक् । 'इदम आअः' इति जश्शसोराः । अन्यत्र 'इदम इमः' इतीमादेशः। शेषं सर्ववत् । इम । एण । इमएं । इमहिं । इत्यादि । सर्वत्रादेशेप्येवं नेयम् । यत्तदोः 'यत्तत् द् ध्रु. वमोः' इति हूँ । @ । पक्षे बिन्दुरिति केचित् । जं । तं । 'इं नपि' इति इंच। जाई । ताइं । जई । तइं । शेषं पुंलिङ्गयत्तच्छब्दवत् । एतच्छब्दस्य 'एतदेह एहो एहु स्त्रीनृनपि' इति नपुंसकलिङ्गे एतदः एहु इत्यादेशः । १ 'जश्शसोरेइ' इत्यधिकृत्य 'ओइ अदसः' अदस् शब्दस्य ओइ इत्यादेशः स्यात् । ओइ । T. २ जायाशब्दवत् T. ३ This heading is dropped in P., My. ४ खमोः परयोः T. ५ परयोः T. ६ नपुंसकलिङ्गे T. ७ इत्यादेशः स्यात् T. ८ पूर्ववत् T. ९ T. adds स्यात् after it.. Page #303 -------------------------------------------------------------------------- ________________ २७६ षड्भाषाचन्द्रिकायां एहु । ' जश्शसोरेइ ' । एइ | पक्षे बिन्दुल् । एई । ' इं नपि' इति ई । एदई । एदाई । शेषं पुंलिङ्गवत् । अदस्शब्दस्य 'सुप्यद सोमुः' इत्यभुः । अमु । जसि । ' जश्शसोरेइ' इति एइ । ' इं नपि' इति ईं । अभुई । अमू । इत्यादि । अन्येषु शब्देषु विशेषविधानाभावात् प्राकृतवच्छौरसेनीवच्च द्रष्टव्यम् ॥ I इति हलन्ता नपुंसकलिङ्गाः । अथ युष्मदस्मच्छब्दावुच्येते ॥ युष्मच्छब्दः । युष्मद् सु इति स्थिते सौ युष्मदस्तुहुं || ३ | ४ | ३७ ॥ युष्मच्छब्दस्य सौ परे तुहुमित्यादेशो भवति । तुहुं । त्वं । युष्मद् जस् इति स्थिते तुम्हे तुम्हइ जश्शसोः || ३ | ४ | ३८ ॥ युष्मदो जश्शसोः परतः प्रत्येकं तुम्हे तुम्हइ इत्यादेशौ भवतः । तुम्हे । तुम्ह । यूयम् । युष्मद् अम् इति स्थिते ङयम्टा एई तई ।। ३ । ४ । ४० ।। भवतैः युष्मदः ङि अम् टा एतैः सह एवं तरं इत्यादेशौ प्रत्येकं : । एई । त । त्वाम् । शसि जखत् । टा अम्वत् । भिसि भिसा तुम्हहिं ॥ ३ । ४ । ३९ ॥ युष्मदो भिसा सह तुम्हे हिमिति भवति । तुम्हेहिं । युष्माभिः । सौ तुज्झतुत ङसिङसा ।। ३ । ४ । ४१ ।। युष्मदो ङसिङसुभ्यां सह तुज्झ तुभ्र तउ इति त्रय आदेशाः प्रत्येकं भवन्ति । तुज्झ । तुघ्र । तउ । त्वत् । ङसिङसोरेव प्रत्येकं तुह तओ इति केचित् ॥ १ हलन्ताः समाप्ताः T . ५ स्तः T. ६ स्यात् T. २ परयोः T. ३ T. drops it. ४ स्तः T. ७ स्युः 1. Page #304 -------------------------------------------------------------------------- ________________ अपभ्रंशे युष्मदस्मच्छब्दौ । तुम्हहमाम्भ्यस्भ्याम् || ३ | ४ । ४३ । आम्भ्यस् इत्येताभ्यां सह युष्मदस्तु म्हहमित्यादेशो भवति । तुम्हं | ङसिङसाविव । तुज्झ । तुभ्र । तउ । तुह । तओ । तव । आमि भ्यस्वत् । ङौ । 'ड्यम्टा एवं तई' इति एवं तवं च । सुपि सुपा तुम्हासु || ३ । ४ । ४२ ।। युष्मदः सुपा सह तुम्हासु इति भवेति । तुम्हासु । शेषं प्राकृतवदिति प्राकृतरूपता च । 'अस्मदोम्हहं' इत्यतः 'अस्मदः' इत्यधिकृत्य सौ हउं ।। ३ । ४ । ४५ ॥ अस्मदः सौ परे हउमिति स्यात् । हउं ॥ अम्हई अम्हेई जश्शसोः ।। ३ । ४ । ४८ । अस्मदो जश्शसोः परतः अॅम्हई अम्हे इति प्रत्येकं भवतः । 'सुससोः' इति लुक् । अम्हई | अम्हे || मई ङटा || ३ । ४ । ४६ ॥ ङि अम् टा इत्येतैः सह अस्मदो मइमिति स्यात् । मई । मां । शसि जखत् । टा अम्वत् । भिसि भिसा अम्हेहि || ३ | ४ । ४९ ॥ मिस सह अम्हेहि इति स्यात् । अम्हेहि । अस्माभिः ॥ ङसङसिना महुमज्झ ॥। ३ । ४ । ४७ ।। अस्मदो ङस्ङसिभ्यां सह प्रत्येकं महु मज्झ इत्यादेशौ स्तः । महु । मज्झ । मत् । भ्यसि 'तुम्हहमाम्भ्यसूम्याम्' इत्यतः 'आम्भ्यस्भ्याम्' इत्यधिकृत्य ॥ असदोम्हहं || ३ | ४ । ४४ ॥ आम्भ्यस् इत्येताभ्यां सह अस्मदो २७७ १ 'त्यादेशः स्यात् T. २ स्यात् T. ५ प्रत्येकं अम्हई अम्हेइं इति स्तः T . अस्मदः after सह. ८ इत्यधिकृत्य T. ९ 'त्यादेशः स्यात् T. ६ म्हहमित्यादेशो भवति । ४ परयोः I. T. has ३ इत्यधिकृत्य T. अस्मद् भिसा सह T. Page #305 -------------------------------------------------------------------------- ________________ २७८ षड्भाषाचन्द्रिकायां अम्हहं । अस्मभ्यम् । उसि 'ङस्ङसिना 'महुमज्झ' । महु । मज्झ । मम । आमि भ्यवत् । अम्हहं । ङौ । मई । सुपि सुपाम्हासु ॥३।४ । ५०॥ अस्मदः सुपा सह अम्हासु इति भवति । अम्हासु । अस्मासु । इति युष्मदस्मच्छब्दौ । अथाव्ययेषु विशेषाः कथ्यन्ते ॥ कथंयथातथि डिहडिधडिमडेमास्थादेः॥३।३।८॥ अपभ्रंशे कथमादिषु थकारादेरवयवस्य इह इधै इम एम इति चत्वार आदेशा डितो भवन्ति । किह । किध । किम । केम । कथम् । जिह । जिध । जिम । जेम । यथा । तिह । तिध । तिथ । तेम । तथा ॥ यावत्तावत्युम्महिम्मा वादेः॥३।३।११॥ - यावत् तावदित्यव्यययोः वकारादेरवयवस्य उं महिम् मा इति त्रय आदेशा भवन्ति । जाउं । जामहिं । जाम । यावत् । ताउं । तामहिं । ताम । तावत् ॥ उत्तहे त्रलः ॥३।३।१३ ॥ सर्वादेः सप्तम्यन्तात् परस्य त्रत्प्रत्ययस्य डित् एत्तहे इत्यादेशो भवति । सव्वेत्तहे । सर्वत्र ॥ यत्तदो डइ ॥३।३। १४ ॥ यत्तद्भ्यां परस्य त्रलः अइ इति स्यात् । जइ । तइ । यत्र । तत्र ॥ कुत्रात्रे च उत्थु ॥३।३। १५ ॥ अपभ्रंशे कुत्र अत्र इत्येतयोः स्थितस्य चकाराद्यत्तदः परस्य च १ स्यात् T. २ तथा T. ३ डितः स्युः T. ४ स्युः T. ५ T. drops अपभ्रंशे. ६ T. drops स्थितस्य. Page #306 -------------------------------------------------------------------------- ________________ अपभ्रंशे अव्ययेषु विशेषाः । बलः डित् एत्थु इति भवति । केत्थु । कुत्र । एत्थु । अत्र । जत्थु । यत्र । तेत्थु । तत्र ॥ क्त्व इइउएअवि ॥३।३। १८॥ क्त्वाप्रत्ययस्य इ इउ ए अवि इति चत्वार ओदेशा भवन्ति । करइ । करइउ । करए । करअवि । कृत्वा । एवं सर्वत्रोह्यम् । एप्प्येप्पिण्वेप्येपिणु ॥३।३ । १९ ॥ 'वत्वः' इत्यनुवर्तते । क्त्वाप्रत्ययस्य एप्पि एप्पिणु एपि एपिणु इति चत्वार औंदेशा भवन्ति । करएप्पि । करएप्पिणु । करएपि । करएपिएँ । एवं सर्वत्र कल्पनीयम् ॥ तुम एवमणाणहमणहिं च ॥३।३।२०॥ तुमुन्प्रत्ययस्य एवं अण अणहं अणहिं चकारात् एप्पि एप्पिणु एपि एपिणु एते भवन्ति । देवं । दातुमित्यादि ॥ गमेस्त्वेप्प्येप्पिण्योरेलुक् ॥३।३।२१॥ गमेरुत्तरस्य क्त्वाप्रत्ययस्य यो एप्पिएप्पिणू तयोरेकारस्य वा लुक स्यात् ॥ गप्पि । गप्पिणु । गमेप्पि । गमेप्पिणु । गत्वा ॥ जणिजणुनन्नइनावइनाइ इवार्थे ॥३।३ । २४ ॥ इवार्थे जणि जणु नं नइ नावइ नाइ इति पंडादेशा भवन्ति । चंदुजणि । चंदुजणु । चंदुनं । चंदुनइ । चंदुनावइ । चंदुनाइ । चन्द्र इव ॥ तणेणतेसिंतेसितेहिंकेहिं तादयें ॥३।३।२५ ॥ तादर्से द्योत्ये तणेण तेसिं तेसि तेहिं केहिं इति पञ्च निपाताः प्रोतिपदिकात् परतः प्रयोक्तव्याः । रामतणेण । समतेसिं । रामतेसि । समतेहिं । मिकेहिं । णमोकारो रामार्थ नमस्काराः ॥ १ इत्यादेशः स्यात् T. २ आदेशाः स्युः T. ३ आदेशाः स्युः T. ४ After this T. adds कृत्वा । पृथग्योग उत्तरार्थः. ५ कल्प्यम् T. ६ T. drops it. ७ My. and P. drop it. ८ षडादेशाः स्युः T. ९ T. omits प्रातिपदिकातू परतः. १० T. has रामु for राम. . Page #307 -------------------------------------------------------------------------- ________________ २८० षड्भाषाचन्द्रिकायां खार्थे डुः पुनर्विनाध्रुवमः ॥३।३।२६ ॥ पुनर्विना ध्रुवं ऐभ्यः खार्थे डित् उ.प्रत्ययो भवति । पुणु होइ । पुनर्भवति । पाबुविण । पापं विना । ध्रुवुजम्मु । ध्रुवं जन्म ॥ डेंडाववश्यमः ॥३॥ ३ ॥ २७॥ अवश्यमः परौ खार्थे एं अ इत्येतौ डितौ भवतः । अवासें । अवास । अवश्यम् । अत्र 'शोलृप्त-' इति दीर्घः ॥ परमेकशसोर्ड डि ।।३।३।२८॥ परं एकशः इत्येताभ्यां परौ खार्थेडितौ अ इ इत्येतौ भैवतः । पर । एगसि ॥ इदानीमेव्वहि ॥३।३। ३४ ॥ इदानीमः स्थाने एव्वहि इति भवति । एव्वहि होइ । इदानीं भवति ॥ एव जि ॥३।३।३५॥ एव इत्यस्य स्थाने जि इति भवेति । रामुजि । राम एव ॥ एवमेम ॥३।३ । ३६ ॥ एवमित्यस्य स्थाने एम इति भवति । एम रामु कुणइ । एवं रामः करोति ॥ नहि नाहि ॥३।३। ३७॥ नहीत्यस्य स्थाने नाहीति भवति । नाहि धम्म । नहि धर्मः । प्रत्युत पच्छलिउ ॥३।३।३८॥ प्रत्युत इत्यस्य स्थाने पच्छलिउ इति भवति । पच्छलिउ सुघु । प्रत्युत सुखम् ॥ - एवमेव एमइ ।। ३ । ३ । ३९ ॥ १ अपभ्रंशे पुन T. २ इत्येतेभ्यः परे T. ३ स्तः T. ४ स्यात् T. ५ स्यात् T. ६ स्यात् T. ७ स्यात् T. Page #308 -------------------------------------------------------------------------- ________________ अपभ्रंशे अव्ययेषु विशेषाः। २८१ एवमेवे यस्य स्थाने एमइ इति भवति । एमइ लोगु । एवमेव लोकः ॥ समं समाणु ॥३।३। ४० ॥ सममित्यस्य स्थाने समाणु इति भवेति । नमाण समाणु । रामेण समम् ॥ किल किर ।।३।३। ४१ ॥ किलेत्यस्य स्थाने किर इति भवति । एम किर । एवं किल ॥ पग्गिमप्राइमप्राउप्राइव प्रायशः ॥ ३ । ३ । ४२ ॥ प्रायश इत्यस्य स्थाने पग्गिम प्राइम प्राउ प्राइव इति चत्वारः प्रयोज्याः । पग्गिम चबुलु । प्राइम चबुलु । प्राउ चबुलु । प्राइव चबुलु । प्रायश्चपलः ॥ दिवा दिवे ॥३।३।४३॥ दिवा इत्यस्य स्थाने दिवे इति प्रयोज्यम् । दिवे णिद्धा । दिवा निद्रा ॥ सह सहुं ॥३।३।४४॥ सहेत्यस्य स्थाने सहुमिति भवति । रामाण सहुं । रामेण सह ।। मा मं ॥३।३। ४५॥ मा इत्यस्य स्थाने ममिति भवति । मं एम । मैवम् ।। कुतः कउकहुतिहु ॥ ३ । ३ । ४६ ॥ कुत इत्यस्य स्थाने कउ कहु तिहु इति भवति । कउ गदु । कहु गदु । तिहु गदु । कुतो गतः ।। अथवामनागहवइमणाउं ॥३।३। ४७॥ अथवा मनागेतयोः स्थाने यथाक्रम अहवइ मणाउं इत्येतो १ स्यात् T. २ स्यात् T. ३ रामस्य T. ४ T. adds रामेण समाणु । रामेण समानम् । ५ किर इति स्यात् T. ६ स्यात् T. ७ सहेत्यव्ययं सहुमिति स्यात् T. ८ मं स्यात् T. ९ त्रयः स्युः T. ३६ Page #309 -------------------------------------------------------------------------- ________________ २८२ षड्भाषाचन्द्रिकायां भवतः । अहवइ कामसरतिव्वु रमणीकडक्खु । अथवा कामशरतीव्रः रमणीकटाक्षः । मणाउं दिण्णु । मनाग्दत्तम् ॥ इतसेत्तहे ।। ३।३।४८ ॥ इत इत्यस्य स्थाने एत्तहे इति भवति । एत्तहे सुघु । इतः सुखम् ॥ पश्चात् पच्छइ ॥३।३।४९ ॥ पश्चादित्यस्य स्थाने पच्छइ इति भर्वति । पच्छइ पहादु । पश्चात् प्रभातम् ॥ ततस्तदा तो ॥३।३। ५० ॥ ततः तदा इत्येतयोः स्थाने तो इति भंवति । तो गदु । ततो गतः । तदा गतो वा ॥ वनुसाहावन्यथासवौं । ३ । ३ । ५१ ॥ अन्यथा सर्व इत्येतयोः स्थाने यथाक्रममनु साह इत्यादेशौ वा भवतः । अनुकदु । अन्यथा कृतम् ॥ हुहुरुधिग्घिगाश्शब्दचेष्टानुकृत्योः ॥३।३। ५७॥ हुहुर्वादयः शब्दानुकरणे घिग्घ्यादयश्चेष्टानुकरणे प्रयोज्याः । अनर्थका घइमादयः ॥३।३ । ५८ ॥ घई इत्यादयो निपाता अनर्थका प्रयुज्यन्ते । इत्यव्ययानि । अथ तद्धितेषु विशेषाः कैथ्यन्ते । उत्तुलडेवडावियत्कियति च व्यादेवतुपः ॥३।३।१२॥ १ स्तः T. २ कामसरतिव्वु अहवइ तरुणीकडक्खु । कामशरस्तीव्रः अथवा तरुणीकटाक्षः। T. ३ स्यात् T. ४ स्यात् T. ५ पञ्चइ होदे वहादु । पश्चाद्भवति प्रभातम् । T. ६ स्यात् T. ७ अणु T. ८ मणु T. ९ अणु T. १० च प्रयोज्याः T. ११ T. drops निपाताः, १२ T. drops कथ्यन्ते. Page #310 -------------------------------------------------------------------------- ________________ अपभ्रंशे तद्धितेषु विशेषाः। २८३ 'यावत्तावत्युम्महिम्मा वादेः' इत्यतः 'यावत्तावति' इत्यनुवर्तते । इयत् कियत् हत्येतयोः चकाराद् यावत्तावतोश्च परिमाणार्थे विहितो यो वतुप्प्रत्ययः तस्य वतुष्प्रत्ययस्य व्यादेर्यकारादेवकारादेश्व अवयवस्य एत्तुल एवड इत्यादेशौ डितौ भवतः । एत्तुलु । केत्तुल । जेत्तुलु । तेत्तुल । एवड्ड । केवड्ड । जेवडु । तेवडु । अत्र सर्वत्र 'खम्यत उत्' इत्युत्वम् ॥ त्वतलौ प्पणं ॥३।३।१६ ॥ भावे विहितौ यौ त्वतलौ प्रत्ययौ तौ पण इत्यादेशमापद्यते । पड्डुप्पणु । पटुत्वम् । पटुता । सुक्कप्पणु । शुक्लत्वम् । शुक्लता ॥ तव्यस्य एव्वइएप्पइएव्वाः ॥३।३।१७॥ तव्यप्रत्ययस्य एव्वइ एप्पइ एव्व इत्यादेशाः स्युः । जेएव्वइ । जेएप्पइ । जेएव्व । जेतव्य इत्यादि ॥ तृनो णअल ॥३।३।२२॥ सृन्प्रत्ययस्य णअल् स्यात् । होणउ । भविता । सुणउ । श्रोता ॥ छस्य युष्मदादेडारः ॥३।३। २३ ॥ युष्मदादेः परस्य छप्रत्ययस्य डित् आर इत्यादेशो भवति । तुम्हारु । अत्र 'अर्थपरे तो युष्मदि' इत्यातिदेशिकं यस्य तत्वं मस्य म्हत्वं च । अम्हारु । अस्मदीयः । अत्र 'स्वम्यत उत्' इत्युत्वम् ॥ अडडडुल्लाः स्वार्थिककलुक च ॥३।३ । २९ ॥ नाम्नः परतः अ इति अड उल्ल इत्येतौ डितौ च प्रत्यया भवन्ति तत्संनियोगेन स्वार्थिककप्रत्ययलोपश्च । अ । रामउ । अड । रुक्खड्डु । उल्ल । रुक्खुल्लु वृक्षः । एवमेते प्रत्ययाः सर्वत्र स्वार्थे संचारणीयाः ॥ इत्यपभ्रंशभाषायां सुबन्तविभागः ॥ १ इत्यनुवर्तते T. २ इत्येतौ T. ३ स्तः T. ४ इति त्रयः स्युः T. ५ युष्मदादिभ्यः T. ६ इति स्यात् T. ७ अपभ्रंशे नाम्नः T. ८ च डितौ T. Page #311 -------------------------------------------------------------------------- ________________ षड्भापाचन्द्रिकायां अथ तिङन्तप्रक्रिया | भू इति स्थिते 'भुवो हो' इत्याद्यादेशाः प्राकृतवत् कर्तव्याः । शेषं शौरसेनीव दित्यतिदेशात् 'इजेचोर्दट्' इति दद्र । होदि । हवदि । हवदे | 'तद्वयत्ययश्च' इति प्राकृतरूपता च । होइ । हवइ । हवए । अपभ्रंशे तिप्तयोरिजेवेति केचित् । तदा होइ । हवइ । होदि । हवदि ॥ लटो हिं वा झस्योः ॥ ३ । ४ । ५१ ॥ अपभ्रंशे लेटोर्झइयो हि वा स्यात् । होहिं । हवहिं । होवहिं । पक्षे । 'न्तिन्ते इरे च' । होन्ति । इत्यादि । २८४ हिस्सिपोः ॥ ३ । ४ । ५२ ॥ पेक्षे सेसि च । होस । हवसि । होसे । हवसे ॥ हु थध्वमोः ।। ३ । ४ । ५३ ॥ अपभ्रंशे थध्वमोहु इत्यादेशो वा स्यात् । होहु । वहु । द्वयोरपि पक्षे हिद्धा हचौ च । होइद्धा । होह । हवइद्धा | हवह ॥ उ मिबिटोः ।। ३ । ४ । ५४ ॥ अपभ्रंशे मिबिटोर्वा उ भवॆति । होउ । हवउ । पक्षे 'मिर्मिविटोः ' इति मि: । होमि । हवमि || हुं ममहिङोः ॥ ३ । ४ । ५५ ॥ अपभ्रंशे मम हिङोहु वा भवति । होहुं । हबहुं । पक्षे 'मोममवः' । होमो | होम | होमु । हवमो । हवम । हवमु । ललुटोः ॥ 1 स्यस्य सो लटि ।। ३ । ४ । ५७ ।। व्याकरणान्तरे लटि परे विहितस्य स्यप्रत्ययस्य स इत्यादेशो वा स्यात् । होस । होसदि । हवसइ । हवसदि । होसहिं । अत्र 'लटो १ लटः वर्तमानाया विभक्तेः प्रथमपुरुषबहुवचनयोः परस्मैपदात्मनेपदयोः स्थाने हिं इत्यादेशो भवति T. २ लटः मध्यमपुरुषैकवचनयो: T. ३ लटो मध्यमपुरुषस्य बहुत्वे वर्तमानयोः T ४ लटः उत्तमपुरुषस्यैकत्वे वर्तमानयोः परस्मैपदात्मनेपदयोः T. ५ स्यात् T. ६ वर्तमानोत्तमपुरुषे बहुत्वे वर्तमानयोः T. ७ स्यात् T. Page #312 -------------------------------------------------------------------------- ________________ २८५ अपभ्रंशे धात्वादेशाः। हिं वा झझ्योः' इति वा हिं । पक्षे । होसन्ति । होसन्ते । होसइरे । मध्यमे । होसहि । अत्र 'हिर्थास्सिपोः' इति हि । पक्षे । होससि । होसहु । अत्र 'हु थध्वमोः' इति हुः । पक्षे । होसइद्धा । होसह । उत्तमे । होसउ । अत्र 'उ मिबिटोः' । इति उः । पक्षे । होसमि । होसहुँ । अत्र 'हुं मम हिडोः' इति हुँ । पक्षे । होसमो। होसम । होसम् । एवं हवसइ । हवसदि । वसहिं । हवसंति । इत्यादि ॥ लोटि॥ इदुदेत्स्वह्योः ॥३।४ । ५६॥ संस्कृते 'सवाभ्यां वामौ' 'से_पिच्च' आभ्यां सूत्राभ्यां लोण्मध्यमपुरुषैकवचनस्थाने विहितयोः खयोः इउए इति त्रय आदेशा भवन्ति । होइ । होउ । होए । हवइ । हवउ । हवए । अन्यत्र 'लटो हिं वा झझ्योः' इत्यादि सूत्रविहितादेशाः प्राकृतरूपता च । अन्येषु लकारेषु विशेषविधानाभावात् प्राकृतवद्रूपनिर्णयः। अनुक्तविशेषस्थले भाषान्तरोक्तमत्र कल्पनीयमिति केचित् । एवमजन्तानां हलन्तानां च धातूनां भावकर्मणोणिचि च रूपसिद्धिः प्राकृतवदेव कल्पनीया ॥ अथ धात्वादेशाः प्रदर्श्यन्ते । पर्याप्तौ भुवो बहुच्छः ॥३। ४ । ५८ ॥ 'भुवो धातोः पर्याप्त्यर्थे बहुच्छ इत्यादेशः स्यात् । बहुच्छए । बहुच्छदि ॥ व्रजेर्वजः॥३।४। ५९ ॥ व्रज गतावित्यस्य धातोर्वञ इत्ययमादेशः स्यात् । वाइ। वादि। केषांचिद्रजतेर्दुल इति मतम् । वुलइ । वुलदि । ब्रूजो बुवः ।।३।४।६० ॥ १ होसमु । होसम T. २ खहि इत्येतयोः T. ३ स्युः T. ४ अपभ्रंशे भुवो T. ५ पर्याप्त्यर्थे वर्तमानस्य वहुच्छ T. Page #313 -------------------------------------------------------------------------- ________________ २८६ षड्भाषाचन्द्रिकायां बञ् व्यक्तायां वाचीत्यस्य बुव इत्यादेशः स्यात् । बुवइ । बुवदि ।। क्रियेः किसु ॥३।४।६१ ॥ डुकृञ् करण इत्यस्य कर्मणि लड्डुत्तमपुरुषैकवचनस्य क्रिये इत्यस्य किसु इत्यादेशः स्यात् । किसु ।। क्रिये ॥ पस्सगण्हौ दृशिग्रहोः ॥३।४ । ६२॥ दृशिद प्रेक्षणे ग्रह उपादाने अनयोर्धात्वोर्यथासंख्यं पस्स गल इत्यादेशौ भवतः । पस्सइ । पस्सदि । गलइ । गहदि । दृशेर्णिहाणिहाआविति केचित् । णिहाइ । णिहाआइ । ग्रहेघे इति केचित् । घेइ । तक्षेश्छोल्लः ॥३।४।६३ ॥ तथू तनुकरण इत्यस्य च्छोल्ल इत्यादेशो भवति । च्छोल्लइ । च्छोल्लंदि । शेषाश्च धात्वादेशाः भावकर्मणोर्धात्वादेशाः प्रत्ययाश्च सर्वे प्राकृतवदवगन्तव्याः ॥ ओङ्कारादिममन्त्राणां सर्वेषामर्थरूपिणे । सर्वश्रेयोनिमित्ताय दक्षिणामूर्तये नमः ।। नवाक्षरमहामन्त्रवर्णादिश्लोकगर्भितम् । इमं प्रबन्धं विबुधः पठन् वासिद्धिमामुयात् ॥ एतन्निबन्धनिर्मित्या या परोपकृतिस्तया । वृषाकपायीरमणः प्रीयतां परमेश्वरः ॥ इति श्रीमदखिलविद्यापरिवारदक्षिणामूर्तिमहादेवप्रसादलब्धविद्यपूर्वोत्तरमीमांसाशब्दतर्कसाहित्यसार्वभौमचरकूरियज्ञेश्वरभट्टोपाध्यायतनयकोण्डभट्टोपाध्यायशिष्येण सर्वाम्बिकागर्भशुक्तिमुक्तामणिना सर्वविद्वत्कविसंमतेन दक्षिणामूर्तिमहादेवकिङ्करेण लक्ष्मीधरेण विरचितायां षड्भाषाचन्द्रिकायामपभ्रंशभाषाविभागः संपूर्णः ॥ १ स्तः T. २ तक्षाद्याश्चछोल्लादीन् T. ३ इत्यादयो धातवः च्छोल्ल इत्यादीनादेशानापद्यन्ते T. ४T. adds आदिग्रहणाद्देशीयेषु ये क्रियाशब्दा उपलभ्यन्ते ते उदाहार्याः T. Page #314 -------------------------------------------------------------------------- ________________ CRITICAL AND EXPLANATORY NOTES ON THE SHADBHÂSHẬCHANDRIKÂ. Page #315 -------------------------------------------------------------------------- ________________ Page #316 -------------------------------------------------------------------------- ________________ Notes on the 'Shadbhashachandrika.' P. 4. षड्विधा सा प्राकृती च-The Prakrita is generally divided into the six divisions as given in the text. Hemachandra and S'eshakrishņa treat of the same six divisions, though the latter disposes of the last division, viz. the Apabhrams'a as under : अपभ्रंशस्तु यो भेदः षष्ठः सोऽत्र न लक्ष्यते । देशभाषादितुल्यत्वान्नाटकादावदर्शनात् ॥ अनत्यन्तोपयोगाच्चातिप्रसङ्गभयादपि ॥ प्राकृतचन्द्रिका by शेषकृष्ण. Markandeya in his Prakritasarvasva classifies the Präkrita first into तद्भव, तत्सम, and देश्य and तद्भव into भाषा, विभाषा, अपभ्रंश, and पैशाच. भाषा is further subdivided into महाराष्ट्री, शौरसेनी, प्राची, आवन्ती, and मागधी; विभाषा into शाकारी, चाण्डाली, शावरी, आभीरिका, and टाकी; अपभ्रंश into नागर, वाचड, and उपनागर; and पैशाच into कैकेय, शौरसेन, and पाञ्चाल. The total number of divisions is thus sixteen : अतः षोडशधाभिन्नभाषालक्ष्म प्रचक्ष्महे । वेथा विदग्धैरपरास्तत्तद्देशानुसारतः॥ प्राकृ० सर्व० p. 3 ( published in the ग्रन्थप्रदर्शिनी of Vizagapatam ). According to Rudrata, Apabhrams'a has many divisions based upon the countries where they are spoken : 'षष्ठोत्र भूरिभेदो देशविशेषादपभ्रंशः.' Some of these divisions are नागर, उपनागर, द्राविड, टक्क, मालवी, पञ्चाली, कालिन्दी, गुर्जरी, वैतालिकी, काञ्ची, आभीरी, शावरी &c. In his Natyas astra, Bharata divides languages into seven kinds: मागध्यवन्तिजा प्राच्या शौरसेन्यर्धमागधी । वाह्रीका दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥ १७.४८. 37 Page #317 -------------------------------------------------------------------------- ________________ 290 NOTES ON Of these RT which is considered to be the best of all the Prâkritas by Dandin is called Prâkritachandrikâ. in the P. 79. सिद्धिर्लोकाच्च - संतोष्टव्यम् – The Sutra means that the propriety of forms in the Prâkrita is to be proved or established from their use in the language. The word in the Sûtra is used to show that the propriety can be established also by means of the Sûtras given in the book. The author then gives the broad distinguishing features of the Prâ krita, meaning the Mahârâshṭrî, in comparison with the Sanskrit. They are the following: 1. Letters and are not found in the Prâkrita. This is known from the absence of these letters in the language and also from the Sutras which teach that they are changed to з, &c. 2. Letters RI and षू are changed to सू. 3. and are not found, they being generally changed to and at. is occasionally found, the vocative particle अयि being changed to ऐ. 4. and are not found except in combination with other consonants; for the Sûtra'' teaches that is optionally changed to, where is combined with गू; the Satra 'प्राकू लाघाप्लक्षशाङ्गे ङोत्' teaches the insertion of अ before ड् and in the words श्लाघा, प्लक्ष, लू and; thereby showing that is not dropped, but remains combined with गू in शार्ङ्ग changed into सारङ्ग; the Sūtra ' वर्गेन्त्य : ' teaches that बिन्दु or अनुस्वार is changed to the final letter of the class to which the following consonant belongs as in वक्को, कुम्पलो, बुन्धो &c.; here too ङ् is used as combined with another letter and not by itself; and the Sûtra चेर्वृश्चिके चुर्वा' teaches that in the word वृश्चिक, व् is changed to that is to combined with 2 च्. " 5. There is no dual number, the plural number being used in place of it. Page #318 -------------------------------------------------------------------------- ________________ SHADBHÂSHÂCHANDRIKA. 291 6. Forms ending in a consonant are not used; for the Sûtra 'अन्त्यहलोश्रदुदि' teaches that the final consonant of words is dropped except in the case of the indeclinable ma and the preposition 35; the Sûtra 'FETA' teaches that IT and words of a similar nature, i. e. words ending in a consonant, have the augment 3 necessarily added to their final consonant; the Sûtra este teaches that roots ending in a consonant take the augment 37; and other Sûtras teach either the elision of the final consonant, or the addition of an augment or a substitute for the final letter, 7. The genders of words in the Pråkrita are sometimes the reverse of those of the Sanskrit words from which the Prâkrita words are derived. The Sûtra TESIOLENT ATT' teaches that words synonymous with safe and the words gry and others are optionally masculine; the Sûtra 'sta गुणगाः ' teaches that गुण and other words are optionally neuter; and the Sûtra 'feathHTSTREIT: ' teaches that words ending in c#, and safe and others are optionally feminine. 8. There is no rule about roots taking the Parasmaipada and the Atmanepada terminations; that is, any root takes either pada. This is learnt from the Sûtra' efnafasta which means that the third person singular terminations of the Present Tense, both Par. and Atm., viz. a and a, are changed to and g; the Sûtra 'PATETEART' which teaches that the second person singular terminations to and थासू are changed to सि and से; the Sutra 'मिर्मिबिटौ' which means that the 1st person singular terminations and are changed to A; and other Sûtras which teach the substitution of &c. for a &c. 9. The factor terminations, i. e. the conjugational signs, like TU (84) &c., are not added. This is taught by the Sûtra 7791!. 10. The Dative is not used, its place being taken up by the Genitive; and any case is sometimes used in the sense of any other case. This is learnt from the following Sâtras : Page #319 -------------------------------------------------------------------------- ________________ 292 NOTES ON #frente: '--This means that the Genitive is sometimes used in the sense of the Accusativo. BAT - or terminations of the Dat. are changed to 57, terminations of the Gen. Another Sûtra artezie SET' teaches the optional use of the Gen. in place of argezza4f or the Dat. in the sense of purpose; and the Sûtra 'quigit q' teaches that in the case of the word ay, BTis optionally substituted for the Dat. termination in the sense of the Genitive. 'feate This Satra teaches the use of the Acc. in place of the Loc. A question is raised that if the Prakrita has no dual, how is it that the author has used the dual number in the Sûtra 'GHTETHITET .' The solution is that here ' UTYAT:' and 'अवहहेटौ' signify of the words उभय and अधसू' and the words start and . These words are used as words and do not convey their usual sense. Pâņini also uses the form एकाद् in the Sutra 'एकादा किनिच्चासहाये in place of GFIETS, because gata does not signify 'one' or 'principal' and is not consequently a pronoun. It means 'the word 7.' अनुक्तमन्यशब्दानुशासनवत-This Sutra teaches that what is not said in this grammar is to be understood as in other grammars. Thus in the Sûtras 1993:', '37 E' &c. अच् , ऐच , एङ् &c. are to be understood as प्रत्याहार's as in Pâņini's grammar. A doubt is then raised that if this be the case we would assume the Prâkrita form qot instead of the correct form avi; for the Sûtrasata' teaches the substitution of 37 for and by Pâņini's Sûtra 'TUT TYT:' 37 must be changed to 317. The answer to this objection is that. Eh' which is the seventeenth Sûtra of the first Pâda of the first Adhyâya, being an ofert Sûtra having its power throughout the work, prevents the application of the Satras from other works on grammar when they come in conflict with correct forms as found in the language. Sy is explained in the following verse and is of four kinds:-(1) sometimes the Sûtras are applicable; (2) some P. 9. Page #320 -------------------------------------------------------------------------- ________________ P.10. SHADBHASHACHANDRIKA. times they are not applicable; (3) sometimes they are optionally applicable; and (4) sometimes some other result takes place: 'क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः कचिद्विभाषा क्वचिदन्यदेव | विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ ' सुस्वादिरन्त्यहला - बहुलम् - Now follows an explanation of technical terms occurring in the Sutras. The terms are to be understood as under : सुसू = सु औ जसू Nom. Sing, Du, and Plu. terms. अस् = अम् औट शस् Acc. टास् = टा भ्याम् भिस् Inst. ङेस् == ङे भ्याम् भ्यस् Dat. ङसिस् = ङसि भ्याम् भ्यस् Abl ङम् = ङस् ओस् आम् Gen. ङिपू = ङि ओस् सुप् Loc, ह = A हस्व or short vowel. दि = A दीर्घ or long vowel 22 " 33 13 33 " स = A समास or a compound. शुश्, षू, and स्.. खु [ = The first letter. स्तु : == A conjunct consonant. ग = गण or a class. = The second letter of a word. तु = Optionally. 33 " 33 33 "" "" 33 13 29 23 29 33 293 लित् = When लू is joined to a letter or a combination of letters as इत्, it shows that what is taught in the Sûtra generally takes place necessarily, not optionally. For instance in the Sūtra ' अविद्युति स्त्रियामालू,' we have आलू in which is. Therefore what is taught by the Sûtra takes place necessarily. That is, the final consonant of feminine words ending in a consonant is necessarily changed to T, except in the case of विद्युत्. Thus जरस् is changed जरआ. Page #321 -------------------------------------------------------------------------- ________________ 294 NOTES ON fa=When c is joined to a letter or a combination of letters as ā, it shows that the substitute consonant to which it is attached is doubled. Thus in 'णों दिना रुदिते' we have f where र is इत्. The substitute of which takes place for fear is therefore doubled; we have accordingly you for alca. Similarly, we have a in the Sûtra'siml7' 81312€ a Sûtra which is not commented upon in our work; अंकोठ is accordingly changed to अंकोल्ल. fərq = When is joined to a letter or a combination of letters as , the preceding vowel is lengthened. Thus in the Sûtra 'FETAT: Er or the CETAT:' (vide p. 21), we have श्लक् where is इत्. Here elision is taught by a शित् letter and so after the dropping of zal and 77, the preceding vowel is lengthened; we have thus FIAT as Nom. Plu. and Acc. Plu. In another Sûtra 'fig agaft a' we have fit and in both of which z is ; the optional change of the final letter of 79977 to and 3 (elision ) is therefore to be understood as characterized by the lengthening of the preceding vowel. agar is consequently changed to TUTTE and TT where the vowel en is lengthened. fea-When & is joined to a letter or a combination of letters as a, what is taught in connection with it by the Sûtra has a nazalized pronunciation. The Satra The Sätra i TACJA r atta #6956' 813188-& Sætra not commented upon by Lakshmîdhara— teaches that the # of Flyn, wyal, FIUVET, and afayTriat is dropped. Now here since ge has a prefixed to or joined to it the pronunciation of the vowel that is left after the dropping of # is nazalized. In Fršet, Fort &c. the pronunciation of 3 is like that of nazalized 3. q and ay are used in some Sätras and signify respectively the masculine and the neuter genders. P. 13.-21 सन्धिस्त्वपदे-संचारणीयाः-This is a chapter on सन्धि. It deals with euphonic rules which are as under:-- Page #322 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKA. (1) All सन्धि or combination of vowels is optional; eg व्यास ऋषि: is the in Prákxita changed to वास इसी; and the vowel combination being optional we have either वासइसी or वासेसी; similarly, विषम आतपः assumes the form विसम आअवो in the Prákrita; and we have two forms विसमआअवो or विसमाअवो; कवि ईश्वरः is changed to कइईसरो, so we have either कहईसरो or कईसरो. Hemachandra's Sūtra is 'पदयोः संधिर्वा ' ८1११५. The word : shows that there is generally no Sandhi in एकपद. (2) In one and the same grammatical term, there is no Sandhi; eg. आअवो (for आतपः ) वच्छाइ, मुद्धा, पाओ &c. As shown above, the अधिकारसूत्र ' बहुलम् ' is to be understood throughout the S'âstra, and so even in one grammatical term, Sandhi takes place sometimes. e. g. काहिr or काही ( करिष्यति ), बिइओ or बीओ ( द्वितीयः). 295 (3) इ and उ do not combine with a dissimilar vowel; e. g. पहावल्लीअरुणो and वधूअवऊढो. ( 4 ) ए and ओ also do not combine with the following vowel; e. g. लच्छीए आणंदो; रुक्खादो आओ. (5) The vowel which is left, when the consonant with which it is combined is dropped is called. Hemachandra and S'eshakrishna call this vowel 3. A vowel followed by शेष is not combined. Hemachandra's Sútra is 'स्वरस्योद्वृत्ते ' ८१८ and he defines उद्वृत्त as under:-‘व्यञ्जनसंपृक्तः स्वरो व्यञ्जने लुप्ते योवशिष्यते स उद्वृत्त इहोच्यते'. S'eshakrishna's explanation of उत्त is " लुप्तव्यञ्जनावशिष्टः स्वर उद्वृत्तः”. 'कगच---' इत्यादिना युक्तस्य in the वृत्ति of the Satra ' शेषेच्यच: ' p. 18 must be understood to be equal to स्वरेण युक्तस्य. In फणामणिप्पईवा and जोण्हाऊरिअकेसो, ई of प्रदीप and ऊ of पूरित after the dropping of a and q respectively are and these दू पू vowels are not combined with the preceding vowels. Page #323 -------------------------------------------------------------------------- ________________ 296 NOTES ON As the अधिकारसूत्र 'बहलम्' is to be understood as having its force here, the rule is optional in some cases:कुंभआरो-कुंभारो। सुउरिसो-सूरिसो। अंधआरो-अंधारो। खंधाआरो-खंधारो।; while in other cases the rule does not apply at all and Sandhi takes place-चकाओ। सालाहणो ।. (6) The final of a word is optionally changed to Anugwâra रामममलं-रामं अमलं । (7) The vowel of a verbal termination is not combined with the following vowel-होइ इह । पिज्ज उअअं । The Sûtras according to which certain consonants are dropped are the following:(a) 'प्रायो लुक् कगचजतदपयवाम् ' p. 14. The consonants क, गू, च, ज् , तू , द्, प्, य, and o when they are not in the beginning of words and not combined with other consonants, and when they are preceded by a vowel, are generally dropped. e. g. पाकः-पाओ । लोकः-लोओ। सकलम्-सअढं । मुकुल:-मउलो। नकुलम्-उलं। मृगः-मओ। नगः-नओ। नगरम्--नअरं-णअरं । मृगाङ्कः-मअंको। सागरः-साअरो। शची-सई । सचिवः-सइयो । लोचनम्-लोअणं । वचनम्-वअणं । सूची-सूई.। गजः-गओ । राजा-राआ । रजतम्-रअदं । सुतः-सुओ। रसातलम्-रसाअलं । वितानम् -विआणं । यतिः-जई । रतिः-रई । आगतः-आगओ। कृतम्-कअं । मदः-मओ । मदनः-मअणो । नदी--णई । गदा-गआ । कपिः-कई । रिपुः--रिऊ । सुपुरुषः-सुउरिसो । विपुलम्-विउलं । नयनम्न अणं---णअणं । पीयूषम्-पीऊसं । जयः-जओ । प्रियः पिओ । वायुना-वाउणा। लावण्यम्-लाअण्णं । देव:-देओ। प्रवृत्तः-पउत्तो। विबुधः-वि उहो । वडवानल:-वडआणलो । जीवः-जीओ। दिवस: दिअहो। The word gry: in the Sûtra shows that sometimes these consonants are not dropped-प्रायोग्रहणात् कचिन्न भवति e. g. विदुरो (विदुरः), आदरो (आदरः), समवाओ (समवायः), अजसो (अयशः, here य is not dropped, but changed to ज्), देवो (देवः), सवहुमाणं Page #324 -------------------------------------------------------------------------- ________________ SHADBHÂSHÂCHANDRIKÂ. 297 (सबहुमानम् ), सुकुसुमं, एआगजलं (प्रयागजलम् ), सचावं (सचापम् ), विजणं (विजनम्), अवजलं (अपजलम् ), पिअगमणं (प्रियगमनम् ), सपावं (सपापम् ), अपारो (अपारः), सुतारं (सुतारम् ), अतुलं (अतुलम् ). The consonants क, ग् &c. should not be in the beginning of words-काल:-कालो। गन्धः-गन्धो । चौरः-चोरो। जारः-जारो। तरुः-तरू । दवः-दवो । पापम्-पावं । वर्णः-वण्णो । य् in the beginning of words is changed to जू as in यशः-जसो, जन्म-जम्मो, जातिः-जाई. In कालो, गन्धो &c. क्, गू &c. are in the beginning of words and therefore not dropped. The consonants क्, ग् &c. should not be combined with other consonants. They are not dropped, when combined, as in the following: - अर्कः-अक्को । वर्ग:-वग्गो। अर्च:-अच्चो । वर्यम्-वजं । धूर्तः–धुत्तो। उद्दामः-उद्दामो। कार्यम्-कज्ज । सर्वम्-सव्वं । मर्कटः-मक्कडो । मुद्गरःमोग्गरो । तप्तः-तत्तो । तीव्रः-तिव्वो। The consonants क्, ग् &c. must be preceded by a vowel; they are not dropped, if they are not preceded by a vowel. Of these Hemachandra gives the following instances:शंकरः-संकरो। संगमः-संगमो। नक्तंचरः-नत्तंचरो। धनंजयः-धणंजओ। द्विषंतपः-विसंतवो । पुरंदरः-पुरंदरो। संवृत्तः-संवुडो। संवरःसंवरो। (8) कगटडतदपक पशोरुपर्यने p. 15-The consonants क, ग, ट, ड्, त्, द्,' , जिह्वामूलीय, उपध्मानीय, श, ष, and स् are dropped except in a when they are the first letters of conjunct consonants. (c) लवरामधश्च p. 14-लू, वू, and र् are dropped whether they stand as the first or the second member of a conjunct consonant. (d) मनयाम् p. 13--म् , न् , and L are dropped when they are the second members of a conjunct consonant. In connection with this comes the following Sætra :-- शेषादेशस्याहोचोखोः । p. 15A consonant which remains after the dropping of one of the members of a conjunct consonant and a consonant which is substituted for a conjunct consonant is doubled when it is preceded by a vowel and when it is not in the beginning of a word. 38 Page #325 -------------------------------------------------------------------------- ________________ 298 NOTES ON e. 9. (b) भुक्तम्-भुत्तं । सिक्थम्-सित्थं । दुग्धम् -दुद्धं । मुग्धम्-मुद्धं । षट्पदः छप्पओ । कस्फलम्-कप्फलं । खड्गः--खग्गो । षड्जः-सज्जो । उत्पलम् - उप्पलं । उत्पातः-उप्पाओ । मद्गुः-मग्गू । मुद्गः-मुग्गो । मुद्गरः-मुग्गरो -मोग्गरो। सुप्तः-सुत्तो । गुप्तः-गुत्तो। निश्चलः-णिच्चलो-निच्चलो। गोष्ठी-गोट्ठी। षष्ठः-छट्ठो । शुष्कं सुकं । निष्ठुरः-निहरो-णिटुरो। स्नेहः --नेहो-हो । समस्त:--समत्तो । निःस्पृहः-णिप्पिहो-निप्पिहो । दुःखम् -दुक्खं । अन्तः पातः- अंतप्पाओ । पर्याप्तः-पज्जत्तो। If the consonunt that is doubled is the second or the fourth letter of a class, the preceding doubled letter is changed to the first letter of the class if the succeeding member is the second letter of the class and to the third letter, if the succeeding member is the fourth letter of the class. This is according to the Satra'पूर्वमुपरि वर्गस्य युजः ॥ १। ४ । ९४ ॥ p. 48e. g. छट्ठो, दुक्खं, दुद्धं, मुद्धं &c. Also व्याख्यानम्-वक्खाणं । अर्घः-अग्यो । मूर्छा-मुच्छा । निर्झरःणिज्झरो। लुब्धः-लुद्धो। निर्भरः-णिब्भरो। दृष्टिः-दिट्ठी । यष्टिः-लट्ठी। वक्षः-वच्छो। पुष्पम्-पुप्फ । यक्षः-जक्खो । अस्थि-अट्ठी। निस्तारःणित्थारो । लक्ष्मीः-लच्छी। The following are instances of the doubling of a consonant which is a substitute for a conjunct consonant: रक्तः-रग्गो। शक्तः-सको । अमात्यः-अमच्चो । आत्मा-अप्पा। e.g. (c) उल्का-उक्का । वल्कलम्-वक्कलं । शब्दः-सद्दो । अब्दः-अद्दो। लब्धः लद्धो । लुब्धकः-लुद्धओ । अर्कः-अको । वर्गः-वग्गो । तर्कः-तको ( In all these cases, ल, व् , and र् are the first members of conjunct consonants उपरि वर्तमानाः). लक्षणम्-सण्हं । विक्लवः-विक्कवो । पक्वम्-पिकं । ध्वस्तः-धत्थो । चक्रम्चक्कं । शक्रः-सको । ग्रहः-गहो । रात्रिः -रत्ती । ( In these cases, लू, व, and र् are the second members of conjunct consonants अधो वर्तमानाः). e. g. (d) युग्मम्-जुग्गं । रश्मिः -रस्सी । स्मरः-सरो । वाग्मी-वग्गी । नग्नः नग्गो । लग्न:- लग्गो । मनः-मग्गो । श्यामा-सामा । कुड्यम्-कुटुं । सौम्यः-सोम्मो । योग्यः-जोग्गो। 'अहः' in the Sutra shows that र and are not doublede.g. विह्वल:-विहलो ( Vide 'लवरामधश्च' explained above ) । दुःखम् दुहं । बाष्पः-वाहो । धात्री-धारी । तूर्यम्-तूरं । धैर्यम्-धीरं । Page #326 -------------------------------------------------------------------------- ________________ SHADBHÂSHÂCHANDRIKÂ. 299 The propriety of '317:' in the Sûtra is that there is no doubling if the consonants are not preceded by a vowel - e.g. कास्यम्-कंसं । वयस्यः-वअंसो। संध्या-संझा। The propriety of stent:' in the Sûtra is clear from the following examples in which the consonant being in the beginning of a word is not doubled :स्खलितः-खलिओ। स्थूलः-थोरो । स्तम्भः-खंभो। When according to the Sutras (b) कगटड, (c) लवरामधश्च, and (d) मनयाम् two consonants are capable of being dropped, one or the other is dropped so as to suit the forms current in the Prakrita ( उभयप्राप्तौ यथादर्शनं लोपः)Sometimes the first member of conjunct consonants is dropped:उद्विग्नः-उव्विग्गो। द्विगुणः-बिउणो । द्वितीयः--बीओ। कल्मषम्-कम्मसं। सर्वम्-सव्वं । Sometimes the second member is dropped :काव्यम्-कव्वं । कुल्या-कुल्ला। माल्यम्-मलं । द्विपः-दिओ। द्विजाति:दुआई। Sometimes both are dropped by turns :-- द्वारम्बारं, दारं । उद्विग्नः-उविग्गो, उविण्णो। Why is 'अद्रे' used in the Satra 'कगटडतद° ?According to the Sutra 'धात्रीद्रे रस्तु' p. 44, र् is optionally dropped in the words धात्री and in द्र (as in चन्द्र). We have thus धत्तीरमणो for धात्रीरमणः when र is dropped and धारीरमणो when र् is not dropped; also चंद्रो or चंदो, रुद्रो or रुद्दो, इंद्रोइंदो । भद्रं-भई । मंद्रो-मंदो।. 'अद्रे' is accordingly used to prevent the dropping of when the optional dropping of does not take place. Trivikrama in his Vșitti on the Sûtra in regard to 'अद्रे' says-"अद्रे इति निषेधोयं 'धात्रीद्रे रस्तु' इति विकल्पिते रेफलोपे अप्राप्ते रकारलोपो ( दकारलोपो?) मा भूदिति ।" नन्वत्र वबयोरभेदन्यायस्त्वसंगत एव p. 16Here a doubt is raised in regard to the interchangableness of ą and ą. How is it to be established ? Is it learnt from other grammars? No. Because they do not teach this inter Page #327 -------------------------------------------------------------------------- ________________ 300 NOTES ON changableness. It is indirectly learnt from the Satras of this grammar. How? The Satra Patrag an teaches the change of a to 77. But in the Sûtra itself a and 7, paraft and test, that for which a substitute takes place and the substitute, are not mentioned. Yes, they are not mentioned, it is true; but they are to be supplied from the preceding Sutra 'बो मः शबरे'. In this Sutra, we have बू as the स्थानी and not q; and unless a andą are interchangable, the Sâtra Matemat will have no meaning. In order that the Sätra may not be meaningless, it becomes a 7795; that is, it teaches that of and are non-different. Therefore in 747, is dropped by Satay and we have लद्धं and in द्वितीयः, द् is dropped by 'कगटडतद-°and e interchanged with an, we have thus fadten, & is then shortened by 'ar quatent (p. 63 ) which teaches the shortening of in grafte, ferate, esto &c. and Q and r dropped by grat 3 कगचज-'. We have thus द्वितीयः finally changed to बिइओ or Ateit when the Sandhi takes place. Now a doubt is raised here that if a and q are interchangable, what is the meaning of the Satra at a:' (p. 80 ) which teaches that a is changed to ą? The solution is that ata:' is to be taken as a restrictive Sūtra (TAT) teaching that is changed to q only when it is not conjunct, not in the beginning of a word, and preceded by a vowel. But now another question is raised that fazeit-atsit cannot be set forth as an instance of the optional combination of vowels; since this form cannot be arrived at from fasti; for here two Sûtras regat.2181 vu and 'Fatmas' S1 XIUC are applicable ; cannot be dropped by the Sû tra TECN6—3°; for q should be dropped before it by 'SATTA which succeeds the Sûtra 72596 according to the Paribhâshâsâtra 'fagrada qi facia' of Pâņini which teaches that when two rules of equal force are applicable, the succeeding one is held to be more powerful and to take effect. This difficulty is solved by the Sûtra 'agost' which has its power throughout the work. '7415318 319:' is a quo Page #328 -------------------------------------------------------------------------- ________________ SHADBAÂSHÂCHANDRIKÂ. 301 tation from the Vșitti of Trivikrama, who says that in द्वितीय, माल्य &c., where the Sutras 'कगटडतद,' 'लवरामधश्च,' and 'मनयाम्' are simultaneously applicable, they should be applied so as to suit the forms that we actually see current in the language. The passage in the Vritti referred to by Lakshmidhara is as under :'अत्र द्वितीयकल्मषकाव्यमाल्यादिष्वेतत्सूत्रत्रयस्यापि प्राप्तौ यथादर्शन लोपः । द्वितीयः । बिइओ। द्विगुणः । बिउणो । द्वादश । बारह । द्वाविंशतिः। बावीसा। द्वात्रिंशत् । बत्तीसा । कल्मषम् । कम्मसं । शुल्बम् । सुब्बं । कचित्त्वधः-द्विपः। दीवो । द्विजातिः । दुआई । काव्यम् । कव्वं । दिव्यम् । दिव्वं । माल्यम् । मलं । काम्यम् । कम्मं । कुल्या । कुल्ला । क्वचित्पर्यायेण-उद्विग्नः । उविण्णो । उव्विग्गो । रेफस्य तु सर्वत्रैव-सर्वम् । सव्वं । चक्रम् । चकं । वक्रम् । वकं ।।.' खघथधभाम् ।। १।३ । २० ।। p. 18खु, घ, थ्, धू, and भू are changed to ह when they are nob conjunct, not in the beginning of words, and are followed by a vowel. e. g. मुखम्-मुहं । मेखला-मेहला । मेघः-मेहो । जघनः-जहणो। गाथा-गाहा । शपथः-सवहो । राधा-राहा । बधिरः-बहिरो। सभा-सहा । रासभः-रासहो P. 21-26. अकारान्तः पुंलिङ्गो रामशब्दः-अनुक्तविशेषादेशा जह्याः॥ These pages treat of the declension of masculine nouns ending in अ like राम. The forms are given at the end of the book. The following Sûtras should be marked as applying to all nouns and showing the changes that they and the termina tions undergo:(1) अमः ॥२।२।२॥ p. 22 अम्, the termination of the Acc. Sing., is changed to w and then to anusvâra by 'faren' which teaches that the final is changed to anusvära. e. g. Acc. Sing.-वच्छं। मालं । गिरिं । गोरिं । गामणि । तरुं । वहुं पेच्छ (see)। Page #329 -------------------------------------------------------------------------- ________________ 302 NOTES ON (2) लग् जरशसोः ॥ २ । २ । ३ ॥ p. 21 – जस् and शस् Nom. Plu. and Acc. Plu., are dropped after nouns. being far, the preceding vowel is lengthened:— e. g. Nom. Plu. and Acc. Plu.―वच्छा । माला । गिरी । गोरी । गामणी । तरू । बहू चिट्ठेति पेच्छ वा ( stand or see ) (3) णशामः ॥ २ । २ । ४ ॥ p. 26- आम्, Gen. Plu, is changed to or after nouns. णशू being शित् the preceding vowel is lengthened. Anusvâra is optionally inserted after सु and ण of क्वा (त्वा ) and सुप् ( case term. ) ' क्त्वासुपोस्तु सुणात्' P. 23 e. g. Gen. Plu. वच्छाण - णं । वणाणणं । मालाण - णं । गिरीण - णं । दहीण - णं । गामणीण - णं । बुद्धीण - णं । गोरीणणं । तरूण -- णं । महूण—र्ण । वहूण—णं. (4) हिंहिँ हि भिसः ॥ २ । २ । ५ ॥ p. 23 fe, Inst. Plu., is changed to fe, fe, and fe, after nouns. By भिसभ्यस्सुपि p. 23 अ is changed to ए when followed by भिस्, भ्यस्, and सुपू— e. g. वच्छेद्दि - हिँ - हि । धणेहिं हि हि । मालाहिं हिँ – हि । गिरीहिं -हिँ - हि । बुद्धीहिं - हिँ - हि । दहीहिं - हिँ - हि । गामणीहिं — हिँ - हि । गोरीहिं – हिँ — हि । तरूहिं - हिँ - हि । घेणू हि - हिँ - हि । महूहिं-हिँ - हि । वहूहिं—हिँ — हि । (5) हिंतोत्तोदोदु ङसि ॥ २ । २ । ६ ।। p. 24– ङसिस् Abl. Sing. and Plu is changed to हिंतो, त्तो, दो (ओ), and दु ( उ ) after nouns. (6) सुंतो भ्यसः ॥ २ । २ । ७ ॥ p. 25 भ्यस्, Abl. Plu., is changed to सुंतो after nouns. (7) दिदत्तोदुङसौ ॥ २ । २ । ८ ।। p. 24 The preceding vowel is lengthened before दो (ओ), त्तो, दु (3), which are substituted for the Abl. Sing. and Plu. and before Abl. Sing. e. g. Abl. Sing. - वच्छाहिंतो -- वच्छन्तो ( Here, आ of वच्छा is shortened, being followed by a conjunct consonant, by the Satra 'संयोगे' p. 28 ) - वच्छाओ - वच्छाउ । धणाहितो - धणत्तो - Page #330 -------------------------------------------------------------------------- ________________ SHADBHÂSHẬCHANDRIKÂ. 303 धणाओ-धणाउ । मालाहिंतो-मालत्तो-मालाओ-मालाउ । गिरीहिंतोगिरित्तो-गिरीओ-गिरीउ ।. Similarly, from दहि, गामणी, गोरी, बुद्धि, तरु, महु, घेणु, वहु &c. Abl. Plu.वच्छाहिंतो-वच्छेहिंतो (Two Sutras applying to words ending in अ are to be remembered here-(1) 'दिर्वा भ्यसि' p. 25-अ is optionally lengthened before भ्यसू, Abl. Plu.; and (2) 'भिस्भ्य स्सुपि' p. 23-अ is changed to ए before भिस्, Inst. Plu., भ्यसू, Abl. Plu., and सुप्, Loc. Plu.), वच्छासुंतो-वच्छेसुंतो -वच्छत्तो-वच्छाओ-वच्छाउ । धणाहिंतो-धणेहिंतो-धणत्तो-धणाओ -धणाउ । मालाहिंतो-मालासुंतो-मालत्तो-मालाओ-मालाउ । गिरीहिंतो-गिरीसुतो-गिरित्तो-गिरीओ-गिरीउ ।. Similarly, from दहि, गामणी, गोरी, बुद्धि, तरु, महु, घेणु, बहु &c. In the case of nouns ending in अ, the Abl. Sing. is formed in two other ways and the Abl. Plu. in one other way in addition to the above-Sing. (1) रामा (The term. ङस् being dropped and the preceding a lengthened by 'ङसेः नुक्' p.25). (2) रामाहि ( The Sing. and Plu. are both changed to हि by 'ङसिसो हि' p. 25. The preceding ais lengthened by 'दिदोत्तोदुङसौ' p. 24 ). Plu. ( 1 ) रामाहि-रामेहि ('दिर्वा भ्यसि' and 'भिसूभ्यस्सुपि'). Thus in the case of nouns ending in 34, the additional forms of the.Abl. are as under:Abl. Sing. Abl. Plu. रामा-रामाहि रामाहि-रामेहि (8) सोलुंक् ॥ २।२।९॥p. 22 सु, Nom. Sing:, is dropped after nouns e. g. दे राम । दे गोरि । दे लच्छि । दे वहु । (9) डसोस्त्रियां सर् ॥ २।२।१० ॥ p. 25 ङस्, Gen. Sing., is changed to स्स (स् being doubled because सर is रित्) after nouns, but not in the Fem.e. g. वच्छस्स । दहिस्स । गामणिस्स । तरुस्स । महुस्स । What is the propriety of 'अस्त्रियाम् ? The Sutra does nob hold in the case of Fem. nouns:-गंगाए । गोरीए । घेणूए । वहूए । Page #331 -------------------------------------------------------------------------- ________________ 304 NOTES ON (10) उर्मिर ।। २।२।११।। p. 26 fe:, Loc. Sing., is changed to fih after nouns, but not in the Fem.---- e.g. वच्छम्मि । गिरिम्मि । दहिम्मि । तरुम्मि । महुम्मि. But मालाए । बुद्धीए । घेणूए । these words being Fem. In the case of nouns ending in 37, there is another form रामे according to the Sutra 'उडे' p. 26, by which डि is changed to ए, राम dropping its final vowel (टिलोपः). (11) डोश्नुकौ तु संबुद्धेः ॥ २॥ २॥ ४२ ॥ p. 22 The Voc. Sing. is optionally changed to डो (ओ) and श्लक् (dropped and the preceding vowel lengthened in the case of words ending in इ and उ. 'सोर्लक्' is applicable to other nouns). e.g. दे रामो-दे राम । दे हरि-दे हरी । दे गुरु-दे गुरू। दे बुद्धि-दे बुद्धी । दे वहु-दे वहू। The following are the special Sûtras for words ending in 37:(1) सोः॥२ । २ । १३ ॥ p. 21 After nouns ending in अ, स् , Nom. Sing., is changed to ओ e. g. Trat Nom. Sing. (2) इसेः नुक् ॥ २ । २ । १५ ॥ p. 25___e. g. रामा Abl. Sing. (3) डेर्डे ॥२।२।१६ ॥ p. 26 _e. g. रामे Loc. Sing. (4) ङसिसो हि ॥२।२।१७।। p. 25 e. g. रामाहि Abl. Sing., Abl. Plu. (5) टो डेणल् ॥ २।२।१८ ॥ p. 23 e. g. रामेण Inst. Sing. (6) दिर्वा भ्यसि ॥२।२।१९ ।। p. 25___e. g. वच्छाहितो-वच्छेहितो ( by 'भिसभ्यस्सुपि' p. 23) । वच्छासुंतो वच्छेसुंतो । वच्छाहि-वच्छेहि । (7) शस्येत् ॥२।२।२०॥ p. 23 e. g. रामे-रामा Acc. Plu. ( being optionally changed to ए). (8) भिस्भ्य स् सुपि ॥२।२।२१ ॥ p. 23... रामेहि-हि-हि । रामेहिंतो-रामेसुंतो-रामेहि । रामेसु-सुं। Page #332 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKÂ. 305 Pages 26-30 सर्वादेर्जसोतो डे-मध्यमकतमे च - This portion treats of the declension of pronouns. सर्व is changed to सव्व, र् being dropped by 'लवरामधश्च' and व् being doubled by 'शेषादेशस्यान् होचोखो:'. The forms of Ho differ from those of TT as under: Nom. Plu. सव्वे | Gen. Plu. सेसिं— सव्वाणं - सव्वाण । Loc. Sing. सव्वत्थ -- सव्वस्सिं - सव्वम्मि - सव्वहिं । The following are the Sûtras that come into force in their formation:― सर्वादेर्जसोतो डे ॥ २ । २ । ६२ ।। p. 26— जस् following pronouns ending in अ like सर्व, is changed to एNom. Plu. सव्वे । अण्णे । जे । ते । के । इअरे । अवरे । एए । But सव्वाओ, because सव्वा ends in आ. e. g. स्थसिमि ॥ २ । २ । ६३ ॥ p. 27 - fe following pronouns ending in like is changed to त्थ, रिंस, and म्मि e. g. Loc. Sing. सव्वत्थ - सव्वस्सि - सव्वम्मि; अण्णत्थ-अण्णरिंस-अण्णम्मि । But अमुम्मि; because the pronoun does not end in अ. अनिमेतदस्तु किंयत्तदः स्त्रियामपि हिं ॥ २ । २ । ६४ ॥ p. 27 – ङि following a pronoun ending in अ like सर्व except इदम् and एतद् is optionally changed to हिं; in the case of किम् ; and तदू, हिं takes the place of ङि even in the Fem.— यद्, e. g. सव्वहिं । अण्णहिं । जहिं । तहिं । कहिं | Fem. काहिं | जाहिं । ताहिं । Also optional forms सव्वत्थ &c. आमा डेसिं ॥ २ । २ । ६५ ।। – p. 27 - आम् following a pronoun ending in अ like सर्व is optionally changed to एसिं. The plural form 'आमाम्' in the Sūtra is taken to mean that the change is applicable to all genders e. g. Gen. Plu. सव्वेसिं । अण्णेसिं । अवरेसिं । इमेसिं । जेसिं । तेसिं । केसिं - Also सव्वाण - सव्वाणं &c. 39 Page #333 -------------------------------------------------------------------------- ________________ 306 NOTES ON विश्व-It is changed to वीस and then declined like सव्व. The change is arrived at according to the Sutra 'लवरामधश्च' and the following Sûtra :शोलृप्तयवरशोर्दिः ॥१।२॥ ८॥ p. 27Words having conjunct consonants from which य, व, र, श, प्, or सू is dropped and श, ष, or सू is left lengthen their preceding vowel e. g. When e is left, being droppedपश्यति-पासइ । कश्यपः-कासवो । आवश्यकम्-आवासअं। When श is left, र् being droppedविश्राम्यति-वीसामइ । विश्रामः-वीसामो । मिश्रम्-मीसं । संस्पर्श:संफासो। When e is dropped and २ left-- अश्वः-आसो । विश्वसिति-वीससइ । विश्वासः-वीसासो। When e is dropped and श् leftदुश्शासनः-दूसासणो । मनश्शिला-मणासिला। Wben q is left, a being droppedशिष्यः-सीसो । पुष्यः-पूसो । मनुष्यः-मणूसो । When q is left, ę being droppedकर्षकः-कासओ । वर्षाः-वासो। When is left, व् being droppedविष्वाणः-वीसाणो । विष्वक्-वीसुं । When q is left, q being droppedनिष्क्तिः -नीसित्तो-णीसित्तो। When स् is left, य् being droppedसस्यम्-सासं । कस्यचित्-कासइ । When स् is left, र् being droppedउस्रः- ऊसो । विश्रम्भो-वीसंभो। When सू is left, व् being droppedविकस्वरः-विकासरो-विआसरो। निस्स्वः-णीसो । When is left, a being droppedनिस्सहः-णीसहो-नीसहो। Page #334 -------------------------------------------------------------------------- ________________ SHADBHÂSHACHANDRIKA. 307 Jy is changed to 5 and is declined in the Plu. only, there being no dual in the Prakrita ; उहे &c. like सव्व. The change of to is according to the following Sâtra :खघथधभाम् ॥ १।३। २०॥ p. 18खु, घ, थ्, ध् and भ् are changed to हू when they are nob conjunct, not in the beginning of a word, and preceded by a vowele. g. ख-शाखा-साहा । मुर्ख-मुहं । मेखला-मेहला । लिखति-लिहइ। घ–मेघः-मेहो। जघनम्-जहणं ।माघः-माहो।श्लाघते-लाहइ-सलाहइ । थ-नाथः-नाहो । रथः-रहो । आवशथः-आवसहो। मिथुनम्-मिहुणं । कथयति-कहइ। ध-सुधा-छुहा । साधुः-साहू । बाधते-बाहइ । बधिरः-बहिरो । इन्द्रधनुः -इंदहणू । भ-सभा-सहा । शुभं-सुहं । स्वभावः-सहावो । स्तनभरः-थणहरो। शोभते-सोहइ । नभः-नहं । This change does not take place (1) When the letters are conjunct: e.g. सौख्यम्-सोक्खम् । अर्घः-अग्यो । कथ्यते–कत्थइ । गृध्रः-गिद्धो। दर्भः-दब्भो । लभ्यते-लब्भइ । (2) When they are in the beginning of a word: e. g. खगः-खगो। घण्टा-घंटा । स्तनः-थणो । धनम्-धणं । भङ्गः भंगो। (3) When they are not preceded by a vowel: e. g. शङ्खः-संखो । सङ्घः--संघो। कन्था-कथा । बन्धः-बंधो। रम्भारंभा। उभय is changed to अवह, उहअ, or उवह and is declined like सव्व. पूर्व is changed to पुरिम or पुव्व by the following Sutra:मलिनतिपूर्ववैडूर्याणां मइलदिहिपुरिमवेरुलिआः ॥p. 28e. g. मलिनम्- महलं or मलिणं । धृतिः-दिही or धिई । पूर्वम्-पुरिमं or पुव्वं । वैडूर्यम्-वेरुलिअं or वेडुजं । एक is changed to एक-एग-एअ-एकल (all declined like सव्व) according to the following Sutras: Page #335 -------------------------------------------------------------------------- ________________ 308 NOTES ON दैवगेखौ ॥ १ । ४ । ९२ ।। p. 28 - In and other words the consonant which is not initial is doubled optionally e. g. दैवम् — दइवं—दइव्वं । व्याकुलः – वाउलो - वाउलो । नखः - णक्खो - हो । नीडम्- नेडुंनेडं । निहितो - णिहित्तो-- णिहिओ । मृदुत्वम्माउक्कं—माउअं । व्याहृतो -वाहितो – वाहिओ | कुतूहलम् - कोउहलं—कोउहलं । स्थूलः— थुलो - धूलो-थोरो । एकः - एक्को - एगो - एओ । तूष्णीकः – तुण्डिको –— तुहिओ | मूकः — मुक्को— मूओ । सेवा - सेव्वा - सेवा । अस्मदीयम् — अम्ह क्रं - अम्हकेरं । हूतम् - हुत्तं - हूअं । स्त्यानम् - ठिण्णं - ठीणं । स्थाणुः - खण्णू-खाणू । वैकादौ गः ॥ १ । ३ । १४ ॥ p. 28 - कू is optionally changed to in गू and other words: e. g. एकः - एगो एक्को - एओ । आकर्षः - आगरिसो - आअरिसो । लोकः - लोगो — लोओ | अमुकः - अमुगो - अमुओ । तीर्थकर : - तित्थगरो— तित्थ - अरो । आकारः - आगारो - आआरो । श्रावकः - सावगो— सावओ । उद्योतकरः- उज्जोअगरो - उज्जोअअरो । वैकाद्वा ॥ २ । १ । २० ॥ p. 28 - and have optionally added on to them. It is स्वार्थवाचक, ie, expresses only the sense of the base, does not add to it. एक एव एकलो एक्कलो एक्को वा । नव एव नवलो नवो वा । प्रथम is changed to पुदुम, पदुम, and पुढम by the Sutras 'प्रथमे प्थोः,' which changes the अ of प and थ simultaneously and successively to उ and ' प्रथमशिथिल मेथिशिथिर निषधेषु ' which changes letters of the dental class to दू; e g. पुढमं &c. । सिढि - लं | also सढिलं | मेढी । सिढिरो । णिसढो । स्व is changed to सुत्र by 'एकाचि श्वरस्वे' - In the words श्वस् and is inserted before the last member of the final consonant, when these words consist of one syllable only; e.g. श्व:कृतम् is turned into सुओ कअं or सुवे कअं, and स्व into सुव. The rule does not hold in अश्व:-आसो and स्वजन:- सजणो; because these words have more than one syllable. कतम is changed to कइम by 'मध्यमकतमे च' which teaches that the second vowel of मध्यम and कतम is changed to इ. e.g. मध्यम: - मज्झिमो । कतमः - कश्मो । Page #336 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKA. Pages 30 - 45 स्तोः- रात्रौ - This chapter treats of the changes of conjunct consonants in words ending in अ. वृक्ष is changed to रुक्ख by 'वुश्च रुर्वृक्षे' p. 30, which teaches that वृक्ष changes its conjunct consonant to ख ( which is doubled by 'शेषादेशस्या होचोखो : ' ) and वृ to रु. It is also changed to a by the following Sûtras: स्पृहादौ ॥ १ । ४ । २२ ।। p. 30. 309 In स्पृह and other words of the class, the conjunct consonant is changed to eg. स्पृहा - छिहा । क्षुरः छुरो । क्षीरम् — छीरं । वृक्षः - वच्छो । कुक्षि:- कुच्छी । क्षुतम् - छीअं । क्षुण्णम् - छुण्णं । कक्ष्या -कच्छया । मक्षिका - मच्छिआ । क्षारम् - छारं । इक्षुः उच्छू । सदृक्ष ः - सरिच्छो । अक्षि - अच्छी । स्थगितः - छइओ । दक्षः - दच्छो । कौक्षेयकम् — कुच्छेअअं । उक्षा - उच्छा । सादृश्यम् — सारिच्छं । क्षुधा-छुहा । क्षुत्— छुहा । लक्ष्मी :- लच्छी । क्षुब्धः - छुद्धो । उत्क्षिप्तः - उच्छित्तो । उक्षाक्षुरम् — छुअं । क्षेत्रम् —छेत्तं । । उच्छा । ऋक्षः - रिच्छो । क्षुतम् - छुहं वक्षः - वच्छो । कुक्षिः कुच्छी । ऋतोत् । १ । २ । ७४ ॥ p. 30 -- By this the initial ॠ is changed to अ e. g. घृतम् - घयं । तृणम्-तणं । वृषभः - वसहो । मृगः - मओ । घृष्टःघट्टो । रक्त is changed to रग्ग or रत्त. शुक्ल is changed to सुङ्ग or सुक्क. शक्तः—सक्को -- सत्तो । मुक्तः - मोक्को - मुक्को --मुत्तो । दष्टः- दक्को - दट्ठो | मृदुत्वम् - माउक्कं - माउत्तणं । रुग्णः -- लुक्को - लुग्गो । हरिद्रादौ ॥ १ । ३ । ७८ || p. 31 - In हरिद्रा and other words of the class is changed to . e. g. हरिद्रा — हलिद्दी - हलद्दा | अङ्गारः -- इंगालो । चरणः - चलणो । युधिष्ठिरः - जहुट्ठिलो — जहिट्ठिलो | सुकुमारः - सुउमालो - सोमालो । शिथिरः - सिढिलो । सत्कारः - सक्कालो । मुखरः मुहलो । वरुणः -- वलुणो । किरातः - चिलाओ | रुग्णः - लुग्गो - लुक्को । करुणः -कलुणो । दरिद्रः- दलिदो । अपद्वारम् — अवद्दालं । परिघः -- फलिहो । परिखा - फलिहा । दरिद्राति-दलि छाइ । मत्सरः - मच्छलो । संवत्सरः- संवञ्च्चलो । पारिभद्रम् — फालिहद्दं । 1 Page #337 -------------------------------------------------------------------------- ________________ 310 NOTES ON दारिद्र्यम् - दालि | कातरः - काहलो | The most important of the class are given in a verse in the Prâkritasarvasva: मुखराङ्गारयुधिष्ठिरसुकुमाराश्चरणपरिघकरुणाश्च । परिखा किरात इत्यादयो हरिद्रादयः प्रोक्ताः ॥ क्ष्कगे खल ॥ १ । ४ ॥ ५ ॥ p. 31 The conjunct consonant in and other words of this class is necessarily changed to e. g. क्ष्वेडकः - खेडओ | स्फोटकः -- खोडओ | स्फोटिका- खोडिआ । स्फेटकः - खेडओ | स्फेटिक : - खेडिओ | स्कोर्नानि ॥ १ । ४ ।। ६ ।। p. 31 – In nouns and are changed to necessarily e. g. पुष्करम् - पोक्खरं । पुष्करिणी - पोक्खरिणी । निष्कम् - णिक्खं । स्कन्धः --खंधो । स्कन्धावारः - खंधावारो । अवस्कन्दः -- अवक्खंदो । But दुष्करम् —दुक्करं । निष्कम्पम् — णिक्कंपं । नमस्कारः - णमोक्कारो । संस्कृ तम् — सक्कअं । संस्कारः - सक्कारो । In पोक्खरम् the change of उ to ओ is according to स्तौ ॥ १।२ । ६६ — which teaches that उ is changed to ओ when followed by a conjunct consonant. Other instances of this change are as under:-- कुट्टिमम् — कोट्टिमं । पुस्तक : - पोत्थओं । मुस्ता - मोत्था । मुद्गरः - मोग्गरो । क्षः ॥ १ । ४ । ८ ॥ --क्षु is changed to ख e. g. क्षयः - खओ । विचक्षणः - विअक्खणो । लक्षणम् - लक्खणं । पक्ष:पक्खो । क्षतः - खदो । यक्षः - जक्खो | But it is sometimes changed to छू; ९. ५. क्षणः - छणो — खणो । क्षीणम् - छीं- खीणं । अत्र 'ष्ण - ' इत्यादिना क्ष्णस्य ण्हः । p. 32 The Sūtra ‘श्नष्णस्नत्स्नह्नलक्ष्णां ण्ह:' referred to is explained on p. 43 which see. स्त्यान चतुर्थे च तु ठः ॥ १ । ४ । १३ ॥ p. 32– स्त्यानम् is consequently changed to ठीणं or थीणं. Another form is थिण्णं (‘दैवगेखौ' p. 28). The Sutra 'तु मयूरचतुर्थ - ०' referred to is explained on p. 71. विसंस्थुलास्थ्यधनार्थे ॥ १ । ४ । १५ ।। p. 33 Page #338 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKA. अस्थि is accordingly changed to अट्ठी. The Sūtra 'इल्कृपगे' referred to in the formation of किच्चिहरो p. 33 is explained on p. 66. त्योचैत्ये ॥ १ । ४ । १७ ।। p. 33 त्यू is changed to च् except in the word चैत्य - e. g. प्रत्ययः – पञ्च्चओ । अमात्यः - अमच्चो । नित्यम् - णिच्चं । प्रत्यक्षम् - पच्चखं । चैत्यम् is changed to चेइअं; for according to the Sutra 'स्याद्भव्यचैत्यचौर्यसमेयात्' explained on pp. 49–50, इ is inserted before यू. ऐ is changed to ए by 'ऐच एङ्, and यू and तू dropped by 'कगटडतद - ' and 'मनयाम्'. Moreover, चैत्य comes under the class, given on p. 69, and therefore is changed to अइ. We have thus चहअं. उत्सवऋक्षोत्सुकसामर्थ्य छो वा ॥ १ । ४ । १९ ॥ p. 34 उत्सव, ऋक्ष, उत्सुक, and सामर्थ्य change their conjunct consonants to optionally 311 e. g. उत्सव : — उच्छवो । उत्सुकः - उच्छुओ । सामर्थ्यम् सामच्छं । ऋक्षः - रिच्छो । In the last example ॠ is changed to रि by the Sutra केवलस्य रिः । १ । २ । ९० || which teaches that ॠ when not joined to a consonant is changed to रि; e. 9. ऋद्धि: - रिद्धी । ऋणम् — रिणं । ऋक्षः - रिच्छो । When the conjunct consonants are not changed to छू, सामर्थ्यम् is changed to सामत्थम्, य् being dropped by ‘मनयाम्' and ₹ by 'लवरामधश्च' and ऋक्षः is changed to रिक्खो, क्षू being changed to खू by 'क्ष: ' In the case of उत्सव and उत्सुक, the following Sûtra comes into force: दोदोत्साहोत्सन्न ऊ शसि ॥ १ । २ । ६२ ।। p. 34 उ of उद् together with दू ( दा + उद: ) is changed to ऊ when followed by शू or सू, but not in the words उत्साह and उत्सन्न. In other words, the preposition is changed to when followed by शू or स् e. g. उत्सवः—ऊसवो । उत्सुकः - ऊसुओ । उच्छ्रासः – ऊसासो । उच्छुकः —ऊसुओ । उच्छुसिति---ऊसइ । उत्सरति - ऊसरइ । उत्सिक्तः – ऊसित्तो । But उत्साहः- उच्छाहो । उत्सन्नः - उत्सन्नो । 9 Page #339 -------------------------------------------------------------------------- ________________ 812 NOTES ON दृश्यक्सविनि ॥१।२।९१ ।। p. 34The root दृश् ending in अ, क्स, and किन् changes its a to रि. The reading of the Sûtra in the Prâkritarûpâvatâra is efet 25Hfæifu which resembles that in Hemachandra's grammar-'दृशे किप्टक्सकः ॥ ८।४।४२॥ तादृश ends in अ, तादृक्ष in क्स, and तादृश् in किन्. e. g. सदृशः-सरिसो। सदृक्षः-सरिच्छो । सदृग्वर्णः-सरिवण्णो । सदृग्रपः -सरिरूवो । Similarly, एआरिसो। जारिसो। तारिसो। केरिसो। एरिसो। अण्णारिसो । अम्हारिसो। तुम्हारिसो । भवारिसो । सदृक्षः-सारिच्छोसरिच्छो, सदृक्ष being one of the समृड्यादि class, optionally leng. thens its अ by 'तु समृद्धयादौ' p. 35. The समृद्धयादि's are mentioned on p. 57. थ्यश्वत्सप्सामनिश्चले ॥ १।४ । २३ ॥ p. 35थ्य, श्च, त्स, and प्स are changed to छ, but not in निश्चलe.g. पथ्यः-पच्छो । मिथ्या-मिच्छा । रथ्या-रच्छा । पश्चिमम्-पच्छिमं । आश्चर्यम्-अच्छेरं-अच्छरिअं । पश्चात्-पच्छा । उत्साहः-उच्छाहोउत्थारो ( by 'रो हश्चोत्साहे' १। ४ । ३९ ॥ p. 38, by which the conjunct consonant in ihre is changed to q and to i मत्सरः-मच्छरो । वत्सः-वच्छो । वत्सरः-वच्छरो । चिकित्सति-चिइ. च्छइ । वत्सतरी-वच्छदरी । अप्सरस्-अच्छरा। लिप्सते-लिच्छइ । लिप्सा -लिच्छा । जुगुप्सा-जुगुच्छा । but निश्चल:-णिच्चलो । उत्सारित:ऊसारिओ। द्यय्या जः ॥१।४।२४॥ p. 35द्य, य्य, and र्य are changed to जe.g. मद्यम्-मज्जं । अवद्यम्-अवज्जं । द्युतिः-जुई । द्योतः--जोओ। शय्या-सेज्जा । जय्यः-जज्जो । भार्या-भज्जा-भारिआ । कार्यम्-कजं । पर्यायः-पज्जाओ। मर्यादा-मज्जाआ। सूर्यः-सुज्जो । न्याय्यम्-णज्जं । सान्नाय्यम्-सण्णज्जं । अभिमन्युः-अहिमज्जू अहिवजू-अहिमण्णू । The same is the wording of the Sûtra in Hemachandra's grammar. ध्ययोझलू॥१।४ । २६ ॥ p. 35ध्य and ह्य are necessarily changed to झe. g. ध्यानम्-झाणं । अध्यायः-अज्झाओ । उपाध्यायः-उवज्झाओ । संध्या-संझा। विन्ध्यः--विज्झो । मध्यम्-मज्झं । गुह्यम्-गुज्झं । नातेणज्झइ । मध्यमः-मज्झिमो । सह्यः-सज्झो। ग्राह्यम्-गेझं । दाह्यमूडझं । वाह्यकः-वज्झओ । गुह्यकः-गुज्झओ । Page #340 -------------------------------------------------------------------------- ________________ SHADBHÂSHACHANDRIKA. 313 तस्याधूर्तादौ टः॥१।४ । ३० ॥p. 35å is changed to a but not in ga and other words belonging to the class8. g. कैवर्तः-केवट्टो । वत्तिः -वट्टी । वर्तुलम्--वट्टलं । संवर्तितम्-संवट्टिअं । नृत्यति-नट्टइ । नर्तकः-नट्टओ । वर्तिकावट्टिआ-वत्तिआ। But धूर्तः-धुत्तो । वार्ता-वत्ता । कीर्तिः-कित्ती । आवर्तनम्-आवत्तणं । वर्तमानम्-वत्तमाणं । आवर्तः-आवत्तो । संवर्तकः-संवत्तओ । निवर्तकःनिवत्तओ। निवर्तनम्-निवत्तणं । कर्तरी-कत्तरी । मूर्तिः-मुत्ती । कार्तिकःकत्तिओ। निवर्त्यम्-निव्वत्तं । कर्ता-कत्ता-कत्तारो । भर्ता-भत्ताभत्तारो । आर्तः–अत्तो । मुहूर्तः–मुहुत्तो । वार्ता has वट्टा also. The Präkritasarvasva gives gaila's in a verse as under: धूर्तिकीर्तिसंवर्तिवार्ताकार्तिकमूर्तयः। कर्तरीकीर्तनावर्तिवर्तमानमुहूर्तकाः। निर्वोद्वर्त्यमूर्ताश्च कर्तृभर्तृमुखास्तथा ।। प्रवृत्तसंदष्टमृत्तिवृत्तेष्टापत्तनकदर्थितोष्ट्रे॥१।४।३१ ॥ p. 36In प्रवृत्त &c., the conjunct consonant is changed to टू. Of these संदष्ट, इष्टा, and उष्ट have ष्ट and therefore the above Sûtra affords in their case an exception to the Satra 'g:' p. 31. Lakshmtdhara says “संदष्टोष्टयोः 'ष्टः' इत्यस्यापवादः"; he ought to have included. इष्टा alsor Trivikrama's Vritti is "संदष्टेष्टोष्टेषु ठत्वापवादः". कदर्थित changes its first तवर्ग letter to u by 'कदर्थिते खोर्वः'e.g. प्रवृत्तः-पवट्टो । संदष्टः-संदट्टो । मृत्तिः-मट्टी । वृत्तः-वट्टो। इष्टा -इट्टा । पत्तनम्-पट्टणं । कदर्थितः-कवट्टिओ । उष्टः-उट्टो। डल फोर्मर्दितविच्छर्दच्छर्दिकपर्दवितर्दिगर्तसंमर्दे ॥ १ । ४ । ३३॥ p. 36 In 1&T &c., the second conjunct consonant is necessarily changed to डूe. g. मर्दितः-मड्डिओ (त् being dropped by 'प्रायो लुक् कगचजतद" and — being doubled by 'शेषादेशस्या होचोखोः', it being an आदेश here for the conjunct consonant)। विच्छदः-विच्छड्डो । छर्दिःछड्डी । कपर्दः-कवड्डो (प् being changed to u by पो वः' p. 79 )। वितर्दिः-विअड्डी । गर्तः–गड्डो । संमर्दः-संमड्डो। ढोर्धर्द्धिश्रद्धामूर्ध्नि तु ॥१।४।३४ ॥ p. 36 10 Page #341 -------------------------------------------------------------------------- ________________ 814 NOTES ON In अर्ध, ऋद्धि, श्रद्धा, and मूर्धन्, the conjunct consonant is optionally changed to - e. g. अर्धम्-अडूढं-अद्धं । ऋद्धिः -इड्ढी -इद्धी (Here ऋis changed to s by 'इलू कृपगे' p. 66. ऋषि and ऋद्धि are mentioned in the कृपादि class and therefore केवलस्य रि: p. 68 is not applicable to them. Hemachandra and S'eshakrishņa, however, give two forms इड्ढी and रिद्धी) । श्रद्धा-सड्ढा-सद्धा । मूर्धा-मुंढा-मुद्धा (मूर्धन् comes under वक्रादि and therefore अनुस्वार is inserted according to 'स्वरेभ्यो वक्रादौ' p. 53 ). दग्धविदग्धवृद्धिदंष्ट्रावृद्धे ॥ १ । ४ । ३५ ।। p. 36In दग्ध &c., the conjunct consonant is changed to इदग्धः-दड्ढो; विदग्धः-विअड्डो; वृद्धिः-वुड्डी. The changes of दंष्टा into दाढा and वृद्धः into वुड्ढो (बुड्ढो) are worth marking. In čegt, the Anusvâra is dropped and the preceding a lengthened by 'विंशतिषु त्या श्लोपलू' p. 55. वृद्ध is classed among the ticare's mentioned on p. 67 and therefore changes its Fi to J. पञ्चदशदत्तपञ्चाशति णः ॥ १। ४ । ३६ ॥ p. 36In पञ्चदश, दत्त, and पञ्चाशत्, the conjunct consonant is changed to ण्e.g. पञ्चदश-पण्णरह । दत्तः-दिण्णो ( because दत्त falls under स्वप्नादि's Vide 'स्वप्नादाविल' p. 57 ) । पञ्चाशत्-पण्णासा । ज्ञनोः ॥ १।४। ३७ ॥ p. 36ज्ञ and म्न are cbanged to ण. The Prakritasarvasva gives the Sutra as णो म्नज्ञपञ्चदशादिपु ।e. g. ज्ञानम्-णाणं । संज्ञा-सण्णा । प्रज्ञा-पण्णा । विज्ञानम्-विण्णाणं । निम्नम्-णिण्णं । प्रद्युम्नः-पज्जुण्णो। पञ्चशती-पण्णसई। पञ्चविशतिःपण्णवीसा । ज्ञातः-णाओ-जाणिओ-मुणिओ ( because ज्ञा 'to know' substitutes जाण and मुण by 'जाणमुणौ ज्ञः' and अ is changed to before 7, the past participle termination, by 'ते')। धृष्टद्युम्नः-धट्टज्जुणो ( Here is not doubled by 'धृष्टद्युम्ने'). स्तः ॥१।४। ४० ॥ p. 38FT is changed to y 8. g. हस्तः-हत्थो । स्तुतिः-थुई । स्तोत्रम्-थोत्तं । स्तोकम्-थो । Page #342 -------------------------------------------------------------------------- ________________ SHADBHASHẬCHANDRIKÂ. 315 स्तनः-थणो। प्रस्तरः-पत्थरो। अस्ति–अस्थि । स्वस्ति-सत्थि । पर्यस्तः -पल्लत्थो-~-also पल्लट्टो (by 'पर्यस्ते टश्च' and g being changed to ल by 'यः सौकुमार्य'). Hemachandra gives समस्त and स्तम्ब as exceptions-समस्त:समत्तो । स्तम्बः-तंबो। Markandeya mentions स्तव and स्तम्भ as exceptions---स्तव:तवो । स्तम्भः-तभो। But स्तम्भः has खंभो when it means a pillar. 'थः स्तस्यास्तवस्तम्भे' and 'खः स्थूणार्थे स्तम्भे' Vide प्राकृ०सर्व०, p. 19. Our author mentions the Sutra. 'शोलुंकखोः स्तम्बसमस्त निःस्पृहपरस्परश्मशानश्मश्रुणि' ॥१।४ । ७५ ॥ p. 44 as an exception to 'स्तः'. मुकुलादिपाठाद् p. 38The मुकुलादि's are mentioned on p. 64 and they change their initial उ to अ optionally by 'मुकुलादौ' p. 64. पर्यङ्क: has पलिअंको also; because it is considered as falling under the चौर्यादि class and according to the Sutra 'स्याद्भव्य चैत्यचौर्यसमे यात्' ॥१।४।१०० ॥ p. 49, इ is inserted before य in the words भव्य, चैत्य, चौर्य, and other words like चौर्य. Some of these are enumerated on p. 50 and the class is called आकृतिगण, a comprehensive class comprising words of a similar form. ट्म or ड्म and क्म are changed to प by 'ट्मक्मोः ॥१। ४ । ४३ ॥ p. 38. We have thus कुट्मलः or कुड्मल: changed to कुंपळो. The Anuswâra comes in; because the word belongs to the वक्रा दि class mentioned on pp. 53-4, रुक्मिणी-रुप्पिणी or रुत्थिणी or रुम्मिणी. ष्पस्पोः फः ॥१।४। ४४ ॥ p. 39प्प and स्प are changed to फe. g. पुष्पम् -पुप्फ । स्पधी-फद्धी । शष्पम्-सर्फ । स्पन्दः-फंदो। स्पर्शः -फंसो । In some cases स् of स्प is droppedनिस्पन्दः-णिप्पंदो । परस्परम्-परोप्परं । In some cases q is droppedवनस्पतिः-वणरसई । स्पृहयति-सिहइ । It is sometimes changed to - Page #343 -------------------------------------------------------------------------- ________________ 316 NOTES ON स्पृहा-छिहा। The Sûtra 'zigaat:- p. 44 is an exception to this Sûtra. ताम्राम्रयोम्बः॥१। ४ । ४९ ।। p. 39The conjunct consonant in these words is changed to - e.g. ताम्रम्-तम्बं (आ being shortened by 'संयोगे' ) । आम्रःअम्बो। Hemachandra observes-'अम्बिरतम्बिर इति देश्यौ'. Laxshmidhara gives the provincial (देश्य ) forms as तम्बर and अम्बर Vide pp. 9.10. Trivikrama says in his Vritti-'तम्बरमम्बरमित्येतौ तु देश्यौ'. The Prakritasarvasva adds कम्र, saying 'आम्रकम्रताने ब:'--We have thus अंबो। कंबो । तंबो। When the termination #q is added, q in it is optionally changed to इताम्रमयः-तम्बमओ-तम्बमइओ। वश्च विह्वले ॥ १।४ । ५२ ॥ p. 40Before this Satra, we have 'a:'11818143 11 which teaches that is optionally changed to भ as in ऊर्ध्व; for 'वा' is to be supplied in this Sûtra from the preceding one 'Field at वा' ।।१।४। ५०॥e. g. ऊर्ध्वः--उब्मो-उद्धो (र and व् being dropped by 'लवरामधश्च')। जिह्वा-जिब्भा-जीहा-जिहा ( Vide pp. 99.100)। गह्वर:-गब्भरोगहरो। प्रहः-पभो-पहो । विह्वल:-विब्भलो (When the conjunct @ is changed to भ)। विच्छलो (When it is changed to छ)। विहलो (When it is not changed to भ or छ, but when c is dropped by 'लवरामधश्च'. Here the consonant ह which remains after the dropping of q is not doubled by the Sätra 'Starristalet:' because of 377: in it, which shows that र and ह as शेष or आदेश are not doubled ), Hemachandra and Markandeya mention one more form भिब्भलो। डेरो ब्रह्मचर्यसौन्दर्ये च ॥ १।४ । ५७ ॥ p. 40In the case of ब्रह्मचर्य, सौन्दर्य, and आश्चर्य which word is to be included according to Trivikrama on account of = in the Sutra ('चकारादाश्चर्ये च त्रिवि), डेर is to be substituted for the final य. Page #344 -------------------------------------------------------------------------- ________________ SHADBHÂSHACHANDRIKA. 317 डेर is डित् by 'चुटू'।१।३।७॥ of Panini (the initial चवर्ग and टवर्ग of sufixes are इत् ), whose help is to be taken by 'अनुक्तमन्यशब्दानुशासनवत् ॥ १।१।२॥p. 9, and is thus equal to एर. We have thus ब्रह्मच + एर. Now ब्रह्मच is भसंज्ञक by 'यचि भम् ॥१।४।१८ ॥ of Panini, and by 'टे:॥६।४ । १४३ ॥ of Panini the टि of ब्रह्मच is dropped, when followed by डेर which is डित्. टि means the final vowel or the final consonant with the preceding vowel. It is defined by Pâņini as · 'अचोन्त्यादि टि' ॥१।१।६४ ॥. We have accordingly ब्रह्मच + एर. र् is dropped by 'लवरामधश्च' and . we have बह्मचू + एर. Now म is changed to म्ह by 'श्मष्मस्सलामस्मररश्मौ म्हः ॥ १।४।६७॥ p. 42. So finally we get बम्हचेरं. ब्रह्मचर्यम्बम्हचेरं । सौन्दर्यम्-सोन्देरं (औ being changed to ओ by 'ऐच ए ॥१।२।१०१॥)। आश्चर्यम्-अच्छेरं । (श्च being changed to छ by 'थ्यश्चत्सप्सामनिश्चले' ॥१। ४ । २३ ॥, छ being doubled by 'शेषादेशस्या होचोखोः॥१।४। ८६ ॥, the first छु being changed to च by 'पूर्वमुपरि वर्गस्य युजः' ॥१। ४ । ९४ ॥, and आ being shortened by 'संयोगे' ॥१।२।४०॥). These three words come under the rain class and we have consequently one more form-बह्मचरिअं। सुंदरिअं। अच्छरिअं Vide pp. 49.50. वा पर्यन्ते ॥ १।४।५८ ॥ p. 40In 947 of is optionally changed to it. When it is not changed to डेर, it is changed to ज by 'धय्यर्या जः॥१४। २४ ॥ p. 35पर्यन्तः-परन्तो ( + एर+न्तो)-पज्जन्तो। धैर्यम् is changed to धीरं or धिज्जं by the Sutra 'धैर्य र ॥१।४ । ५९ by which l in धैर्य is changed to र optionally and s is lengthened by 'ई धैर्ये ॥ १।२। १०९ and by 'द्यव्ययाँ जा' which applies when 2 is not changed to र. तूर्यदशाहशौण्डीयें ॥ १।४।६० ॥p. 41In these words the conjunct consonant is changed to a तूर्यम्-तूरं । दशाह:-दसारो । शौण्डीर्यम्-सोंडीरं । बाष्पे होश्रुणि ॥१।४ । ६१॥ p. 419169 in the sense of a tear changes its conjunct consonant to हू. Page #345 -------------------------------------------------------------------------- ________________ 318 NOTES ON बाष्पः-बाहो (नेत्रजलम् )-बप्फो (ऊष्मा) ( Vide 'पस्पोः फः ॥ १। ४ । ४४ ॥ p. 39 ). Hemachandra's wording of the Sûtra is exactly the same. The Prakritasarvasva has 'बाष्पेश्रुणि हः'. तीर्थम्-तूहं-तित्थं । दुःखम्-दुहं-दुक्खं-दुहो (because दुःख is Mas. also, falling under कुलादि's mentioned on p. 55)। दुःखितः-दुहिओ-दुक्खिओ । दक्षिणः-दाहिणो-दक्खिणो । दीर्घःदीहो-दीहरो-दिग्यो ।-Hemachandra quotes 'परदुक्खेण दुक्खिआ विरला'. श्मष्मसमामस्मररश्मौ म्हः ॥१।४ । ६७ ॥ p. 42Except in स्मर and रश्मि , इम, ष्म, स्म, and ह्म are changed to म्ह. e.g. काश्मीरः-कम्हारो-कम्भारो (In काश्मीर, श्म is optionally changed to म्भ by 'काश्मीरे म्भः' ॥१॥४॥५३॥ and ई is changed to आ by 'ईतः काश्मीरहरीतक्योालौ' ॥१।२।५१॥)। ग्रीष्मःगिम्हो । विस्मयः-विम्हओ। अस्मादृशः-अम्हारिसो। ब्रह्मा-नम्हा ।But स्मरः- सरो। रश्मिः -रस्सी (म् being dropped by 'मनयाम्'). बाह्मणः-बम्हणो-बाम्हणो (Here according to 'संयोगे' आ must be necessarily shortened; but the word is placed by some in the garatfe class, mentioned on pp. 60-1. Trivikrama says 'केचिद्राह्मणपूर्वाह्नयोरपीच्छन्ति'. आ is therefore optionally shortened ). हरीतकी-हरडई (त being changed to ड by 'प्रतिगेप्रतीपगे' ॥१।३। ३३ ॥ p. 76 ). The Sutra शोर्लुक्खोः स्तम्ब-' p. 44 is an exception to this Sutra. पक्ष्माणि-पम्हाइ ( by ‘पक्ष्मणि' which changes its म to म्ह ). नष्णननलक्ष्णां पहः ॥ १। ४ । ६९ ॥ p. 43-- Instances other than those mentioned in the text are:शिश्नः-सिहो । प्रश्नः-पण्हो । जिष्णुः-जिण्हू । विष्णुः–विण्हू । उष्णीषम् -उण्हीसं । प्रस्तुतः-पण्हुओ । (Vararuchi gives प्रस्तुतम्--पण्हुदं) वह्निः--वण्ही । जगुः-जण्हू । तीक्ष्णम्-तिण्हं । लक्ष्णम्-सण्हं । स्नाति हाइ and also सिणाइ। स्नानम्-हाणं-सिणाणं (The Prakritasarvasva gives these forms of स्ना, 'न वा स्नाते-नाते विकर्षों न वा स्यात् प्रागिच्च' प्राकृ० स० p. 28 ). कृष्ण : has कण्हो or कसणो, but कण्हो only when it is a proper noun-'कण्हो मेहो । कसणो'; 'कण्हो त्ति णंदतणओ' प्राकृ० स० p. 27. कसिणो also in the sense of black, Vide 'कृष्णे वर्णे' p. 50. Page #346 -------------------------------------------------------------------------- ________________ SHADBHÂSHÂCHANDRIKÂ. 319 सूक्ष्मेद्वोतः ।१।२ । ६७ ।। p. 43सूक्ष्मे+अत्+वा+ऊत:-In the word सूक्ष्म, ऊ is optionally changed to st; i. e, it is changed to it and 31; 347 being supplied from the Sutra 'हश्चौत् कुतूहले' which precedes ite. J. सूक्ष्मम्सु ण्ह-सोण्हं-सण्हं । शोलक्खोः स्तम्ब ॥१। ४ । ७५ ।। p. 44In स्तम्ब, समस्त &c. the initial sibilant श, ष, or सू is droppede. g. स्तम्बः-तम्बः । समस्त:-समत्तो। निःस्पृहः-णिप्पिहो-निप्पिहो (न् being optionally changed to d by 'आदेस्तु' p. 78 and a to इ by 'इल्प गे' p. 66 ) । परोप्परो । ( the second अ being chan. ged to ओ by ‘फोः परस्परनमस्कारे' p. 59 ) । श्मशानम्-मसाणं (न् being changed to ण् by 'नः' p. 78). Hemachandra observes-'आर्षे श्मशानशब्दस्य सीआणं सुसाणमित्यपि भवति' । Vide p. 57. श्मश्रु-मस्सू-मंसू-मासू (श्मश्रु is classed by Trivikrama and Hemachandra among the aftfartos'स्पर्शास्थ्यश्रुश्मश्रुत्र्यश्रमार्जार" p. 53 and therefore मंसू; मस्सू by 'शेषादेशस्या होचोखोः' p. 15 and मासू by 'शोलप्तयवरशोर्दिः' p. 27. धात्रीद्रे रस्तु ॥ १। ४ । ८० ॥ p. 44धात्री and r drop their र optionally. धात्री-धत्ती (आ is shortened by 'संयोगे' र is dropped, and t doubled by 'शेषादेशस्या होचोखोः')। धारी (When is not dropped, त् is dropped by 'कगटडतदपक पशोरुपयद्रे' p. 15)। धाई । ( is dropped before 'संयोगे' is applied, then t is dropped by 'प्रायो लुक् कगचजतदपयवाम्' p. 14 )। हदे दहयोः ॥१। ४ । ११५ ॥ p. 44.- . In हद द्' and ह are interchanged. हदः thus becomes द्रहो. The Sutra 'धात्रीद्रे रस्तु' is now applicable. We have accordingly two forms दहो-द्रहो. See याश्रय ३-६१ ('लवणिम-जल-द्रह-निह-नाहि-मण्डले') Bombay S. S., p. 101. हस्य मध्याहे ॥ १॥ ४ ॥ ८१ ॥ p. 45In मध्याह्न, हु is optionally droppedमध्याह्नः-मज्झण्णो (हु is dropped, न् changed to p by the अधिकारसूत्र 'बहुलम् ' and doubled by 'शेषादेशस्या होचोखो', ध्य is changed to झ by 'ध्यह्योझलू' p. 35, झू is doubled and the Page #347 -------------------------------------------------------------------------- ________________ 320 NOTES ON first झ changed to ज् , आ is shortened by 'संयोगे'. Hemachandra gives मज्झन्नो।)। मज्झण्हो ( Here t is changed to ण्ह by 'नष्णलत्लहलक्षणां ण्हः' p. 43 ). ज्ञो मोविज्ञाने ।। १ । ४ । ८२ ॥ p. 45 drops its ञ् optionally, except in the word विज्ञानe.g. सुज्ञानः-सुजाणो (When ञ् is dropped, न् being changed to y by 'नः' p. 78)। सुण्णाणो (When ञ् is not dropped, ज्ञ is changed to " by 'ज्ञम्नो' p. 36)। ज्ञानम्-जाणं-णाणं । आज्ञा -अज्जा-अण्णा । Bub विज्ञानम्-विण्णाणं । सर्वशः-सव्वज्जोसवण्णू। Föquoy is by the following Satra:ज्ञो णोभिज्ञादौ ॥ १।२ । १७ ॥ p. 45In अभिs and other words, when s is changed to ण् , the अ attached to or is necessarily changed to 3. In मनोश, अज्ञ, अभिज्ञ, प्रज्ञा, संज्ञा, and विज्ञान, ज्ञ is changed to of; . e. the Sâtra 'sit fasta mentions only one exception विज्ञान; but मनोज्ञ &c. are to be classed with विज्ञान. e.g. मनोज्ञः-मणण्णू । अज्ञः-अण्णू । अभिज्ञः-अहिण्णू (भू being changed to हू by 'खघथधभामू' p. 18)| प्रज्ञा–पण्णा। संज्ञासण्णा । विज्ञानम्-विण्णाणं-विज्जाणं (When झा is changed to जाण by 'जाणमुणौ ज्ञः'). In आज्ञापन and आज्ञप्ति also s is changed to ण, the Sutra 'ज्ञो ओविज्ञाने' is not applicable, e.g. आज्ञापनम्-आणावणं । आज्ञप्तिः-आणत्ती। सर्वज्ञः-सव्वज्जोसव्वण्णू । आत्मज्ञः-अप्पज्जो---अप्पण्णू ( Vide p. 121)। दैवज्ञःदेवज्जो-देव्वण्णू-दश्वजो-दइवण्णू (दैव falls under the वैरादि class and therefore changes its g to 375 optionally, Vide p. 69. व् is doubled by 'दैवगेखौ' p. 47 )। इङ्गितज्ञः-इंगिअज्जो-इंगिअण्णू । Hemachandra mentions two forms in the case of अभिज्ञ, प्रज्ञा, संशा as under:अभिश:-अहिज्जो अहिण्णू । प्रज्ञा-पज्जा-पण्णा । संज्ञा-सज्जासण्णा । According to him मनोज्ञ: has मणोज्जो-मणोण्णो । अभिशादि's are to be learnt and decided from the forms themselves. Those that have the vowel 3 when their ais . Page #348 -------------------------------------------------------------------------- ________________ SHADBHÂSHACHANDRIKA. 321 changed to u are to be taken as belonging to this class, Hemachandra. says the same thing-'येषां ज्ञस्य णत्वे उत्वं दृश्यते a afarist: 1 ' p. 7, Pothi Edition. Tall $1814811 p. 45The conjunct consonant is optionally dropped in the case of tifa tfe:--il fat:-11317-23727. P. 46-61 TIETETIET- tat-In these pages, the same chapter, viz., that which treats of the changes which words having conjunct consonants ending in sy or 371 undergo if continued, but it embodies the treatment of the doubling and the interchange of consonants, and the insertion or the omission of Anuswäras in them in regard to the same class of words, viz., those ending in 87. TERCERTI° p. 46–This Sûtra is explained and instances given before, Vide pp. 297-298. stafa 11 S18120 II p. 46– Stafura-Brought about by a Sætra. here means a Sûtra. The Sätra means that the consonant is not doubled in accordance with TFTC°, provided to the consonant that is left after the dropping of one of the conjunct consonants) or 34T3T (the substitute of a conjunct consonant) is proceded by a vowel which is originally long or made long by the application of some Sūtra. e. g. fa:914:—otarat- ATHT ( is optionally changed to o by Tatt' p. 78) / 1971: THT (Vide 'sqret: :' p. 39). (The long vowels & and 31 are in these instances refu not originally belonging to the words themselves, but brought about by the Sûtrasistarifa: ' p. 20 ). In the following instances the long vowels belong to the words themselves:atz&# TE I SHTOHET I $47:-ATTI:-ĦI reSTÅ I TRAJTË I 04:- HITT-BTTTT 13777fà: urtit (Here ur is not doubled) I BTTT975-- Tavi i 41 Page #349 -------------------------------------------------------------------------- ________________ 822 NOTES ON In words like अमात्यः - अमच्चो, the vowel is first shortened by 'संयोगे' and then त्यू changed to चू by 'त्योचैत्ये' p. 33 and doubled. प्रमुक्त ॥ १ । ४ । ९१ ।। p. 47 सप्पवासो- सपवासो - This is the reading of most of the MSS. This seems to be the change of सर्पवासः । Trivikrama's Vritti gives सप्पिवासो-सपिवासो which is for afqq. The same word is given by Hemachandra. fe-A doubt is here raised that must be dropped by '; because it is characterized by the characteristics of the dropping of letters mentioned in the Sûtra ('roquofaaaa'); in other words, because it fulfils the conditions of the Sûtra. The doubt is thus solved. Trivikrama has stated in his Vritti on the Sûtra ' that in a compound, words are to be taken as forming separate padas both in regard to their connection in a sentence and to their taking case-terminations. ('समासे तु वाक्यविभक्त्यपेक्षया भिन्नपदत्वमिष्यते तेन तत्र यथादर्शनमुभयमपि भवति ।" Trivikrama's Vritti on ' -'). The whole compound and not each word in it is connected in a sentence and in this sense the whole compound forms one pada. Each member, however, has case-terminations added to it (in the case of all members except the last these terminations are dropped except in an eg¶¤ like gfufer:) and in this view, it is a pada. Both these views are to be accepted and whatever view suits the forms actually in use is to be applied ( ' यथादर्शनं लोप:' ), e. g. सुखकरः - सुहअरो ( कू is dropped, because it is not in the beginning of a pada, the whole word ge, forming one pada ) - सुहकरो । आगमिकः - आगमिओ-आअमिओ । जलचरः - जलचरो - जलभरो । बहुतरः- बहुतरो - बहुअरो । शुभदः -- सुहृदो -- सुहओ । दैवगेखौ ॥ १ । ४ । ९२ ।। p. 47 - The art's are given and the changes shown before. Vide p. 308. तैलादौ ॥ १ । ४ । ९३ ॥ p. 47 Page #350 -------------------------------------------------------------------------- ________________ SHADBIÂSHACHANDRIKÂ. 323 In ats and other words of the class, the final consonant or any other consonant is doubled so as to suit the forms as current in the Prâkrita. e. g. तैलम्-तेल्लं । ब्रीडा-विड्डा । प्रेम-पेम्मं । स्रोतः-सोत्तं । प्रभूतम्बहुत्तं ( being changed to व् by 'प्रभूते वः ॥१।३। ५९ ॥ p. 79 and w to ह by 'खघथधभाम्' p. 18)। मण्डूकः-मंडुक्को। यौवनम्Ftoqui (here the consonant doubled is evidently other than the final ) । ऋजुः-उज्ज (ऋजु falling under the ऋत्वादि's changes its a to उ by 'ऋतुगे' ॥ १।२। ८१ ॥ p. 67 )। विचकिलम् -वेइल्लं (विच being changed to वे by 'एत् साज्झला त्रयोदशगेचः' ॥१।३।१॥ according to which in words त्रयोदश and others of the class, the initial vowel, together with the following consonant and the vowel joined to it is changed to g. In विचकिलम् which comes under the त्रयोदशादि class, इच is thus changed to ए, क् is dropped by प्रायो लुक् कगचज', and ल doubled ). पूर्वमुपरि वर्गस्य युजः ॥ १। ४ । ९४ ॥ p. 48The Sutra is explained before, Vide p. 298. e. g. वृक्षः--रुक्खो ('वुश्च रुव॒क्षे' p. 30 ) । लक्ष्मी--लच्छी (It comes under स्पृहादि; Vide 'स्पृहादौ ॥१। ४ । २२ ॥ p. 30)। निर्झरःणिज्झरो । ओझरो also ('तु निर्झरद्विधाकृोरोन्ना' ॥१॥ २॥ ५० ॥ p. 63) निष्ठरः-णिठ्ठरो (पू being dropped by 'कगटड-' p. 15)-णिठुलो ('लो जठरवठरनिष्ठुरे'॥ १।३ । ७७ ॥ p. 81). क्ष्मारत्नेन्त्यहलः ॥१।४ । ९६ ॥ p. 48far and a have en placed before the last member of the conjunct consonantsक्ष्मा-छमा ( It is first changed to क्षमा and तू is then changed to छ by 'क्षमायां कौ' p. 49 ) । रत्नम्-रअणं । Thus क्ष्मा-छमा; क्षमा-छमा ( the earth); क्षमा-खमा (by'क्षः' *p. 32, moaning 'forgiveness'). स्नेहाम्योर्वा ॥१। ४ । ९७ ॥ p. 49In स्नेह and अग्नि, अ is optionally inserted before the last member of the conjunct consonante. g. स्नेह-सणेहो-णेहो । अग्निः-अगणी-अग्गी. Page #351 -------------------------------------------------------------------------- ________________ 324 NOTES ON In स्नेह, स्नषा, and other words of a similar nature, where both the consonants are capable of being dropped (a by 'कगटडतदपक पशोरुपयद्रे' p. 15 and न् by 'मनयाम् ' p. 13), only one should be dropped by ‘विप्रतिषेधे परं कार्यम् ' and this holds good even in the case of a substitute being taught for a conjunct consonant. This is shown by the author by the use of #1: in the Sûtra ''Enti ve: :' p. 101. In this Sûtra ug is shown to be the substitute for the second sibilant in the word aut. If, however, both & and are dropped, then only one sibilant ę is left and there is consequently no necessity for the use of 'फोः' in the Sûtra. In order that it may not be superfluous it is taken to be a $1927 of the fact that when both the members of a conjunct consonant are capable of being dropped, even where a substitute for a conjunct consonant is taught, only one should be dropped. Trivikrama iu his Vșitti on 'स्नेहान्यो ' says ""स्नुषायां ग्रहः फोः' इति सूत्रे फोर्ग्रहणेन संयुक्तादेशविषयेप्यन्यतरलोपस्य ज्ञापितत्वात् प्रकृते (that is in लेहः-सणेहो) पूर्व विप्रतिषेधेन सलोपः॥" शर्षवनतप्तेष्वित् ॥ १।४। ९८ ॥ p. 49 is optionally inserted before the final member of the conjunct consonants र्श, र्ष, and those in वज्र and तप्तe. g. आदर्शः-आअरिसो-आआसो। Hemachandra gives आयसो in place of आआसो, considering the word to be one of the वक्रादि's. सुदर्शनः-सुदरिसणो-सुदंसणो । दर्शनम्-दरिसणं-दसणं । दर्शः-दरिसो-दासो । वर्षम्-वरिसंवासं । वर्षाः-वरिसा-वासा । तप्तः-तविओ-तत्तो । वज्रम्-वइरं-वजं । Hemachandra observes ' व्यवस्थितविभाषया क्वचिन्नित्यम् । परामरिसो (for परामर्शः) । हरिसो ( for हर्षः) । अमरिसो (for अमर्षः). Lakshmidhara includes these words in the following Sutra:हर्षामर्षश्रीही क्रियापरामर्शकृत्स्नदिष्टया ॥ १।४ । ९९ ॥ p. 49In the case of हर्ष &c. and है, इ is necessarily inserted before the final member of the conjunct consonants-- e. g. हर्षः-हरिसो । अमर्षः-अमरिसो। श्रीः-सिरी । ही:-हिरी ( In Page #352 -------------------------------------------------------------------------- ________________ SHADBHÂSHACHANDRIKÂ. 325 the case of the two words sit and which end in ferm, the vowel is shortened by 'किपः ॥२॥२॥४७॥ p. 85 and the Prakrita words are consequently सिरि and हिरि)।हीत:हिरिओ । क्रिया-किरिआ । परामर्शः-परामरिसो । कृत्लःकसिणो । दिष्टया-दिट्ठिआ (ष्ट being changed to 7 by 'ट:' p. 31 and being doubled by ' शेषादेशस्या ' p. 15) । अर्हः-अरिहो । अर्हति --अरिहइ । गर्दा-गरिहा । बर्हः-बरिहो। स्याद्भव्यचैत्यचौर्यसमे यात् ॥११४ । १०० ॥ p. 49In स्यात् , भव्य, चैत्य, चौर्य, and words like चौर्य, इ is inserted before य् of the conjunct consonants. स्यात्-सिआ (त् being dropped ) । स्याद्वादः-सिआवाओ। भव्यः-भविओ । चैत्यम्-चेइ । चौर्यम्-चोरिअं-चोरिआ (चौर्य being optionally Fem., it being in the class of अअलि, Vide — स्त्रियामिमाञ्जलिगाः' p. 56)। स्थैर्यम्थेरिअं । गाम्भीर्यम्-गंभीरिअं। धैर्यम्-धीरिअं (ऐ being changed to ई by 'ई धैर्य' p. 40 )। भार्या-भारिआ (भज्जा also by 'द्यय्यजः' p. 35 ) । सौन्दर्यम्-सुंदरिअं-सोरिअं (सौन्दर्य comes under the शौण्डादि's and consequently औ is changed to उ, Vide 'शौण्डगे' p. 69. Vide also 'डेरो ब्रह्मचर्यसौन्दर्ये च' p. 40)। ऐश्वर्यम्अइसरिअं (ऐश्वर्य comes under the दैत्यादि's and therefore changes its ऐ to अइ by 'दैत्यादौ' p. 69 ) । सूर्यः-सूरिओ । (also सुज्जो by 'द्यय्यर्या जः' p. 35) । वीर्यम्-वीरिअं । वर्यम्-वरिअं । शौर्यम्-सोरिअं । चर्या-चरिआ । आचार्यः-आअरिओ (There are two other forms also आइरिओ and आआरिओ, Vide 'आचार्ये चो हश्च' p. 60)। पर्यङ्कः-पलिअंको-पल्लंको ( Vide 'यः सौकुमार्यपर्यङ्कपर्यस्तपर्याणे' p. 38)। ब्रह्मचर्यम्-बह्मचेरं ( Vide 'श्मष्मस्मरामस्मररश्मौ म्हः' p. 42 and 'डेरो ब्रह्मचर्यसौन्दर्ये च' p. 40)बम्हचरिअं। लादक्लीबेषु ॥१।४।१०१॥p. 50g is inserted before g of the conjunct consonant in nominal and verbal forms except in sta and other words of the kind e.g. क्लिष्टः-किलिट्ठो । क्लान्तः-किलन्तो। प्लुष्टः-पिलुट्ठो। श्लिष्टम् - सिलिटुं। शुक्लम्-सुक्किलं-सुइलं । क्लिन्नम्-किलिन्नं । केशः-किलेसो। म्लायति-मिलाअइ । म्लानम्-मिलाणं । क्लाम्यति-किलम्मइ ॥ Exceptions: Page #353 -------------------------------------------------------------------------- ________________ 326 NOTES ON क्लीबः-कीओ (Trivikrama gives कीवो)। विक्लव:-विक्कओ । कुम:कमो । प्लवः-पवो (Trivikrama gives पओ)। विप्लवः-विप्पवो । शुक्लपक्षः-सुक्कपक्खो । उत्प्लावयति-उप्पावेइ । The rule and its exception both apply to nominal as well as verbal forms. नात् स्वप्ने ॥ १।४ । १०२ ॥ p. 50Hemachandra's Sutra is स्वप्ने नात्. स्वप्नः-सिविणः-सिमिणः (by 'नीवीस्वप्ने वा'). स्निग्धे त्वदितौ ॥ १ । ४ । १०३ ॥ p. 50In the word स्निग्ध, अ and इ are optionally inserted before न्. e. g. स्निग्धः-सिणिद्धो ( Here इ is inserted before न , न् is changed to " by 'नः' p. 78, ग् is dropped by 'कगट डतदप क पशोरुपर्यद्रे' p. 15, ध् is doubled by 'शेषादेशस्या होचोखोः' p. 15, and the first 5 changed to द् by 'पूर्वमुपरि वर्गस्य युजः' p. 48)-सणिद्धो-णिद्धो (Here सू is dropped by 'कगटडतदपक पशोरुपर्यद्रे' p. 15). कृष्णे वर्णे ॥१। ४ । १०४ ॥ p. 50Thus कसिणो-कसणो कण्हो means black'; while कण्हो means - Vishnu' also. वा च्छद्मपद्ममूर्खद्वारे ॥१।४ । १०९ ॥p. 51In छद्म, पद्म, मूर्ख, and द्वार, उ is optionally inserted before the final member of the conjunct consonantse. g. छद्मम्-छउमं-छम्मं । पद्मम्-पउमं–पोम्मं (by 'पद्मे मि' )। मूर्खः-मुरुक्खो-मुक्खो । द्वारम् -दुवारं-वारं (द् being dropped by 'कगटड- p. 15)-दारं ( being dropped by 'लवरामधश्च' p. 14)-देरं ( Vide 'उत्करवल्लीद्वारमात्रचि' p. 59 by which the first अ or आ of उत्कर &c. is optionally changed to ए). लनोरालाने ॥ १ । ४ । १११ ॥ and चलयोरचलपुरे ॥१। ४ । ११६ ॥ pp. 51-52Hemachandra's Sutras are 'आलाने लनोः' and 'अचलपुरे चलोः ॥ ८।१।११७-११८ ॥ लघुके लहोः ॥ १। ४ । ११८ ॥ p. 52--- Page #354 -------------------------------------------------------------------------- ________________ SHADBHÂSHÂCHANDRIKA. 327 In the word लघुक, घ् being changed to हु by ‘खघथधभाम्' p. 18, and are interchanged optionally. We have consequently हलुओ or लहुओ. When q comes in the beginning of the word by the interchange of r and घ् , it cannot be changed to हु by 'खघथधभाम्'; for it would be in the beginning of a pada. It is on this account that the Sutra has लहोः instead of लघोः . In other words, लघुकः is first changed to लहुओ and then by interchange of letters we have हलुओ also. रलोह रिताले ॥१।४।११९ ॥ p. 52In the word हरिताल, र and ल् are interchanged. हरिताल:--- हलिआरो. Hemachandra makes the change optional and gives हरिआलो also. अन्त्यहलोश्रदुदि ॥ १।१।२५॥ p. 52The ending consonant of words is dropped, except that of श्रद् and उद्e. g. यावत्-जाव । तावत्-ताव । यशस्-जसो । तमस्-तमो । जन्मन् - जम्मो । But श्रद्धा-सद्धा । उद्गतम्-उग्गअं । In a compound, like सज्जनः त् of सत् may be considered to be at the end of a pada, because a case-termination is added and then dropped; it may not be considered to be at the end of a pada if we look to its connection in a sentence. We have accordingly two forms-सजणो-सज्जणो. Similarly, सद्भिक्षुः-सब्भिक्खू-सभिक्खू । एतद्गुणः-एअग्गुणो-एअगुणो।तद्गुणः-- तग्गुणो-तगुणो। निर्दुरि वा ॥ १।१ । २६ ॥ p. 52निर्घोषिः-णिघोसो-णिग्धोसो–णीघोसो। अन्तरि च नाचि ॥१।१ । २७ ।। p. 53Hemachandra has अन्तोवरि for अन्ताउवरि. हलि जणनानाम् ॥ १।१ । ४१ ।। p. 53Other instances of the rule are as under : Page #355 -------------------------------------------------------------------------- ________________ 328 NOTES ON पङ्क्तिः - पंती । लाञ्छनम् -- लंछणं । षण्मुखः छंमुहो । उत्कण्ठा — उक्कंठा । सन्ध्या - संझा । विन्ध्यः - विंझो । स्वरेभ्यो वक्रादौ ॥ १ । १ । ४२ ॥ p. 53 - In वक्र, मनस्विनी, उपरि and other words of the class, Anuswâra is placed after the first, second, and third vowels, respectively. e. g. वक्रम् - वंकं । त्र्यसं-तंसं । अश्रु - अंसू । ( Hemachandra gives अंसुं ) कुट्मलम् - कुंपलं । गुच्छं—गुंछं । पुच्छं - पुंछं । बुध्नम् - बुंधं । गृष्टिःगिठी (Vararuchi gives गुंठी ) । कर्कोटकः - कंकोडओ | दर्शनम् - दंसणं । पर्शुः - पंसू । स्पर्शः - फंसो । श्मश्रुः - मंसू । मूर्धा - मुंढा । वृश्चिकःविंचुओ - विंधुओ (Hemachandra and Trivikrama give विंछिओ ) । मार्जारः - मंजारो - मज्जारो । मनस्विनी --मणंसिणी । मनस्वी - मणसी । प्रतिश्रुत्-पडंसुआ । मनःशिला - मणंसिला - मणासिला ( Vide p. 102 ) । वयस्य : - वअंसो ( Hemachandra gives वयंसो ) । मनःशिला - मणंसिला । उपरि - उवरिं ( Hemachandra and S' esbakrishna have अवरिं ) । अतिमुक्तकम् - अइमुंतअं । Vararuchi gives a few more instances as under : -हस्वः - हंसो | मस्तम् - मंथं । वर्णः - वंणो । प्रतिश्रुतम् - पडिसुदं । अश्व:अंसो । अभिमुक्तः - अद्दिमुंको । One MS. of the work has also चक्रम् - चंकं । वर्गेन्त्यः ॥ १ । १ । ४७ ॥ P. 54 Anuswâra followed by a consonant of any of the first five classes is optionally changed to the nasal of the class to which the consonant belongs. Vararuchi is This change is necessary according to some. in favour of the optional change. We have accordingly संका or सङ्का, बिन्दू or बिंदू, संढो or सण्ढो &c. लुङ् मांसादौ ॥ १ । १ । ४४ ।। p. 54— In Hi and other words of the class, the Anuswâra is optionally dropped e. g. मांसम् - मंसं - मासं ( by 'स्वरस्य बिन्द्वमि' which teaches that the vowel is shortened when followed by Acc. Sing. Term., or by Anuswara) । मांसलम् - मासलं - मंसलं । पांसु - पासू Page #356 -------------------------------------------------------------------------- ________________ SHADBHÂSHẬCHANDRIKÂ. 329 पंसू । कांस्यम्-कासं-कंसं । कथम्क ह-कहं । इदानीम्-इआणिइआणि-दाणि-दाणिं (एण्हि also according to Vararuchi )। एवम्-एव–एवं (Prakritasar vasva gives एअं-एअ)।नूनम्- नूणनूणं-~~णूणं--णूण । किं करोमि-कि करेमि-किं करेमि । संमुखम्-समुहं -संमुहं । सिंहः-सिंघो-सीहो (सिंह falls under विंशत्यादि, Vide 'विंशतिषु त्या श्लोपल्' below ) । किंशुकः-किंसुओ-केसुओ ('डे तु किंशुके'). Vararuchi gives two more instancesतस्मिन्-तहि-तहिं । आसु-असुं-असु । विंशतिषु त्या श्लोपल् ॥ १।१ । ४८ ॥ p. bbIn fazla and other words of the class, Anusvâra is dropped together with fà, a part of the word. The preceding vowel is then lengthenede. g. विंशतिः-वीसा । त्रिंशत्-तीसा । दंष्ट्रा-दाढा। संस्कृत and संस्कार for which the Satra 'संस्कृतसंस्कारे' is given in the text are classed by Hemachandra among विंशत्यादि's. संस्कृतःसक्कओ । संस्कारः-सकारो। अक्ष्यर्थकुलाद्या वा ॥ १।१। ५१ ॥ p. 55. Synonyms of अक्षि, कुल, and other words of this class are optionally masculinee. g. लोचनम्-लोअणो-लोअणं । नयनम्-णअणोणअणं । कुलम् - कुलो-कुलं । वचनम्--वअणो-वअणं । माहात्म्यम्-माहप्पो-माहप्पं ('वात्मभस्मनि पः' p.121)। दुःखम्-दुक्खो-दुक्खं । भाजनम्-भाअणोभाअणं (भाणं also)। छन्दः-छंदो-छंदं । विद्युत्-विज्जुलो-विज़ ('लो वा विद्युत्पीतयोः' p. 78, by which the स्वार्थवाचक suffix ल is optionally added to विद्युत् and पीत ). अक्षि is optionally feminine, it being one of the अञ्जल्यादि's ('स्त्रियामिमाञ्ज लिगाः' p. b6). अक्षि-अच्छी-अच्छि । क्लीबे गुणगाः ॥ १।१।५२॥ p. 56Tot and other words of the class are optionally neuter. e. g. गुणः-गुणो--गुणं । मण्डलाग्रः-मंडलग्गो-मंडलग्गं । देवाः-देवा -देवाइं । खड्गः-खग्गो-खग्गं । कररुहः-कररुहो-कररुहं । वृक्षःरुक्खो-रुक्खं । बिन्दवः-बिन्दूई-बिन्दुणो । कण्ठ is not given in this class by Trivikrama and Hema chandra. 42 Page #357 -------------------------------------------------------------------------- ________________ 330 NOTES ON स्त्रियामिमाञ्जलिगाः ॥ १।११५३ ॥ p. 56 Words ending in इमन् , अञ्जलि and others of the class are optionally feminine. e. g. पृष्ठम्-पिटुं-पिट्ठी-पुट्ठी-पुढे । एसा अञ्जली । एस अञ्जली । एसा गरिमा । एस गरिमा । एसा महिमा । एस महिमा । एसा धुत्तिमा । एस धुत्तिमा। प्रश्न:-पण्हा-पण्हो । चौर्यम्-चोरिआ-चोरिअं । अक्षि-अच्छीअच्छि । बलि:-बली ( Mas. and Fem. )। निधिः-निही ( Mas. and Fem.)। विधिः-विही ( Mas. and Fem.)। रश्मिः -रस्सी ( Mas. and Fem. ) । ग्रन्थिः -गण्ठी ( Mas. and Fem.)। कुक्षिःgoogst ( Mas. and Fem. )i. The Prâkritasarvasva and the Kalpalatika say that the words काश्मीर, ऊष्मन् , and सीमन्, and those ending in इमन् are necessarily feminine-'काश्मीरसीमोष्मेमानः स्त्रियाम्' Vizag. edition, p. 33-कसुमीरा । सीमा। उम्हा। The Prâkritachandrikâ gives the following verses for the irregularity of genders: प्रावृट्शरद्तरणयः पुंसि स्नान्तमपि कचित् । वचःशिरोनभःश्रेयःसुमन शर्मवर्मनः ॥ बिन्दुः कुलं मण्डलामः खड्गो वचनभाजने । छन्दोमाहात्म्यनेत्रार्थदुःखं वृक्षो गुणोऽस्त्रियाम् ॥ इमान्ताञ्जलिपृष्ठाक्षिप्रश्नाः कुक्षिर्बलिनिधिः। रश्मिग्रन्थिविधिविद्युत् चोरिकाद्यास्तु वा स्त्रियाम् ॥ That is प्रावृषू, शरद्, तरणि are Mas., and words ending in सू and I are sometimes Mas. 8. g. पाउसो । सरओ। एसो तरणी । जसो। पओ । तमो । चेओ । उरो। जम्मो । नम्मो। कम्मो। Words ending in and are in some cases Mas., not in all-e. g. वअं । शिरं । नहं । सेअं । सुमणं । सम्मं । वम्मं । ( for वचः, शिरः &c. ). fars and other words up to yo are both Mas. and Neu. e. g. बिन्दू-बिन्दुं । कुलो-कुलं । अच्छी-अच्छि । चक्खू-चक्टुं । णअणोणअणं । दुक्खो~-दुक्खं । रुक्खो-रुक्खं । गुणो-गुणं । मंडलग्गोमंडलग्गं । खग्गो-खग्गं । वअणो-वअणं । भाअणो-भाअणं । छंदो-छंदं । माहप्पो-माहप्पं । Page #358 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKA. Words ending in इमन्, अञ्जलि &c. are both Mas and Fem. Vide the instances given above. निष्पत्योरोत्री माल्यस्थोर्वा ॥ १ । २ । १ ॥ p. 56 - निस् is optionally changed to ओ when followed by माल्य and प्रति to परि when followed by the root स्था. निर्माल्यम् = णिमल्लं - ओमल्लं | also निम्मालिअं - ओमालिअं ( माल्य being like चौर्य ). प्रतिष्ठितः - परिट्ठिओ - - पट्टिओ । शोलुप्तयवरशोदिः ॥ १ । २ । ८ ॥ p. 57 - Vide the note on p. 306. तु समृद्ध्यादौ ॥ १ । २ । १० ।। p. 57 – 331 In f and other words of the class, the initial vowel is optionally lengthened. समृद्धि: - सामिद्धी -समिद्धी ( ऋ being changed to s by 'इल कृपगे' p. 66 ) । प्रसिद्धिः - - पासिद्धी - पसिद्धी । प्रतिसिद्धिः - पाडिसिद्धी - पडिसिद्धी ( तू being changed to डू by 'प्रतिप्रतीपगे' P. 76 ) प्रतिपद्पाडिवआ - पडिवआ - 'पो वः' p. 79 ) । प्रवासी - पावासू – पवासू ( इ is changed to उ by 'द्विनीक्षुप्रवासिषु' P. 62 ) । अभिजातिः - आहिआई—अहिआई। प्ररोहः - पारोहो - परोहो । परकीयम् — पारकेरं - परकेरं— पारक्कं-परक्कं—पारिक्कं—परिक्कं ('राजपराड्डिक्कडक्कौ च ' p. 159 ) चतुरन्तम्चाउरन्तं—चउरन्तं । अस्पर्शः – आफंसो — अफंसो । प्रकटम् - पाअडं - अडं । प्रसुप्तः -- पासुत्तो- पसुतो । सदृक्ष ः- सारिच्छो- सरिच्छो ( 'दृश्यक्सक्किनि' p. 34, it is a स्पृहादि ) । मनस्विनी - माणसिणी - मणंसिणी । मनस्वी - माणंसी-मणंसी । प्रवचनम् - पावयणं - पवयणं । प्रतिस्पर्धी - पाडिप्फद्धीपडिप्फदी ( the word being mentioned in the class in the Prákritasarvasva, Vide p. 4 ) । अश्वः - अस्सो | आसो । स्वप्नादाविल ॥ १ । २ । ११ ।। p. 57 - In and other words of the class which are mentioned on p. 58 under the Sūtra 'वेतस इति तो:', अ is changed to इ. e. g. स्वप्नः --- सिविणो - सिमिणो ( व् is dropped by 'लवरामधश्च', the first is changed to by this Sûtra, is inserted before न् by 'नात्स्वप्ने' p. 50, प् is changed to व् by 'पो वः', and q is is op. tionally changed to म् by 'नीवी स्वप्ने वा' १ । ३ । ८५, p. 50, according to which बू is changed to म् [ ब: being derived from the Satra ‘बो मः शबरे' P. 82 ], but there being no ब् in fraft and स्वप्न, ब् and are to be understood as interchange व् Page #359 -------------------------------------------------------------------------- ________________ 332 NOTES ON able) । व्यजनम्-विजणं (as given in प्राकृतव्याकरणवृत्ति by Trivikrama)-विअणं ( as given in प्राकृतसर्वस्व, प्राकृतचन्द्रिका, प्राकृतप्रकाश)-वीजणं (as given by हेमचन्द्र, Vide 'निज पक्खवीजणेहिं वोज्जन्तो घरणिसङ्काए' Dvyas raya, Bom. Sans. Series, p. 181 ). व्यलीकम्-विलिअं । कृपणः-किविणो। मृदङ्ग:-मिइंगो-मुइंगो (प्राकृ० सर्व०, प्राकृ० प्रका०)। In this word ऋ is changed to s and उ by 'वृष्टिपृथङ्मृदङ्गनप्तृकवृष्टे' p. 67-Two other forms मिअंगो-मुअंगो are also given in the text, p. 67 and in प्राकृतव्याकरणवृत्ति. S'eshakřishņa mentions all the four forms in the Prâkritachandrika---'मृदंगे मिइंगो मिअंगो मुइंगो मुअंगो मृगे स्यान्मओथो मिओपि। ईषत्-इसि । वेतसः-वेडिसो । दत्तम्-दिण्णं । उत्तमः-उत्तिमो । मरिचम् -मिरि। पक्काङ्गारललाटे तु ॥१।२।१२॥ p. 58In पक, अङ्गार, and ललाट, अ is optionally changed to इ. Thus पक्कः-पक्को-पिक्को । अङ्गार:-अंगारो-इंगालो । ललाटम् --णिडालंणडालं ( by 'लो ललाटे च', 'टो डः', and 'ललाटे डलो'. Vide p. 110 of the text ). Hemachandra gives णडालं and णलाडं. हरे स्वी॥१।२।१५ ।। p. 58हर changes its अ to ई optionally. हर:--हरो-हीरो । उल ध्वनिगवयविष्वचि वः ॥१।२।१६ ॥ p. 58In ध्वनि &c. अ in व is necessarily changed to उ. ध्वनिः-झुणी (ध्व being changed to झ by 'त्वथ्वद्वध्वां क्वचिच्चछजझा' ॥१।४। ६५ p. 88)। गवयः-गउओ। विष्वच-वीसुं। स्तावकसास्ते ॥ १।२।१८ ॥ p. 58The initial अ of स्तावक and सास्ना is necessarily changed to उ. स्तावकः-थुवओ; साना-सुण्हा (स्न being changed to ग्रह by 'श्नष्णलत्लह्नलक्ष्णां पहः' p. 43 ). चण्डखण्डिते णा वा ॥१।२ । १९ ॥ p. 58In these two words the initial 37 together with the following or is optionally changed to g. चण्डः--चंडो-चुडो; खण्डितः-खंडिओ-खुडिओ । The Prakritachandrikå gives the same change: 'चण्डे चंडोपि चुडो खण्डितशब्दे तु खंडिओ खुडिओ'. The same is the wording of Hemachandra's Sûtra in the pothi edition with me printed in the Jñânadipaka press, Page #360 -------------------------------------------------------------------------- ________________ SHADBHÂSHẬCHANDRIKA. 398 Bombay and also as given on p. 19 of the Prakritadvya. s'raya, Bom. Sans. Series. The reading given in the Appendix of the same edition does not seem correct. It is 'वन्द्रखण्डिते णा वा' p. 11. उत्करवल्लीद्वारमात्रचि ॥१।२।२५ ॥ p. 59- . In उत्कर, वल्ली, and द्वार, and also in the affix मात्र, the initial अ is optionally changed to ए. उत्करः-उक्करः-उक्केरो । वल्ली-वल्ली-वेल्ली । द्वारम्-देरं-दारं-दुआरं -बार–वेरं-दुवारं (Vide 'वा च्छद्मपद्ममूर्खद्वारे' p. 51 and pp. 110. 11 ) । एतावन्मात्रम्-एत्तिअमेत्तं-एत्तिअमत्तं । Trivikrama adds in his Vritti-'बहुलाधिकारान्मात्रशब्देऽपि । भोअणमेत्तं । भोजनमात्रम् ।'. Hemachandra has the same-'बहुलाधिकारात् कचिन्मात्रशब्देपि । भोअण---मेत्तं ।' Kumarpalacharita, Bom. San. Series, Appendix, p. 15. फोः परस्परनमस्कारे ॥ १।२।३० ॥ p. 59Trivikrama in his Vritti has-'परोप्परं । णमोकारो। Hemachandra has 'नमोकारो । परोप्परं ।' कुमार०, Appendix p. 13. The Prakritachandrika has also the same changes-'नमस्कारे नमोकारो परस्परे परोप्परं ।'. त्वपौ ॥ १।२ । ३२ ॥ p. 59Trivikrama's instances are—'ओप्पेइ । अप्पेइ ।' ईल खल्वाटस्त्यान आतः॥१।२ । ३३ ।। p. 60In खल्वाट and स्त्यान, आ is necessarily changed to ई. खल्वाट:-खल्लीडो ! रत्यानम्-ठीणं-थीणं (Vide 'स्त्यानचतुर्थे च तु ठ' p. 32 )। (थिण्णं also according to Hemachandra, कुमा० चरि०, p. 14 ). इत्तु सदादौ ॥ १।२ । ३४ ॥ p. 60In सदा, कूर्पास, निशाकर &c., the initial आ is optionally changed to इ. सदा-सआ-सइ ( Hem. has सया) । कूर्पासः-कुप्पिसो-कुप्पासो । निशाकरः-णिसिअरो-णिसाअरो। सदादि's are mentioned inore fully in the Prakritachandrika-'सदातदैकदासर्वदाकूर्पासनिशाचरे । सुप्राअलप्रभृतिषु चात इत्वं विभाषया-॥' Page #361 -------------------------------------------------------------------------- ________________ 334 NOTES ON तदा-तइ तआ । सुप्राञ्जल:-सुप्पिजलो-सुपांजलो । Prakrita. prakasa includes यदा also in the list. यदा-जइ-जआ। आचार्य चो हश्च ॥ १।२। ३५॥ p. 60In the word आचार्य, आ in चा is optionally shortened. The word = in the Sûtra teaches that it is also changed to g. The word belongs to the चौर्यादि class and so 'स्याद्भव्यचैत्यचौर्यसमे यात्' p. 49 is applicable to it. आचार्यः-आअर्यः-आइयः-आअरिओ-आइरिओ-आआरिओ। न वाव्ययोत्खातादौ ॥१।२ । ३७ ॥ p. 60i.e. न वा हो हस्त्रो भवति-In indeclinables and उत्खात and other words of the class, which are mentioned in the Vritti, the initial 3 is optionally shortened. यथा-जह-जहा । (य् being changed to हु by 'खघथधभाम्' p. 18)। तथा-तह-तहा । अथवा-अहव-अहवा । वा-व-वा । हा-ह-हा। नवा-नव-नवा । नाना-नाण-नाणा । सर्वथा-सव्वह-सव्वहा । But the change is necessary according to प्राकृ० चन्द्रि० in the case of इतरथा, अन्यथा, अमा, अन्तरा, विना, माङ्, वृथा, मुधा, पुरा &c. --इतरथा-इअरह । अन्यथा- अण्णह । उत्खातः-उक्खओ-उक्खाओ ( Hem. has उक्खयः-यो)। कुमारःकुमरो-कुमारो । कुमारी-कुमरी-कुमारी (प्राकृ० चन्द्रि०)। खादिरम्खइरं-खाइरं । बलाका-वलआ-वलाआ (Hem. has वलया: वलाया)। प्राकृतम्-पअअं-पाअअं (Hem. has पययं-पाययं)। चामरः-चमरोचामरो । कलादः-कलओ-कलाओ ( Hem. and Prakritachan. drikakara mention कालक in उत्खातादि's in place of कलाद in the text and gives कलओ and कालओ as its Prakrita forms )। हालिकः-हलिओ-हालिओ।पारेवतः-परेवओ-पारेवओ (प्राकृ०चन्द्रि०)। नाराचः-णराओ-णाराओ । तालपुटम्-तलउडं-तालउडं । तालवृन्तम्तलविंटं-तलवेट-तालविंट-तालवेंट (p. 111) (s being changed to इ or ए by 'वृन्त इदेकू' p. 111. Also तलवोण्टं-तालवोण्टं, Prakritachandrika) । चाटु-चडु-चाडु (प्राकृ०प्रका०) । दावाग्निः-दवग्गी -दावाग्गी (प्राकृ०प्रका० ) । स्थापितः-ठविओ-ठाविओ । संस्थापितःसंठविओ-संठाविओ। प्रस्थापितः-पट्टविओ-पट्ठाविओ। Trivikrama adds केचिदू ब्राह्मणपूर्वाह्नयोरपीच्छन्ति । बम्हणो । बाम्हणो । ब्राह्मणः। पुव्वण्णो । पुव्वाण्णो । पूर्वाह्नः ॥'. Hem. makes the same remark, but gives yoquet and goatuet as equivalents Page #362 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKÂ. 335 for पूर्वाह्न । प्राक्कृ०चन्द्रि० mentions हारिद्र and मागध besides these. हारिद्रः - हलद्दो- हालदो । मागधः - मगहो —मागहो । The following verses from प्राकृ० चन्द्रिo give a complete list :— 'वाव्ययेषु हस्व आत: नित्यं त्वितरथान्यथा । अमान्तराविनामाङि वृथामुधापुरादिषु || वोत्खाते चामरे तालवृन्ते नाराचखादिरे । कुमारकालकवलाकापा रेवतहा लिके । ब्राह्मणे स्थापिते पूर्वाह्णे हारिद्रे च मागधे ॥' घञि वा ॥ १ । २ । ३८ ।। P. 61 The T which is the Vriddhi substitute caused by a is optionally shortened. a in the Sutra seems redundant since it can be derived here ( अनुवृत्त ) from the preceding Sutras. Trivikrama therefore observes that it is used to show that option ( विकल्प ) ceases from the next Satra - 'पुनर्वाग्रहणादुत्तरत्र न विकल्पः '. प्रवाहः -- पव हो - पवाहो | प्रहारः - पहरो - पहारो । प्रकार :- पअरोपआरो ( पयरो - पयारो Hem ) । प्रस्तावः - पत्थवो - पत्थावो | Excep. - रागः- राओ । भागः - भाओ । प्राकृ० चन्द्रिo gives two more-पाकः -- पाओ । त्यागः - चाओ । संयोगे ॥ १ । २ । ४० ।। p. 61 The vowel followed by a conjunct consonant is shortened. आम्रः - अम्बो (Vide 'ताम्राम्रायोम्बे : ' p. 39 ) । ताम्रं - तम्बं । विरहाग्निः - विरहग्गी । अमात्यः- अमच्चो ( Vide 'त्योचैत्ये ' p. 33 ) । काव्यम् — कव्वं । मुनीन्द्र:- मुणिंदो | तीर्थम् - तित्थं । शीघ्रम् - सिग्धं । चूर्णम् - चुण्णं । सूत्रम् —सुत्तं । पूर्वम्-पुव्वं । नरेन्द्रो - णरिंदो ( ए being shortened in. to इ, similarly ओ into उ by 'एच इग्घ्रस्वादेशे' of Panini) | म्लेच्छ: - मिलिच्छो ( Vide 'लादक्कीबेषु' p. 50 ) । अधरोष्ठः - अहरुट्ठो । नीलोत्पलम्—णीलुप्पलं । दृष्ट्यैकस्तनवृन्तम् - दिट्ठिकथणवट्टं । Sometimes and ओ remain as they are ( स्वरूपेण हस्व:, . . they are pronounced short in their own forms ) - e g. एकः - - एक्को । सेवा - सेव्वा । स्तोकः - थोक्को । Pages 61-64 वेदितः ॥ १ । २ । ४१ ।। P. 61 - विहीनहीने वा ॥ १ । २ । ५६ ॥ p. 64 This Sûtra begins a chapter in which substitutes of and ई are shown. Page #363 -------------------------------------------------------------------------- ________________ 336 NOTES ON. The initial followed by a conjunct consonant is optionally changed to ए. धम्मिल्लम्-धम्मिलं-धम्मेलं । Other instances given by Trivikrama are -सिन्दूरम्-सिंदूरं-सेंदूरं । बिल्वम्-बिलं-बेलं । विष्णुः -विस्- वेतू । पिण्डम्-पिंडं-पेंडं । चिन्ता is given as an exception-'कचिन्न भवति । चिन्ता ।'. मूषिकविभीतक-॥१।२ । ४३ ॥ p. 62In मूपिक &c. the initial s is changed to अ. मूषिकः-मूसओ । विभीतकः-वहेडओ ( भू is changed to हु by 'खघथधभाम्', the initial ई to ए by 'एल्पीडनीड', and त् to ड् by 'प्रतिगेप्रतीपगे', Vide p. 76)। हरिद्रा-हलद्दी-हलद्दा (Vide 'हरिद्रादौ । p. 31 by which र is changed to r and हरिद्राच्छाया' p. 100, by which जीप (ई) is optionally affixed to it ) ( Hem. remarks — हरिद्रायां विकल्प इत्यन्ये । हलिद्दी-हलिद्दा)। पथि-पहो ('अकारान्ते सत्यपि पथशब्दे पथिशब्दस्य रूपान्तरनिवृत्त्यर्थमयं योगः' प्राकृ० व्याक० वृत्ति of त्रिविक्रम ।) पृथिवी-पुढई-पुहई । ( It comes under ऋत्वादि's, Vide 'ऋतुगे' p. 67 and is therefore changed to उ, थ् is changed to द् by 'ढः पृथिव्यौषधनिशीथे' p. 78 and when not changed to द्, it is changed to ह by 'खघथधभाम्' p. 18, व् is dropped by 'प्रायो लुक् कग-' p.14)। प्रतिश्रुत्-पडंसुआ (त् being changed to ड् by 'प्रतिगेप्रतीपगे। p. 76, the final त् being changed to आ by 'अविद्युति स्त्रियामाल' p. 98. It belongs to मनस्विन्यादि and we have therefore Anusvara over ड by 'स्वरेभ्यो वक्रादौ' p. 53 ). एल्पीडनीड ॥१।२ । ५७ ॥ p. 62In पीड &c. ई is necessarily changed to ए. पीठ, not पीड is found in हेम०'s Sutra 'नीडपीठे वा' p.19 of कुमा० चरि०; but पीड is found in the Mss; in the Telugu printed edition, and also in the Ms. of प्राकृ० व्याक वृत्ति of त्रिविक्रम. पीड:-पेडं ( Trivikrama; but पीठ:--पेढं--पीढं Hem. ) । ( Trivikrama observes 'बहुलाधिकारात् पीडनीडयोर्विकल्पः । पीडं नीडं' )। नीडम्-नेडं-नीडं । कीदृशः-केरिसो. द् being dropped by 'प्रायो लुक् कगचजतदपयवाम्' p. 14 and a changed to रि by 'दृश्यक्सक्किनि' p. 34 )। पीयूषम्-पेऊसं । विभीतकः-वहेडओ । ईदृशः-एरिसो । आपीडः Page #364 -------------------------------------------------------------------------- ________________ SHADBHÂSHÂCHANDRIKÂ. 337 आवेलो-आमेलो ( Vide 'नीपापीडे मो वा' p. 79, इ being changed to लू by 'टोर्बडिशादौ लः' p. 74, आपीड being in बडिशादि's). वेङ्गुदशिथिलयोः ॥ १।२ । ४६ ।। p. 62In इङ्गुद and शिथिल, the initial इ is optionally changed to अ. इङ्गुदम्-अंगुअं--इंगुअं । शिथिलम्--सढिलं-सिढिलं (थ् being changed to टू by 'प्रथम शिथिलमेथिशिथिर निषधेषु' p. 29 ). णिम्माणं णिम्मिरं ॥ १।२ । ४७ ॥ p. 62This is the wording of the Sûtra as found in the Mss. and in P. JUFATUT is explained in the Vžitti as a substitute for निर्मातम् and णिम्मिअं for निर्मितम्. In the Ms. of प्राकृ० व्याक वृत्ति of त्रिविक्रम with me, the Sutra reads-'णिम्मोणं णिम्मिअं'. The Vxitti is-'इत्येतौ निर्मातनिर्मिताभ्यां भविष्यतः'. The Sutra has no propriety under this section. उ युधिष्टिरे ॥ १।२ । ४८ ॥ p. 62In युधिष्ठिर, the initial इ is optionally changed to उ. युधिष्ठिरः-जहुढिलो-जहि ढिलो । (य् is changed to ~ by 'आदेर्ज:' p. 81, ध् to ह by 'खघथधभाम्' p. 18, v is dropped by 'कगटडतदपक पशोरुपयद्रे', ठ् is doubled by 'शेषादेशस्या होचोखोः' p. 15, and the first © changed to ट् by 'पूर्वमुपरि वर्गस्य युज' p. 49). द्विनीक्षुप्रवासिषु ॥ १।२ । ४९ ॥ p. 62In द्वि, नि, इक्षु and प्रवासिन् , the initial इ is changed to उ. Trivikrama gives the following instances:द्विमात्रः-दुमत्तो । द्विजाति:-दुआई । द्विविधः-दुविहो । द्विरेफः-दुरेहो। द्विवचनम्-दुवअणं ( Hema. has दुवयणं )। द्विधापि स सुरवधूसार्थःदुहा वि सो सुरवधूसत्थो । The rule holds optionally in some cases on account of the अधिकारसूत्र 'बहुलम्' having influence here--'बहुलाधिकारात् क्वचिद्विकल्प:'-द्विगुणः-दुउणो (Hema. has बिउणो)-दिउणो । द्वितीयः-दुईओ-दिईओ (दुइओ-बिइओ Hema.)| Lakshmidhara gives gouit as the only equivalent for fagut; but Trivikrama and Hemachandra give two forms as shown above. The rule is not applicable in some cases-'क्वचिन्न । द्विजःदिओ। द्विरदः–दिरओ । द्विधागतः-दिहागओ। 'क्वचिदोत्वमपि'-द्विवचनम्-दोवअणं ( दोवयणं Hema.). 43 Page #365 -------------------------------------------------------------------------- ________________ 338 NOTES ON नि—निमज्जति - णुमज्जइ । निमन्त्रः - णुमंतो । -- Exception – निपतति - णिवडइ | इक्षुः — उच्छू ( Vide ' स्पृहादौ' p. 30 and the note thereon )। प्रवासी - पवासू । तु निर्झरद्विधाकृजोरोन्ना ॥ १ । २ । ५० ॥ p. 63 In निर्झर and द्विधाकृ, the initial इ together with नू is option - ally changed to ओ. निर्झर :- ओझरो -- णिज्झरो । द्विधाकृतः -- दोहाइओ ( व् is dropped by 'लवरामधश्च' p. 14, घ् changed to द्द by 'खवथघभाम् ' p. 18, and कू dropped by 'प्रायो लुक् कम p. 14, and ऋ changed to इ by 'इल कृपगे' p. 66 ) – दुहाइओं ( by 'द्विनीक्षुप्रवासिषु') । गभीरंग इत् ॥ १ । २ । ५२ ।। p. 63– In and other words of the class, the initial is changed to . गभीरः – गहिरो । शिरीषः - सिरिसो । आनीतम् - आनिअं ( आणीदा also ‘आणीदा भुवणज्जुदेक्कजणणी आनीता भुवनाद्भुतैकजननी ।' त्रिविक्रम's प्राकृ०व्याक० वृत्ति) । गृहीतम् -- गहिअं । व्यलीकम् — विलिअं (Vide note on 'स्वप्नादाविल' p. 57 ) । व्रीडितम् — विलिअं । द्वितीयः -- बिइओ । तृतीय :तइओ (ऋ being changed to अ by 'ऋतोत् ' p. 30 ) | प्रदीपितम् - पली विअं (दू is changed to लू by 'दोहदप्रतीप' p. 77 and to व् by 'पो वः' p. 79 ) । जीवतु - जिवउ | अवसीदतु - अवसिअउ । प्रसीदपसिअ । वल्मीकः – वम्मिओ | तदानीम् — तआणिं । वा पानीयगे ॥ १ । २ । ५३ ।। p.63 - In and other words of the class, is optionally changed to इ. पानीयम् - पाणिअं - पाणीअं । अलीकम् — अलिअं - अलीअं । करीषम् - करिसं - करीसं । उपनीतम् — उपणिअं - उपणीअं । जीवितम् —— जीविअं - जीवीअं । Hemachandra gives one Satra — 'पानीयादिष्वित्' in place of the two Sutras— ' गभीरग इत्' and 'वा पानीयगे'. He places गभीरादि's in the पानीयादि class and derives optional forms by means of the Sūtra 'बहुलम्'. प्राकृ०चन्द्रिo gives a fuller list:— 'ईत इत्वा तु पानीयोपनीतालीकजीवितौ । प्रदीपितकरीषेषुतूष्णीके च निरीक्षिते ॥ Page #366 -------------------------------------------------------------------------- ________________ SIIADBHÂSHẬCHANDRIKÂ. 339 अवसीदप्रसीदव्रीडितेष्वपि शिरीषके । द्वितीये च तृतीये च तदानीमि गृहीतके ॥ निलीयानीतवल्मीकगभीरहीतपूर्वके ।' उल जीर्णे ॥ १।२।५४ ॥ p. 63जीर्ण necessarily changes its ई to उ-जीर्णः-जुण्णो । विहीनहीने वा ॥ १।२।५६ ॥ p. 64In these two words & is optionally changed to 5विहीनः-विहूणो-विहीणो (न् being changed to d by 'नः' p.78)। हीनःहूणो-हीणो। Pages 64-65 त्वदुत उपरिगुरुके ॥ १ । २।५८ ॥p. 64-ओल स्थूणा ॥१।२। ७३ ॥ p. 65This section deals with changes of 3 and 57. उपरि and गुरुक (गुरु with the suffix क) change their initial उ to 37 optionally. उपरि-अवरि-उवरि । गुरुकः-गरुओ-गुरुओ। मुकुलादौ ॥ १ ॥ २ ॥ ५९ ॥ p. 64In ytics and other words of the class, the initial 3 is op. tionally changed to अ. मुकुल:-मउलो । मुकुरः-मउरो । मुकुटम्म उडं । अगुरु-अगरुं । गुलूची-गलोई (ऊ being changed to ओ by 'ओल स्थूणातूण p. 65 )। गुवीं-गरुई-( Vide 'तन्व्याभे' p. 107 by which उ is inserted before the final member of the conjunct consonant in words like तन्वी)। युधिष्ठिरः-जहुढिलो जहि ढिलो । सौकुमा. र्यम्-सोअमलं ( Vide p. 38 ). Lakshmîdhara makes the rule optional; but Trivikrama, Hemachandra, Seshakrishna, and Vararuchi make it necessary. Trivikrama justifies the necessary application of the rule by the words 'पृथग्योगान्नित्यम्'. In some cases उ is changed to आ as in विदाओ from विद्रुतः. सुभगमुसले ॥१।२।६४ ।। p. 65In सुभग and मुसल, उ is optionally changed to ऊ. सुभगः-सूहवो (म् being changed to व् by 'ऊत्वे सुभगदुर्भगे वः', p. 73)-सुहओ । मुसल:-मूसलो-मुसलो। स्तौ ॥१।२। ६६ ।। p. 65 Page #367 -------------------------------------------------------------------------- ________________ 340 NOTES ON The initial, followed by a conjunct consonant, is changed to ओ मुद्गरः - मोग्गरो । पुरः - पोग्गरो । Here is to be understood as the original in a word and not the which may have resulted from the operation of a Satra ( लाक्षणिक ). How is this known? From the Sūtra 'सूक्ष्मेोत : ' which proves this How ? For one might say that the Sūtra is useless. In सूक्ष्म, ऊ can be shortened by 'संयोगे' and then उ may be changed to ओ by 'स्तौ'. It will not do to say that the Sûtra is given to make the rule optional; for, in that case, Lakshmidhara might have pronounced the Sätra as 'सूक्ष्मेद्वा', he must not have used ऊतः. The Sutra 'सूक्ष्मेोत: ' thus seems without any purpose. In order that it may not be so it is a ч, a demonstrator of the fact that the Sûtra '' does not apply to the in a word, which is not original, but the result of the tion of a rule (लाक्षणिक ). opera - Trivikrama gives the following additional instances:तुण्डम् – तोण्डं । मुण्डम् — मोण्डं । पुष्करम् - पोक्खरं । कुट्टिमम् । कोट्टिमं । पुस्तक : - पोत्थओ (Vide 'स्त : ' p. 38 ) । मुस्ता - मोत्या । ईदुद्व्यूढे ॥ १ ॥ २ । ६९ ।। p. 65— In उद्व्यूढ, ऊ is changed to ई— उद्व्यूढः- उब्वीढो. Hemachandra_makes the change optional— ईवद्व्यूढे' कुमा० चरि०, Appen, p. 21, and gives two forms उब्वीढं - उब्वूढं । Trivikrama does the same in his Vritti. उल् कण्डूयतिहनूमद्वातूले ॥ १ । २ । ७० ॥ p.65 and In the root कण्डूय, and the worde हनूमत् वातूल, ऊ is necessarily changed to - I कण्डूयति — कण्डुअइ । हनूमान् — हणुमन्तो ( मत् being changed to मन्त by ' मन्तमणवन्त' P. 157 ) । वातूल: - वाउलो । Trivikrama has the Sutra उलू कण्डूयहनूमद्वातूले । ओल स्थूणातूणमूल्य ॥ १ । २ । ७३ ॥ p. 65 In स्थूणा &c. ऊ is necessarily changed to ओ. Owing to the force of the Sūtra 'बहुलम्', the rule is optional in the case of स्थूणा and तूण. Page #368 -------------------------------------------------------------------------- ________________ SHADBHÂSHẦCHANDRIKÂ. 341 स्थूणा-थोणा-थूणा (स् being dropped by 'कगटडतद' p. 15)। तूणम्-तोणं-तूणं । मूल्यम्-मोल्लं । (प्राकृ० चन्द्रि० gives मुलं also'मूल्ये तु मोलं मुलं च')। तूणीरम्-तोणीरं । कूपरम्-कोप्परं । गुलूचीगलोई ( Vide 'मुकुलादौ' p. 64 ) । कुष्माण्डी-कोहण्डी । तम्बूलम् तंबोलं or ताम्बूली-ताम्बोली। P. 66-68 इल कृपगे॥१।२ । ७६ ।। p. 66-क्लप्त इलिः ॥१।२ । ९३ ॥ p. 68 Now begins the section treating of changes of # and . In q and words that belong to this class, # is necessarily changed to इ. कृपः-किवो । कृपा-किवा । नृपः-णिवो। कृपणः-किवणो । कृशः-किसो। कृशानु:-किसाणू । कृति:-किई । कृसरः-किसरो('अयं लेपनविशेषः'त्रिवि०)। कृच्छम्-किच्छं । कृपाणः-किवाणो । कृषिः-किसी । कृषिकः-किसिओ। ऋषिः-इसी । धृतिः-धिई । वृश्चिक:-विञ्चओ-विञ्छुओ-विग्छिओ ('श्चे वृश्चिके चुर्वा' p. 54 ) । वृत्तम्-वित्तं । वृत्तिः-वित्ती । पृथ्वी-पिच्छी ('त्ववद्वध्वां-' p. 88)। कृत्या--किच्चा ('त्योचैत्ये' p. 33 ) । घुसृणम् - घुसिणं । घृणा-घिणा । ऋद्धिः-इद्धी । समृद्धिः-समिद्धी । गृद्धिः-गिद्धी। गृष्टिः-गिट्ठी ('ष्ट.' p. 31 ) । वृद्धकविः-विद्धकई । स्पृहा-छिहा ('स्पृहादौ' p. 30 )। बृसी-बिसी । हृदयम्-हिअअं । उत्कृष्टम्-उक्किटं । मृष्टम्-मिटुं (रसे एव, अन्यत्र मढें) । दृष्टम्-दिठं । वितृष्णः-विइण्हो ('नष्णस्वत्स्नलक्ष्णां ग्रहः' p. 43 ) सकृत्-सइ । दृष्टिः-दिट्ठी। सृष्टिःसिट्ठी । सृगालः-सिआलो । हृतम्-हिअं । व्याहृतम्-वाहित्तं । बृंहितम्बिहिअं । तृप्तम्-तिप्पं । सृष्टम्-सिटुं । शृङ्गार:-सिंगारो । भृङ्ग:-भिङ्गो । भृङ्गारः-भिङ्गारो । भृगुः-भिऊ । नृशंसः-निसंसो। पितृनः-पिइन्नो । तृष्णा-तिहा। शृङ्गमृगाङ्कमृत्युधष्टमसृणेषु वा ॥ १।२ । ७७ ॥ p. 66Fis optionally changed to s in शृङ्ग &c. शृङ्गम्-सिङ्गं-सङ्गं ('ऋतोत्' p. 30)। मृगाङ्कः-मिअङ्को-मअङ्को । मृत्युः -मिच-मञ्च ('त्योचैत्ये' p. 33 )। धृष्टः-विट्ठो-धट्ठो ('ष्टः' p. 31)। मसृणम्-मसिणं-मसणं । उद्दषभे वुः ॥१।२ । ७९ ॥ p. 67In वृषभ, वृ is optionally changed to उ. वृषभः-उसहो-वसहो। वृन्दारकनिवृत्तयोः ॥ १।२। ८० ॥ p. 67These two words change their F to 7 optionally. Page #369 -------------------------------------------------------------------------- ________________ 342 NOTES ON वृन्दारकः-वृन्दारओ । वन्दारओ। निवृत्तः-णियुत्तो-णिवत्तो-निवुत्तोनिवत्तो ('आदेस्तु' p. 78 ). ऋतुगे ॥१।२। ८१॥ p. 67In ऋतु and words of the class, the initial s is changed to उ. ऋतुः-उऊ-रिऊ ('ऋतुक्रजु' p. 68)। ऋषभः । उसहो । प्राभृतम्पाहुडं ('प्रतिगेप्रतीपगे' p. 76) । प्रभृतिः-पहुडी ('प्रतिगेप्रतीपगे' p. 76)। निभृतम्-णिहुअं । परभृतः-परहुओ। संभृतम्-संहुअं। विभृतम्-विहुअं । निवृतम्-णिउअं । संवृतम्-संवुअं-संवुदं (प्राकृ० प्र०)। विवृतम्विउअं-विउदं (प्राकृ० प्र०)। निर्वृतिः-णिव्वुई । निर्वृतम्-णिन्वुअं- . णिवुई ('प्राकृ० प्रका०)। प्रवृत्तिः-पउत्ती। प्राकृट् --पाउसो । वृत्तान्तःवुत्ततो । वृन्दम्-बुंदं । वृन्दावनम्-वृंदावणं । पृथिवी-पुहवी (इ of थि being changed .to अ by 'मूषिकविभीतकहरिद्रापथिपृथिवीप्रतिश्रुत्यत्' p. 62 )-पुढवी ('ढः पृथिव्यौषधनिशीथे' p. 78)-पुहई-पुढई (व् being dropped by 'प्रायो लुक् कग-' p. 14)। ऋजुः-उज्ज ( being a तैलादि, 'तैलादौ' p. 48)। मृणालम्-मुणालं । पृथ्वी-पुहवी–पुहुवी (Hema.)। वृद्धः-वुड्डो ('दग्धविदग्धवृद्धिदंष्ट्रावृद्धे' p. 36)। स्पृष्टः-पुट्ठो। परामृष्टः-परामुट्ठो । भ्रातृकः-भाउओ। जामातृकः-जामाउओ। मातृकः --माउओ (प्राकृ० प्रका० also ) । मातृका-माउआ। पितृकः-पिउओ। -प्राकृतम्-पाउडं ( being a प्रत्यादि, 'प्रतिगेप्रतीपगे' p. 76)-पउअं (प्राकृ० सर्व०, it comes under the उत्खातादि's-'न वाव्ययोत्खातादौ, p. 60 )। हृतिः -हुई। वृष्टिपृथङ्मृदङ्गनप्तकवृष्टे ॥ १। २ । ८४ ॥ p. 67In these words, ऋ is changed to s and उ. वृष्टिः-विट्ठी-बुट्ठी । पृथक्-पिहं-पुहं । मृदङ्ग:-मिइंगो-मुइंगो ('स्वप्नादाविल' p. 57)--मिअंगो-मुअंगो (Vide note on 'स्वप्नादाविल' p. 57)। नप्तकः-णत्तिओ-णत्तुओ। वृष्टः-विट्ठो-बुछो। दृप्तेरि ता ॥१।२। ८९ ॥ p. 67In दृप्त, a together with u and तू is changed to अरि. दृप्तः-दरिओ। केवलस्य रिः॥१।२।९० ॥ p. 68F, not conjunct with a consonant, is changed to ff. ऋक्ष:-रिच्छो ( 'उत्सवऋक्षोत्सुकसामर्थे छो वा' p. 34 )-रिक्खः ('क्ष' p. 32 ) । ऋद्धिः -रिद्धी । ऋणम्-रिणं । ऋतुऋजुऋणऋषिऋषभे वा ॥ १। २ । ९२ ॥ p. 68 Page #370 -------------------------------------------------------------------------- ________________ SHADBHASH ACHANDRIKA, In a ऋतु &c. ऋ is optionally changed to रि. ऋतुः—रिऊ——उऊ (‘ऋतुगे' P. 67 ) । ऋजु : – रिज्जू – उज्जू ( 'ऋतुगे' P. 67 ) । ऋणम् — रिणं - अणं ( 'ऋतोत्' p. 30 ) । ऋषिः - रिसी - इसी ( इल कृपगे' P. 66 ) । ऋषभ : - रिसहो—उसहो ( 'ऋतु' P. 67 ) । क्लृप्त इलिः ॥ १ । २ । ९३ ।। p. 68 In कृप्त, the initial vowel is changed to इलि. कृप्तः - किलित्तो । P. 68-72 चपेटकेसरदेवर सैन्य वेदनास्वे च स्त्वित् ॥ १ । २ । ९४ ।। P. खोरचः ॥ १ । ३ । ७ ।। p. 72 343 Now begins the section dealing with the changes of ए, ऐ, ओ, and औ. 68 - अस्तोर In the words, चपेट &c. ए and ऐ are optionally changed to इ. चपेटः - चविडो -चवेडो ( 'टो ड : ' p. 54 ' पो वः' p. 14 ) । चपेटा is the usual word. It is given in the Ms. M. and by Hemachandra. r is also the reading of the Sûtra, Vide P. 100 of the text. चपेटा - चविडा - चवेडा | Other forms are चविलो - चवेलो - चविला -चवेला ( It is a बडिशादि, Vide 'टोर्वडिशादौ ल: p. 74) । केसरः– किसरो –— केसरो | देवरः – दिअरो—देअरो । सैन्यम् — सिणंसेण्णं । वेदना - विअणा-वेणा । सैन्धवशनैश्चरे ॥ १ । २ । ९५ ।। p. 68— In these words is changed necessarily to g. सैन्धवः— सिन्धवो । शनैश्चरः - सणिच्छरो ( ' ध्यश्चत्सप्साम निश्चले' p. 35 ). वत्सरोरुहमनोहर प्रकोष्टातोद्यान्योन्ये वश्च क्तोः ॥ १ । २ । ९६ ।। P. 68In these words is optionally changed to a and कू and तू to which the vowel is joined is changed to व्- सरोरुहम् - सररुहं - सरोरुहं । मनोहरम् - मणहरं - मनोहरं । प्रकोष्ट :पवो - पओट्टो । आतोद्यम् - आवज्जं -आओज्जं ( ' द्यय्यय जः' p. 35, ‘शेषादेशस्याहोचोखोः’ p. 46 ) । अन्योन्यम् - अण्णणं - अण्णोष्णं । अण्णुण्णं (प्राकृ० चन्द्रि०, 'अण्णोष्णमण्णण्णमण्णुण्णं चान्योन्यपदे भवेत् ।' ). Trivikrama remarks that सिरवेअणा and सिरोवेअणा are to be derived from शिरस् + वेदना (the formative stage of the word ) and शिरोवेदना ( the formed word ) -- ' सिरवेअणा सिरोवेअणा इत्येतौ शिरोवेदनायाः साध्यमान सिद्धावस्थयोरेव भवतः । ' Hemachandra includes the word in the Sūtra itself 'ओतोद्वान्योन्यप्रकोष्ठातोद्य Page #371 -------------------------------------------------------------------------- ________________ 344 NOTES ON शिरोवेदनामनोहरसरोरुहे तोश्च वः ॥ ८।१।१५६ ॥' Trivikrama seems criticizing Hemachandra, saying that it is not necessary to put the word in the Sûtra and that the changes in it can be arrived at from the formative (साध्यमान) and formed (सिद्ध) stages of the word. कौक्षेयक उत् ॥ १।२ । ९७ ॥ p. 69In कौक्षेयक, औ is optionally changed to उ. कौक्षेयकः-कुच्छेअओ-कोच्छेअओ (एच एङ' p. 7, it being a स्पृहादि, क्षु is changed to छ 'स्पृहादौ' p. 30, य् and + being dropped by 'प्रायो लुक् कगचजतदपयवाम्' p. 14)। कउच्छेअओ ( It being a पौरादि, Vide पौरगे चाउत्' p. 70 ). शौण्डगे ॥ १।२।९८ ॥ p. 69In citus and words belonging to this class, it is necessarily changed to 3– शौण्डः-सुण्डो । शौद्धोदनिः-सुद्धोअणी । मौजायनः-मुंजाअणो । सौन्दर्यम्-सुन्दरं ('डेरो ब्रह्मचर्यसौन्दर्ये च' p.40)सुन्दरिअं ( It is a चौर्यादि. 'स्याद्भव्यचैत्यचौर्यसमे यात्' p. 49 )। सौगध्यम् --सुगन्धत्तणं (the abstract affix य being changed to तण by 'त्वस्य तु डिमात्तणौ' p. 159 ) । दौवारिकः-दुवारिओ । सौवर्णिकः--सुवण्णिओ । पौलोमी-पुलोमी। ऊ स्तेने वा॥१॥२ । १०० ॥ p. 69In Far, g is optionally changed to him स्तेनः-थूणो-थेणो ('स्त' p. 38 ). सोच्छासे ॥ १।२।१०१ ॥ p. 69In सोच्छास, ओ is necessarily changed to ऊसोच्छासः-सूसासो (व् being dropped by 'लवरामधश्च' p. 14 and श changed to स् by 'शोःसलू' p. 14 )-सोसासो (उच्छास is changed to ऊसास, उद् being changed to ऊ by 'दोदोनुत्साहोत्सन्न ऊ शसि' p. 34, स + ऊसासो-सोसासो)। अइ तु वैरादौ ॥ १।२।१०३ ।। p. 69In वैर and other words of the class, the initial ऐ is optionally changed to 375. वैरम्-वरं-वरं । वैशंपायनः-वइसंपाअणो-वेसंपाअणो । वैदेशिकः Page #372 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKA. 345 वइदे सिओ - वेदेसिओ | वैशिकम् - वेसिअं - वइसिअं ( प्राकृ० प्रकाo gives it in the दैत्यादि class ) । वैश्रवण: - वइसवणो-वेसवणो । चैत्रःचइत्तो - चेत्तो । कैलासः -- कइलासो – केलासो । वैतालिकः - वइआलिओ - आलिओ । कैरवम् कइरवं-- केरवं । दैवम् — दइवं – देवं दइव्वं देव्वं ( ' दैवगेखौ ' p. 47 ) । दैत्यादी ॥ १ । २ । १०४ ॥ p.69 In and other words belonging to this class, is necessarily changed to अइ दैत्यः -- दइच्चो ('त्योचैत्ये p. 33 ) । दैन्यम् - दइणं । दैवतम् - दइवअं । कैतवम् — कइअवं । वैदर्भ: - वइअन्भो । वैदेह: - वइ हो । ऐश्वर्यम्-अइसरिअं ( It is a चौर्यादि, 'स्याद्भव्य चैत्यचौर्य समे यात्' p. 49 ) । वैजननः -- वइअणणो । भैरवः - भइरवो । वैतालीयम् - वइआलीअं । वैदेश :वइएसो | वैश्वानरः - वइसाणरो । वैशाखः - वइसाहो । वैशाल : वइसालो ( वैशाल : is explained by Trivikrama as विशालायां भवः ) । स्वैरम्—सइरं । चैत्यम् —चइत्तं । स्थैर्य is not mentioned in the Ms. of प्राकृ० व्याक० वृत्ति by Trivikrama and by Hemachandra. The Ms. remarks - 'चैत्यविशेषे न भवति । चेत्तो । Hemachandra notes – 'विश्लेषे न भवति । चैत्यम् - चेईअं । आर्षे चैत्यवन्दनम् । ची-वन्दणं ॥' कुमा० चरि०, Appen. p. 26. 44 The necessary and optional changes of to are well described by Séshakrishna in his Prâkritachandrika as under:-- 'अइर्दैत्यैश्वर्यदैन्यस्वैर भैरव सैनिके । वैदर्भे चैव वैशाखे वैदेशे वैणिके तथा ॥ वैश्वर्ये वैभवे वैधवैणवैन्दववैपुले । नैसर्गिके नैकृति के स्वैरिणी शैत्यवैकृते ॥ वैरे तथा कैरवकैतवे वैशम्पायने वैश्रवणे च दैवे कैलासवैको शिकदैवतेषु वैदेहवैतालिक वैशिकेषु । वैकुण्ठवैश्वानरवैजनन्य वैशालवैकर्तन गैरिकेषु वैतानिके शैशव कैटभे च शैलेयमैरेयस है लजैने ॥ जैवातृके वैजवने च वैश्ये सनैषधे वैजनने च चैत्रे । त्रैलोक्य वैज्ञानिक वैजयन्तीवैधव्यमुख्येषु अइर्विभाषा ॥ गौरव आत् ॥ १ । २ । १०६ ।। p. 70– In गौरव, औ is changed to आ Page #373 -------------------------------------------------------------------------- ________________ 346 NOTES ON गौरवम्-गारवं । गरुरवं ('पौरगे चाउत्' below )। पौरगे चाउत् ॥ १।२ । १०७ ॥ p. 70In ate and words of the class, it is changed to 33– पौरः-पउरो । कौरव:-कउरवो । गौडः-गउडो । कौलः-कउलो। सौरः -सउरो । मौलिः-मउली । कौशलम्क उसलं । पौरुषम्-पउरिसं (उ in रु being changed to s by 'रोभ्रंकुटीपुरुषयोरित्' p. 19)। कौक्षेयकम् -कउच्छेअअं-कुच्छेअअं-कोच्छेअअं ('कौक्षेयक उत्' p. 69 )। सौधम्सउहं । मौनम्-मउणं । गौरवम्-गउरवं-गारवं ('गौरव आत्' above)। एत साज्झला त्रयोदशगेचः॥१।३।१॥ p. 70In gataz and words of its class, the initial vowel together with the following syllable (consonant and the vowel joined to it) is changed to एत्रयोदश-तेरह (श being changed to हु by 'प्रत्यूष दिवसदशपाषाणे तु हः' p. 83 and tor by 'रल् सप्तत्यादौ' p. 77 ) । स्थविरः-थेरो (स् being dropped by 'कगटडतदप - क पशोरूपर्यद्रे' p. 15)। अयस्कारः --एक्कारो ( अ with य being changed to ए, स् dropped by 'कगटड--' p. 15, क् doubled by 'शेषादेशस्या होचोखोः' p. 15 ) । विचकिलम्-वेइलम् ( It is a तैलादि, 'तैलादौ' p. 48 )। त्रयोविंशतिःतेवीसा । त्रयस्त्रिंशत्-तेत्तीसा ('विंशतिषु त्या श्लोपलू' p. 54 )। कर्णिकारे फोः ॥१।३।३ ।। p. 71In zafürele, the second vowel with the following syllable is optionally changed to एकर्णिकारः कण्णेरो-कण्णिआरो-कणिआरो ("कर्णिकारे णो वा' p. 46)। नवमालिकाबदर ॥१।३ । ४ ॥ p. 71In नवमालिका &c., the initial vowel with the following syllable is changed to si necessarily-- नवमालिका–णोमालिआ । बदरम्-बोरं । नवफलिका-णोहलिआ । पूगफलम्-पोहलं ( Hema. has पोप्फलं and so प्राकृ० चन्द्रि०–'पोप्फलं तु पूगफले') । पूतरः-पोरो। फस्य भहौ वा ॥१।३।६० ॥ p. 7195, when not in the beginning of a word, and not conjunct, and when following a vowel, is changed to भ, or हू, or both, so as to suit actual usageक्वचित् भ:--.g. रेफ.-रेभो । शिफा-सिभा । Page #374 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKA. क्वचित् हः - ९. 9. मुक्ताफलम् - मोत्ताहलं ( 'स्तौ' p. 65 ) । कचिदुभावपि - i. g. सफलम् - सभलं - सहलं । शेफालिका - सेभालिआ - सेहालिआ । शफरी — सभरी सहरी । गुफति-गुभइ – गुहइ । But पुष्पम् - पुष्पं ( Here फु is conjunct ) । फणी ( Here फू begins the word. Hema. has 'चिट्ठइ फणी' ) । गुम्फति — गुम्फइ ( Here फू does not follow a vowel) तु मयूरचतुर्थ चतुर्वार ॥ १ । ३ । ५ ॥ p. 71– In मयूर and other words mentioned in the Sûtra, the initial vowel together with the following syllable is optionally changed to ओ- 347 मयूरः - मोरो - मऊरो I चतुर्थ: - चोत्थो - चउत्थो — चोट्ठो - चउट्ठो ('स्त्यान चतुर्थे च तु ठः' p. 32 ) । चतुर्वारः - चोव्वारो― चउव्वारो । चतुर्दशचोद्दह - चउद्दह । चतुर्दशी— चोदसी - चउद्दसी । चतुर्गुणः -- चोग्गुणोचउग्गुणो । मयूखः - मोहो - मऊहो । उलूखलम् — उलूहलं – ओहलं । सुकुमारः --- सोमालो - सुउमालो ( It is a हरिद्रादि, 'हरिद्रादौ ' p. 31 ) ( सोमारो - समारो - सुउमारो. It is a मुकुलादि, 'मुकुलादौ' p. 64 ) । उदूखल : - ओहलो - उऊहलो । लवणम् – लोणं – लअणं । कुतूहलम् — कोहल —-कुऊहलं— कोउहलं — कोहलं. Vide the next Satra )। हौत्कुतूहले ॥ १ । २ । ६५ ।। p. 72 – In कुतूहल, उ is optionally changed to ओ and when it is so changed, ऊ is shortened— कुतूहलं — कोउहलं ( It is a तैलादि and therefore लू is doubled 'तैलादौ ' p. 48 ) - कोहलं । निषण्ण उमः ॥ १ । ३ । ६ ।। p. 72 - In fq, the initial vowel with the following syllable is optionally changed to उम निषण्णः - णुमण्णो - णिसण्णो । Pages 72-74. खोपुष्पकुब्जकर्परकीले कोः ॥ १ । ३ । १२ ॥ p. 72 - निकषस्फटिकचिकुरे हः ॥ १ । ३ । १९ ।। p. 74— Now begin changes of gutturals. कुब्ज, not signifying a flower, कर्पर, and कील change their कू to खू कुब्ज:- खुज्जो । कर्परः - खप्परो । कीलकः - खीलओ । Page #375 -------------------------------------------------------------------------- ________________ 348 NOTES ON When gran means a flower it is changed to givt. Trivikrama and Hemachandra give this example:-'बन्धेउ कुज्जअप्पसूणं ।' छागशृङ्खलकिराते लकचाः ॥ १।३।१३ ॥ p. 72In these words, letters of the guttural class are respective. ly changed to 7, 5, and qe छागः-छालो । शृङ्गलम् --संकलं । कीरातः-चिलाओ ( It is a हरिद्रादि and therefore र is changed to ल्. 'हरिद्रादौ' p. 31 )। वैकादौ गः ॥१।३ । १४ ॥ p. 73In ge and words of its class, a letter of the sta class is optionally changed to ग्एकः-एगो-एक्को-एओ-एकल्लो ('नवैकाद्वा' p. 28)। आकर्षःआगरिसो-आअरिसो ( being a चौर्यादि, ‘स्याद्भव्यचैत्यचौर्यसमे यात्' p. 49 ) । लोकः-लोगो-लोओ। अमुकः-अमुगो-अमुओ । तीर्थकरःतित्थगरो-तित्थअरो। उद्योतकरः-उज्जोअगरो-उज्जोअअरो ('द्यय्यां जः' p. 35 ) । श्रावकः-सावगो-सावओ । असुका-असुगो-असुओ । आकार:-आगार:-आआरः। खोः कन्दुकमरकतमदकले ॥१।३ । १५ ॥ p. 73In कन्दुक, मरकत, and मदकल, a letter of the guttural class is necessarily changed to गूकन्दुकम्-गन्दुअं (Hema. gives गेन्दुअं also; प्राकृ० चन्द्रि० 'कंदुकस्य तु गेंडुअं' ) । मरकतम्-मरगअं । मदकल:-मअगलो । पुन्नागभागिनीचन्द्रिकासु मः॥ १।३ । १६ ॥ p. 73In these words, a guttural letter is changed to म्पुन्नागः-पुण्णामो । भागिनी-भामिणी । चन्द्रिका-चन्दिमा । शीकरे तु भहौ ॥ १।३।१७ ॥ p. 73In शीकर, क् is changed to भू or हूशीकरः-सीभरो-सीहरो-सीअरो (प्राकृ० चन्द्रि०-'शीकरे सीहरोपि स्यात् सीभरः सीअरोपि च ।'). ऊत्वे सुभगदुर्भगे वः ॥ १।३।१८ ॥ p. 73In un and girl, when 3 is changed to 5, is changed to - सुभगः-सूहवो ('सुभगमुसले' p. 65 )-सुहओ । दुर्भगः-दूहवो Page #376 -------------------------------------------------------------------------- ________________ SHADBIÂSHACHANDRIKA. 349 दुहओ । ( In दृहवो, उ is lengthened by 'दुरो रलुकि तु' ॥१।२।६३ --When र् of दुर् is dropped, उ is optionally changed to ऊ). निकषस्फटिकचिकुरे हः॥ १।३ । १९ ॥ p. 74In these words क् is changed to हूनिकषः-णिहसो । स्फटिकः-फलिहो ('पस्पोः फः' p. 39, and 'स्फटिके'। १।३।२५।। p. 74 by which ट् is changed to ल्) । चिकुरः -चिहुरो। Hemachandra has 'चिहुरशब्दः संस्कृतेपि इति दुर्गः'. The Ms. of प्राकृ० व्याक० वृत्ति of त्रिविक्रम has भृङ्गाचार्यः in place of दुर्ग:. Page 74-चोः खचितपिशाचयोः सल्लौ ॥ १।३।२२ ॥ p. 74 This Sûtra and the next one give the changes of palatal consonants. In खचित and पिशाच, च is optionally changed to सू and छु respectively, खचितः-खसिओ-खइओ । पिशाचः-पिसल्ो ('संयोगे' p. 28 )पिसाओ। झो जटिले ॥ १।३ । २३ ।। p. 74In जटिल, ~ is optionally changed to झू जटिल:-झडिलो-जडिलो ('टो डः' p. 54 ). Pages 74-75. टोर्वडिशादौ लः ॥ १।३।२४ ॥ p. 74-टो डः ॥१।३।३१ ॥ p. 75Here begins the section dealing with changes in lingual consonants. In afey and other words coming under the class, lingual consonants are changed to optionally, बडिशम्-बलिसं-बडिसं । गुडः-गुलो-गुडो । नडम्-णलं-णडं । चपेटः-चविलो-चविडो-चवेलो-चवेडो ('चपेटकेसरदेवर' p. 68)। आपीड:-आमेलो-आमेडो-आवेलो-आवेडो ('नीपापीडे मो वा' and 'पो वः' p. 79 and 'एल्पीडनीड-' p. 62 )। नाडी-णाली-नालीणाडी-नाडी ('आदेस्तु' p. 78 )। पाटयति-फालेइ-फाडेइ ( being changed to फ by 'फः पाटिपरिध-' p. 79 )। वेणुः-वेलू-वेणू । दाडिमम्-दालिमं–दाडिमं । ढः कैटभशकटसटे ॥१।३।२७ ॥ p. 74In those words, the lingual consonant is changed to - Page #377 -------------------------------------------------------------------------- ________________ 350 NOTES ON कैटभः - केदवी ( 'बो भस्य कैटभे' by this भू is changed to व्) । शकट: - सअढ़ो। सटा - सढा | ठः ॥ १ । ३ । २८ ॥ p. 75 - ठ् is changed to द्र when it is not in the beginning of a word or conjunct and when it follows a vowel मठः - मढो । कमठ::- कमढो । शठः - सढो । कुठारः - कुढारो । जठरम्--- जठरं । कठोरम् - कढोरं । पठति - पढइ | पिठरे हस्तु रच दः ॥ १ । ३ । २९ ।। p. 75 In fq, is optionally changed to and when so changed र् is changed to दू— पिठरः -- पिहढो - पिढरो ( by 'ठ' ठू is changed to द्) । ललू डोनुडुगे ॥ १ । ३ । ३० ॥ p. 75— डू, when it is not in the beginning of a word or conjunct and when it follows a vowel, is changed necessarily to लू, but not in उडु and words belonging to that class गरुड:-गलुलो ( र् being changed to ल by 'हरिद्रादौ ' p. 31 ) । वडवानलः -- वलआणलो । तडागम् — तलाअं । The Sutra does not apply to and words of its class— उडुः-उडू । निबिडम्― निबिडं । गौडो - गउडो ( It is a पौरादि - 'पौरगे चाउत्' p. 70 ) । पीडितम् - पीडिअं । नीडम्-नीडं । नाडी - नाडी । Hemachandra mentions तडी in place of नाडी (कुमा०चरि०, Appendix p. 34 ) प्राकृ० चन्द्रिo follows Hemchandra - ' निबिडे पीडिते गौडे निगोडुतडित्सु न ' -- तडित् - तडी । टो डः ॥ १ । ३ । ३१ ॥ p. 75 When not conjunct and not initial, and when following a vowel, टू is changed to ड् घटः - घडो । भटः-भडो । नटः - णडो । घटते-घडइ । Pages 75-79. वेतस इति तोः ॥ १ । ३ । ३२ ।। p. 75 - नापिते हः ॥ १ ॥ ३ ॥ ५४ ॥ p. 79 This is the first Sûtra of the section dealing with changes of dental consonants. वेतस changes its तू to ड् when अ is changed to इ. Page #378 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKA. This Sutra accordingly teaches that the change of a to in this word is optional though it is a स्वप्नादि 'अत एव विधानात् स्वमादौ वेतसस्य अत इत्वं वा भवति' त्रिविक्रम. वेतसः - वेडिसो वेअसो । प्रतिगप्रेतीपगे ॥ १ । ३ । ३३ ।। p. 76—– In प्रति and words of its class तू is changed to डू. This does not apply to qq and words of its class प्रतिपन्नम् - पडिवण्णं । प्रतिभासः - पडिहासो । प्रतिहारः - पडिहारो । प्रतिस्पर्धी–पडिप्फद्धी ('ष्पस्पोः फः ' p. 39 ) । प्रतिनिवृत्तम् - पडिणिअत्तं । प्रतिकरोति - पडिकरइ । प्रतिपद् - पडिवआ ( the final consonant is changed to आ in the Fem. - 'अविद्युति स्त्रियामाल' p. 98 ) । प्रतिश्रुत्-पडंसुआ (It falls under the मनस्विनी class and therefore Anusvára is placed over the second vowel 'स्वरेभ्यो वक्रादौ ' P. 53 ) । प्रतिभा — पडिमा । प्रभृति - पहुडि ( 'ऋतुगे' 67 ) । मृतकम् - मडअं । भिन्दिपाल:-- भिंडिवालो । पताका — पडाआ । प्राभृतम् - पाहुडं ( 'ऋतुगे' p. 67 ) । विभीतकः – वहेडओ ( ' मूषिकविभीतक - 2 p. 62 ) । व्यापृतःवावडो । हरीतकी— हरडई ( 'ईतः काश्मीर हरीतक्योल लौ' p. 42 ) । Excep. - प्रतीपम् - पईवं । प्रतिज्ञा - पइण्णा । संप्रति-संपइ । प्रतिसमयमू -पइसमअं । प्रतिष्ठा - पट्ठा | प्रतिष्ठानम् - पट्ठाणं । ० दम्भदरदर्भ - ॥ १ । २ । ३५ ।। p. 76 - 351 In दम्भ &c. the dental is optionally changed to the corres ponding lingual— दम्भः --- डंभो - दंभो । दरः - डरो -दरो । दर्भ: - डब्भो-दब्भो । गर्दभःगड्डहो – गद्दहो । दष्टः — डट्ठो – दट्ठो । दशनम् — डंसणं- दंसणं । दग्धः —–डड्ढो -दड्डो ( the conjunct consonant being changed to टू by 'दग्धविदग्धवृद्धिदंष्ट्रावृद्धे' P. 36 ) । दाहः – डाहो - दाहो । दोहदः - डोह लो —दोहलो ( दू being changed to लू by 'दोहदप्रदीपशातवाहनातस्याम्' p. 77 ) । दोला - डोला - दोला । दण्ड:-डंडो—दंडो । कदनम्-कडणं —कअणं । तुच्छे चच्छौ ॥ १ । ३ । ३६ ।। p. 76- In तुच्छ, त् is changed to च् and छू तुच्छ ः–चुच्छो—छुच्छो । टल त्रसरवृन्ततूवरतगरे । १ । ३ । ३७ || p. 76 In these words, the dental is necessarily changed to the lingual— Page #379 -------------------------------------------------------------------------- ________________ 352 NOTES ON सरः -- टसरो । वृन्तः - वेण्टं विण्टं (ऋ being changed to इ or ए by 'वृन्त इदेङ् ' p. 111 ). प्राकृ चन्द्रिo gives वोण्टं also - 'वृन्तस्य वेण्टं वोण्टं च विण्टं दिही धिई धृतेः '. तूवरः - टूवरो । तगरः - टगरो । हः कातरककुद वितस्तिमातुलुङ्गेषु || १ । ३ । ३८ ॥ p. 77— In these words, the dental consonant is changed to कातरः - काहलो ( 'हरिद्रादौ ' p. 31 ) । ककुदम् - कउहं । वितस्ति:विहत्थी ( 'स्त' P. 38 ) । मातुलुङ्गम् - माहुलुङ्ग । तु वसतिभरते ॥ १ । ३ । ३९ ।। p. 77– In these words, the dental is optionally changed to - वसतिः—वसही—वसई । भरतः - भरहो - भरओ । तः पलितनितम्बकदम्बे ॥ १ । ३ । ४० ॥ p. 77 In these, the dental is optionally changed to पलितम् - पलिलं – पलिअं । नितम्ब : - णिलम्बो - णिअम्बो । कदम्बः - कलम्बो —कअम्बो | M. reads निम्ब for नितम्ब निम्ब:- लिम्बो - निम्बो | दोहदप्रदीपशातवाहनातस्याम् || १ | ३ | ४१ ॥ p. 77 — In these, the dental is changed to लू दोहद : - दोहलो — डोहलो ( ' दम्भदर - ' p. 76 ) । प्रदीपः - पलीबो । प्रदीप्यति - पलीवेइ । प्रदीप्तम् - पलितं । शातवाहनः - सालाहणो | The Ms. of प्राकृ० व्याक० वृत्ति of त्रिविक्रम gives सालावाहणो ( Hema. also gives the form ). अतसी -- अलसी । रसप्तत्यादौ ॥ १ । ३ । ४२ ।। p. 77 — The dental is necessarily changed to in ag and words of its class सप्ततिः–सत्तरी । सप्तदश - सत्तरह ( 'प्रत्यूष दिवस --' p. 83 ) । एकादशएआरह । त्रयोदश-तेरह ( 'एत् साज्झला त्रयोदशगेच : ' p. 70 ) । पञ्चदशपण्णरह ( 'पञ्चदशदत्तपञ्चाशति णः p. 36 ) । द्वादश – बारह ( ' कगटड - ' p. 15 )। अष्टादश- अट्ठारह ( 'ष्ट: ' p. 31 ) । गद्वदम् - गग्गरं । पीते ले वा ॥ १ । ३ । ४५ ।। p. 78 a changes its a to a optionally when the affix giving no additional sense to the base ( स्वार्थवाचक) is added to it - पीतः — पीवलो- पीअलो- पीओ ( The स्वार्थवाचक suffix is added in accordance with the Satra 'लो वा विद्युत्पत्रपीतान्धात् ' p. 161 ). ढः पृथिव्यौषध निशीथे ॥ १ । ३ । ४७ ॥ p. 78 Page #380 -------------------------------------------------------------------------- ________________ SHADBHÂSHẬCHANDRIKÂ. 353 In these words the dental is optionally changed to - पृथिवी-पुढवी-पुहवी ('खघथधभाम्' p. 18 and 'मूषिकविभीतकp. 62 ) । औषधम्-ओसढं-ओसहं । निशीथः-णिसीढो-णिसीहो । ो दिना रुदिते ॥ १।३। ४९ ।। p. 78In रुदित, त् is changed bण together with दिरुदितम्-रुणं । गर्भिते ॥१।३। ५१ ॥ p. 78गर्भित changes its तु to ण्गार्भितः-गम्भिणोगभिओ. The Ms. of प्राकृ० व्याक० वृत्ति says 'पृथग्योगान्नित्यम्'. Hema. also makes the change necessary-'गर्भितातिमुक्तके णः' ।। ८ । १।२०८॥. नः ॥ १।३। ५२ and आदेस्तु ॥ १।३ । ५३ ॥ p. 78These two Sâtras deal with the change of ato q. It is necessary when q is not conjunct and not in the beginning of a word, and when it follows a vowel. It is optional when it is in the beginning of a wordमानवः-माणवो । ईशानः-ईसाणो । कनकम्-कणों । धनम्-धणं । मानयति-माणइ । नदी–णई-नई । नयति-णेइ-नेइ । But न्यायः-नाओ। नापिते हः॥१।३ । ५४ ॥ p. 78In anfaa, 7 is changed to y or नापितः-हाविओ-णाविओ। Hema. gives एहाविओ. Pages 79-80. पो वः ॥ १।३।५५ ॥ p.79-तु डो विषमे ॥१।३।६७॥ p. 80. Here begins a section treating of changes in the labial consonants. 9, when not initial and not conjunct, and when following a vowel, is generally changed to aशापः-सावो । शपथ:-सवहो । उपसर्गः-उवसग्गो । प्रदीपः-पईवो। पापम्-पावं । उपमा-उवमा । कपिल:-कविलो । कुणपम्-कुणवं । कलापः -कलावो । कपालम्-कवालं । महीपाल:-महीवालो । तपति-तवइ । गोपायति-गोवाअइ। But विप्रः-विप्पो ( P is conjuncb)। पठति-पढह (is initial )। 45 Page #381 -------------------------------------------------------------------------- ________________ 354 - NOTES ON कम्पते-कम्पइ ( does not follow a vowel)। कपिः-कई and रिपुः -रिऊ ( because these forms, as the text says, are sweeter to the ear than those derived by changing u to व् ). फा पाटिपरिघ–॥ १।३ । ५६ ॥ p. 79In the causal form of q8 and in afat and other words q is changed to 5पाटयति-फालेइ-फाडेइ ( It is बडिशादि, 'टोर्ब डिशादौ ल': p. 74 and 'टो ड: p. 75 )। परिघः–फलिहो ( 'हरिद्रादौ' p. 31 ) । परिखा–फलिहा ( being a हरिद्रादि)। परुषः–फरुसो । पनस:-फणसो । पारिभद्रःफालिहद्दो ('हरिद्रादौ' p. 31 ). प्रभूते वः ॥ १।३ । ५९ ॥ p. 79In प्रभूत, प् though conjunct and initial, is changed to व्प्रभूतम्-बहुत्तं (त् is doubled by 'तैलादौ' p. 48 ). नीपापीडे मो वा ॥ १।३ । ५७ ॥ p. 79In these, प् is optionally changed to म्नीपः–णीमो-नीमो-नीवो ('आदेस्तु' p. 78 )। आपीड:-आमेलोआवेलो-आमेडो-आबेडो ('टोर्बडिशादौ ल:' p. 74, s being changed to ए by 'एल्पीडनीड-' p. 62 )। बो वः ॥ १।३ । ६१ ॥ p. 80q, if not conjunct, not initial, and following & vowel, is changed to - शबल:-सवलो । अलाबूः–अलावू-( Hema.. gives अलाऊ also)। ब्यौ कबन्धे ॥१।३।६२ ॥ p. 80In faqat a is changed to q and q and the vowel in them is pronounced as nazalizedकबन्धः-कवन्धो-कयन्धो। Hemachandra and Séshakrishna give कमन्धो in place of कवन्धो. 'कबन्धे कमंधः कयंधः' प्राक० चन्द्रि०. तु डो विषमे ॥ १।३।६७ ॥ p. 80In विषम, म् is optionally changed to :विषमः-विसडो-विसमो। Hemachandra changes w to द-विसढो, so प्राकृ० चन्द्रि० also'विषमे विसढोथवा विसमो'. Page #382 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKA. Pages 80-85 यो जर्तीयानीयोत्तरीयकृत्येषु ॥ १ । ३ । ६८ ।। P. सरकारौ ॥ १ । ३ । १०० ॥ p. 85– Now begins a section in which changes of and the remaining consonants of words ending in & are dealt with. In the affixes तीय and अनीय, in उत्तरीय and in the Krit suffix य, is optionally changed to which is doubled)— 355 80 – स्मरकट्रो तृतीयः - तइज्जो ( 'ऋतोत्' p. 30 ) -- तइओ ( ' गभीरंग इत्' P. 63 ) । द्वितीयः - बिइज्जो — बीओ-दुइज्जो - दुइओ ( प्राकृ० सर्व० p. 13 ) । करणीयम् - करणिज्जं - करणीअं । विस्मयनीयम् - विम्हअणिज्जं -- विम्हअणीअं ('इमष्मस्मझामस्मररश्मी म्ह:' p. 42 ) | यापनीयम् — जावणिज्जं -जावणीअं ( Hema. gives जवणिज्जं - जवणीअं ) । उत्तरीयम् - उत्तरिज्जं -- उत्तरीअं । पेया - पेज्जा - पेआ । मेयम् -- मेज्जं —मेअं । इन्मयटि ॥ १ । ३ । ६९ ।। p. 81– य of the affix मय is optionally changed to इ- विषमय :- विसमइओ - विसमओ । कतिपये वहशौ ॥ १ । ३ । ७२ ।। p. 81— to. In कतिपय, यू is changed to व् and हू ह्, the preceding vowel is lengthenedकतिपयः -- कइवओ-कइवाहो । अर्थपरे तो युष्मद ॥ १ । ३ । ७३ ॥ p. 81— य् of युष्मद्, when not used as a word, is changed to तूयुष्मदीयः -- तुम्हरो ('केर इदमर्थे' p. 158, and 'इमष्मस्मझामस्मररश्मौ म्ह:' p. 42 ) । and when it is changed But युष्मदस्मत्प्रकरणम् = जुम्हअम्हप्पअरणं. Here युष्मद् is used as the word युष्मद्. आदेर्जः ॥ १ । ३ । ७४ ।। p. 81 -- The initial यू is changed to जू यमः - जमो । युवतिः - जुअई । याति - जाई । यशः - जसो | But अवयवः - अवयवो ( because शू is not initial ). In some cases, when a preposition is prefixed, is changed to जू, though it is not initial - संयमः -संजमो । संयोगःसंजोगो । अपयशः-अवजसो | But प्रयोगः -पओओ । लो जठरवठरनिष्ठुरे ॥ १ । ३ । ७७ ॥ p. 81— Page #383 -------------------------------------------------------------------------- ________________ 356 NOTES ON In Hot and other words mentioned in the Satra, ç is optionally changed to ल्जठरम्-जढरं-जढलं ('ठः' p. 75)। वठरः–वढरो-वढलो। निष्ठरःणिठुलो-णिटुरो-निट्ठरो-निठुलो- ('कगटड-'p. 15, ‘शेषादेशस्याp. 15, 'पूर्वमुपरि वर्गस्य युजः' p. 48)। किरिबेरे डः ॥ १।३ । ७९ ॥ p. 82र् is changed to ड् in these two words-किरिः-किडी । बेरःबेडो। Trivikrama explains in his Vřitti the meanings of these words as under:'किरिर्वराहो गर्यो मूषिको गन्धर्वो वा । बेरो भीरुः करभः शरभो मण्डूको वा।'. प्राकृ० चन्द्रि० gives भेर in place of बेर___'पाषाणे पासाणः पाहाणोथो किरिः किडी ख्यातः । भेरे भेडो निम्बे जिंबो लिंबोथ वम्महो मदने ॥' खोः करवीरे णः॥१।३ । ८० ॥ p. 82In this word, the first t is changed to ण्करवीरः-कणवीरो। लोहललाङ्गललाङ्गुले वा ॥ १।३ । ८२ ॥ p. 82In these words & is optionally changed to of लोहल:-णोहलो-लोहलो ( Vararuchi and Hema. give लाहल. प्राकृ० चन्द्रि० gives the same form----'वा णत्वमादेर्लाङ्गले लागले लाहले तथा ।. प्राकृ० सर्व० gives लोहल, Vide p. 15). लाङ्गलम्-णंगलं -लंगलं । लाङ्गलम्-णंगूलं-लंगूलं । (In both these words the long vowel is shortened by 'स्वरस्य बिन्द्वमि' p. 54 ). बो मः शबरे ॥१।३ । ८४ ॥ p. 82In शबर, ब् is changed to म्-- शबरः-समरो। प्राकृ० चन्द्रि० gives other forms also-'शबरे भवेत्तु समलः समरः सबलस्तथैव सबरश्चरमः।' Seshakrishna thus changes a to optionally. हस्य धो बिन्दोः ॥ १।३ । ८६ ॥ p. 83ह, following Anusvara, is optionally changed to घ्. It is sometimes changed to g even though not preceded by Anusvara, Page #384 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKA, 857 संहारः - संघारो - संहारो । सिंहः - सिंधो- सीहो ( 'विंशति त्या लोपल' p. 55. It falls under the fafa class, the Anusvâra is therefore dropped and the preceding vowel lengthened ) । दाहःदाघो । प्रत्यूषदिवस दशपाषाणे तु हः ॥ १ । ३ । ८८ p. 83 In these the sibilants are optionally changed to - A प्रत्यूषः - पच्चहो - पच्चसो ( 'त्यो चैत्ये p. 33 ) । दिवसः - दिअहो - दिअसो । दश -- दह - दस | पाषाणः - पाहाणी - पासाणो । दशमुखः - दहमुद्दोदसमुहो । दशरथः - दहरहो - दसरथो । छल षट्छमी – ॥ १ । ३ । ९० ।। p. 83— In these the sibilants are necessarily changed to षष्ठः- -छट्टो ( षू being dropped and ठू doubled ) । षष्टिः छट्ठी । षण्मुखः - छम्मुहो । षट्पदः - छप्पओ । शमी - छमी । सुधा – छुहा । शावः -छावो । सप्तपर्णः —–छत्तिवण्णो ( The second अ being changed to इ by 'सप्तपर्णे फो:' p. 83 ) । लुक् पादपीठ - ॥ १ । ३ । ९२ ।। p. 83 In these words which is not initial as the first दू of दुर्गादेवी, with the vowel, joined to it, is optionally dropped. पादपीठम् - पावीढं-पाअवीढं । पादपतनम् - पावडणं - पाअवडणं ( 'प्रतिगेप्रतीपगे' p.76)। दुर्गादेवी दुग्गावी — दुग्गाएवी ( Hema. ). Trivikrama, however, gives in his Vritti, as it is in the text, दुग्गाईदुग्गादेई । उदुम्बरः- उंबरो — उउंबरो । व्याकरणप्राकारागते कगोः ॥ १ । ३ । ९३ ॥ p. 84 In these dropped कू and गू with the vowels joined, are optionally व्याकरणम्-वारणं-वाअरणं । प्राकारः - पारो - पाआरो । आगतः--- आओ-आओ । एवमेवदेवकुल - ॥ १ । ३ । ९४ ।। p. 84 In and other words mentioned with it, which is within (the last of ga is not dropped) is dropped optionally, together with the vowel joined- एवमेव - एमेअ - एअमेअ । देवकुलम् - देउलं देवउलं । प्रावारः - पारोपावारो । यावत्-जा - जाव । जीवितम् -- जीअं— जीविअं । अवटः - अडोअवडो । आवर्तमानम् - अत्तमाणं ('संयोगे' P. 28 ) - आवत्तमानं । तावत्ता-ताव । Page #385 -------------------------------------------------------------------------- ________________ 358 NOTES ON ज्योर्दनुजवध-°॥१।३ । ९५ ॥ p. 84In दनुजवध &c. i and य् together with the vowel joined are optionally dropped-- दनुजवधः-- दणुवहो-दणुअवहो । राजकुलम्-राउलं-राअउलं । भोजनम् -भोणं-भोअणं । कालायसम्-कालासं-कालाअसं । किसलयम्-किसलं -किसलअं । हृदयम्-हिअं-हिअअं ( 'इल्कृपगे' p. 66 )। अपतौ घरो गृहस्य ॥ १।३। ९६ ॥ p. 85गृह is changed to घर, when not followed by पतिगृहम्-धरं । गृहस्वामी-घरसामी । राजगृहम्-राअधरं । But गृहपतिःगहवई । स्मरकट्वोरीसरकारौ ॥ १।३। १०० ॥ p. 85स्मर is optionally changed to ईसर and कटु to कार स्मरः-ईसरो-सरो ('मनयाम्' p. 13. ) । कटु-कार-कडू । Pages 85-86. किपः॥२।२।४७ 'प्रसिद्धसाधात् साध्यसाधनमुपमानम्' p. 86This is Gautama's Sutra १ । १।६ ॥ giving the definition of उपमान. The knowledge of the similarity of गवय with गो is what is called उपमान; and this knowledge is the immediate cause of ggf which is a knowledge of the relation subsisting between संज्ञा (a term) and संज्ञी ( an object) denoted by it. In Gautama's Sutra उपमान is equal to उपमिति, if साधन is taken to mean fe. In this case, the definition of उपमान, the instrument of knowledge, is to be derived by • supplying यतः in the Sutra-यत उपमितिर्जायते तदुपमानम्. Or, साधन may be taken to mean सिध्यते अनेनेति साधनम् and then we shall arrive at the definition of 3981 without having to supply यतः. A man does not know what a गवय is. He is told by a trustworthy person that it is like a sit. He then sees a गवय, finds it similar to a गो, and is reminded of the direction of the trustworthy person and concludes that it is गवय. अयं गवयपदवाच्यः is the final knowledge that he arrives at. It is a knowledge of the relation subsisting between the term 74 and the object—the animal denoted by it. The Vritti on the Sutra is very clear-'प्रसिद्धस्य पूर्वप्रमितस्य गवादेः साधर्म्यात् सादृश्यात् तज्ज्ञानात् ( This ज्ञान is the in Page #386 -------------------------------------------------------------------------- ________________ SHADBHÂSHÂCHANDRIKA. 359 strument उपमान ) साध्यस्य गवयादिपदवाच्यत्वस्य साधनं सिद्धिरुपमानमुपमितिः। यत इत्यध्याहारेण च करणलक्षणम् । अथवा साध्यसाधन मिति करणल्युटा करणलक्षणमेवेदम्' p. 17, न्यायदर्शन, Calcutta edition.. Now a knowledge of this kind can be arrived at not simply through the knowledge of Fratel or similarity. It may also be arrived at through the knowledge of aard or dissimilarity. For instance, a man may know that a parti. cular animal is called it through the knowledge of its dissimilarity with other animals in having a long neck &c. The Vritti explains it clearly-'अत्र च वैधम्र्योपमितिमपि मन्यन्ते टीकाकृतः । यथा च अतिदीर्घग्रीवादिपश्वन्तरवैधर्म्यज्ञानादुष्ट्रे करमपदवाच्यता. ग्रहः' न्याय०, p. 17. Now the point of introducing this Sûtra in the text is that just as in this Sutra the word साधर्म्य is an उपलक्षण of वैधh, that is, implies वैधh in addition to implying साधर्म्य. ('स्वप्रतिपादकत्वे सति स्वेतरप्रतिपादकत्वमुपलक्षणम्'), so the Sutra 'किप:' means that we should shorten the vowel not only of words ending in the suffix fərq, but also of words like सोमपा ending in the suffix विच्. सोमपा+सु is thus equal to सोमप+सु. Now the Sutra 'प्रायो लुक् कग-' p. 14 is applicable; but the Sutra 'नात्प:' p. 14 forbids its application, because q follows 31. q is then changed to व् by 'पो वः' p. 14 and the word सोमव is declined like राम. Pages 86-87. श्लगनपि सोः ॥ २ । २ । २९ ॥ p.86-नृनपि ङसिङसोः ॥२।२। २७ ॥-p. 87. These Sûtras deal with the declension of words ending in इ and उ. (1) श्लगनपि सो:-The Nom. Sing. Ter. स् of words ending in s or उ is dropped, but not in the Neu. The s or उ is then lengthened. (1) e. g. गिरी, बुद्धी, तरू, घेणू; but दहि, महुं ( because they are Neu.). (2) पुंसो जसो डउ डओ-In the case of Mas. words ending in इ and उ, the Nom. Plu. Ter. is optionally changed to अउ and अओ. अउ and अओ being डित्, टि of the preceding words Page #387 -------------------------------------------------------------------------- ________________ 860 NOTES ON is dropped, i. e. for and ars are changed to 3177 and at by 'अनुक्तमन्यशासनवत्' p. 9 ( the Panini's Sutra being 'टे:' । ६ । ४। १४३ ॥). When it is not changed to अउ and अओ, it is changed to uit by (3) णो शसश्च-The Noin. Plu. Ter. and the Acc. Piu. Ter. are optionally changed to ut in Mas. words ending in and 3. Both Nom. Plu. and Acc. Plu. terminations are dropped and the preceding vowel lengthened by 'लग जश्शसोः ' p. 21. (2) e. g. अग्गउ । अग्गओ । पक्षे-अग्गी । अग्गिणो।; वाअउ । वाअओ। पक्षे___ वाऊ-वाउणो। (3) e. g. गिरिणो । तरुणो । पक्षे-गिरी । तरू. (4) टोणा-After Mas. and Neu. words ending in s and उ, the Inst. Sing. Ter. is changed to णा. e.g. गिरिणा । दहिणा । गामणिणा । तरुणा । महुणा । खलपुणा-But बुद्धीए. (5) इदुतोदिः-इ and उ are lengthened, when followed by भिस् , भ्यस्, and सु. e. g. भिसू-गिरीहि-हिँ-हि । बुद्धीहि-हिँ-हि । गामणीहि &c. । तरूहि &c. । बहूहि &c. भ्यस्-गिरीहिंतो-गिरीओ-गिरीउ-गिरीसुतो । Similarly, from बुद्धि, दधि, ग्रामणी, तरु, धेनु, मधु &c. सु-गिरीसु-सुं । दहीसु-सुं । गामणीसु-सुं । तरूसु-सुं &c. (6) नृनपि ङसिङसोः -After Mas. and Neu. words ending in इ and उ, the Abl. and the Cen. Sing. Ter. are optionally changed to uit. 8. g. गिरिणो । तरुणो । दहिणो । महुणो Abl. and Gen. Sing. पक्षे । also गिरीउ-गिरीहिंतो-गिरित्तो c. । गिरीओ । तरूओ । दहीओ । महूओ; Abl. Sing:-गिरिस्स । तरुस्स । दहिस्स । महुस्स Gen. Sing.The complete forms of Mas. nouns ending in and 3 are given at the end. The only difference between the froms of अग्गि and वाउ,i. e. Mas. words ending in इ and उ, is, that the latter have one additional form in the Nom. Plu, according to the following Sutra:-- डवो उतः॥२।२।२५ ॥ p. 92 Page #388 -------------------------------------------------------------------------- ________________ SHADBHÂSHÂCHANDRIKÂ. 361 After Mas. words ending in उ, the Nom. Plu. Ter. is changed to 3191 and the fè of the preceding word is dropped. Vararuchi gives the following new forms: Nom. and Voc. Plu. अग्गीओ, वाऊओ; Abl. Sing. अग्गीहि, वाऊहि. त्वथ्वदध्वां क्वचिचछजझाः ॥१। ४ । ६५ ॥ p. 88- . स्व, थ्व, द्व, and ध्व are changed respectively to च, छ, ज, and just as suits the forms in useभुवत्वा~भोचा ('स्तौ' p. 65 ) । ज्ञात्वा-णचा ( 'ज्ञम्नोः' p. 36 ) । श्रुत्वा -सोचा । पृथ्वी--पिच्छी ('इल्कृपगे' p. 66 ) । विद्वान्-विजं ('अन्त्यहलोश्रदुदि' p. 15 ) । ध्वनिः-झुणी ( 'उल्ध्वनि-' p. 53 ) । बुद्ध्वाबुज्झा । तिर्यक्पदातिशुक्तस्तिरिच्छिपायिकसिप्पि ॥ १।३ । १०४ ॥ p. 89तिर्यक, पदाति, and शुक्ति are optionally changed to तिरिच्छि , पायिक, and सिप्पितिर्यक-तिरिच्छि ('तिरिच्छि पेच्छई' = तिर्यक पश्यन्ति). तिरिआ is mentioned as an old or Arsha Prakrita form- 'अधसो हे] तिरसस्ति रिच्छि तिरिआ इति त्वार्षे' । प्राकृ० चन्द्रि०. पदातिः-पायिको (Hema., S'eshaKrishna, and the MS. of Trivikrama's Vritti give पाइको)-पआई । शुक्तिः-सिप्पी-सुत्ती । Some give सोत्ती also. 'सोत्तीति केचित्' p. 103. श्लेष्मबृहस्पतौ तु फोः ॥ १। ४ । ४६ ॥ p. 89-- In these the second conjunct consonant is changed to the optionally. श्लेष्मा । सेफ्फो-सिलेम्हो ('श्मष्मस्मझामस्मररश्मौ म्हः' p. 42, इ is inserted before ल by 'लादलीबेषु' p. 50 )। अविदितमीमांसावृत्तान्तस्य भाषितम् p. 91-- In this passage, the author, Mr. Lakshmidhara, shows good acquaintance with the Mimâmsâ philosophy. The question turns upon how टादौ in the Sutra. 'दो वे टादौ च' is to be con. strued. The author says that the compound 'ret' is to be taken as अतद्गुणसंविज्ञानबहुव्रीहि like 'दृष्टसागरम्' in 'दृष्टसागरं पुरुष मानय' and thus the predication of दो and वे, being the sub. 46 Page #389 -------------------------------------------------------------------------- ________________ 362 NOTES ON stitutes off before the suffix T (Inst. Sing. ), is to be prevented. But then टादौ comes to mean भिसादौ, and how then is the predication of and being substitutes of द्वि before ङे, ङसि, ङस्, and ङि ( Dat., Abl., Gen., and Loc. Sing.) to be prevented? This is answered by stating that the objection proceeds from ignorance of the truths established in the Mîmâm sâ philosophy. In g अवद्यति, स्रुत्रेण अवद्यति, स्वधितिना अवद्यति, though हस्त, स्रुव (a sacrificial ladle), and स्वधिति ( an axe ) are spoken of as instruments for cutting all objects, liquid and solid-ghee, flesh, and an oblation of ground rice-, still the consideration of the ability of the instruments, the hand, the ladle, and the axe settles what object is to be syntactically connected with हस्तकुतावदान, स्रुवकृतावदान, and स्वधितिकृतावदान ( the cutting by means of the hand &c. ). Similarly, the consideration of the singularity of ङे, ङसि ङस्, and f prevents the syntactical connection of these singular terminations with the predicate in the Satra दो वै टादौ च . . with दो वे इत्याद्या देशभवनम् ( दो and a being made substitutes of द्वि ). 2 The Mîmâmsâ passage referred to in the text is found in the S'abarabhashya on the last Sûtra of the 1st Adhyaya of the Mîmâmsâdars'ana. It runs as under:--- 'सुवेणावद्यति स्वधितिनावद्यति हस्तेनावद्यति इति श्रूयते । तत्र संदेहः किं वेणावदातव्यं सर्वस्य ( द्रवस्य संहतस्य मांसस्य च ) तथा स्वधितिना हस्तेन च उत सर्वेषामर्थतो व्यवस्था ( द्रवाणां स्रुवेग मांसानां स्वधितिना संहतानां हस्तेन ) इति ।' The पूर्वपक्ष is —‘अविशेषाभिधानादव्यवस्था इति । ' The सिद्धान्त is——एवं प्राप्ते ब्रमः । अर्थाद्वा कल्पना इति । स्रुवेणावद्येत् यथा शक्नुयात् तथा यस्य शक्नुयात् तस्य च इति । आख्यातशब्दानामर्थं ब्रुवतां शक्तिः सहचारिणी ।' मीमां० दर्श०, Calcutta Edition of 1883, P. 116. The declensional forms of fa and fa are given at the end. The short forms fafe, fafeaì, &c., and fag, though given in some Mss., seem wrong; since 'इदुतोर्दि:' P. 87 makes इ and उ long before भिस्, भ्यस्, and सु. Page #390 -------------------------------------------------------------------------- ________________ SHADBHÂSHÂCHANDRIKÂ. 363 घा न्तधौ मन्युचिह्नयोः ॥१।४ । ३२ ॥ p. 94979 and file optionally change their conjunct consonants respectively to न्त and न्धमन्युः-मन्तू-मण्णू । चिह्नम्-चिन्धं-इन्धं-चिण्इं-इण्हं ( 'बहुलाधिकारात् क्वचिदादेरपि चस्य लोपः' p. 113). त्रिविक्रमदेववचनात्-This remark is made by Trivikrama on the Sutra 'आरः सुपि' His words are 'लुप्तविभत्तयपेक्षया भत्तारविहिअं. The forms of file are as given at the end. The declensional forms of faq are given at the end. Vararuchi sanctions the substitution of a word ending in उ for one ending in ऋ only in Nom. Plu.; Ace. Plu. ; Inst. Sing., Gen. Sing:; and Loc.Plu.-'उर्जश्शस्टाङस्सुप्सु वा। ५।३३॥ The forms of fie are to be made up, like those of fùą from the bases fa and are, with this difference only that is changed to आर्, not अर्. गअउ-गअओ-गअवो p. 96According to the Sutra 'गव्यउदाइत्,' गो is to be considered as its and it and the word is to be declined like a15 and अग्गि. The Nom. Plu. forms would then be गअउ-गअओगअवो-गउणो-गऊ. Trivikrama's Vritti on the Sutra 'गव्यउदाइत्' which he reads as 'गव्यउदाइल' is 'गोशब्दे एचः अउ आइ इत्येतौ भवतः । एतयोरादेर्विकल्पो द्वितीयस्य लित्वान्नित्यम्.' एच्च क्त्वातुम्तव्यभविष्यति ॥ २॥ ४ ॥ १९ ॥ p. 96अ is changed to s or ए. when followed by क्त्वा, तुम्, तव्य, and future terminations. क्त्वा is changed to तुं, अत्, तुआण, and तूण by 'तुमत्तुआणतूणाः क्व:' p. 152. We have thus हसेऊण-हसिऊण before क्त्वा, हसेउ-हसिउं before तुम्, हसेअव्वं-हसिअव्वं before तव्य and हसे हिइ-हसि हिइ in the future (Vide 'भविष्यति हिरादि: p. 190). The forms of art are given at the end. Page #391 -------------------------------------------------------------------------- ________________ 364 NOTES ON स्तावकसास्ने ॥ १।२ । १८ ॥ p. 99In these words, the initial vowel is necessarily changed to उ-स्तावकः-थुवओ ('स्तः' p. 38 ) । साना-सुण्हा (नष्णस्नत्स्न हलक्ष्णां बहः' p. 43 )। स्त्रीभगिनी--- ॥१।३ । ९७ ॥ p. 102स्त्री, भगिनी, दुहितृ, and वनिता substitute respectively the forms इत्थी, बहिणी, धूआ, and विलआस्त्री-इत्थी-थी। भगिनी-बहिणी-भइणी । दुहिता-धूआ-दुहिआ। वनिता-विलआ-वणिआ । The forms of f and #are similar and given at the end. ऋद्विशब्दे ऋत्वादिपाठात्-p. 102. ऋद्धि is given under कृपादि's, not under ऋत्वादि's. The author includes it into both the classes and thus gives four forms as under:-- ऋद्धिः-उड्ढी-उद्धी-इड्ढी-इद्धी. The forms of oth and vią are given at the end. सोवण्णेई-सोवण्णेआ-p. 105In this word the affix ङीपू is caused by ढ-सौपर्णेयी-सोवण्णेईसोवण्णेआ. वालाब्वरण्ये ॥१।२।४ ॥ p. 108In these words, the initial vowel is dropped optionallyअलाबु: Oअलाबू:--लाबू--अलाबू; अरण्यम्-रणं-अरणं. इदुन्मातुः ॥ १। २ । ८३ ॥ p. 108Trivikrama's Vritti on this Sutra is as under:'गौणस्य मातृशब्दस्य ऋत इदुतौ भवतः । माइघरं । माउघरं । कचिदगौणस्यापि । माईण-माऊण-मातृणाम् ॥' Hemachandra's remark is as follows:-- 'कचिदगौणस्यापि । माईणं ।' Lakshmidhara says that though in the Satra. इदुन्मातुः, गौणस्य is supplied from the preceding Sûtra, and though the clhange of मातृ into माइ and माउ would thus occur only when the word is subordinate in sense as in hai where the sense of qi is predominant and hit subordinate, still Page #392 -------------------------------------------------------------------------- ________________ SHADBHASH ÂCHANDRIKÂ. 365 even the simple word मातृ is changed to माइ and माउ, (1) because Trivikrama gives the form माईण, and ( 2 ) because Hemachandra also sanctions the occasional use of the same form owing to the influence of the अधिकार Sūtra बहुलम्. The forms of वण and सव्व are given at the end. The forms of दहि ( दधि ) and महु ( मधु ) are given at the end. The forms of are given at the end. In making up the forms of किम्, the Sūtras from २ । २ । ६२ ॥ to २ । २ । ६५ ।। explained on pp. 26 and 27 of the text must be remembered. Their purport is very briefly as under:In the case of pronouns ending in अ, Nom. Flu. Ter. is ए, Loc. Sing. Ter. e, f, fin, and f (the last does not apply to इदम् and एतद् , and applies to किम्, यद, and तद् even in the Fem. ), and Gen. Plu. Ter. is optionally एसिं. The Sūtras from २ । २ । ६६ ।। to २ । २ । ७३ || apply to किम्, यद्, and तद् Their purport is as under: २ । २ । ६६ ।। (p. 117 ) - After किम्, and तद्, आम् is optionally and the preceding vowel lengthened. changed to e. g - कास । तास । पक्षे - केसिं । तेसिं- काणं --ताणं - ण. २ । २ । ६७ (p. changed to 117 ) - After किम्, यद्, and तदू, ङस् is opticnally with the preceding vowel lengthened. c. g. कास - कस्स । जास-जस्स । तास-तस्स । This Sutra is taken to apply through the force of 'बहुलम् ' to the Fem. forms also. Trivikrama remarks:-' - 'बहुलाधि कारात् किंयतद्भ्यः स्त्रियामपि ।' e. g. कास ( कस्या : ) । जास ( यस्या: ) । तास ( तस्याः ) - पक्षे-काए - जाए-ताए. २ । २ । ६८ ।। (p. 131 ) - This applies to the Fem. forms of tha optional bases की, जी, ती. In their case ङस् is optionally changed to से and स्सा. --आ e. g. कीसे - किस्सा । जीसे - जिस्सा । तीसे- तिस्सा । पक्षे- कीअ - इ - ए | जीअ - आइए । तीअ-आ- इ - ए. २ । २ । ६९ ।। (p.118 ) - After किम्, यद्, and तद्, fe is optionally changed to इआ, डाहे, and डाला in the sense of time. Page #393 -------------------------------------------------------------------------- ________________ 363 NOTES ON e. 9. कइआ - काहे - काला | जइआ - जाहे - जाला । तइआ - ताहे - ताला । पक्षे - कल्थ- कस्सि कम्मि कहिं । जत्थ --- जस्सि - जम्मि - जहिं । तत्थ -- तस्सि - तम्मि तहिं । २।२। ७० ॥ (p. 117 ) - After किम्, यदू, and तद्, ङ is optionally changed to म्हा. e. g. कम्हा । जम्हा । तम्हा | पक्षे - काओ । जाओ । ताओ । काहिंतो - जाहिंतो - ताहिती &c. २ । २ । ७१ ॥ (p. 117 ) - किम् has two more forms in the Abl, Sing. ङसि is optionally changed डीस, and डिपो e. g. कीस -- किणो पक्षे - कम्हा - काओ - काहिंतो &c. २ । २ । ७२ ।। ( p. 125 ) – It applies to तद् only. After तद्, • ङसि is optionally changed to डो. e. g. तो । पक्षे -- तम्हा - ताओ-ताहितो &c. २ । २ । ७३ ।। (p. 117 ) - After किम्, तद्, यद्, इदम्, and एतद्, टा is changed to fe optionally. e. g. किणा - केण । जिणा - जेण । तिणा - तेण । इमिणा — इमेण । एइणाएएण । The forms of fa The forms of are given at the end. are given at the end. तु सक्खिलभवंत - ॥ १ । १ । ३७ ॥ p. 123 साक्षिन्, भवत्, जन्मन्, and महत्, are optionally changed to सक्खिण, भवंत, जम्मण, and महंत, respectively. When the form assumed by a word is very irregular and is not to be arrived at by the application of other Sûtras, but is santioned by being specially so mentioned in the same Sátra, it is called a निपात. साक्षी - सक्खिणो-सक्खी ( 'क्ष : ' p. 32 ) । भवान् — भवंतो भवो । जन्म - जम्मणो - जम्मो ( 'नमः' P. 39 ) | महान् -महंतो - महो । Page #394 -------------------------------------------------------------------------- ________________ SIIADBHÂSHẬCHANDRIKÂ. 367 शतृशानचोः ॥२ । ४ । ४२ ॥ p. 127शतृ Par. Pres. Part. Ter. and शानचू Atm. Pres. Part. Ter. are changed respectively to art and act. By another Sutra 'वा लड्लोट्छतषु', the preceding अ is changed to ए when followed by लट्, लोट्, and शतृ. e.g. हसति = हसइ-हसेइ; हसतु=हसउ-हसेउ; हसन्-हसन्तो-हसेन्तो । भू substitutes हो, हुव, and हव, (by 'होहुवहवा भुवेस्तु') and also हु before terminations that are nob चित्. The Pres. Participle of भू in Prakrita is thus होमाणो होन्तो--- हुवमाणो–हुवेमाणो-हुवन्तो–हुवेन्तो-हवमाणो-हवेमाणो-हवन्तोहवेन्तो हुन्तो (हु is not substituted before शानच्, because it is चित् ). In the passive forms y of the passivo is changed to ge and इज ('ईअइज्जो यकः')अनुभूयमानः = अणुहोईअमाणो-अणुहोइज्जमाणो-अणुहोईअन्तो--अणुहोइज्जन्तो. तुमत्तआणतूणाः क्त्वः ॥२।१।२९ ॥ p. 152The termination car of the indeclinable past participle is changed to तुं, अत् ( अ ), तुआण, and तूण. ७. J. तुम्-दृष्ट्वा दटुं; मुक्त्वा-मोत्त; हसित्वा-हसेउं-हसिउं. अत्-भ्रान्त्वा-भमिअ; रन्त्वा-रमिअ; हसित्वा-हसेअ--हसिअ. तूण-गृहीत्वा-घेत्तणणं; कृत्वा-काऊण-णं; हसित्वा-हसेऊण-णं हसिऊण-णं. तुआण-गृहीत्वा-घेत्तआण-णं; श्रुत्वा-सोउआण-णं; हसेउ-हसेउआण--णं; हसिउआण-णं. . In the above forms, the ending consonant of art together with the 6 of तुम, तुआण, and तूण is changed to g by ता छो दृशः ॥ २। ४। ४६ ॥ (p. 153) ( दटुं-दछुआण-दटूण ); ग्रह is changed to घेत् before तुम् ( Inf. termination ), तव्य, and त्वा by धेत्तंतव्यक्त्वासु ग्रहेः॥२ । ४ । ४४ ॥ (p. 153) (धेत्तुं–घेत्तआण -घेत्तण ); the final consonant with the preceding vowel of वचू, मुचु, रुद्, श्रु, and भुज़ is dropped and ओ added before तुम्, तव्य, and त्वा by अन्त्यस्य वचिमुचिरुदिश्रुभुजां डोल् ॥ २ । ४ । ४५ ॥ (p. 153 ) (मोत्तुं, रोत्तण, वोत्तुं, सोत्तुआण, भोत्तूण, &c.), अ is added Page #395 -------------------------------------------------------------------------- ________________ 368 NOTES ON as an augment after the final consonant of a root by लोक ।।२।४ । ६९ ॥p. 116; the ending अ of a root is changed to इ or ए before त्वा, तुम् , तव्य, and future terminations by एच क्त्वातुंतव्यभविष्यति ॥ २॥ ४ । १९॥ (p. 153) ( हसू-हस-हसे उंहसिउं &c. ); the ending vowel of कृis changed to आ before तुम् , तव्य, त्वा, and terminations of the past and the future by आ भूतभविष्यति च कृजः।। २ । ४ । ४७ (p. 153) (काउं–काउआण -काऊण); the ending इ and उ, short or long, of a root are changed to ए and ओ, respectively by योरे ॥ २ । ४ । ६५ ।। (p. 154) (श्रु--सोऊण, नी-णेउआण, &c. ). श्रु has सुणिऊण also according to the following Sutra:णो हश्च चिजिपूश्रुधूस्तुहुलूभ्यः ॥२।४ । ७२ ॥ p. 154After roots चि, जि, &c. augment ण is added and when added, if the root has a long vowel, it is shortened. e. g. चिणइ-जिणइ--पुणइ-सुणइ-धुणइ &c. also चिणिऊण, सुणिऊण, लुणिऊण, and चिणेऊण, सुणेऊण, लुणेऊण by changing अ of ण to ए by एञ्च क्त्वातुंतव्यभविष्यति ॥२। ४ । १९ ॥ Rules for the change of अपि and इति(1) When following a word, that is, not in the beginning of a sentence, fa drops its 37 optionally. e. J. किंवि (किंपि also ) and किमवि; तंवि (तंपि also ) and तमवि; but अवि णाम. (2) Following a word इति drops its इ. e. g. किंति ( किमिति ), जंति ( यदिति ), तंति (तदिति ). ( The final consonant is changed to Anusvara by यत्तत्सम्यकविष्वक्पृथको मलू p. 151). (3) In the beginning of a sentence इति is changed to इअ. इअ विझगुहाणिळआए. (4) Following a vowel इति is changed to त्ति. e. g. झडित्ति, तहत्ति. झट् इति (झट drops its final by 'अन्त्यहलोश्रदुदि' p. 15). लुगव्ययत्यदाद्यात्तदचः ॥ १।२ । ३ ॥ p. 156The initial vowel of an indeclinable or a pronour, follow: ing an indeclinable or a pronoun is optionally dropped. Page #396 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKA. e. g. यदि अहम् - जइ अहं - जइहं यदि इमाः - जइ इमा - जइमा वयमत्र - अम्हे एत्थ — अम्हेत्थ 47 वयमन्यत्र --अम्ह अण्णद्ध-अम्हण्णद्ध त्वमत्र - तुह एत्थ --तुहेत्थ P. 157-161. मन्तमणवन्त ॥ २ । १ । १ ॥ p. 157 to इरः शीलाद्यर्थस्य || २ । १ । २८ ।। p. 161 369 This chapter treats of the changes which Taddhita suffixes undergo in Prâkrita. They are mostly as under:मत्-मन्त ( सिरिमन्तो ), मण ( धनमणो ), वन्त ( भक्तिवन्तो ), मा ( हणुमा ), आळु (दयाळू ), आल ( रसालो ), इर (गव्विरो ), इल्ल ( छाइलो ), उल (दप्पुल्लो ), इन्त ( माणइन्तो ). वत् (signifying measure ) - इत्तिअ ( इत्तिअं, जित्तिअं, तित्तिअं ), एत्तिअ (एत्तिअं, जेत्तिअं, तेत्तिअं, केत्तिअं ), इत्तिल ( इत्तिलं, जित्तिलं, तित्तिलं, कित्तिलं ), एद्दह (एद्दहं, जेद्दहं, तेद्दहं, केदहं ). ईण (signifying pervading ) - इक ( सव्वंगिओ ). ई- -अ ( अप्पणअं . ९. आत्मीयम् ). ह लू or त्र - हि (जहि, कहि, अण्णहि ), त्थ ( जत्थ, कत्थ, अण्णत्थ ), (जह, कह, अण्णह ). इदमर्थक ( having the sense of तस्येदम् ) – केर ( तुझकेरो, अमकेरो), इक्क (राइकं, पारिकं -- परिक्कं ), अक्क ( राअक्कं, पारक्कं - परक्कं ), एच्चअ ( तुझेचअं, अोच्चअं ). वत् ( signifying an object of comparison ) - व्व ( महुरव्व पाडली - वुत्ते पासाओ). त्व - इमा (पीणिमा, पुव्विमा ), त्तण ( पीणत्तणं, पुव्वत्तणं ). तस् (having the sense of the Abl.) - दो ( सव्वदो ), तो ( सव्वत्तो). कृत्वः - हुत्त (सअहुत्तो, सहासहुत्तो ). भवार्थक (signifying तत्र भवः ) - इल्ल ( पुरिलं, हेट्ठिलं, ) उल्लं, (अप्पुलं १. ९. आत्मभवम् ). क ( स्वार्थवाचक ) – क ( चन्दओ, इहअ ), इल्ल ( पुरिल्लो ), उल्ल ( पिउल्लो, मुहुलं, हत्थुलो ), र (दीहरं ), ल ( विज्जुला, पत्तलं, पीवलं, अन्धलो ). शीलाद्यर्थक ( signifying accustomed to ) – इर ( हसिरो, रोइरो, जिरो, जपिरो ). P. 161-163. डेसो ङम् || २ | ३ | ३५ || p. 161 to वीप्सार्थात् ॥ २ । २ । १ ॥ p. 163 Page #397 -------------------------------------------------------------------------- ________________ 370 NOTES ON This chapter treats of the senses of cases or the cases which are used in the sense of other cases. The purport is in brief as under:— (1) The Gen. is used in place of the Dat. (2) The Gen. is used optionally in place of the Dat. Sing. signifying purpose ( तादर्थ्य ). That is, the Dat. Sing. is used in the sense of purpose ( देवाय = देवार्थम् ; वहाय - वधार्थम् ). (3) The Gen. is sometimes used in the sense of the Acc., the Inst., the Abl., and the Loc. (4) The Loc. is sometimes used in the sense of the Acc. and the Inst. (5) The Inst. and the Loc. are sometimes used in the sense of the Abl. (6) The Acc. is sometimes used in the sense of the Loc. (7) म् takes the place of the case-affix optionally after the first word, when there is a repetition ( एकैकम् = एक्कमेकं एकैकेन = एक्कमेक्त्रेण; अंगेअंगे - अंगमंगम्मि also एक्केकं &c.). P. 163-169. वरइस्तगास्तृनाद्यैः ॥ २ । १ । ३० ॥ p. 163– Now begins the chapter on the Nipâtas or irregular forms. Under this chapter Trivikrama has given a long list of words, a few of which are Des'ya. Extracts from his Vritti are given below: वरइत्तो— 'वरयितृ । ऋतोत् । तो द्वित्वं च' प्राकृ० व्याक० वृत्ति. कणइलवाअडौ शुके - 'कण ईलतावाची देश्यः । ततो भवार्थेस्त्यर्थे वा डिलः । कणइलो | वाचाटे द्वितीयस्यातोत् । वाअडो ।' त्रिवि०. मइलपुत्ती - ' मलिनादेशान्मइलात् पुत्ती ।' त्रिवि०. सूरल्ली - 'सूरादस्त्यर्थे लिः ।' वेल्लहल्लो— 'वल्लभाल्लं । आदरेत्वं च' सद्दालं--' शब्दादालोस्त्यर्थे ।' अलिलो - 'अले: स्वार्थे डिल्लः । लो द्वित्वं च ।' पुलंओ - 'पुष्पंधयः । ष्पस्य लिर् ।' रसाओ - 'रसमत्तीति रसाओ ।" अणी कई इणा लतायाम् — 'लतायाः स्वार्थे डणी डणा च । कणतेर्धातोः स्त्रियां डइ ।' बहुज्जा - ' शोभा बहुत्वात् ।' Page #398 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKA. मेहुणिआ— 'मिथुनादुक्तेर्थे इकणा । डाच्च ।' रिमिणो - 'रुदे: शीले डिमिणः ।' अडअणा छिच्छई पुण्णाळयः पुंश्चल्याम् - 'पुंश्चल्याश्चस्य णा । पुण्णाळी । छि छि धिक् धिक् इति ग्रहणं यस्याः सा छिच्छई । अस्त्यर्थे डई । अटेः शित् आण । अडआणा ।' छि is used in Gujarati in the sense of expressing nausea at something noxious. चप्पळओ - 'चपलात् कः । पस्य च द्विरुक्तिः । Trivikrama has ‘पिज्जं जलम् |' - 'पिबतेर्द्विज्जः ।' मघोणो - 'स्वार्थे णः " सइलासिओ - 'सदा लासिकः । नृत्यशीलत्वात् '। वाउलो - From वाच. पलहिअओ - 'उपलहृदयः । उकारस्य लोपः ' afdea and foot-From aug to be angry. कुम्भुणो- ' म्लायतेः कुम्मादेशे णः । अच्छिहरुलो–'अक्ष्णोर्हरः । अदर्शनीयत्वात् । अक्षिहरात् स्वार्थे डुलः ।' छाइलो - 'छायाया डिल्लोस्त्यर्थे ।' कुडुङ्ग &c. -- 'कुडादुक्तेर्थे डुंग : डंग: डुक्कश्च । कुडङ्ग is used in Sanskrit in the sense of a bower. जरण्डो- 'जरतेरंडः ।' 371 अच्छिविअच्छी- 'आकर्षति व्याकर्षति इत्यत्र कृषेः स्थाने अच्छिविअच्छी ।' धूमरी - 'धूमवत् धूमरी उपमार्थे री । सोत्ती - ' स्रोतसः अस्त्यर्थे डी । द्वित्वम् ।' अहि सिओ - 'ग्रहशंकया रुदितः । अभिसीदतेरुक्तेर्थे डिकः ।' उद्धलो पद्धलो - From उत्स्थल and प्रस्थल. गज्जिलिओ – 'अङ्गस्पर्शाज्जायमाने हासे पुलके चार्थे गर्जतेरिलिआ " चित्तलं - 'चित्तं लातीति ।' पासणिओ, पासाणिओ - 'साक्षात् पार्श्वे नीयतेनेनेत्यर्थे पार्श्वन्नीयतेर्डिक्कः । अवरिज्जं -'अद्वितीयम् । अपरस्य भावार्थे डिज्ज: ।' लाहिल्लो - ' लम्पटः । लाभादुक्तेर्थे डिलः । कडिल:- From कटि. कुटुंबीअं— From कुटुम्ब . अन्तरिजं—-From अन्तरा. अवडुल्लिअं—From अवट - & hollow of a well. The Ms. of प्राकृ० व्याक० वृत्ति of त्रिविक्रम consulted by me gives अवडुंकिभं in place of अवडुल्लिअं. पिप्पिडिअं- 'पिडीपिडी इत्यनुकरणात् कः । आदेडिकारस्य लुकू पो द्वित्वं च । Page #399 -------------------------------------------------------------------------- ________________ 372 NOTES ON बुडिरो-From मस्. The Prakrita root बूड is used in Gujarati in the sense of sinking. सरिसाहुलो–'सदृशात् स्वार्थे हुलशू ।' गुमिलो-'मुहेरादेशाद् गुमेरिलः ।' घडाघडी-'घटिता घटा घटना यस्याः सा ।' कमणी-From क्रम्. किरिकिरिआ–'किरिकिरीत्यनुकरणात् का।' अण्णइओ-'अर्णवादुपमानार्थे डिकः ।" जंपेक्खिरमग्गिरओ-'यद्यदृष्टमित्यस्मिन्नर्थे जपेक्खिर मिति निपातितात् परो याचनशीलमग्गिरओ कप्रत्ययान्तः ।' The Ms. reads 'जपेक्खिरमग्गिरओ यद्यदृष्टौ याचते' as the Sutra. सिहंडहिल्लो-From शिखंड. 'शिखण्डादुक्तेर्थे हिल्लः । शिखावानित्यर्थः ।। अलवलवसहो-'अलमत्यर्थ बलमस्य वृषभस्येति । बिन्दोलृक् ।' खुरहखुडी-'खुरवद्वाधते तोडयतीति तुदेरादेशात् खुडाड्डी।' सीउलं, सीउढें-From शीत. 'शीतात् डुल्लडुट्टा तस्य लोपो वा ।' लडहा-From लसू-लसतेर्डहा सलोपश्च ।' वेल्लरी—'वेष्टयन्ते विटा अनयेति ।' 'वेष्टेःपरो री टेलश्च ।' दुम्मइणी-कलहपरा । दुर्मतेः स्वार्थे स्त्रियां णी ।' तण्णाअं-'तिम्यतेर्डण्णाअं।' चिक्खअणो-'नपूर्वात् सहतेर्यणः चिक्खादेशश्च ।' सुण्हसिओ-'स्वप्नात् शीले सियः । प्नस्य च ण्हः । आदेरत उः । यद्वा साला संस्कृते निद्रा । 'स्तावकसाला' इत्युत्वे सति ततः शीलाद्यर्थे डइओ।' साउल्लो-From स्वादु. 'स्वादेरुक्तेर्थे लः ।। हडहडो-हडत् हडत् इति हृदयं स्फुरति यति । तस्य लुक् ।' कोडिओ-कोडिल्लो-From कुइ to act childishly; to trifle. अण्ण-'आर्त जानातीत्यदृण्णो ।' गंजोलो-'गंजतेः परिभवार्थे देश्याद् धातो?लः।' ऊसुंभिअं–'उत्पूर्वस्य सुंभतेरुक्तेर्थे डिकः।' णिउक्कः-'निर्मुक्तः । मस्य लुक् । दैवादिपाठाद् द्वित्वं च ।' बम्हालो-From ब्रह्मन्. 'ब्रह्मण उक्तेर्थे लः।' ठाणिज्ज-From स्थान. 'स्थानादुक्तेर्थे डिजः।' महल्लो–'महतो डलः।' कुच्छिमई–'कुक्षेरस्त्यर्थे मई । गर्भवती।' रिछोली-'ऋक्षालिः नक्षत्रमाला तद्वत् रिंछोली । ऋतो बिन्दुः।" धोरणी-'धारावत् । पतिः।' Page #400 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKA. पडमा - ' पादस्त्यर्थे मा ।" करमरी -- 'करेण मृद्यमाना कृषत्यस्मिन्निति करोपपदान्मृगातेर्डडी ।' बलमोडी - ' बलान्मुच्यते यत्र । बलात्कारः ।' चक्कलं—From चक्र. 'परिवर्तुलम् । चक्रालः । - " कुमारी बहुली - The Ms. gives बाउली and derives it from व्यापृ - ' व्यापारयतीति व्याप्रेः डुलिर् ।" मत्तवालो - 'स्वार्थे वालः । - The word ( मतबालो ) is used in Gujarati in the sense of an arrogant person. जंभणभणो—'यद्वा तद्वा भणत्यधिकमिति आदितृतीयाभ्यामनुस्वारः तलोपश्च ।' भाईर - भेज्जल – भेज्ज - 'भियःशीले ईरडेज्जलडेज्जाः ।' ओज्जरो - 'सेरादेशादोज्जाच्च रः ।" आहडं - 'आहरत्यादत्ते प्रियचित्तमित्याह ।' काअपिउला - 'काकः पितृवत् पोषको यस्या इत्यर्थे काकपितृशब्दाला ।" दुद्दोलना - 'दुग्धापि या दुह्यते गौः ।" रूअरूइआ–‘रूहरूहिकाशब्दे हकारयोर्लुक् ।' भच्चो - From भगिनी in the sense of सुत. 'भगिन्याः सुतेर्थे चः भादेशश्च ।' मम्मको - From मर्मन्. 'मर्मण उक्तेर्थ कः ।' Pages 169–172. गौणाद्याः ॥ १ । ३ । १०५ ।। p. 169 This is another list of irregular words. 373 Instead of 'गवि गोणा', the Ms of Trivikrama's work has 'गोणो गौः '. धिरत्थु - थिरत्थु is another reading. ओसाअणं – 'आपोशानम् । आपो इत्यस्य ओ । शाकारात् परो यकारागमश्च । ओसाशब्दो नीहारवाची देश्यः तत्कणो वा ।' ओस is used in Gujarati in the sense of frost. आअ विरुओ - 'आओ आपः । शरदादिपाठादन्त्यस्य हलोत्वं दीर्घश्च ।' गोसो - गोसर्गः । प्रत्यूषः 1 णिव्वहणं— उद्वहनम् i. e. विवाहः । गहिल्लो — Substitute for ग्रहिल : = Relentless, unyielding. गोणिक्को– 'गवामनीकः समूहः । को द्वित्वम् ।' कोळीरं - ' कुरुविन्दम् । पद्मरागः । रत्नविशेषः । उकारयोरोदीतौ । रो लः ।' डेंकुणो- ढेंकुणो is another reading. In Marathi the same word is used. तलारो - 'तलवरः । पुराध्यक्षः " Page #401 -------------------------------------------------------------------------- ________________ 374 Pages 172 - 175. गहिआद्याः ॥ १ । ४ । १२१ ।। p. 172 This is a third list of irregular forms. गहिआ —'ग्राह्या । काम्यमानत्वात् । हस्वः । चौर्यसमत्वात् प्रागित्वम् ।' वइरोडो - ' पर्ति रोटयति वञ्चयतीति वइरोडो । पो वः । टो डः ।' अविणअवई - 'अविनयपतिः ।' NOTES ON अणडो - 'अनृतः । प्रत्यादित्वात्तस्य डः ।' अजडो - 'शीघ्रकारित्वात् ।" छिण्णो- 'स्मरशरच्छिन्नत्वात् । छिण्णाको 'सदाचारच्छिन्नां लात्यादत्त इति ।' The word is used in Gujarati. छिच्छओ – 'अक्षिक्षतः । नयनप्रीत्यनर्हत्वात् ( vl. प्रीत्या हतत्वात् ) ।' अत्तिहरी - ' दूती । संतर्पणशीलत्वादार्तिहारी ।" सहउत्थिआ - 'सहोत्थिता ।" मराली -- Because of her gentle nature. पडिसोत्तो - From प्रतिस्रोतस् । 'प्रतिमुखं स्रोतः प्रवाहो यस्यासौ ।" पडिक्खरो - 'प्रतिमुखं रक्षतीति पडिक्खरो ।' जोओ- 'चन्द्रः । द्योतत इति ।' दोसारअणो — दोषारत्नम् । समुद्दणवणीअं- समुद्रनवनीतम् । दोसणिजन्तो - Purifying the night; from दोषा and निजू to wash, to purify. किमिघरवसणं---' क्रिमिगृहवसनम् । क्रिमिविहितावरणादेव तत्तन्तोरुत्पत्तेः ।" मुहरोम राई- मुखरोमराजि: । विसारो - 'विसरणशीलत्वात् ।" चिरिचिरिआ चिलिचिलिआ - 'चिरिचिरीति चिलिचिलीति ध्वनिर्यस्याः सा ।' समुद्दहरं - 'समुद्रगृहं ( 'जलयन्त्र निकेतनम् ' हारावली ) । जलधारोपचारात् ।' तंबकुसुमं - ' ताम्रकुसुमम् । तथाविधकुसुमत्वात् । पाओ - 'प्राणिघातुकत्वात् पापः ।' पदलाओ - 'पदानि लाययति निगूहतीति पदलापः । अहिअलो । 'अहिवद् वलति नाशयतीत्यहिअलो क्रोधः ।" सिहिणं - 'शिखित्वं चूचुकवत्त्वात् ' थिरणेसो - ' न कचिदपि स्थितिं बध्नाति । स्थिरं यथा स्यात् तथा न तिष्ठतीति थिरपणेसो चपलहृदयः ।' जोइक्खो - ज्योतिष्कः । सूरंगो - 'सूरवदङ्गं यस्य सः । दीपः ।" येवो - 'स्तोकः बिन्दुः । तथाविधस्वरूपत्वात् । Page #402 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKÂ. 375 पासावओ - 'पासा इति प्राकृते चक्षुः । तदापद्यत इति पासावओ । पश्यतीति पासो अक्षि ।' कोप्पो - 'अपराधः । आत्मनः कोप एवापराधः । उम्मुहो- 'उन्मुखः ।' उद्धणो–'उद्वहणः । हस्य वस्य च लुकू ।' Trivikrama has उद्दणो. पहट्ठो - 'प्रधृष्टः ।' जणउत्तो - 'ग्रामप्रधाननरः । जनपुत्रः । तद्वदाचरतीति ।" जणहरो - 'यज्ञहरः । राक्षसः । तत्स्वभावत्वात् ।" आरनाळं-'अम्बुजम् । आरादू दूरे समीपे च नालमस्तीत्यारनाळ ।' थेरोसणं - ' स्थविरासनम् । स्थविरो ब्रह्मा ।" बम्हहरं—‘ब्रह्मगृहम् ' कंदोट्टं - 'कन्दादुट्टीकते उद्गच्छतीति । "स्तौ” इत्योत्वम् । कलिमं-- ' के लीयत इति । डिमः । रअणिद्धअं—From रजनीध्वजः । चंदोज्जं - 'चन्द्रेण द्योतत इति ।" धूमद्ध अमहिसी - 'धूमध्वज महिष्यः कृत्तिकाः " अवहोओ – 'अपभोगः । विरहः । भोगासहत्वात् । लंबो - 'लम्बन्त इति लंबाः केशाः ।" वेल्ली - वेल्ली रिआ - 'वल्लीबद्दल्ली वेल्ली । वल्लीवद्वेल्लरिआ । आदेरत ऐ: । स्वार्थे कश्च ।" घरअंद— 'गृहे चन्द्रवदुद्योतत इति । मुकुरम् आआसतअं——From आकाशतल - 'हर्म्यपृष्ठमाकाशतलवदिति । " सुरद्धओ - 'सूरध्वजः । दिवसः । सूरः सूर्यः ध्वजो यस्य सः ।' अच्छिवडण, वल्लविअ, and णीसंक are respectively from अक्षिपतन, पल्लवित, and निःशङ्क ( meaning वृष, because it is fearless). एलविलो -'धनी । चकाराद्वषश्च । एलविलवत् ।' רן सुहरओ - From सुखरत; 'सुखं रतमस्यास्ति' – The Ms. of Trivi. gives दारिकागृहम् as the sense of it instead of धारिकागृहम् . णिम्मीसुओ - Means young, from निःश्मश्रुक. 'आदेरत ई ।' हट्ठमहट्ठो – 'हृष्टश्चासौ महार्थश्च ।” णिहुअं - निधुवनम्, from निभृतम् . अब्बुद्ध सिरि-- From अबुद्ध श्रीः । 'प्रमुक्तकादिपाठाद् द्वित्वम् ।' पल्लोट्ठजीहो - . . पर्यस्तजिह्नः । अउज्झहरो - गुह्यहरः । आदावडागमः । परेओ - From परेत 'परेतवत् ।' Page #403 -------------------------------------------------------------------------- ________________ 376 NOTES ON बहुजाणो-From बहुज्ञान. जोई-From ज्योति. 'विद्युज्योतिर्वा ।' उज्जल्लो-'उज्ज्वलः । देवादिपाठाद् द्वित्वम् ।' भिगं-'कृष्णम् । भृङ्गवन्नीलत्वात् । मिंगं संस्कृतमित्यन्ये ।' णिअद्धणं-'निबन्धनम् । परिधानम् । निबध्यत इति । जहणूसुअं-'जघनांशुकम् । आतो बिन्दुना सह ऊत्वम् ।' पाउरणं-'प्रावरकत्वात् ।' 'आदेरत उः।' From प्रावरणम्. ओअल्लो-From अपचार. 'तैलादित्वाद् द्वित्वम् ।' चपेटा-The Ms. of त्रिवि० gives चवेडी. 'चवेडी करसंपुटाघातः। रइलक्खं--From रतिलक्ष्यम्. 'रइलक्खं जघनं रतिलक्ष्यम् ।' गोसण्णो–'गोसंज्ञो । पशुप्रायत्वात् ।' वावडो-From व्यापृतः. 'वावडो कुटुम्बी व्यापृतः।' 'पुरिलो-पुरो भवः । 'पुरिल्ला दैत्याः पुरो भवाः।" परभत्तो-'परभक्तः । परः शत्रुस्तद्भक्तः।" चच्चिको-'चिका । को द्वित्वं पुंस्त्वं च ।' काळं—'तमिस्रम् । नैल्यात् ।' भट्टिओ-भट्टिओ । विष्णुः । भर्तृकः । जगत्पोषकत्वात् । ऋत इत् ।' इद्दग्गिधूमो-'तुहिनम् । इद्धाग्निधूमः।' पत्थर- पादताडनम् । प्रस्तरवद्दुःसहत्वात् ।' ओवाअओ-'अपातपः । अस्तकालः ।' पिउच्छा माउआ---'पितृस्वसेव मातृकेव हितकारित्वात् ।' पोरत्थो-'मत्सरी । पौलस्त्यवत् ।' दोसो-कोपः । आत्मनो दोषत्वात् ।' चच्चा-From चर्चा. पम्हलो-'केसरः । पक्ष्मवत् ।' खंधमसो-'स्कन्धं स्पृशतीति (मृशतीति)। भुजस्कन्धस्य यष्टिः।' अग्गिआयो-From अग्निकाय. 'अग्निवत् कायो यस्येति । तंवकिमी--From ताम्रक्रिमि. विहडणो-From विघाटन. 'अनर्थः। विघाटनः।' दरवळहो-'दरे भये वल्लभः । कातरः। भोइओ-From भोगिक-'भोगं चरतीति भोगिकः। पंडरंगो-'पाडुराङ्गः । धवलाङ्गत्वात् ।' संकरो-'संकीर्यन्तेत्रेति संकरो रथ्या ।' सग्गहो-'मुक्तः । सुष्ठग्रहः स्वग्रहः ।' मइमोहिणी-मतिमोहिनी. Page #404 -------------------------------------------------------------------------- ________________ SHADBHÂSHẬCHANDRIKÂ. 377 कमलं-कं मस्तकं मलयति मृगातीति च । 'कमलमास्य कलहश्च । कमलवत् कमलं। वेणुसाओ-From वेणुशब्द. 'वेणुशब्दवत् शब्दो यस्य सः।। P. 175-6. वा पुआययाद्याः ॥१।२।११०॥ p. 175 This is another list of irregular forms. हुते दुरिअं-The Ms. of Tri. has दारे (हुरिअं?) । लघु । शीघ्रमित्यर्थः । किरिः-The Ms. explains it as वराहः. P. 176--184. आपुण्णगाः क्तेन ॥३।११३२ ।। p.176-- This is the last collection of Nipâtas. They are irregular past participial forms, अम्मच्छं-The Ms. of त्रिविक्रम reads उम्मच्छं. The explanation added there is-'असंबद्धम् । क्रोधेन भग्या च यद् भणितम् ।' णिज्जः p. 178-सुप्तः. In Marathi this word is used in this sense. घडं p.178-It is really speaking from the Sanskrit root घट्. ऊस p. 179-In Gujarati the word ओसीकुं is used in this sense. ओप्पं p. 180-The Gujarati root for gilding is ओप. होहुवहवा भुवेस्तु ॥३।१।१॥p. 185The root भू has three substitutes हो, हुव, and हव. It has also another substitute before all except fera terminations, i. e. before all except इ, ए, ( 3rd Pers. Sing.) and ह ( 2nd Pers. Plu.). This is according to the Satra arrafa p. 186. The following are the terminations of the Present Tense. Sing. Plu. 1st Pers. मि, म् (occasionally) मो, म, मु 2nd Pers. सि, से ( only after roots इत्था, ह ending in 27 ) 3rd Pers. इ, ए (only after roots ending in 37 ) इरे and इत्था न्ति, न्ते, इरे ( occasionally) There is no distinction of conjugations and padas in Prakrita. 48 Page #405 -------------------------------------------------------------------------- ________________ 378 NOTEY ON The following changes take place before these termi nations:(1) Roots ending in any vowel except 37 have 37 added on to them optionally (aga:'11318110 I p. 185 ). (2) Roots ending in 3 change it to a ('aquenca:'1121816811 p. 195 ). (3) Roots ending in and 3 change them to g and 377 respec tively ( 112181&4 11 p. 194 ). (4) Roots ending in # change it to 347 (377 3:' || 81818 II p. 196 ). (5) In the Present, the Future, the Potential &c. all personal terminations are optionally changed to ज्ज and ज्जा ('लड्ल EL FESTÀ'11 R18138 11 p. 186 ). (6) In the Present, the Future, the Potential &c. in the case of roots ending in a vowel 57 and 5Gare optionally inserted between the base and the terminations (Herrara' 11218180 11 p. 186 ). (7) The preceding 3t is optionally changed to eat or to y accord ing to some before fÀ and before hT, , and = ('T '1121 81881 p. 187 and #tagfoqa' 1181818011 p. 188 ). (8) The preceding 3r is optionally changed to g before termina. tions of the Present, and the Imperative, and the Present Participle (ar ElsaY'11218120 11 P. 187 ). (9) The preceding 37 is optionally changed to g before up and WEIT (From 1318133 11 p. 188). Vararuchi, Hemachandra, S'eshakrishņa, Simharâja, and Märkandeya give the change of 37 to g before and 557 as necessary and not optional. The MSS. of the Shadbhâshachandrikâ as well as the MS, of Trivikrama, consulted by me, give the change as optional. . The forms of the Present Tense of Tk and are given at the end. Garete ITM 1218133 11 p. 189 and $2112181 33 Il p. 190 Page #406 -------------------------------------------------------------------------- ________________ SHADBHSHÂCHANDRIKÂ. 379 सि, हिअ, and हि are the terminations of the Imperfect, the Perfect, and the Aorist in the case of roots ending in a vowel and st in the case of roots ending in a consonant. These terminations are of the 3rd Person Singular only. In other persons and numbers, the forms of the Present aro used in the sense of the three Past tenges, Thus the forms of भू from the substitute हो are होसि-होअसि; होहिअ-होअहिअ होहि-होअहि ( अभूत, अभवत्, or बभूव ). From हस् we have हसीअ (अहसत्, जहास, or अहसीत् ). Vararuchi and Mârkaņdeya give ĝu and Hemachandra and Simharaja सीअ, हीअ, and ही in place of सि, हिअ, and हि. Seshakrishna gives सी, ही, and हीअ. 'स्वरात् लहूलुइलिटां सी ही हीअ ईअ हलन्ततः' प्राकृ० प्रका०. The Terminations of the Futures are as under :1st Pers. हामि, स्सामि, हामो-म-मुस्सामो-म-मुः हिमि, हिस्सं हिमो-म-मु 2nd Pers. हिसि-हिसे हिस्सा, हित्था; हिइत्था-हिह 3rd Pers. हिइ-हिए हिन्ति-हिन्ते-हिइरे In the case of roots ending in a consonant they have et added on to them by 'त्वनतः' and then change their अ to ए or before the above terminations. e. g. होहामि, होस्सामि, होहिमि, होहिस्स; हसेहामि-हसिहामि-हसेस्सामि-हसिस्सा मि-हसेहिमि-हसिहि मि-हसेहिस्सं-हसिहिस्सं. The following are the terminations of the Imperative and the Potential. Sing Plu. 1st Pers. मु 2nd Pers. सु or हि 3rd Pers. दु or उ In the case of Sanskrit roots ending in a consonant which in Prakrita end in अ, the termination सु of the 2nd Pers. Sing. is either dropped or changed to इज्जहि, इज्जसु, or इज्जे optionally. In the Satra 'लुगिजहीजस्विज्जेतः ॥२४॥ ३८ ॥ तु is to be supplied from the preceding Sûtra मो ap Page #407 -------------------------------------------------------------------------- ________________ 380 NOTES ON 'सोस्तु हि' ॥ २ । ४ । ३७ ॥ p. 192— The terminations of the conditional are in all persons and all numbers माण and न्त ( ' माणन्तौल च लङः ॥ २ । ४ । ४१ ॥ p. 193). गमिरणु ॥ ३ । १ । ९७ ॥ P. 196 The Ms. of Trivikrama gives वरिअल ( for परिअल ), वरिअल्ल ( for परिअल ) as substitutes for गम्. Hema. gives बोल ( for बोल्ल ), गीलुक्क ( for णिलुक्क ), पच्चड्डु ( for पच्छड्ड ), and पच्छन्द ( for वच्छद ). ईअइज्जौ यकः ॥ २ । ४ । ९१ ।। p. 225— The of the Passive or the Impersonal form is changed to ईअ or इज्ज. Terminations are then added as in the case of the active form. and are substituted for terminations or placed between the base and the terminations as in the active form. For Passive forms look at the end. जिदेदावावे ॥ २ । ४ । ११ ॥ p. 233 The Causal affix णिच् is changed to अत्, एत्, आव, and आवे. Similarly, from हो, substitute of भू, we have होअर, होएइ, होआवइ, होआवेइ as Cau. 3rd Pers. Sing. It has also another form होअविइ by ' गुर्वादेरविर्वा ' ॥ २ । ४ । १२ ॥ according to which af is optionally substituted for fo in the case of roots which have an initial long vowel. अदेलुक्यात् खोरतः ॥ २ । ४ । १५ ।। p. 236 The initial of a root is changed to T before अत्, एत्, and लुक् which are substituted for णिच्. Some extend the scope of the Sûtra before ara and arà also. On p. 237 read इत्था and हित्था wherever there is इद्धा and हिडा; for इत्था is the termination of the 2nd Pers. Plu. Present Tense, and fear of the 1st Pers. Plu. Future Tenses. MSS. and the printed edition in Telugu give and f; but they are clearly wrong. Similarly, in Future forms the Mss. and the printed edition read हाव and हावाव before all terminations हिइ; सामि, स्सं, Page #408 -------------------------------------------------------------------------- ________________ SHADBHÂSHACHANDRIKA. 881 सामो. These forms seem incorrect in view of the Satra 'एच क्त्वातुंतव्यभविष्यति' to which reference is made in the text it. self on p. 238 1. 1. अ in these forms must be changed to इ. 3rd Pers. हाविहिइ--हावेहिइ हाविहिन्तिन्ते-इरे हावेहिन्ति-न्ते-इरे हावाविहिइ-हावावेहिइ हावाविहिन्ति-ते-इरे; हावावेहिन्ति-न्ते-इरे 2nd Pers. हाविहिसि-हावेहिसि हाविहिइत्था-ह; हावाविहिसि-हावावेहिसि हावेहिइत्था-ह; हावाविहिइत्थाहा हावावेहिइत्था-ह; 1st Pers. हाविहामि-हिमि-स्सामि हाविहामो-म-मु;हिस्सं हाविस्सामो-म-मुः हाविहिमो-म-मु हावेहामि-हिमि-- हाविहिस्सा स्सामिहिस्स; हाविहित्था; हावाविहामि-हिमि- हावेहामो-म-मु; स्सामि-हिस्सं हावेस्सामो-म-मु; हावेहिमो-म-मुः हावावेहामि-हिमि- हावेहिस्सा-हावेहित्था; स्सामि-हिस्सं हावाविहामो-म-मु; हावाविस्सामो-म-मुः हावा विहिमो-म-मुः हावाविहिस्सा-हित्था; हावावेहामों-हावावेस्सामो' -हावावेहिमो हावावेहिस्सा-हित्था लुगाविलभावकर्मक्ते ॥२ । ४ । १४ ।। p. 243fora is either dropped or changed to apifā before passive or impersonal terminations and the past participle termination क्त. Thus हो ( substitute of भू ) +णिच् + यक् + इच् or एच् = हो+य + ६ or ए (when णिच् is dropped)- हो+ईअ +इ-ए or हो+ इज्ज + Page #409 -------------------------------------------------------------------------- ________________ 382 NOTES ON इ - ए = होईअइ-ए; होइज्जइ ए; Impersonal Present 3rd Pers. Sing. of the Causal of भू. When णिच् is not dropped but changed to आवि we have हो + आव् + ईअ or इज्ज + इ - ए - होआवीआइ – ए or होआविज्जइ - ए; Imper. Pres. 3rd Pers. Sing. of the Cau. of भू. From अनुभू we have अणुहो + णिच् + यक् + इ – ए = अणुहो + ईअ or इज्ज + इ-ए ( when णिच् is dropped) or अणुहो + आ + ईअ or इज्ज + इ-ए ( when णिच् is changed to आबू ) = अणुहोईअइ-ए or अणुहोइज्जइ - ए; अणुहोआवीआइ ए or अणुहोआविज्जइ - ए. The Mss. as well as the printed edition in Telugu characters give इअ instead of ईअ in all forms ( अणुहोआविअन्ति, अणुहोआविअन्ते, अणुहोआविअइरे &c. in place of अणुहोआवीअन्ति, अणुहोआवीअन्ते, अणुहोआवीअइरे &c.). This seems to be wrong; since यक् is changed to ईअ and not इअ ( ईअइज्जौ यकः ॥ २ । ४ । ९१ ॥ p. 225 ) and there is no Sūtra for changing ईअ into इअ. The Me. of Trivikrama also gives short forms in इअ - काराविअइ, हासाविअइ. Hemachandra as well as Seshakrishna give forms in ईअ—कारीअइ-करावीअइ; हासीअइ-- हसावीअइ. These instances are given in both Hemachandra's grammar and Prâkritachandrikâ. Ps. 247-252. अतो ङसेर्दुदोश || ३ | २ | २० | p. 247 With this Sutra begins the treatment of the S'aurasendialect. The Sūtra means that in S'auraseni, the Ablatives suffix ङसि is changed to दु or दो with the precoding vowel lengthened in the case of words ending in . The following main points of difference between Mahârâshtri called Prâkrita in the text and S'aurasenf should be noted : (1) In the case of words ending in अ, the Abl. terminations are at and दु instead of and as in the Prakrita. रामादों - रामादु ( for रामाओ - रामाउ - as in the Maharashtri ). (2) तू, not initial and not conjunct, following a vowel, is in S'aurasenî changed to instead of being dropped as in the Prakrita. e. g. पिदा - पिदरो (instead of पिआ - पिअरो as in the Prakrita). Page #410 -------------------------------------------------------------------------- ________________ SHADBHÂSHACHANDRIKÂ. 383 Similarly, दीसदि, होदि, अन्तरिदं । (3) Sometimes त् even when conjunct is changed to द्. e. g. णिच्छिन्दो (6. e. निश्चिन्तः), अंदेउरं (अन्तःपुरम् ). (4) Z is changed to य्य instead of to ज as in the Prakrita. पर्यायः-पज्जाओ (प्रा०)-पय्याओ (शौर०). Similarly, अय्यउत्त. (5) थ् is optionally changed to ध्. In the Prakrita it is changed to हु. कथा-कधा-कहा प्रथा-पधा-पहा (6) क्त्वा is changed to इअ and दूण. भविअ, भोदूण or होदूण. From कृ and गम् the forms are कदुअ and गदुअ in addition to करिअ-करिदूण, गमिअ-गमिदूण. (7) ननु has f and एव, एव्व. (8) हले is a vocative particle of addressing a female friend. (9) भू optionally substitutes भ instead of ह; भोदि, भोन्ति, भोन्ते, भोइरे &c., also होदि &c. (10) In the Futures fff is prefixed instead of fe to the termina tions of the Present Tense. भोस्सिदि, भोस्सिन्तिन्ते-इरे &c. Pages 253-256. स्रोः श्लो॥३।२।३६ ॥ p. 253 Here begins the treatment of the Mâgadhî. The follow ing are its striking features. (1) The Magadhi has the same changes as the Saurasent. In addition it has the following striking characteristics:(2) स् is changed to श् and to ल. (3) The Nom. Sing. termination is ए; the Gen. Sing. and Gen. Plu. optionally आह. e. g. पुरुषः-पुलिशे; नरः-नले; हंसः-हंशे रामस्य-लामाह-लामश्श रामाणाम्-लामाह-लामाणं-ण. (4) च्छ, not initial, whether originally existing in the word or arrived at there by the operation of some Sutra, is changed to श्च-- Page #411 -------------------------------------------------------------------------- ________________ 384 NOTES ON पिच्छिलः– पिश्चिले । वत्सल:-वश्चले । (5) क्षू, not initial, is changed to कू यक्षः --य के । राक्षसः - ला कशे । : (6) स् and शू, when not initial and when conjunct are changed to स्. This change does not take place in the word ग्रीष्म -- प्रशस्तः– प्रशस्ते; हस्तः ―― हस्ते ; शुष्कः – शुस्के; but ग्रीष्मः - गिंहे. (7) न्यू, ण्यू, ज्ञ्, and ज् are changed to ञ् धन्यः — धन्ञ; सामान्यः - सामन्ने; गण्यः -- गन्ने; प्रज्ञः - पन्ने; धन जयः -- धणञ्ञए. (8) जू, यू, and द्द् are changed to यूसमाजः -- समाये; जयः - - यये; हृद्यः - हिय्ये. (9) ष्ट् and ॡ are changed to स्थ्— सुष्ठु—सुस्थु; भट्ट:--भस्थे; भट्टिनी - भस्थिणी. - (10) स्थू and Á are changed to स्त्— उपस्थितः - उपस्तिदे; अर्थः-अस्ते. are changed to हगे. (11) अहम् and वयम् (12) स्था substitutes चिट्ट चिदृदि - दे. Pages 257-261. नो णनोः पैशाच्याम् ॥ ३ । २ । ४३ ॥ p. 257 — Now begins consideration of the Pais'âchi dialect. The striking points of the dialect as distinguished from the Prakrita are as under: (1) णू and नू are changed to नू. The teaching of thc change of to means that it is not changed to as in the Prâkxita - रामेन. (2) The Abl. termination after words ending in अ is changed to and at and the preceding vowel lengthenedरामातु - रामातो. तु ( 3 ) न्य, ण्य, and ज्ञ are changed to न्ञ. धन्यः -- धन्ञो; गण्यः -- गन्ञोः प्राज्ञः - पन्ञो; कन्यका - कन्ञआ; अभिमन्युः—अहिमज्ञ; पुण्यम् - पुञ; संज्ञा - सन्ञा. (4) तू and द् are changed to तू ( तू is not changed to दू ) - Page #412 -------------------------------------------------------------------------- ________________ SHADBHASHACHANDRIKA. 385 मालातो - तु; गिरीतो - तु; तरुतो - तु; वहूतो - तु; रमतु; होतु; तामोतरो ( दामोदरः ); मतो (मद : ). (5) ऌ is changed to ळू लू कमळो, कोमळो, &c. यादृश and other words of the class, दृ is changed to ति— यादृशः -- यातिसो; तादृशः - तातिसो; &c. (7) र्य, स्न, and ट are respectively changed to रिअ, सिन, and सिटभार्या - भारिआ; स्नानं - सिनानं; कष्टम् —कसिटं. (6) In (8) टु is optionally changed to तु—— कुटुम्बकम् — कुतुंबकं कुटुंबकं, बटुकः - बतुको. (9) यू in हृदय is necessarily changed to पू; हृदयम् - हितपं. (10) श् and ष् are changed to स्— शेषः - सेसो; वेषः - वेसो . The Satra which teaches this, , 'शषोः सः' ॥ ३ । २ । ४७ ॥ p. 258 is a counter-exception to the exception-Sūtra 'न प्रायोलुक्कादि" ।। ३ । २ । ६३ ।। p. 259. The latter Sūtra teaches that the changes taught in the Prâkrita by the Sûtras from 't लुक् कग' १ । ३ । ८ ॥ to 'छलूषट् छम्यन्त' ॥ १ । ३ । ९० ॥ do not hold in the Pais'âchî dialect. Thus क्, ग्, च्, ज्, &c. are not dropped and we have एको, भागो, कुचो, गजो in the Paisachi. The Sūtra 'शोः सल्' ।। १ । ३ । ८७ ।। comes within this limit and therefore and would not be changed to according शु प् to the Sútra १ । ३ । ९० ॥ . To prevent this, the Sūtra १ । ३ । ४७ || is given. If question is here raised that the Sūtras from १ । ३ । ८ ॥ to १ । ३ । ९० ॥ are not applicable to the Pais'ácht, this objection is answered by stating that शेषं प्राकृतवत् ॥ ३ । २ । २६ || extends the operation of the Sūtras in question (from १ । ३ । ८ ।। to १ । ३ । ९० ॥ ) to the Paisachi. To this an objection is raised that 'शेषं प्राकृतवत्' applies to the S'auraseni and not to the Pais' achi. To this the reply is that 'शेषं शौरसेनीवत्' ॥ ३ । २ । ६२ ॥ applies to the Pais' achi, and 'शेषं प्राकृतवत्' applies to the Sauraseni. The scope of the Sûtras of the Prâkrita is extended to the S'aurasenf dialect and the scope of the Sûtras of the S'aurasenî to the Pais'âchî; and thus finally the scope of the Sûtras of the Prâkrita is 49 Page #413 -------------------------------------------------------------------------- ________________ 386 NOTES ON extended to the Pais'âchi. In fine, the Sû tras from 8131 clito ?13180 11 are applicable to the Pais'âchî dialect by the extension of the scope of the Sûtras relating to the S'aurašeni dialect of which the province is extended by the application of the Sûtras of the Prâksita language. अतिदेश is extension of the operation of शास्त्र, कार्य, निमित्त, व्यपदेश, or रूप. It is thus explained by Sabarasvamin in the Mimamisâdars'ana:"अतिदेशो नाम ये परत्र विहिता धर्मास्तमतीत्यान्यत्र तेषां देशः । यथा देवदत्तस्य भोजनविधिं कृत्वा शालिसूपमांसापूपैर्देवदत्तो भोजयितव्य इति तमेव विधिं यज्ञदत्तेतिदिशति देवदत्तवद्यज्ञदत्तो भोजयितव्य इति । श्लोकमप्युदा प्रकृतात् कर्मणो यस्मात् तत्समानेषु कर्मसु । धर्मप्रदेशो येन स्यात् सोतिदेश इति स्थितिः ॥ gfa 11pp. 12 and 13 of the Mimâm sâdars'ana, Vol. II., Calcutta edition. (11) ज्ञ of राजन् in all Sanskrit forms is changed to चिञ् राज्ञः-राचिञो. (12) तद् and इदम् form their Mas. and Fem. Inst. Sing. as नेन, and art respectively नेन = तेन or अनेन; नाये = तया or अनया. (13) क्त्वा is changed to तून रंतून, गंतून, हसितून, &c. (14) er found in Sanskrit forms ending in Frat is changed to a or त्थून दृष्टा-तळून or तत्थून; कृष्टा-कढून-कत्थून. (15) इच् and एच् have t prefixed to them and not द् as in the S'auraseni भोति, भवति–ते. (16) In Futures इच् and एच् are changed to एय्य भोएय्य, भवेय्य (i. e. भविष्यति ), भोस्सिति-ते-हरे ( as in the S'aurasenî ). (17) The passive या is changed to इय्य भोइय्यति-ते; भविय्यति-ते; &c. व Page #414 -------------------------------------------------------------------------- ________________ SHADBHÂSHẦCHANDRIKÂ. 387 (18) कृ takes ईर in place of यक् कीरति-ते. P. 262-263. रो लस्तु चूलिकापैशाच्याम् ॥३।२। ६४ ॥ p. 262 Now begins the treatment of the Chuliká Pais'âchî. The principal features are as under:(1) ग् , ज, इ, दु, ब् , घ् , झू, द, ध् , and भू are changed respectively to क, च्, द, त्, प्, ख्, छ, ठ, थ् , and फमार्गणः- मक्कनो; जीमूतः-चीमूतः; डमरुकः-टमलुको; दामोदरः-तामोतलो बाल:-पालो; मेघः-मेखो; निर्झरः-निच्छलो; गाढम्-काठं; धारा -थाला; भवः-फवो. (2) According to some, the above changes do not take place when the letters ग्, ज् , &c. are initial and in the root युज गती, घनो, जनो, &c., नियोजितं. P. 264-286. स्यम्यत उत् ॥३।४।२॥ p. 265 This is the first Sûtra relating to the Apabhrams'a dialect. In the Apabhramsa अ is changed to उ before सु and अम् (Nom. and Acc. Sing. affixes). The following are the principal changes in the Apabhrams'a तु मो अवम् ॥ ३ । ३ । ३ ॥ p. 265(1) In the Apabhramsa म्, not initial and not conjunct, and when following a vowel, is optionally changed to - कमलम्-कमलु-कवलु; भ्रमरः-भवरु-भमरु. The forms of TTH are given at the end. अचस्तवोखौ ॥३।३।२॥ p. 267-- (2) क, ख्, त, थ्, प्, and , when not initial and not conjunct, and when following a vowel, are in the Apabhrams'a respectively changed to ग्, घ, द्, पू, ब्, and भूलोकः-लोगु; काका-कागु; मखः-मधु; विशिखः-विसिधु; सुतः-सुदु; नाथः-णाधु; शतपथः-सदबधु; कोपः-कोबु; ताप:-ताबु; रेफः-रेभु; कफ:-कभु. (3) म्ह, substitute in the Prakrita for इम्,ष्म् &c., is changed to स्म ब्राह्मणः-बम्मणु; अश्मा-अम्भु; काश्मीरः-कम्भूरु. (4) र, when second member of a conjunct consonant, is option ally droppedप्रियः-पिउ-प्रिउ. Page #415 -------------------------------------------------------------------------- ________________ 388 NOTES ON (5) In यादृश, तादृश, कीदृश, ईदृश, दृश is changed to अइस and the preceding vowel is dropped यादृशः-जइसु; तादृशः-तइसुः कीदृशः-कइसु; ईदृशः-अइसु. (6) अन्यादृश is changed to अण्णाइस or अवराइस अन्यादृशः-अण्णाइसु or अवराइसु. (7) In परस्पर, अ is inserted in the beginning परस्परः-अवरोवरु. (8) अन्यथा and सर्व are changed to अनु and साह respectively अन्यथा-अनु; सर्वः-साहु; सव्वु also. In regard to declensions the following general rules for the changes that terminations undergo should be carefully noted:(1) Nom. and Acc. terminations, Sing. and Plu., are dropped (सुससोः ॥३।४।१७ ॥ ). (2) The ending vowels of nouns are shortened or lengthened generally before the case terminations (दिहो सुपि ॥ ३। ४।१॥). (3) The Voc. Plu. termination is changed to हो; भिस्, and सु are changed to हिं ( हो जस आमन्त्रणे ॥३।४।१८ ॥ and हिं भिसू सुपोः ॥३। ४ । १९ ॥). (4) The Gen. Sing. and Plu. terminations are generally dropped. The forms of the and 15, Mas, nouns ending in and , have similar changes in them. They are given at the end. (5) The ending अ of nouns, preceded by क् or त् ( of the स्वार्थ वाचक suffix क and त् of the Past Participle त ) is in the neuter gender changed to Å before g and 374 ( Nom, and Acc. Sing.) (क्तान्तस्यात उं स्वमोः ॥ ३॥ ४ ॥ २५ ॥). (6) जसू and शसू are in the Neu. gender changed to ई (इं नपि ।। ३ । ४ । २४ ॥). अडडडुल्लाः स्वार्थिककलुक् च ॥३।३।२९ ॥ p. 271अ and डित् suffixes डड (अड ) and डुल्ल (उल्ल) are affixed to nouns and when they are affixed, the Farferati affix (the affix which gives no additional sense to the base, but is Page #416 -------------------------------------------------------------------------- ________________ SHADBHÂSHÂCHANDRIKÂ. 389 affixed in the sense of the base itself ) is dropped. When these affixes i. e. अ, डड, and डुल्ल, are not added, the स्वार्थिक suffix क remains. e. g. अ-रामउं ( In रामक-रामअ, अ is changed to उं by क्तान्तस्यात उं स्वमोः ); अड-रुक्खडु (वृक्षः 'स्वम्यत उत्'), उल्ल-रुक्खुलु (वृक्षः). 'जश्शसोरेइ' इति एइ-p. 276This reading, though found in P. and other MSS. does not seem correct. The Sûtra Fatalt is applicable to gas and not to अदस्. The reading should be जश्शसोः। ओइ । कथंयथातथा ॥३।३। ८ ॥ p. 278This Sūtra introduces changes that indeclinables undergo in the Apabhrams'a. They are as under:कथम्-किह-किध-किम-केम यथा-जिह-जिध-जिम-जेम तथा-तिह-तिध-तिमतेम यावत्-जाउं-जामहिं-जाम तावत्-ताउं–तामहिं-ताम सर्वत्र-सव्वेत्तहे यत्र-जइ-जेत्थु ( Hema. gives जत्तु also ). तत्र-तइ–तेत्थु ( तत्तु also Hema.). कुत्र-केत्थु अत्र-एत्थु इव-जणि-जणु-नं-नइ-नावइ-नाइ इदानीम्-एव्वहि ( एम्वहिं Hema.) एव-जि एवम्-एम ( एम्ब Hema). नहि-नाहि ( नाहिं Hema.). प्रत्युत-पच्छलिउ ( पच्चलिउ Hema.) एवमेव-एमइ ( एम्वइ Hema.) सम-समाणु किल-किर प्रायशः-पग्गिम-प्राइम-प्राउ-प्राइव (Hema प्राइम्ब and पग्गिम्व). दिवा-दिवे सह-सहुँ Page #417 -------------------------------------------------------------------------- ________________ 390 NOTES ON मा -मं कुतः-कउ-कहु-तिहु अथवा-अहवा मनाक्-मणाउं इतः-एत्तहे पश्चात्-पच्छ्इ ततः-तो तदा-तो अन्यथा-अनु The terminations क्त्वा, तृ, and तव्य are changed as under:(1) क्त्वा ( त्वा) is changed to इ, इउ, ए ( Hema. इवि ), and अवि कृत्वा = करइ-करइउ-करए-करअवि. (2) त्वा is also changed to एप्पि, एप्पिणु, एपि, and एपिणु ( Hema. gives एवि and एविणु). करएप्पि-करएप्पिणु-करएपि-करएपिणु. (3) ą is changed to 0737 (340731 according to Hema. and the Prakritarupavatara which reads the Sutra as तृनोऽणअलू). भविता-होणउ श्रोता-सुणउ (4) तव्य is changed to एव्वइ, एप्पइ, and एव्व. जेतव्यः-जेएव्वइ-जेएप्पइ-जेएव्व. Hema. gives इएव्वलं, एव्वउ, and एवा as substitutes for तव्य. (5) तुम् is changed to एवम् , अण, अणह, and अणहिं and also to एप्पि, एप्पिणु, एपि, and एपिणु (एवि, एविणु Hema.). The following suffixes are added as Fathian ( expressive of the sense of the base itself ). (1) क ( But p is dropped as shown above when अ, अड, and उल्ल are affixed ). (2) उ to पुनर्, विना, and ध्रुवम्. पुणु, विणु, ध्रुवु. (3) ऐ and अ to अवश्यम् अवासें, अवास ( Hema. अवसें). (4) अ and इ to परम् and एकशः respectively. पर, एगसि ( Hema. एकसि ). Page #418 -------------------------------------------------------------------------- ________________ SHADBHÂSHACHANDRIKÂ. 391 The following suffixes are added to nouns in the sense of purpose ( तादर्थ्य ): तणेण, तेंसि, तेसि, तेहिं, केहिं. रामतणेण णमोकारो-रामार्थ नमस्कारः। The following are the changes in the area suffixes:(1) वतुप् is changed to एत्तल and एवड after यावत् , तावत् , इयत् , and कियत् and the preceding syllable of these words is dropped:इयान् एत्तुलु-एवडु; कियान्-केत्तुलु-केवडु; यावत्-जेत्तुलु-जेवडु; तावत्-तेत्तुलु-तेवडु. (2) त्व and तल are changed to प्पण. पटुत्वम् }-पडुप्पणु पटुता (3) छ after युष्मद् &c., is changed डार् (आर् which being डित् , the preceding fe-vowel or the consonant with the vowel before it-is dropped. युष्मदीयः-तुम्हारु (य् is changed to त् and bम to म्ह by the Prikrita Sutras which are applicable here by अतिदेश ). It is strange that Lakshmidhara has given the Sûtras तव्यस्य एव्वइएप्पइएव्वाः ॥ ३।३ । १७ ।। and तृनो णअल् ॥३।३ । २२ ॥ in the section in which the changes of the Taddhita suffixes are given. The reason seems to be, however, that though they (rout and ) are Krit suffixes they do not make the nouns they form indeclinable. Words ending in your and ū are nouns and therefore taken up here in the Subanta Section. तिडन्तप्रक्रिया--p. 284Lastly comes the conjugational forms. The following are the changes that terminations undergo:(1) 3rd Pers. Plu. Term. Present is optionally हिं. (2) 2nd Pers. Sing. Term. present is optionally हि. (3) 2nd Pers. Plu. Term. Pres. is optionally हु. (4) 1st Pers. Sing. Term. Pres. is optionally उ. (5) 1st Pers. Plu. Term. Pres. is optionally हुं. (6) स्य of the Futures is changed to स. Page #419 -------------------------------------------------------------------------- ________________ 392 NOTES ON SHADBHÂSHÂCHANDRIKÂ. (7) 2nd. Pers. Sing. Imperative Term. is changed to इ, उ, or ए. The following are the substitutes for roots:(1) भू in the sense of 'To be enough' takes बहुच्छ (हुच according to Hema.). (2) व्रज् takes वञ्ज ( वुञ according to Hema. ). (3) ब्र takes बुव ( optionally according to Hema.) (4) दृश् has पस्स and ग्रह, गण्ह (गृण्ह according to Hema.). (5) तक्षु has छोल्ल. (5) क्रिये ( कृ Pas. ) has कीसु. Markaņdeya treats two subdivisions of the Apabhramis'a which has many divisions according to the countries in which they are spoken ('षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः' रुद्रट). These two divisions are Nâgara and Vrâchada. According to him the following are the substitutes of roots:वद्-बोल्ल; दृश्-- पुम्म or देक्ख, दृश Causal-दाक्खव; आचक्षु-चक्ख; स्था-थक्क; ग्रह--गुण्ह; कृञ्-कर; व्र-वञ्च; प्रविश्-पसवः आश्लिष् -आरुण्ण; मुच्-मुक्क-मुअ-मुल्ल-मुञ्च-मोअ; तिम् and स्तिम्-तिअ; स्था causal-ठव; आनी-आणाव. ब्राचड Apabhramsa is the one used in Sindh. Of this the following are the chief characteristics:(1) य् is prefixed to चू and ज् रचलइ, रजसइ (2) पू and स् are changed to शू माणुशो, दाशो (3) खग is changed to खण्डु (4) qy is changed to ag and a to at. Page #420 -------------------------------------------------------------------------- ________________ Appendix Containing Sútras in an Alphabetical order. अइ तु वैरादौ ६९ अक्ष्यर्थकुलाद्या वा ५५ अचोस्तवोखौ कखतथपफा गघधब__ भान् २६७ अच्चुकवोको विज्ञापेः २४२ अजेर्विडप्पः २३१ अट्टः क्वथेः २१५ अडडडुलाः खार्थिककलुकू च २७१, २८३ अण गाइं नार्थे १४९ अत एवैच् से १८५ अतिङि तुरः १२७ अतो ङसेर्दुदोश २४७ अतो उसेस्तुतोश् २५७ अतो डो विसर्गः १५५,१५९ अत्खुः परस्परस्य २६८ अत्सुस्सिहिस्से ११९ अथवामनागहवइमणाउं २८१ अदेल्लुक्यात्खोरतः २३६ अद्रुमे कदल्याम् १०६ अनर्थका घइमादयः २८२ अनिदमेतदस्तु किंयत्तदः स्त्रियामपि हिं २७ अनुक्तमन्यशब्दानुशासनवत् ९ अनुव्रजेः पडिअग्गः २१३ अन्तरि च नाचि ५३ अन्त्यस्य वचिमुचिरुदिश्रुभुजां डोल १५३ अन्त्यस्य हनखनोः २३० अन्यहलोधदुदि १५,५२ अन्त्यादिदेति मो ण: २५१ | अन्यादृशस्याण्णाइसावराइसौ २६८ अन्येषामादियुजि न २६२ अपतौ घरो गृहस्य ८५ अपुण्णगाः क्तेन १७६ अपेः पदात् १५४ अब्भो पश्चात्तापसूचनादुःखसंभाषणापराधानन्दादरखेदविस्मय विषाद भये १४५ अमः २२ अमा तुमे तुए च १३७ अम्हइं अम्हेइं जश्शसोः २७७ अम्ह मम भ्यसि १४२ अम्ह मम मज्झ मह डिपि १४२ अम्हहे हर्षे २५० अम्हे अम्हो अम्ह १४१ अम्हे अम्हो अम्हाण ममाण महाण मज्झाण मज्झाम्हाम्हंणे णो आमा १४२ अम्हो आश्चर्य १४५ अम्हं मज्झं मज्झ मइ मह महं मे च डसा १४२ अयि ए १५० अररिअरिजमाश्चर्ये ११३ अरि वृषाम् २०५ | अर्थपरे तो युष्मदि ८१ | अरल्लिवपणामचञ्चुप्पाः २४० Page #421 -------------------------------------------------------------------------- ________________ 2 Satras in an Alphabetical order. अर्हत्यु च १२८ अल दुकूले ११२ अलिअ उपसर्पः २१८ अवहेडमोल्लणिल्लुछोसिक दिसड रेअवछंडाः १९९ अविधुति स्त्रियामाल ९८,१३० अव्ययम् १४४ असावक्खोडः २२१ अस्टासोझै १६२ अस्तोरखोरचः ७२ अस्मत्सुना अम्हिहमहअमहम हम्म्यम्मि १४० अस्मदोम्हहं २७७ अहद्वा सुना १२९ अहेस्यासी तेनास्ते: १९४ आमो हं च २६९ आर उः १९६ आरभ आढप्पः २३२ आरः सुपि ९४ आरोलवमालौ पुजेः २१४ आर्यायां यः श्वश्र्वामूलू ९९ आलाहि निवारणे १४९ आलीङोल्लिः २०५ आश्लिष्टे लधौ ४३ आसंघः संभावः २४० आसारे तु ५८ आ सौ वा ९४ आहाहिलंघवच्चाहिअक्खमहसिहचिल्लूपचंपाः काङ्क्षः २२१ आ इअदूणौ क्वः २४९ आक्रमिरोहावोत्थारच्छंदान् २१९ इआऔ म्मौ १३० आघ्राक्षिस्नामाइग्पणिज्झरान्हुत्ताः २०९ इकः पथो णस्य १५८ आचार्ये चो हश्च ६० इजेचोर्दद २५१ आत् सावामन्त्र इनो नः २४८ इजेराः पादपूरणे १५१ आदिः खुः ११ इणममामा १२० आदीतः सोश्च १०४ इतसेत्तहे २८२ आदेः ५६ इतेः १५५ आदेर्जः ८१ इतौ तो वाक्यादौ १५५ आदेस्तु ७८ इत्तु सदादौ ६० आद्वा मृदुलमृदुककृशासु ११२ इदमआअः २७३ आनन्तर्ये णवरिअ १४६ इदम इमः ११८ आ भूतभविष्यति च कृतः १५३,२०० इदम इमु नपुंसके २७५ आम अभ्युपगमे १४४ इदमेतकिंयत्तदभ्यष्टो डिणा ११७ आमन्त्रणे पेव्वे च १४८ इदानीमेव्वहि २८० आमां डेसिं २७ इदानीमोल्दाणि २४९ आमो डाहङ् २५३ इदुतोर्दिः ८७ आमो हं २६६ इदुदेवह्योः २८५ Page #422 -------------------------------------------------------------------------- ________________ Sutras in an Alphabetical order. इदुन्मातुः १०८ उन्नविच्छवुत्ता विषण्णवर्मोकाः २६७ इदेनूपुरे ११२ उपरेः संव्याने ललू १६० ई नपि २७२ उब्भाववेल्लणिसरकोडमसंखुइखेडइन्मयटि ३९,८१ मोहाअकिलिकिंचा रमेः २१८ इय्यो यकः २६१ उभयाधसोरवहहेछौ २७ इरः शीलाद्यर्थस्य १६१ उ मिबिटोः २८४ इल कृपगे १३,६६ उम्होयह तुम्ह तुब्भ भ्यसि १३९ इहरा इतरथा १५० उ युधिष्ठिरे ६२ इहहचोर्हस्य २४९ उल्जीर्णे ६३ इहेणं ड्यमा ११८ उल्ध्वनिगवयविष्वचि वः ५८ उल्लषेरूसलोसुंभारोअणिल्लसगुंजोल पुलआआ: २२१ ईअइज्जौ यकः १२८,२२५ उव पश्य १५० ईतः काश्मीरहरीतक्यो लौ ४२ उवर्णस्यावः १९५ ईतः से सार १३१ ईदुव्यूढे ६५ ई धैये ४० ऊ ग विस्मयसूचनाक्षेपे १४७ ईर हकृतजाम् २३१ ऊले सुभगदुर्भगे वः ७३ ईल्खल्वाटस्त्यान आतः ६० ऊर्चे भो वा ४० ईल्ज्यायाम् ५१ ऊ स्तेने वा ६९ ऋतुऋजुऋणऋषिऋषभे वा ६८ ऋतुगे ६७ ऋतोत् ३० उ ओ उपे १५० उच्चैनीचैसोरअः १५१ उत्कण्ड्यतिहनूमदातुले ६५ उत्करवल्लीद्वारमात्रचि ५९ उत्क्षिपेरुत्थंघोसिकहक्खुवालत्थ गुलुगुंछान्हुत्ताः २१७ उत्थल्ल उच्छलेः २०७ उत्सवऋक्षोत्सुकसामर्थ्य छो वा ३४ उदोलू मृषे १५२ उहतां खखमामि ९४ उदोतो जश्शसोः २७० उद्व ओळम्मावसुऔ २११ उदृषभे वुः ६७ एकस्मिन् प्रथमादेर्विध्यादिषु दुसुमु १९१ एकाचि श्वस्खे २९ एकाद्दस्सिसिआइआ १६० | एकसरि झडिति संप्रति १५० एङः १८ एच क्वातुम्तव्यभविष्यति ९६,१५३, १९१ | एपिंह एत्ताहे इदानीमः १५१ । एतदेह एहो एहु स्त्रीवृनपि २७३ Page #423 -------------------------------------------------------------------------- ________________ 4 Satras in an Alphabetical order. एतो म्मावदितौ वा १२६ | कमवसलिसलोट्टाः स्वपेः २१८ एत्तो एत्ताहे उसिनैतदः १२५ कम्पेर्विच्छोळः २४१ एत् साज्झला त्रयोदशगेचः ७० कम्मवमुपभुजिः २१४ एप्प्येप्पिण्वेप्येपिणु २७९ कर्णिकारे णो वा ४६ ए भिसि २६६ कर्णिकारे फोः ७१ एध्य एव भविष्यति २६१ कः शक्तमुक्तदष्टमृदुखरुग्णेषु ३१ एल्पीडनीडकीदृशपीयूषविभीतके- काणेक्षिते णिआरः २०१ दृशापीडे ६२ कार्षापणे ४१ एव जि २८० काश्मीरे म्भः ४२ एवमेम २८० कासेरवाद्वासः २०९ एवमेव एमइ २८० किं काइंकवणौ २७३ एवमेवदेवकुलप्रावारयावज्जीविता किं किं १३५ वटावर्तमानतावति वः ८४ किणो प्रश्ने १४४ एवार्थे एव्व २५० किमिदमश्च डेत्तिअडित्तिलडेदहं १५७ ऐं चेदुतः २६९ किमो डीसडिणो ११७ किं यत्तदोस्खमामि सुपि १३१ ओअंदोद्दालौ च्छिदेराङा २१५ किंयत्तद्भ्यो ङस् ११७ ओइ अदसः २७४ किंयत्तभ्यः सश् ११७ ओत् सौ तु पुंसि २६४ किर इर हिर किलार्थे १४५ ओदाल्यां पकौ १०२ किरिबेरे डः ८२ ओ पश्चात्तापसूचने १४८ किल किर २८१ ओलस्थूणातूणमूल्यतूणीरकूर्पर कुतः कउकहुतिहु २८१ गुलूचीकूश्माण्डीताम्बूलीषु ६५ कुत्राने च डेत्थु २७८ ओहरौसराववतरेस्तु २१२ कूरो गौणेषत: १५२ ओहिरोग्घौ निद्रः २११ कूश्माण्ड्यां ण्डश्च तु लः १०६ कृगमोर्डदुअः २५० कगटडतदपxक पशोरुपर्यद्रे १५ कृनः कुणः २०१ कतिपये बहशौ ८१ कृषो डीरः २६१ कथंयथातथि डिहडिधडिमडेमा- कृदो हं २०० स्थादेः २७८ कृपो णिजवहः २०६ कथेर्वज्जरपज्जरसग्घसाससाहचव- कृष्णे वर्णे ५० जप्पपिसुणबोल्लोव्वालाः २१५ क्लप्त इलिः ६८ कदर्थिते खोर्वः ३६ केर इदमर्थे १५८ Page #424 -------------------------------------------------------------------------- ________________ Sutras in an Alphabetical order. खस्य सर्वाङ्गात् १५८ खादधावि लुक् २०४ खोः कन्दुकमरकतमदकले ७३ खो: करवीरे णः ८२ खोपुष्पकुब्जकपरकीले कोः ७२ गजडदबघझढधभां कचटतपखछठथ केर्च वेः २०२ केवलस्य रिः ३४,६८ केवलाअसारवसमारोवहहास्समारभेः । २१२ केवले णवर १४६ कोकवोकौ व्याहुः २११ कौक्षेयक उत् ६९ तान्तस्यात उं खमोः २७२ ते ३७,११५ क्त्वा तूनं २६० क्ल इइउएअवि २७९ क्लासुपोस्तु सुणात् २३ क्रियः कीणः २०२ क्रियेः किसु २८६ क्लीबे गुणगाः ५६ क्लीबे स्वमेदमिणमिणमो १३५ क्वचित् सुपि तदो णः १२५ क्वचिदभूतोपि २६७ क्वचिदसादेः १६२ किपः ८५ क्ष:३२ क्षxकः २५४ क्षण उत्सवे ३४ क्षमायां को ४९ क्षिपेरडक्खपरिहुलधत्तचूहपेल्लणोल्ल सोल्लगल्लत्थाः २१६ क्षुत ईत् १११ क्षुरे कम्मः २०२ मारत्नेन्त्यहल: ४८ श्वेडकगे खल् ३१ ख खउरपड्डहौ क्षुभेः २१७ खघथधभाम् १८ गजेबुकः २१३ गंठो ग्रन्थेः २०८ गभीरग इत् ६३ गमिरणुवज्जावजसाकुसोकुसाइच्छा व्यवहरावसेहवदअपरिअलपरिअल्ल. वोलपरिणिसपच्छहणीणणिम्मह वच्छदणिल्लुक्करंभणीणिवहान् १९६ गमेस्त्वेप्प्येप्पिण्वोरेलुक् २७९ गर्भिते ७८ गवेषेर्धत्तगमेसडंडुल्लडंडोलाः २२३ गव्य उदाइत् ९६ गहिआद्याः १७२ गहेर्धेप्पः २३२ गाहोवाद्वाहः २२४ गुंठ उद्भूले: २४३ गुंमगुंमडौ मुहेः २२४ गुललचाटौ २०१ गुलुगुंछोत्थंघोव्वेल्लोल्लोला उन्नमेः २४१ गुर्वादेरविर्वा २३३ गो गणपरः १२ गोणाद्याः १६९ गौणान्त्यस्य ११२ गौरव आत् ७० ग्मो मः ३९ ग्रसेर्घिसः २२२ Page #425 -------------------------------------------------------------------------- ________________ Sutras in an Alphabetical order. प्रहेर्णिरुवारगेण्हबलहरपग्गाहिपचुआः । चचारवेलवमुपालभेः २१७ २०२ चण्डखण्डिते णा वा ५८ चतुरो जश्शस्भ्यां चउरो चत्तारो घनि वा ६१ __चत्तारि ११६ घुसलविरोलौ मथिः २१५ चतुरो वा ११६ घूर्णेघुम्मपहलघोलघुलाः २०७ चपेटकेसरदेवरसैन्यवेदनाखेचस्वित् ६८ घेत्तुंतव्यक्लासु ग्रहेः १५३ चतिमदिव्रजाम् २०३ चलयोरचलपुरे ५२ डमो लुक् २६६ चलस्फुटे २०४ डसःसुश यत्तत् किंभ्यः २७३ चिदृस्तिष्ठस्य २५६ ङसिसष्टास् च १६२ चोः खचितपिशाचयोः सल्लौ ७४ ङसिसो हि २५ च्छोनादौ श्वः २५४ ङसेहेहु २६६ सेह २६८ छर्गमिध्यमासाम् १९६,२०३ डसेः शशाशिशे ९८ छल् षट्छमीसुधाशाबसप्तपर्णे ८३ ङसेः श्लक् २५ छस्य युष्मदादेारः २८३ ङसोस्त्रियां सर २५ छस्यात्मनो णअः १५८ उस्ङसिटां णोणोर्डण १२१ छागशृङ्खल किराते लकचाः ७२ स्ङसिना महुमज्झ २७७ छादेणूमणुमोबालढक्कपबालउस्ङस्योहे २७० डिटाभ्यां तुमए तुइ तुए तुमाइ सण्णुमाः २४२ छायायां होकान्तौ १०० तुमे १३० छिदिभिदिविदो डेच्छ १९८ डिग्नेच्च २६६ ङिपोस् १६२ छिदिभिदोन्दः १९८ किरिआडाहेडाला काले ११८ छिप्पः स्पृशतेः २३२ डीपू प्रत्यये १०५ जणिजणुननइनावइनाइ इवार्थे २७९ मिर २६ जनो जाजम्मौ २०७ उसो उम् १६१ जयद्यां यः २५४ डेस्स्थस्सिम्मि २७ जर खिदाम् २०३ ख्यम्टा एइं तई २७६ जश्शसोरेइ २७३ व्यौ कबन्धे ८० जश्शसिङसां णोश् १२० जसा भे तुब्भे तुम्हे उव्हे तुब्भ १३७ चः कृत्तिचलरे ३३ जागुर्जग्गः २१० Page #426 -------------------------------------------------------------------------- ________________ जाणणौ ज्ञः ३७,२०६ जुगुप्सतेर्झणदुगुच्छ दुगुञ्छझप्पदुगच्छा: २२३ जुंजजुज्जजुप्पा युजेः १९९ जूरः क्रुधे: २१६ जृम्भेरवेर्जभा २०७ जो व्रजेः २५६ जाने १८८ ज्ञनो: ३६ ज्ञो ञोविज्ञाने ४५ ज्ञ भज्ञादौ ४५ ज्योर्दनुजवधराजकुलभोजनकाला यस किसलयहृदयेषु ८४ Sutras in an Alphabetical order. टोडशादौ : ७४ टो वात्मनो णिआणइआ १२२ झ झरझारसुमरविम्हरभरभललढपअरपम्हुहाः स्मरतेः २१० झरपज्झरपच्चड्डूखरणिडुलणिब्बलाः क्षरे: २०९ झिझौ न्तिन्तेइरे १८६ झो जटिले ७४ ठौ स्तब्धे ४३ टल् त्रसरवृन्ततूवरतगरे ७६ ट टङिङसाम् ९७ टा नेन तदिदमोः २६० टि २६५ टो डः ५४,७५ टो डेल् २३ टापोडे ९७ टाभे ते देदि तुमं तुमइ १३८ टाससि णः ११८ टोणा ८७, १२१ टो णानुखारौ २६५ टोस्तु तु २५८ नमोः ३८ ठः ७५ 어 डइसोताम् २६८ ड ऋदन्तात् ९५ डच्छ दृशिगम इजादौ हिलक् च वा १९७ डं मेश्छात्ततः १९९ डल फोर्मर्दितविच्छदच्छर्दिकपर्द - वितर्दिगर्त संमर्दे ३६ डवो उतः ९२ डः सीदपति २०४ डिक्को वृषे २१३ डिप्पणिड्डुहौ विगले: २२० डुडुम डंडलभमाडभुमभंगडतलअंटझंटगुम टिरिटिल परिपरघम चक्क मुभमडघशंपडुसा भ्रमेः २१९ डुमयडमयौल भ्रुवः १०८ डेचओ युष्मदस्मदोणः १५९ तु किंशुके ५५ डेंडाववश्यमः २८० डेत्त त्रलः २७८ डेत्तुल डेवडा वियत्कियति च व्यादेर्वतुपः २८२ डेरो ब्रह्मचर्य सौन्दर्ये च ४० डोच्छ वचिमुचिरुदिश्रुभुजः १९८ डो तदस्तु १२५ डो दीपि १९६ डोलुकौ तु संबुद्धेः २२ 7 Page #427 -------------------------------------------------------------------------- ________________ 8 .00 Sutras in an Alphabetical order. ह ढः कैटभशकटसटे ७४ ढः क्वथिवर्धाम् २०३ ढः पृथक तु १५२ ढः पृथिव्यौषध निशीथे ७८ ढंसोत्तंघौ विवृतिरुध्योः १९९ ढोर्धर्द्धिश्रद्धामूर्ध्नि तु ३६ ण इ चेअ चिअ च एवार्थे १४४ णप्पणज्नौ ज्ञः २३२ णं नन्वर्थे २५० णवि वैपरीत्ये १४८ णशामः २६ णिजदेदावावे २३३ णिम्माणं णिम्मिअं ६२ णिरप्पथक्कठाचिट्ठाः २०६ णिरवो बुभुक्षाक्षिप्योः २१६ णिलुंछो निष्पाताच्छोटे २०२ णिवरो बुभुक्षाक्षिप्योः २०० विहणिरिणासणिरिणिज्जरोचचंडाः पिष्टेः २२० णिव्वडो मुचेर्दुःखे १९९ णिव्वोलो मन्युनौष्ठमालिन्ये २०१ णिहर आक्रन्देः २१५ णिहुवः कमेः २४१ णे अम्हेम्हाम्हे अम्ह भिसा १४१ णे च शसा १४१ गोणाङिष्विदना जः १२० णो शसय ८७ णो च चिजिश्रुधूस्तुहुलुभ्यः १५४, १९५ og vs संख्याया आमोविंशतिगे ९१. त तक्षेचंछरंपरंफाः २२३ तक्षेच्छोलः २८६ ततस्तदा तो २८२ तडिजेचः २६१ तडेराहोडविहोडौ २४३ तदिदमेतदां सेसिं तु ङसामा ११९ तणेण सिते सितेहिं केहि तादर्थ्ये २७९ तन्व्याभे १०७ तल्तदोः २५७ तं वाक्योपन्यासे १४४ तव्यस्य एव्वइएप्पइएव्वाः २८३ तस्मात्ता २४९ तस्सौ सोक्लीबे तदश्च १२४ ता हो दृशः १५३ तादर्थ्ये ङेस्तु २३,१६२ ताम्रात्रयोः ३९ तावति खोर्वा २४९ तिङः १९ तिङात्थि १९४ तिजेरोसुक्कः २१४ तिष्णि त्रेः ९१ ति त्रेः ९२ तिर्यक्पदातिशुक्ते स्तिरिच्छिपायिक्कसिप्पि ८९ तीर्थे ह्यूल ४१ तु किमो डिह २७२ तुच्छे चच्छौ ७६ तुज्झतुत ङसिङसा २७६ तुडको क्खुडलक तोड खुट्टखुडान् २१५ विषमे ८० तुत डिसौ १३८ Page #428 -------------------------------------------------------------------------- ________________ Sutras in an Alphabetical order. तु निर्झरद्रिधाकृञोरोना ६३ तु बृहस्पती ८९ तुब्भ तुहिंतोतुय्ह् ङसिना १३८ तुम्भोभोय्हतइतुहतुहतुम्हंतुवतुमतुमेतुमाइतुमोदतेदितुइए ङसा १३९ तुम एवमणाणहमणहिं च २७९ तुमत्तआणतूणाः क्त्वः १५२ तु मयूरचतुर्थचतुरचतुर्दशचतुर्गुणमयूखोलूखल सुकुमारोदूखललवणकुतूहले ७१ तु मोड्वम् २६४ तुम १८७ तुम्हहमाम्भ्यस्भ्याम् २७७ तुम्हाण तुब्भं तुब्माण तुमाण तुवाण तुहाण तुम्भ वो भे त्वामा १३९ तुम्हे तुम्हइ जश्शसोः २७६ तुलिडोल्योरोहामरखोलौ २४० तुव तुम तुह तुब्भ १३८ तुवरजअडौ त्वरेः २०८ तु वसतिभरते ७७ तु विकल्पे १२ तु सक्खिणभवंत जम्मणमहंताः १२३ तु समृद्ध्यादौ ३५,५७ तूर: शतृतिङि १२८,२०८ तूर्य दशार्द्दशौण्डीर्ये ४१ तृनो अल् २८३ तैलादौ ४८ तोचः १५५ तो ढोरवारब्धे तु ४४ तोन्तर्येल ५९ त्रतसि चे किमो ल्कः ११७ त्रसेर्वज्जडरौ २२२ त्योचैत्ये ३३ त्वतलौ प्पणं २८३ २ वत्सरोरुह मनोहर प्रकोष्टातोद्यान्योन्ये वश्च क्तोः ६८ त्वथ्वद्वध्वां क्वचिच्चछजझाः ८८ त्वदुत उपरिगुरुके ६४ त्वनतः १८५ त्वनुत्साहावन्यथासव २६८,२८२ त्वभिमन्यौ जर्जी ९३ त्वभिमन्यौ मः ९३ त्व ५९ त्वस्ते म्हम्होम्हि ममोमिना १९३ त्वस्य तु डिमात्तणौ ९८, १५९ त्वाड्डाहो डेसः २५३ वाई उदोत् १११ त्विज्जालिङः १९२ त्वेदितः ६१,१११ त्वोदवापोताः १४९ थ थध्वमित्थाहचौ १८७ थो धः २४८ भ्यश्चत्सप्सामनिश्चले ३५ द दग्धविदग्धवृद्धिदंष्ट्रा वृद्धे ३६ दम्भदरदर्भगर्दभदष्टदशनदग्धदाहदोहददोलादण्डकदने तु ७६ दंशदहोः १९६ दर अर्धे अल्पे वा १४४ दवकरनिवौ दव्विरअणिहवौ तु ५२ दस्तस्य शौरसेन्यामखावचोस्तोः २४७ दहेरहिऊलालुंखौ २२३ दहेर्झर् २३० दादेर्डे हो यादृक्तादृक् कीदृगीदृशाम् २७४ दि दीर्घः ११ दिप्पस्तृपः २०७ दिर्दोत्तोदुङसौ २४ Page #429 -------------------------------------------------------------------------- ________________ 10 Satras in an Alphabetical order. दिर्वा भ्यसि २५ धवलोद्घटोर्दुमोग्गौ २४० दिवा दिवे २८१ धातवोर्थान्तरेष्वपि २२४ दिहो मिथस्से ४६ धात्रीद्रे रस्तु ४४ दिहौ सुपि २६५ धुवो धूमः २१० दीर्घान्न २०,४६ धू कुत्सायाम् १४७ दीसलू दृशेः २३२ धृष्टद्युम्ने ३७ दुःखे णिव्वरः २१५ धैर्ये रः ४० दुरोरलुकि तु ५३,७३ धो दहश्रदः १९५ दुस्तिर्यादृशगे २५८ ध्मो धुमोदः २०६ दुहलिहवहरुहां भरत उच्च २३० ध्यह्योझल ३५ हप्तेरि प्ता ६७ दृशिरोअक्खणिअच्छावअच्छचज्जा- नः ७८ वअज्झपुलअपुलोअदेक्खावअक्ख- | न स्थः ११९ पेच्छावआसपासणिअसच्चवावक्खान् न प्रायोलुक्कादिच्छलषदछम्यन्त१९७ सूत्रोक्तम् २५९ दृशेर्दावदक्खवदंसाः २४२ नमोद्विजरुदां वः २०२ दृश्यक्सक्किनि ३४ न यण् १८ दे संमुखीकरणे २२,१४८ नवमालिकाबदरनवफलिकापूगफल. दैत्यादौ ६९ पूतर ओल् ७१ दैवगेखौ २८,४७ न वा तीर्थदुःखदक्षिणदीर्घ ४१ दोण्णि दुवे बेण्णि द्वेः ९० न वाव्ययोत्खातादौ ६० दो त्तो तसः १५९ नवैकाद्वा २८ दोदोनुत्साहोत्सन्न ऊच्छसि (ऊ शसि ) न शपाम् १८५ नशिरवहरावसेहणिवहपडिसासेह२०,३४ दो वे टादौ च ९० णिरणासान् २२१ दोहदप्रदीपशातवाहनातस्याम् ७७ नशेविप्पगालणासवपलावहारवयव्ययों जः ३५ विउडाः २४१ द्वितीयः फुः १२ नहि नाहि २८० द्विनीक्षुप्रवासिषु ६२ नातः शा ९८ नात्पः १४ द्विवचनस्य बहुवचनम् २० नात्स्वप्ने ५० द्वे गमिगे २३१ नापिते हः ७८ नाम्नि डरम् ९५ धनुषि वा १२९,१३६ नाये स्त्रियाम् २६० Page #430 -------------------------------------------------------------------------- ________________ Sutras in an Alphabetical order. नाव्यावः १०९ निकषस्फटिक चिकुरे हः ७४ निना ल्हिकणिलुकणिळि अलिक्कलुक्क णिरुग्घाः २०९ निमेर्निम्मवनिम्माणौ २०५ निरः पद्यतेर्वलः २१६ निरप्पढक्कठा चिट्ठाः ६१ निर्दुरि वा ५२ निवृपतोर्णिहोडो वा २४० निश्चय निर्धारणे वले १४९ निषण्ण उमः ७२ निषेधेर्दक्कः २१६ निष्टम्भे णिह्रुहः २०१ निष्पत्त्योत्परी माल्यस्थोर्वा ५६ निस्सुर्निहर निलदाढवरहाढाः २१० नीपापीडे मो वा ७९ नीवीखने वा ५० नृनपि ङसिङसोः ८७ नेः सदेर्मजः २०८ नो णनोः पैशाच्याम् २५७ नमः ३९ न्यण्यज्ञञ्जां जर् २५४ न्यण्यज्ञां ञर् २५७ न्यसेर्णिमणुमौ २०९ प पक्काङ्गारललाटे तु ५८ पक्ष्मणि ४३ पग्गिमप्राइम प्राउप्राइव प्रायशः २८१ पञ्चदशदत्तपञ्चाशति णः ३६ पट्टघोट्टडल्ल पिज्जाः पिबेः २१० पडिसापडि सामौ शमे: २१९ पद्मे मि ५१ पयल्लो लम्बनशैथिल्ययोः २०१ परमेकशसोर्ड डि २८० परिवाडो घटे: २४२ पर्यसेः पलट्टपल्लोट्टपल्हत्था: २०८ पर्यस्ते टश्च ३८ पर्याप्तौ भुवो बहुच्छः २८५ पश्चात् पच्छइ २८२ पसगण्हौ दृशिग्रहो ः २८६ पारावते तु फो: ५९ पिठरे हस्तु रश्च ढः ७५ पिडवमर्जिः २१४ पीते ले वा ७८ पुणरुत्तं कृतकरणे १४७ पुन्नागभागिनीचन्द्रिकासु मः ७३ पुंसि सुना त्वयं स्त्रियामिमिआ ११८ पुंसो जसो डउडओ ८६ पुंसोजातेङब् वा १०४,१३२ पुंस्याणो राजवच्चानः १२० पुरग्घवाग्घोडा हिरेमांगुमाद्धुमाः २२१ पूर्वमुपरि वर्गस्य युजः ४८ पूर्वस्य पुरवः २४७ पृच्छेः पुच्छः २०८ पृथक्स्पष्टे णिव्वडः १८९ पृष्ठेनुत्तरपदे ५६ यो वः १४,७९ पौरगे चाउत् ७० प्रकाशेर्णुव्वः २४१ प्रतिगेप्रतीपगे ७६ प्रतीक्षेर्विहरविरमालसामआः २२२ प्रत्यागमागमाभ्यागमां पल्लोट्टाहिपच्चुओम्मच्छा: २२० प्रत्युत पच्छ लिउ २८० प्रत्यूषदिवस दशपाषाणे तु हः ८३ प्रत्येकमः पाडिएकं पाडिकं १५० प्रथम शिथिलमेथिशिथिरनिषधेषु २९ प्रथमे प्योः २९ 11 Page #431 -------------------------------------------------------------------------- ________________ 12 प्रदीपेः संदुक्खाब्हुत्ततेअवसंधुमाः २१७ प्रभूते वः ७९ प्रभौ हुप्पः १८९ Sutras in an Alphabetical order. भण शृणोतेः २११ भवताम् २४९ भविष्यति रिस २५१ भविष्यति हिरादिः १९० भवेडिल्लोल्लडौ १६० प्रमुक्त ४७ प्रवृत्त संदष्टमृत्तिवृत्तेष्टापत्तनकद र्थितोष्ट्रे ३६ प्ररुवेल अल्लो २०९ प्रस्थापेः पेट्ठवपेंडौ २४२ प्राक् श्लाघाप्लक्षशार्तेोत् ४८ प्रायोपभ्रंशे चोच् २६९ प्रायोलिति न विकल्पः १२ प्रायो लुक् कगचजतदपयवाम् १४ प्लावेरों बालपव्वालौ २४२ फ फक्कस्थक्क ः २०७ फः पाटिपरिघपरिखापरुषपनसपारिभद्रेषु ७९ फस्य भहौ वा ७१,८० फोः परस्परनमस्कारे ५९ ब asest विलपेः २१८ बन्धो न्धः २३० बहुलम् १३ न्तुहमो १९२ बापे होश्रुणि ४१ बाहिंबाहिरौ बहिसः १५१ बिन्दुल् २२ बिसिन्यां भः १०६ बो मः शबरे ८२ बो वः ८० ब्रूञो बुवः २८५ भ भजेर्वे अमुसुमुरमूरप विरजसूरसूडकरंज निरंजविराः २१३ भषेर्बुकः २२० भाराकान्ते नमेर्निसुडः २१८ भावकर्मणि तु वर्यग्लुक् च २२९ भासेर्भिसः २२२ भयो भाभिहौ २०७ भिसा अम्हेहि २७७ भिसा तुम्हे हिं २७६ भिसा भेतुभे हि तुम्हे हि १३८ भिरभ्यस्सुपि २३ भिसभ्यसां सुखीत् १२१ भीष्मे ३९ भुजेरणभुञ्ज कम्मस माणचमडचड्डुजेमजिमा : २०० भुल्लो लक्ष्यात् स्खले: २२४ भुवो भः २५१ भूतार्थस्य सिहिअहि १८९ भ्यौ बृहस्पतौ तु बहोः ८९ भ्रम वेष्ट्यो स्तालि अंट परिआलौ २४० भ्रमेराङ: २३९ भ्रंशेः पिडुपिट्टचुकचुल्लघट्टघाडाः २२० म मइ मम मह मज्झ ङसौ १४२ मई व्यम्टा २७७ म: २४८ मङ्लुगसंबुद्धेर्नपः १०९ मणे विमर्शे १४९ मण्डेष्टिविडिक्क रिडचिंच चिंचिल्ल चिंचआः २१४ मध्यमकतमे च ३० Page #432 -------------------------------------------------------------------------- ________________ Satras in an Alphabetical order. मणे ण मि मिमं ममं अम्मि | मोममुष्विच्च १८८ अहं मम्ह अम्ह अमा १४१ म्लै वापब्बाऔ २११ मनयाम् १३ म्हा उसेः ११७ मनाको डअंच वा १६१ म्हो म्भं २६७ मन्तमणवन्तमाआलुआलइरइल्लउल्लइन्ता मतुपः १५७ यत्तत् ढुं@ स्वमोः २७३ मन्मथे ३९ यत्तत्सम्यग्विष्वक्पृथको मल १५१ ममं णे मआइ ममए टा १४१ यत्तदो डइ २७८ मर्चेः २३० यश्रुतिरः १४ मलिनधृतिपूर्ववैर्याणां मइलदिहिपुरिम यापेजवः २४२ वेरुलिआः २८ यावत्तावत्युम्महिम्मा वादे: २७४ मस्जेराउडणिउड्डबुडखुप्पाः २१३ युधबुधगृधक्रुधसिधमुहां च ज्झः २०३ महमहो गन्धे २१० युष्मत् सुना तुवं तुं तुमं तुह १३७ माइ मार्थे १४९ यो जीयानीयोत्तरीयकृत्येषु ८० मागध्यां शौरसेनीवत् २५६ योरेङ् १५४,१९४ माणन्तौल् च लङः १९३ योल्पो हृदये २५८ मातुरा आरा १०८ मा मं २८१ मि मइ ममाइ मए मे डिटा १४१ रचेविडविडावहोग्गहाः २१२ मिरायां लित् १०० रभिराडोरम्भडवौ २१८ मिर्मिबिटौ १८७ रलोर्हरिताले ५२ मिव पिव विव विअ व व्व इवार्थे १४५ | रल् सप्तत्यादौ ७७ मिश्राल्लिअश् १६१ रल्पापधौं १०३ मिश्रेर्मीसाळमेळवौ २४२ रः सृजि २०४ मीलेः प्रादे तु २०४ रखित्तिरौ ८८ मुकुलादौ ६४ राज्ञः १२० मुधा मोरउल्ला १५० राज्ञो ज्ञो वा चिञ् २६० मूषिकविभीतकहरिद्रापथिपृथिवीप्रति- रावो रंजयतेः २४० श्रुत्यत् ६२ रितो द्वित्वल् १२ मृक्षेश्चोव्वडः २२२ रिहिरिंगौ प्रविशेः २२० मृदातेर्मलपरिहहखुडपन्नाडचह रुध उपसमनोः २३१ मडमडाः २०८ रुधो धम्भौ १९९ मोचि वा १६ रुवो रुंजरुंटौ २११ मोममुममहिङ् १८८ | रुषगेचो दिः १९५ . Page #433 -------------------------------------------------------------------------- ________________ 14 Sutras in an Alphabetical order. रोडा पर्या ३८ रो दीर्घात् ४२,१६१ रोमन्थे रोग्गालवगालौ २४१ रोरा १३० कुटीपुरुषयोरित १९ रो लस्तु चूलिका पैशाच्याम् २६२ रो लुकमधः २६७ रोसाणोबुसलुहलुच्छपुच्छफुसफुस्सघसहुला मार्जेः २१३ रोहत्सा ३८ र्णो दिना रुदिते ७८ तस्याधूर्तादौ ८: ३५ र्थे डेल् १२६ र्यः सौकुमार्यपर्यङ्कपर्यस्तपणे ३८ र्योप्यः २४८ स्रष्टां रिअ सिनसिटाः क्वचित् २५८ र्व वतेः १५९ शेर्षवज्रतप्तेष्वित् ४९ ल लक्षणे जेण तेण १४९ लघुके लहो: ५२ लज्जेजींहः २१४ लटस्तिप्ताविजेच् १८५ लटो हिं वा झझ्योः २८४ लड्ऌटोश्च जर्जारौ १८६ नोरालाने ५१ लः पलितनितम्बकदम्बे ७७ लडोनुडुगे ७५ ललाटे डलोः ११० लवरामधश्व १४ लादक्लीवेषु ५० लिंपो लिपः २०७ लुकूक्यङोर्यस्य २४५ लुक् पादपीठपादपतनदुर्गादेव्युदुम्बरेचान्तर्दः ८३ लुगव्ययत्यदाद्यात्तदचः १५६ लुगाविलभावकर्मक्ते ११५, २४३ लुगिज्जहीज्जखिजेत: १९२ लुङ् मांसादौ ५४ लुभेः संभावः २१९ लो जठरवठरनिष्ठुरे ८१ लोपः २० लो ललाटे च ११० लो वा विद्युत्पत्रपीतान्धात् १६१ लोहललाङ्गललाङ्गूले वा ८२ लोकः २५८ थोरूपन्दे ३२ ल्हुत्तं कृत्वसुचः १६० व वचेरुंचः २३३ वंचेर्वेहववेलवजूरवोम्मच्छाः २१३ वणे निश्चयानुकम्प्यविकल्पे १४६ वतुपो डित्तिअमिदमेत लुकू चैतद्यत्तदः १५७ वधाड्डाइ च १६२ वरइत्तगास्तृनाद्यैः १६३ वर्गेन्त्यः ५४ वलग्गच्छडामारुहेः २२३ वलेर्वेफः २२० वश्व विह्वले ४० वा च्छद्मपद्ममूर्खद्वारे ५१ वात्मभस्मनि पः १२१ वा तन्धौ मन्युचिह्नयोः ९४ वा पर्यन्ते ४० वा पानीयगे ६३ वा पुआय्याद्याः १७५ वा भो म्हज्ौ १३७ Page #434 -------------------------------------------------------------------------- ________________ Sûtras in an Alphabetical order. व्याप्रेराअड्डः २१० व्रजेर्वत्रः २८५ वो भस्य कैटभे ७५ वा मधूके ११२ वा रक्त गः ३१ वाराणसीकरेण्वां रणोः १०७ वालइलोटूछतृषु १२७,१८७ वालाब्बरण्ये १०८ वा सख्या मामि हळा हळे १४८ वा से ४६ वाहिप्पो व्याहुः २३२ विकसेः कोआसवोसग्गौ २२३ विकोशेः पक्खोड: २४३ विंशतिषु त्या श्लोपल ५५ विरणडौ गुपेः २१७ विरेचेरोल्लुड्डोलुङपल्हत्थाः २४१ विश्रमतेर्णिव्वा २१९ विसहो दले: २२२ विसंस्थुलास्थ्यधनार्थे ३३ विसूरश्च खिदेः २१६ विस्मरः पम्हसवीसरौ २०६ विहीनहीने वा ६४ वीप्सार्थात् तदचि सुपो मस्तु १६३ वुश्च रुक्षे ३० वृन्त इदेङ् १११ वृन्दारकनिवृत्तयोः ६७ वृष्टिपृथङ्मृदङ्गनप्तकवृष्टे ६७ वेअडः खचेः २१२ वेदशिथिलयोः ६२ वेतस इति तोः ५८,७५ वेपेराअब्बाअज्झौ २१७ वेव्वे विषादभयवारणे १४८ वेष्टेः २०३ वैकादौ ग: २८,७३ वोजो वीजेश्च २२२ व्याकरणप्राकारागते कगोः ८४ . शकगे २०५ शकेस्तरतीरपारचआः २१२ शतृशानचोः १२७ शदेझंडपक्खोडौ २०८ शरदामल १२४ शषसाः शु: ११ |शषोः सः २५८ शसा वो च १३७ शस्येत् २३ शिति दीर्घः १३,२१ शिश्लुङ् नपुनरि तु १५६ शीकरे तु महौ ७३ | शुल्के ङ्गः ३१ शृङ्ग मृगाङ्कमृत्युदृष्टमसृणेषु वा ६६ शेषादेशस्याहोचोखोः १५,४६ | शेषेच्यचः १८ शेषं प्राकृतवत् २५२,२५६ | शेषं प्राग्वत् २६२ शोलुक्खोः स्तम्बसमस्तनिःस्पृहपर___ स्परश्मशानश्मश्रुणि ४४ शोलप्तयवरशोर्दिः २०,२७,५७ शो शु स्त्रियां तु ९७ शोः सल् १४ शौण्डगे ६९ श्वस्य हरिश्चन्द्रे ४४ श्र्वृश्चिके ञ्चुर्वा ५४ नष्णस्नत्नह्नलक्ष्णां हः ४३ निशिंशिजश्शसोः १०९ श्मष्मस्मझामस्मररश्मौ म्हः ४२ श्रमेः वापंफः २०१ | श्लाघः सळाहः २०७ Page #435 -------------------------------------------------------------------------- ________________ 16 Sutras in an Alphabetical order. सः सषोः संयोगेग्रीष्मे २५४ सह सहुं २८१ विषोपआससामग्गपरिअन्ताः २२३ गनपि सोः ८६ इलग्जरशसोः २१ श्लेष्मबृहस्पती तु फोः ८९ ष कस्कोर्नाम्नि ३१ ट: ३१ वः हूनत्थूनौ २६० ठौ स्थम् २५५ ष्पस्पोः : फः ३९ स स आयुरप्सरसोः १३५ संयुक्तं स्तु १२ संयोगे २८,६१ संयोगे धः क्वचित् २४७ संस्कृतसंस्कारे ५५ संगमोव्हिडः २२० संज्ञाप्रत्याहारमयी वा १० संज्ञायामरः ९५ सद्दाणोवष्टम्भे २०१ संतपां झंखः २१६ संदिशोप्पाहः २२२ संधिस्त्वपदे १३ सन्नाम आहङः २११ सप्तपर्णे फोः ८३ संभावने अइ च १४६ संभाषणरतिकलहे रे अरे १४७ समुदो लर् २०४ समं समाणु २८१ सर्वगान् ङेर्हि २६८ सर्वादेर्जसोतो डे २६ सशाशिषि १३४ सः समासः ११ साअड्डाणच्छकड्ढाच्छाअंछाणं छाः कृषेः २२१ सानुनासिकोच्चारं ङित् १३ सारः प्रहुः २०९ साहट्टसाहरौ संवुः २०२ सिंचसिप्पौ सिचेः २१२ सिद्धिर्लोकाच्च ७ सिना ल्सि १९४ सिप्थास्सेसि १८७ सिप्पस्सिचस्निहोः २३२ सिरायां वा १०१ सुनैस इणमो इणं १२५ सुन्तो यसः २५ सुपा तुम्हासु २७७ सुपाम्हासु २७८ सुप्यदसोमुः १३० सुस्वादिरन्त्यहला १० सुभगमुसले ६५ सुससोः २६४ सुस्सुहो ङसः २६६ सूक्ष्मे ४३ सूक्ष्मेोत: ४३ सैन्धवशनैश्चरे ६८ सोः २१ सोच्छासे ६९ सो बृहस्पतिवनस्पत्योः ९० सोर्लुक् २२ सोल्लपउल्लौ पचेः १९३ सोस्तु हि १९२ सौ पुंस्येलतः २५३ सौ युष्मदस्तुहुं २७६ सौ हउं २७७ Page #436 -------------------------------------------------------------------------- ________________ Satras in an Alphabetical order. 17 स्कन्दतीक्ष्णशुष्के तु खोः ३२ । स्रोः श्लौ २५३ स्कः प्रेक्षाचक्षते: २५६ खपि २१८ स्तः ३८ स्वप्नादाविल ५७ स्तम्भे ३२ स्वम्यत उत् २६४ स्तवे थो वा ३७ खयमो अप्पणा १५० स्तावकसाने ५८ खरस्य बिन्द्वमि ५४ स्तोः ३० खरेभ्यो वक्रादौ ५३ स्तो ३२,६५ स्वसृगाड्डाल १०९ स्त्यानचतुर्थे च तु ठः ३२ स्वार्थे डुः पुनर्विनाध्रुवमः २८० स्त्रियामिमाञ्जलिगाः ५६ स्वार्थे तु कश्च १६० स्त्रियामी च १३४ स्त्रियां डे: २७१ हंसेगुंजः २२३ स्त्रियां डहे २७४ हः कातरककुद वितस्तिमातुलुङ्गेषु ७७ ।। स्त्रीभगिनीदुहितृवनितानामित्थीबहिणी- | हः क्षुत्ककुभि १२३,१३३ धूआविळआ वा १०२ हगेहंवयमोः २५५ स्त्यस्समः खा २०५ हजे चेट्याह्वाने २५० स्थों स्तं २५५ हद्धि निर्वेदे १४४ स्थष्ठकुकुरौ २०६ हंद गृहाणार्थे १४६ स्थाणावहरे ९३ हंदि विकल्पविषादसत्यनिश्चयपश्चास्नमदामशिरोनभो नरि १२२ त्तापेषु च १४६ स्निग्धे त्वदितौ ५० हरिद्राच्छाया १०० स्नुषायां ण्हः फोः १०१ हरिद्रादौ ३१,८२ स्नेहान्योर्वा ४९ हरे क्षेपे च १४७ . स्पृशिश्छिवालुक्खफरिसफासफंसा हरे त्वी ५८ लिहच्छिहान् २०६ हर्षामर्षश्रीह्रीक्रियापरामर्शकृत्स्नस्पृहदूञोः सिहदूमौ णिचोः २३९ __ दिष्ट्या ४९ स्पृहादौ ३० हल ईअ १९० स्फटिके ७४ हलि ङञणनानाम् ५३ स्फुटे: सहासे मुरः २१४ लोकू ११६ स्मरकटोरीसरकारौ ८५ हश्च महाराष्ट्रे होर्व्यत्ययः ३३ स्यस्य सो लटि २८४ हश्चौत्कुतूहले ७२ स्याद्भव्यचैत्यचौर्यसमे यात् ४९ हस्य घो बिन्दोः ८३ स्रंसेहँसडिम्भौ २२२ हस्य मध्याह्ने ४५ घुघ्ने रातू ५१ | हार्सा मिमोमुमे वा १९० Page #437 -------------------------------------------------------------------------- ________________ 18 Sutras in an Alphabetical order. हिंहिहि भिसः २३ हित्थहास्नलः १५८ हिंतोत्तोदोदु ङसिस् २४ हिं भिस्सुपोः २६५ हिर्थास्सिपोः २८४ हिस्सा हित्था मुमोमस्य १९१ हि हे ङिङस्योः २६९ माण निर्वेदविस्मये २५० हीही वैदूषके २५० हु खु निश्चयविस्मयवितर्के १४८ हुमाम्भ्यस: २७१ हु थध्वमोः २८४ पृच्छादाननिवारणे १४६ हुं भ्यसः २६९ हुं मस्महिङोः २८४ हुरचिति १२७,१८६ हुहुरुधिग्धिगारशब्दचेष्टानुकृत्योः २८२ हे दक्षिणेस्य ४२ हो जस आमन्त्रणे २६५ होहुवहवा भुवेस्तु १२७,१८५ हो ह्रस्वः ११ ह्ये ह्योर्वा ५२ हृदे दहयोः ४४ ह्रखलीदूतः ९२ ह्रादेरव अच्छल णिचश्च २४३ हो ल्हः ४२ हः ९९ Page #438 -------------------------------------------------------------------------- ________________ An Appendix Containing the Sūtras in order. १ सिद्धिर्लोकाच्च २ अनुक्तमन्यशब्दानुशासनवत्९ ३ संज्ञा प्रत्याहारमयी वा १० 1st ADHYAYA 1st PÂDA ७ ४ सुस्वादिरन्त्यहला १० ५ हो हख: ११ ६ दिर्दीर्घः ११ ७ शषसाः शुः ११ ८ सः समास: ११ ९ आदिः खुः ११ १० गो गणपरः १२ ११ द्वितीयः फु: १२ १२ संयुक्तं स्तु १२ १३ तु विकल्पे १२ १४ प्रायो लिति न विकल्पः १२ १५ शिति दीर्घः १३ १६ सानुनासिको चारं ङित् १३ 1 १७ बहुलम् १३ 2 3 १८ दिहौ मिथस्से ४६ १९ सन्धिस्त्वपदे १३ 4 5 २१ एङः १८ 6 २२ शेषेच्यचः १८ 7 २३ तिङः १९ 8 २४ लोपः २० 9 २५ अन्त्यहलो दुदि १५ 10 २६ निर्दुरि वा ५२ 11 २७ अन्तरि च नाचि ५३ 12 २८ शिश्लुङ् नपुनरि तु १५६ 13 २९ अविद्युतित्रियामाल् १३० 14 ३० रो रा १३० २० न यण् १८ 15 ३१ हः क्षुत्ककुभि १२३ 16 ३२ धनुषि वा १२९ 1 बहुलम् || ८|१|२ || 2 दीर्घहस्वौ मिथो वृत्तौ ॥ ८१११४ ॥ Correspon वर्णस्यास्वे ॥ ८|१|६ ॥ ding Sutras from Hemachandra's Prâkrita Grammar are given in the Foot-note. पदयोः सन्धिर्वा || ८|१|५|| 4 न 5 एदोतौः स्वरे ॥ ८१२७ ॥ 6 स्वरस्योद्वृत्ते || ८|११८ ॥ 8 लुक् ॥ ११० ॥ 9 अन्त्यव्यञ्जनस्य ॥ १११ ॥ and 10 निर्दुरो वा ॥ १॥१३॥ 11 स्वरेन्तरश्च ॥ १॥१४॥ ॥ १।६५ ॥ 13 स्त्रियामादविद्युतः || १।१५ ॥ हा || १।१७ ॥ and ककुभो हः ॥ १२१ ॥ 14 रोरा ॥ 16 धनुषो वा ॥ १२२ ॥ 7 त्यादेः ॥ ११९ ॥ न श्रदुदोः ॥ ११२ ॥ 12 नात्पुनर्यादाइ वा १।१६ ॥ 15 क्षुधो Page #439 -------------------------------------------------------------------------- ________________ 20 Sätras in order. 1st Adhyâya, 2nd Påda. 1 ३३ सशाशिषि १३४ | 13 ४७ वर्गेन्यः ५४ 2 ३४ स आयुरप्सरसोः १३५ 14 ४८ विंशतिषु त्या श्लोपलू ५५ 3 ३५ दिक् प्रावृषि १२९ 15 ४९ स्नमदामशिरोनभो नरि १२२ 4 ३६ शरदामल् १२४ 16 ५० शरत्प्रावृट् 5 ३७ तु सक्खिणभवंतजम्मणमहंताः | 17 ५१ अक्ष्यर्थकुलाद्या वा ५५ १२३ 18 ५२ क्लीबे गुणगाः ५६ ३८ यत्तत्सम्यग्विष्वक्पृथको मल् 19 ५३ स्त्रियामिमाञ्जलिगाः ५६ 1st Adhyaya, 2nd Pada. 6 ३९ मोचि वा १६ 20 १ निष्पत्योरोत्परी माल्यस्थो 7 ४० बिन्दुल् २२ 8 ४१ हलि ङञणनानाम् ५३ 21 २ आदेः ५६ 9 ४२ वरेभ्यो वकादौ ५३ 22 ३ लुगव्ययत्यदाद्यात् तदचः१५६ 10 ४३ क्त्वासुपोस्तु सुणात् २३ 23 ४ वालाब्वरण्ये १०८ 11 ४४ लुङ् मांसादौ ५४ 24 ५ अपेः पदात् १५४ ४५ संस्कृतसंस्कारे ५५ 25 ६ इतेः १५५ 12 ४६ डे तु किंशुके ५५ 25 ७ तोचः १५५ १५१ 9 Rules not found in the text but occurring in the Ms. of Tri vikramaprākritavyâkaraṇavritti consulted by me are put in black type. 'शरत्प्रावृट्छब्दौ पुंसि प्रयोक्तव्यौ । सरओ। पावुसो' । 1 These words are placed by Hemachandra under गौणादि's. Vide कुमारपाल चरित, Bombay Sans. Series, Appendix, p. 72. 2 आयुरप्सरमोर्वा ॥ १।२० ॥ 3 दिक्प्रावृषोः सः ॥ १।१९ ॥ 4 शरदादेरत् ॥ १।१८ ॥ 5 These words are placed by Hemachandra under गौणादि's. Vide कुमारपालचरित, Bombay Sans. Series, Appendix, p. 72. 6 वा स्वरे मश्च ॥ १॥२४॥ 7 मोनुस्वारः ॥१।२३॥ 8 ङञणनो व्यञ्जने ॥ १।२५ ॥ 9 वक्रादावन्तः ॥ १।२६ ॥ 10 क्त्वास्यादेर्णस्वोर्वा ॥ १।२७ ॥ 11 मांसादेर्वा ॥ १।२९ ॥ 12 किंशुके वा ॥ १।८६ ॥ 13 वर्गेन्त्यो वा ॥१॥३०॥ 14 विंशत्यादेर्लुक् ॥ १॥२८॥ 1.5 लमदामशिरोनभः ॥ १।३२ ॥ 16 प्रावृट्शरत्तरणयः पुंसि ॥ १।३१ ॥ 17 वा. क्ष्यर्थवचनाद्याः ॥ १।३३ ॥ 18 गुणाद्याः क्लीबे वा ॥ १।३४॥ 19 वेगाञ्जल्याद्याः स्त्रियाम् ॥ १।३५ ॥ 20 निष्प्रती ओत्परी माल्यस्थोर्वा ॥१॥३८॥ 21 आदेः ॥१॥३९॥ 22 त्यदाद्यव्ययात् तत्स्वरस्य लुक् ॥ १।४० ॥ 23 वालावरण्ये लुक् ॥ १।६६ ॥ 24 पदादपेर्वा ॥ १ ४१ ॥ 25 इतेः स्वरात् तश्च द्विः ॥ १।४२ ॥ Page #440 -------------------------------------------------------------------------- ________________ Sutras in order. 1st Adhyâya, 2nd Pâda. 21 17 २४ पारावते तु फोः ५९ 18 २५ उत्करवल्लीद्वारमात्रचि ५९ 19 २६ शय्यादौ 20 २७ त्वाई उदोत् १११ 21 २८ स्वपि २१८ 22 २९ ओदाल्यां पङ्क्तौ १०२ 23 ३० फोः परस्परनमस्कारे ५९ 24 ३१ पद्ममि ५१ 25 ३२ व ५९ 26 ३३ ईल्खल्वाटस्त्यान आतः ६० 27 ३४ इतु सदादौ ६० 28 ३५ आचार्ये चो हश्व ६० 29 ३६ श्यामाके मः 30 ३७ न वाव्ययोत्खातादौ ६० 31 ३८ घञि वा ६१ 32 ३९ स्वरस्य बिन्दूमि ५४ ८ शोर्लप्तयवरशोर्दिः २०,५७ ९ हे दक्षिणेस् ४२ 1 2 3 १० तु समृद्ध्यादौ ३५,५७ 4 ११ स्वप्नादाविल्लू ५७ 5 १२ पक्काङ्गारललाटे तु ५८ 6 १३ सप्तपर्णे फोः ८३ 7 १४ मध्यमकतमे च ३० 8 १५ हरे त्वी ५८ 9 १६ उलध्वनिगवयविष्वचि वः ५८ 10 १७ ज्ञो गोभिज्ञादौ ४५ 11 १८ स्तावकसास्ने ५८,९९ 12 १९ चण्डखण्डिते णा वा ५८ 13 २० प्रथमे प्योः २९ 14 २१ आर्यायां यः श्वश्वामूल् ९९ 15 २२ आसारे तु ५८ 16 २३ तोन्तर्येल् ५९ १ ' शय्यादावादेरवर्णस्य एत्वं भवति । पृथग्योगान्नित्यम् । सेज्जा । शय्या । एद्ध । अत्र । गेइझं । ग्राह्यम् । गेन्दुअं । कन्दुकमित्यादि ॥ मकारस्यातः हस्वो भवति । सामओ ।" २ 'ह इत्यनुवर्तते । श्यामाके १४५ ॥ 3 अतः 5 पक्काङ्गारललाटे वा 1 लुप्तयरवशषसां शषसां दीर्घः || १ |४३ ॥ 2 दक्षिणे हे ॥ समृद्ध्यादौ वा ॥ १४४ ॥ 4 इ: स्वप्नादौ ॥ १४६ ॥ ॥ १।४७ ।। 6 सप्तपर्णे वा ॥ १४९ ॥ 7 मध्यमकतमे द्वितीयस्य ॥ १४८ ॥ 8 ईहरे वा ॥ १५१ ॥ 9 ध्वनिविष्वचोरुः ॥ १।५२ || and गवये वः ॥ १५४ ॥ 10 शो णत्वेभिज्ञादौ ॥ १५६ ॥ 11 उ: सास्नास्तावके ॥ १७५ ॥ 12 चण्डखण्डिते णा वा ॥ १५३ ॥ 13 प्रथमे पथोर्वा ॥ १५५ ॥ 14 आर्यायां र्यः श्वश्र्वाम् ॥ १।७७ ॥ 15 उद्वासारे || १।७६ ॥ 16 तोन्तरि ॥ १।६० ॥ रो वा ॥ १८० ॥ 18 वयुत्करपर्यन्ताश्चर्ये वा ॥ ११५८ ॥ द्वारे वा and मात्रटि वा ॥ ११८१ ॥ 19 एच्छय्यादौ ॥ १५७ ॥ 20 उदोद्वा 22 ओदाल्यां पङ्कौ ॥ १।८३ ॥ 24 ओत् ॥ १।६१ ॥ 25 वा ॥ १६३ ॥ 27 इ: सदादौ वा १।७२ ॥ 28 आचार्ये 30 वाव्ययोत्खातादावदातः 17 पाराव ॥ १७९ ॥, ॥ १८२ ॥ 23 नमस्कार ॥ मः 21 स्वपावुच्च ॥ १६४ ॥ परस्परे द्वितीयस्य ॥ १६२ ॥ 26 : स्त्यानखल्वाटे ॥ ११७४ चोच्च ॥ १७३ ॥ 29 श्यामाके ॥ १।६७ ॥ 31 घन्वृद्धेर्वा ॥ १६८ ॥ ॥ ॥ १।७१ ॥ 32 ह्रस्वोमि || ३।३६ ॥ Page #441 -------------------------------------------------------------------------- ________________ 22 Sutras in order. Ist Adhyaya, 2nd Pada. 1 ४० संयोगे २८,६१ 14 ५५ तीर्थे ह्यूल ४१ 2 ४१ त्वेदितः ६१,१११ 15 ५६ विहीनहीने वा ६४ 3 ४२ मिरायां लित् १०० 16 ५७ एल्पीडनीडकीदृशपीयूष4 ४३ मूषिकविभीतकहरिद्रापथि विभीतकेदृशापीडे ६२ पृथिवीप्रतिश्रुत्यत् ६२ 17 ५८ त्वदुत उपरिगुरुके ६४ 5 ४४ रस्तित्तिरौ ८८ 18 ५९ मुकुलादौ ६४ 6 ४५ इतौ तो वाक्यादौ १५५ 19 ६० रो कुटीपुरुषयोरित् १९ 7 ४६ वेङ्गुदशिथिलयोः ६२ । 20 ६१ क्षुत ईत् १११ ४७ णिम्माणं णिम्मि ६२ 21 ६२ दोदोनुत्साहोत्सन्न ऊच्छसि 8 ४८ उ युधिष्ठिरे ६२ २०,३४ 9 ४९ द्विनीक्षुप्रवासिषु ६२ 22 ६३ दुरो रलुकि तु ५३,७३ 10 ५० तु निर्झरद्विधाकृबोरोन्ना ६३ 23 ६४ सुभगमुसले ६५ 11 ५१ ईतः काश्मीरहरीतक्यो लौ 24 ६५ हश्चौत्कुतूहले ७२ ४२ 25 ६६ स्तौ ३२,६५ 12 ५२ गभीरग इत् ६३ 26 ६७ सूक्ष्मेद्वोतः ४३ 12 ५३ वा पानीयगे ६३ 27 ६८ अल् दुकूले ११२ 13 ५४ उल् जीणे ६३ 28 ६९ ईदुद्वयूढे ६५ 1 हवः संयोगे ॥ १।८४ ॥ 2 इत एद्वा ॥ १।८५ ॥ 3 मिरायाम् ॥ १॥८७॥ 4 पथिपृथिवीप्रतिश्रुन्मूषिकहरिद्राविभीतकेष्वत् ॥ १।८८ ॥ 5 तित्तिरौ रः ॥ ११९० ॥ 6 इतौ तो वाक्यादौ ॥ १९१॥ 7 शिथिलेगुदे वा ॥ ११८९ ॥ 8 युधिष्ठिरे वा ॥ १।९६ ॥ 9 द्विन्योरुत् ॥ ११९४ ॥ and प्रवासीक्षौ ॥ १।९५॥ 10 वा निर्झरे ना ॥ ११९८ ॥ and ओच्च द्विधाकृगः ॥ ११९७ ॥ 11 हरीतक्यामीतोत् ॥ २९९ ॥ and आत्कश्मीरे ॥ १।१०० ॥ 12 पानीयादिष्वित् ॥ १११०१ ॥ गभीरादि's are included in the पानीयादि's. 13 उज्जीर्णे ॥ १।१०२ ।। 14 तीर्थे हे ॥ १।१०४॥ 15 ऊहींनविहीने वा ॥ १।१०३ ॥ 16 एत्पीयूषापीडविभीतककीदृशेदृशे ॥ १।१०५ ॥ and नीडपीठे वा ॥ १।१०६ ॥ 17 वोपरौ ॥ १।१०८ ॥ and गुरौ के वा ॥ १।१०९॥ 18 उतो मुकुलादिष्वत् ॥ १।१०७ ॥ 19 इर्भुकुटौ ॥ १।११० ॥ and पुरुषे रोः ॥१।१११॥ 20 ईः क्षुते ॥ १।११२॥ 21 अनुत्साहोत्सन्ने त्सच्छे ॥ १।११४ ॥ 22 लुकि दुरो वा ॥ १।११५ ॥ 23 ऊत् सुभगमुसले बा ॥ १।११३ ॥ 24 कुतूहले वा हस्वश्च ॥ १।११७ ॥ 25 ओत् संयोगे ॥ १।११६ ॥ 26 अदूत: सूक्ष्मे वा ॥ ११११८ ॥ 27 दुकूले वा लश्च द्विः ॥ १।११९ ॥ 28 ईवोद्वयूढे ॥ १।१२० ॥ Page #442 -------------------------------------------------------------------------- ________________ ६५ Sutras in order. 1st Adhyaya, 2nd Pada. 23 1 ७० उत्कण्डूयतिहनूमद्वातुले ६५ | 15 ८४ वृष्टिपृथङ्मृदङ्गनप्तकवृष्टे ६७ 2 ७१ वा मधूके ११२ | 16 ८५ तु बृहस्पतौ ८९ 3 ७२ इदेनपुरे ११२ 17 ८६ उदूदोल् मृषे १५२ 4 ७३ ओल्स्थू लातूणमूल्यतूणीरकूर्पर- 18 ८७ वृन्त इदेङ् १११ गुलूचीकूश्माण्डीताम्बूलीषु | 19 ८८ ढिराहते 20 ८९ दृप्तेरि प्ता ६७ 5 ७४ ऋतोत् ३० 21 ९० केवलस्य रिः ३४,६८ 6 ७५ आद्वा मृदुत्वमृदुककृशासु११२ 22 ९१ दृश्यक्सक्किनि ३४ 7 ७६ इल् कृपगे १३,६६ 23 ९२ ऋतुऋजुऋणऋषिऋषभे वा६८ 8 ७७ शृङ्गमृगाङ्कमृत्युधृष्टमसृणेषु 24 ९३ क्लुप्त इलिः ६८ वा ६६ 9 ७८ पृछेनुत्तरपदे ५६ 25 ९४ चपेटकेसरदेवरसैन्यवेदनाखे. 10 ७९ उद्वृषभे वुः ६७ चस्त्वित् ६८ 11 ८० वृन्दारकनिवृत्तयोः ६७ ।। 26 ९५ सैन्धवशनैश्चरे ६८ 12 ८१ ऋतुगे ६७ 27 ९६ त्वत्सरोरुहमनोहरप्रकोष्टा13 ८२ गौणान्त्यस्य ११२ तोद्यान्योन्ये वश्च क्तोः ६८ 14 ८३ इदुन्मातुः १०८ | 28 ९७ कौक्षेयक उत् ६९ १ 'आदृते ऋतः ढिरादेशो भवति। आढिओ । आदृतः।' 1 उद्धृहनूमत्कण्डूयवातूले ॥ १।१२१ ॥ 2 मधूके वा ॥ १।१२२ ॥ 3 इदेतौ नूपुरे वा ॥ १।१२३ ॥ 4 ओत्कूष्माण्डीतूणीरकूपरस्थूलताम्बूलगुडूचीमूल्ये ॥ १११२४ ॥ and स्थूणातूणे वा ॥ १।१२५॥ 5 ऋतोत् ॥ १।१२६ ॥ 6 आत् कृशामृदुकमृदुत्वे वा ॥ १।१२७ ॥ 7 इत् कृपादौ ॥ १।१२८ ॥ 8 मसृणमृगाङ्कमृत्युशृङ्गधृष्टे वा ॥ १।१३० ॥ 9 पृष्ठे वानुत्तरपदे ॥ १।१२९ ॥ 10 वृषभे वा वा ॥ १।१३३ ॥ 11 निवृत्तवृन्दारके वा ॥ १।१३२ ॥ 12 उदृत्वादौ ॥ १।१३१॥ 13 गौणान्त्यस्य ॥ १।१३४॥ 14 मातुरिद्वा ॥ १।१३५ ॥ 15 इदुतौ वृष्टवृष्टिपृथङ्मृदङ्गनप्तके ॥ १।१३७ ॥ 16 वा बृहस्पतौ ॥ १।१३८ ॥ 17 उदूदोन्मृषि ॥ १।१३६ ॥ 18 इदेदोढन्ते ॥ १।१३९ ॥ 19 आदृते ढिः ॥ १।१४३ ॥ 20 अरिदृप्ते ॥ १।१४४॥ 21 रिः केवलस्य ॥ १११४० ॥ 22 दृशः किपूटक्सकः ॥ १।१४२ ॥ 23 ऋणर्वृषभवृषौ वा ॥ १।१४१॥ 24 लत इलिः कृप्तकुन्ने ॥ १११४५ ॥ 25 एत इद्वा वेदनाचपेटादेवरकेसरे ॥ २१४६ ॥ and सैन्ये वा ॥१११५० ॥ 26 इत् सैन्धवशनैश्चरे ॥ ११४९ ॥ 27 ओतोद्वान्योन्यप्रकोष्ठातोद्यशिरोवेदनामनोहरसरोरुहे क्तोश्च वः॥ १११५६ ॥ 28 कौक्षेयके वा ॥ १११६१॥ " 2 Page #443 -------------------------------------------------------------------------- ________________ 24 Satras in order. Ist Adhyâya, 3rd Pâda. 1 ९८ शौण्डगे ६९ ११० वा पुआय्याद्याः १७५ 2 ९९ गैव्यउदाइत् ९६ 1st Adhyaya, 3rd Pada. 3 १०० ऊ स्तेने वा ६९ 13 १ एत् साज्झला त्रयोदशगेचः 4 १०१ सोच्छ्वासे ६९ 5 १०२ ऐच एङ् 14 २ कदले तु 15 ३ कर्णिकारे फोः ७१ 6 १०३ अइ तु वैरादौ ६९ 16 ४ नवमालिकाबदरनवफलिका7 १०४ दैत्यादौ ६९ पूगफलपूतर ओल ७१ 8 १०५ नाव्यावः १०९ 17 ५ तु मयूरचतुर्थचतुर्वारचतुर्दश9 १०६ गौरव आत् ७० चतुर्गुणमयूखोलूखलसुकुमारो10 १०७ पोरगे चाउत् ७० दूखललवणकुतूहले ७१ 11 १०८ उच्चै चैसोरः १५१ 18 ६ निषण्ण उमः ७२ 12 १०९ ई धैर्ये ४० | 19 ७ अस्तोरखोरचः ७२ १ शौण्डगेषु. Ms. Variants in the readings of the Sutras as found in the Ms. consulted by me are marked in the foot-note as Ms. २ गव्यउदाइल Ms.-'गोशब्दे एचः अउ आइ इत्येतौ भवतः । एतयोरादेर्विकल्पः । द्वितीयस्य लित्वान्नित्यम् । गऊ एसा । गाई'। ३ ऐच एकादेशो भवति यथासंख्यम् । शैलः । सेलो । त्रैलोक्यम् । तेलोकं । ऐरावणः । एरावणो । कैलासः । केलासो। वैद्यः। वेज्जो। कैटभः । केडवो । वैदग्ध्यम् । वेअद्धं । वैधव्यम् । वेहव्वं । ओ। कौमुदी । कोमुई । यौवनम् । जोव्वणं । कौस्तुभः। कोत्थुहो। कौशाम्बी । कोसंबी । क्रौञ्चः । कोंचो । कौशिकः । कोसिओ।' ४ ॥ एत् साझला-' इत्यनुवर्तते । कदले आदेरचः परेण स्वरव्यञ्जनेन सह एत्वं भवति । केलं । कअलं । केली । कअली ॥" __1 उत्सौन्दर्यादौ ॥ १।१६० ॥ ( सौन्दर्यादि's are placed under शौण्डादि's in the text, while the reverse is the case in Hemachandra's work ). 2 गव्यउ आअः ॥ १।१५८॥ 3 ऊ: स्तेने वा ॥ १।१४७ ॥ 4 ऊत्सोच्छासे ॥ १।१५७ ॥ 5 ऐत एत् ॥ १।१४८॥ 6 वैरादौ वा ॥ १।१५२ ॥ 7 अइ. दैत्यादौ च ॥ ११५१ ॥ 8 नाव्यावः ॥ १।१६४॥ 9 आच्च गौरवे ॥ १।१६३ ॥ 10 अउः पौरादौ च ॥ १११६२ ॥ 11 उच्चैनीचैस्यअः ॥ ११५४॥ 12 ईद्धैर्ये ॥ १।१५५ ॥ 13 एत् त्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन ॥ १६५ ॥ 14 वा कदले ॥ १।१६७॥ 15 वेतः कर्णिकारे ॥ १।१६८ ॥ 16 ओत्पूतरबदरनवमालिकानवफलिकापूगफले ॥ १।१७० ॥ 17 न वा मयूखलवणचतुर्गुणचतुर्थचतुदशचतुर्वारसुकुमारकुतूहलोदूखलोलूखले ॥ १।१७१ ॥ 18 उमो निषण्णे ॥ १।१७४ ॥ 19 स्वरादसंयुक्तस्यानादेः ॥ १।१७६ ॥ Page #444 -------------------------------------------------------------------------- ________________ १४ Sutras in order. 1st Adhyaya, 3rd Pada. 25 1 ८ प्रायो लुक् कगचजतदपयवाम् | 12 १९ निकषस्फटिकचिकुरे हः ७४ 13 २० खघधभाम् १८ 2 ९ नात्पः १४ 14 २१ ढः पृथकि तु १५२ 3 १० यश्रुतिरः १४ 15 २२ चोः खचितपिशाचयोः सल्लौ 4 ११ कामुकयमुनाचामुण्डा. तिमुक्तके मो लुक् . 16 २३ झो जटिले ७४ 5 १२ खोपुष्पकुब्जकर्परकीले कोः 17 २४ टोर्बडिशादौ ल: ७४ 18 २५ स्फटिके ७४ 6 १३ छागशृङ्खल किराते लकचाः७२ 19 २६ लरंकोटे 7 १४ वैकादौ गः २८,७३ 20 २७ ढः कैटभशकटसटे ७४ 8 १५ खोः कन्दुकमरकतमदकले ७३ 21 २८ ठः ७५ 9 १६ पुन्नागभागि चन्द्रिकासु मः । | 22 २९ पिठरे हस्तु रश्च ढः ७५ . | 23 ३० लल डोनुडुगे ७५ 10 १७ शीकरे तु भैहौ ७३ 24 ३१ टो डः ५४,७५ 11 १८ ऊत्वे सुभगदुर्भगे वः ७३ 25 ३२ वेतस इति तोः ५८,७५ १ कामुकादिषु मकारस्य लुग्भवति । ङानुबन्धत्वाच्छेषस्य स्वरस्य सानुनासिक उच्चारः। कामुकः । काउँओ । यमुना । जउँणा । चामुण्डा। चाउँडा । अतिमुक्तकः । अतिउतअं । क्वचिदतिउत्तयमिति च दृश्यते । The Sutra is mentioned in the text on p. 13. २ हभौ Ms. ३ अंकोटे टोर्लत्वं भवति । रित्वावित्वम् । अंकोलतेलं । The Sûtra is referred to on p. 12 of the text. 1 कगचजतदपयवां प्रायो लुक् ॥ १।१७७ ॥ 2 नावात्पः ॥ १।१७९ ॥ 3 अवों यश्रुतिः ॥ १।१८० ॥ 4 यमुनाचामुण्डाकामुकातिमुक्तके मोनुनासिकश्च ॥ १।१७८ ॥ 5 कुब्जकर्परकीले कः खोपुष्पे ॥ १।१८१ ॥ 6 छागे लः ॥ १।१९१ ॥, शृङ्खले खः कः ॥ १११८९ ॥, and किराते चः ॥ १११८३ ॥ 7 Not traced. 8 मरकतमदकले गः कन्दुके त्वादेः ॥ १।१८२ ॥ 9 पुन्नागभागिन्योगों मः ॥१११९०॥ and चन्द्रिकायां मः ॥ १११८५ ॥ 10 शीकरे भहौ वा ॥ १।१८४ ॥ 11 ऊत्वे दुर्भगसुभगे वः ॥ १।१९२ ॥ 12 निकषस्फटिकचिकुरे है:॥ १११८६ ॥ 13 खघथधभाम् ॥ १११८७ ॥ 14 पृथकि धो वा ॥ १।१८८ ॥ 15 खचितपिशाचयोश्चः सल्लौ वा ॥ १।१९३॥ 16 जटिले जो झो वा ॥ १।१९४ ॥ 17 डो लः ॥ १।२०२॥ and चपेटापाटौ वा ॥ १।१९८ ॥ 18 स्फटिके लः ॥ १।१९७ ॥ 19 अंकोठे लः ॥ १।२००॥ 20 सटाशकटकैटभे ढः ॥ १।१९६ ॥ 21 ठो ढः ॥ १।१९९॥ 22 पिठरे हो वा रश्च डः ॥ १।२०१॥ 23 डो लः ॥ १।२०२ ॥ 24 टो डः ॥ १।१९५॥ 25 इत्वे वेतसे ॥ ११२०७ ॥ Page #445 -------------------------------------------------------------------------- ________________ 26 Satras in order. 1st Adhyaya, 3rd Pada. 1 ३३ प्रतिप्रतीपगे ७६ 2 ३४ दंशदहोः १९६ 3 ३५ दम्भदरदर्भ गर्दभदष्टदशनदग्धदाहदोहददोलादण्डकदने तु ७६ 4 ३६ तुच्छे चच्छौ ७६ 5 ३७ टल् त्रसरवृन्ततूवरतगरे ७६ 6 ३८ हः कातरककुद वितस्ति मातुलुङ्गेषु 6 ३९ तु वसतिभरते ७७ 7 ४० लः पलित नितम्बकदम्बे ७७ 8 ४१ दोहदप्रदीपशातवाहनात स्याम् ७७ ७७ 9 ४२ र सप्तत्यादौ ७७ 10 ४३ अद्रुमे कदल्याम् १०६ 11 ४४ कदर्थिते खोर्वः ३६ 12 ४५ पीते ले वा ७८ १ लुङ्गे Ms. २ निषधे Ms. अइउंत | अइउल्लअं । अइओतअं । 13 ४६ डो दीपि १९६ 14 ४७ ढः पृथिव्यौषधनिशीथे ७८ * 15 ४८ प्रथमशिथिलमेथिशिथिरनिषधेषु २९ 16 ४९ र्णो दिना रुदिते ७८ 17 ५० णो वातिमुक्तके 17 ५१ गर्भिते ७८ 18 ५२ नः ७८ 19 ५३ आदेस्तु ७८ 20 ५४ नापिते हः ७८ 21 ५५ पो वः १४,७९ 22 ५६ फः पाटिपरिघपरिखापरुषपनसपारिभद्रेषु ७९ 23 ५७ नीपापीडे मो वा ७९ 24 ५८ रल्पापर्धी १०३ 25 ५९ प्रभूते वः ७९ 26 ६० फस्य भहौ वा ८० ३ अतिमुक्तके तोर्णत्वं वा भवति । अणिउंतअं । १।२२२ ॥ 8 प्रदीपिदोहदे 1 प्रत्यादौड: ॥ १।२०६ ॥ 2 दंशदहोः ॥ १।२१८ ॥ 3 दशनदष्टदग्धदोलादण्डदरदाह दम्भदर्भकदनदोहदे दो वा डः ॥ १।२१७ || and गर्दभे वा ||२|३७|| 4 तुच्छे तश्चछौ वा ॥ १।२०४ || 5 तगरत्रसरतूबरे टः || १२०५ ॥ and वृन्ते ट ॥ २।३१ ॥ 6 वितस्तिवसति भरतकातर मातुलुङ्गे हः ॥ १।२१४ ॥ and ककुदे हः ॥ १।२२५ ॥ 7 पलिते वा ॥ १।२१२ ॥ and कदम्बे वा ॥ लः ॥ १।२२१ ॥ and अतसीसातवाहने लः ॥ १।२११ ॥ 9 सप्ततौरः ॥ १।२१० ॥ 10 कदल्यामद्रुमे ॥ १॥२२० ॥ 11 कदर्थिते वः ॥ १।२२४ ॥ 12 पीते वो ले वा ॥ १।२१३ ॥ 13 दीपौधो वा ॥ १।२२३ ॥ 14 निशीथपृथिव्योर्वा ॥ १।२१६॥ and वौषधे ॥ १।२२७ ॥ 15 मेथिशिथिरशिथिलप्रथमे थस्य ढः ॥ १।२१५ ॥ and निषधे धो ढः ॥ १।२२६ ।। 16 रुदिते दिना णः ॥ १।२०९ ॥ 17 गर्भितातिमुक्तके णः ॥ १।२०८॥ 18 नो णः ॥ १।२२८ ॥ 19 वादौ ॥ १।२२९ ॥ 20 निम्बनापिते लहं वा ॥ १।२३० ॥ 21 पो वः ॥ १।२३१ ॥ पारिभद्रे फः ॥ १।२३२ ॥ 23 नीपापीडे मो वा ॥ १।२३४ ॥ 24 पापद्धरः 22 पाटिपरुषपरिघपरिखापनस ॥ १।२३५ ॥ 25 प्रभूते वः ॥ ११२३३ ॥ 26 फो भहौ ॥ १।२३६॥ Page #446 -------------------------------------------------------------------------- ________________ Satras in order. 1st Adhyâya, 3rd Påda. 27 1 ६१ बो वः ८० 17 ७७ लो जठरवठरनिठुरे ८१ 2 ६२ ब्यौ कबन्धे ८० 18 ७८ हरिद्रादौ ३१,८२ 3 ६३ बिसिन्यां भः १०६ 19 ७९ किरिबेरे डः ८२ 4 ६४ बो भस्य कैटभे ७५ 20 ८० खोः करवीरे णः ८२ 5 ६५ त्वभिमन्यौ मः ९३ 21 ८१ लो ललाटे च ११० 6 ६६ मन्मथे ३९ 22 ८२ लोहललाङ्गललाङ्गले वा ८२ 7 ६७ तु डो विषमे ८० 23 ८३ स्थूले रलूतश्चौत् ४८ 8 ६८ यो जीयानीयोत्तरीय 24 ८४ बो मः शबरे ८२ कृत्येषु ८० 25 ८५ नीवीस्वप्ने वा ५० 9 ६९ इन्मयटि ३९,८१ 26 ८६ हस्य घो बिन्दोः ८३ 10 ७० छायायां होकान्तौ १०० 27 ८७ शोः सल् १४ 11 ७१ यष्टयां लल 28 ८८ प्रत्यूषदिवसदशपाषाणे तु हः 12 ७२ कतिपये वहशौ ८१ 13 ७३ अर्थपरे तो युष्मदि ८१ 29 ८९ स्नुषायां ण्हः फोः १०१ 14 ७४ आदेञ्जः ८१ 30 ९० छल षट्छमीसुधाशाबसप्तपणे 15 ७५ भ्यौ बृहस्पतौ तु बहोः ८९ 16 ७६ रो डा पर्याणे ३८ 31 ९१ सिरायां वा १०१ १ यष्टयां यस्य लत्वं भवति । लित्वाद् द्वित्वम् । लट्ठी । वेणुअट्ठी । चूअलट्ठी । ____1 बो वः ॥ ११२३७॥ 2 कबन्धे मयौ ॥ १।२३९ ॥ 3 बिसिन्यां भः ॥ १।२३८ ॥ 4 कैटभे भो वः ॥ १।२४० ॥ 5 वाभिमन्यौ ॥ १।२४३ ।। 6 मन्मथे वः ॥ १।२४२ ॥ 7 विषमे मो ढो वा ॥ ११२४१ ॥ 8 वोत्तरीयानीयतीयकृये जः ॥ १।२४८ ॥ 9 मयट्य इर्वा ॥ १॥५०॥ 10 छायायां होकान्तौ वा ॥ १।२४९ ॥ 11 यष्टयां लः ॥ १।२४७ ॥ 12 डाहवौ कतिपये ॥ २५० ॥ 13 युष्मद्यर्थपरे तः ॥ १।२४६ ॥ 14 आदेयों जः ॥ १।२४५ ॥ 15 बृहस्पतौ बहो भयः ॥ २॥१३७ ॥ 16 पर्याणे डा वा ॥ ११२५२ ॥ 17 Not traced. 18 हरिद्रादौ लः ॥१।२५४॥ 19 किरिभेरे रो डः ॥ १।२५१ ॥ 20 करवीरे णः ॥ १।२५३ ॥ 21 ललाटे च ॥ १।२५७ ॥ 22 लाहललाङ्गललाङ्गले वादेर्णः ॥ १।२५६ ॥ 23 स्थूले लो रः ॥ १।२५५ ॥ 24 शबरे बो मः ॥ ११२५८ ॥ 25 स्वप्ननीव्यौर्वा ॥ १।२५९ ॥ 26 हो घोनुस्वारात् ॥ १।२६४ ॥ 27 शषोः सः ॥ १।२६०॥ 28 दशपाषाणे हः ॥ १।२६२ ॥ दिवसे सः ॥ ११२६३ ॥ and प्रत्यूषे षश्च हो वा ॥ २११४ ॥ 29 मुषायां हो न वा ॥ १।२६१॥ 30 षट् शमीशावसुधासप्तपर्णेष्वादेश्छः ॥ १।२६५ ॥ 31 शिरायां वा ॥ १।२६६ ॥ Page #447 -------------------------------------------------------------------------- ________________ 28 Sútras in order. 1st Adhyaya, 4th Pada. १०२ कुरो गौणेषतः १५२ १०३ एहि एत्ता हे इदानीमः १५१ १०४ तिर्यकूपदातिशुक्ते स्तिरिच्छिपोथिक्कसिप्पि ८९ 1 ९२ लुक् पादपीठपादपतनदुर्गादेव्युदुम्बरेचान्तर्दः ८३ 2 ९३ व्याकरणप्राकारागते कगोः ८४ 3 ९४ एवमेव देवकुलप्रावारयावज्जीवितावटा वर्तमानतावति वः ८४ 4 ९५ ज्योर्दनुजवधराजकुलभोजनकालायस किसलय हृदयेषु ८४ 5 ९६ अपतौ घरो गृहस्य ८५ 6 ९७ स्त्रीभगिनीदुहितृवनितानामित्थी बहिणीदआविळओ वा १०२ 7 ९८ उभयाधसोरवहट्ठौ २७ 8 ९९ मलिनधृतिपूर्ववैडूर्याणां मइलदिहिपुरिम वेरुलिआः २८ 9 १०० स्मरकोरीसरकारौ ८५ 10 १०१ बाहिंबाहिरौ बहिसः १५१ १ विळआ : Ms. 11 12 13 14 १०५ गोणाद्याः १६९ 1st Adhyaya 4th Pâda. 15 १ स्तोः ३० 16 २ वा रक्ते गः ३१ 17 ३ शुल्के ङ्गः ३१ 18 ४ कः शक्तमुक्तदष्टमृदुत्व रुग्णेषु ३१ 19 20 21 22 23 ५ क्ष्वेडकगे खल, ३१ ६ कस्को ३१ ७ वुश्च रुर्वृक्षे ३० ८ क्षः ३२ ९ स्थाणावहरे ९३ २ पाक्कसिप्पि Ms. 1 दुर्गादेव्युदुम्बरपादपतनपादपीठेन्तर्दः ॥ १।२७० ॥ 2 व्याकरणप्राकारगते कगो: ॥ १।२६८ ।। 3 यावत्तावज्जीवितावर्तमानावटप्रावार कदेव कुलैवमेवे वः ॥ १।२७१ ॥ 4 लुग् भाजनदनुजराजकुले जः सस्वरस्य न वा ॥ १।२६७ ॥ and किसलयकालायसहृदये यः ॥ १॥२६९ ॥ 5 गृहस्य घरोपतौ ॥ २॥१४४॥ 6 दुहितृभगिन्योर्धू आबहिण्यौ ॥ २।१२६ ॥ वनिताया विलया || २| १२८ ॥ and स्त्रिया इत्थी ॥ २।१३० ॥ 7 अधसो हे ं ॥ २।१४१ ॥ and मलिनोभय ॥ २।१३८ ॥ मलिनोभयशुक्तिछुप्तारब्धपदातेर्मइलावइसिप्पिछिक्काढत्तपाइकं ॥ २।१३८ ॥ धृतेर्दिहिः 8 ॥ २।१३१ ॥ पूर्वस्य पुरिमः || २|१३५ ॥ and वैडूर्यस्य वेरुलिअं ॥ २॥१३३॥ 9 Not traced. 10 बहिसो बाहिंबाहिरौ ॥ २।१४० ॥ 11 गौणस्येषतः कूरः ॥ २।१२९ ॥ 12 एहि एता इदानीमः || २| १३४॥ 13 तिर्यचस्तिरिच्छिः ॥ २।१४३ ॥ and मलिनोभय° ॥ २।१३८ ॥ 14 गोणादयः ॥ 17 शुल्के 15 संयुक्तस्य ॥ २॥१ ॥ 16 रक्ते गो वा ॥ २॥१० ॥ २।११ ॥ 18 शक्तमुक्तदष्टरुग्ण मृदुत्वे को वा ॥ २२ ॥ 19 का 20 कस्कयोर्नानि ॥ २॥४॥ 21 वृक्षक्षिप्तयोरुक्खछूढौ ॥ २।१२७ ॥ खः कचित्तु छझौ ॥ २३ ॥ 23 स्थाणावहरे ॥ २॥७ ॥ २३१७४ ॥ ङ्गो वा ॥ || २६ ॥ 22: Page #448 -------------------------------------------------------------------------- ________________ Sutras in order. 1st Adhyaya, 4th Pada. 16 २५ वभिमन्यौ जर्जो ९३ 17 २६ यह्यो ३५ 17 २७ साध्वसे 18 २८ ध्वजे वा 1 १० स्कन्दतीक्ष्णशुष्के तु खोः ३२ 2 ११ स्तम्भे ३२ 3 १२ थोपन्दे ३२ 4 १३ स्त्यानचतुर्थे च तु ठः ३२ 5 १४ ष्टः ३१ 6 १५ वि संस्थुलास्थ्यधनार्थे ३३ 7 १६ चः कृत्तिचत्वरे ३३ 8 १७ त्योचैत्ये ३३ 9 १८ श्वि के चर्वा ५४ 10 १९ उत्सवऋक्षोत्सुकसामर्थ्य छो वा ३४ 11 २० क्षमायां कौ ४९ 12 २१ क्षण उत्सवे ३४ 13 २२ स्पृहादौ ३० 14 २३ भ्यश्चत्सप्साम निश्चले ३५ 15 २४ द्यय्यर्या जः ३५ 19 २९ इन्धौ 20 ३० र्तस्याधूर्तादौ टः ३५ 21 ३१ प्रवृत्तसंदष्टमृत्तिवृत्तेष्टापत्तनकदर्थितोष्ट्रे ३६ 22 ३२ वा न्तन्धौ मन्युचिह्नयोः ९४ 23 ३३ डल् फोर्मर्दित विच्छदं च्छर्दिकपर्दवितर्दिगर्तसंमर्दे ३६ १ स्तोझ भवति । सझसं । २ झो वा स्यात् । धओ । झओ । इत्यस्मिन् धातौ स्तोर्श इत्यादेशो भवति । समिझ्झइ । समिध्यते । 29 24 ३४ ढोर्धर्द्धिश्रद्धामूर्ध्नि तु ३६ 25 ३५ दग्धविदग्धवृद्धिदंष्ट्रा वृद्धे ३६ 26 ३६ पञ्चदशदन्तपञ्चाशति णः ३६ 27 ३७ ज्ञनोः ३६ 28 ३८ स्तवे थो वा ३७ 1 शुष्कस्कन्दे वा ॥ २५ ॥ and तीक्ष्णे णः ॥। २।८२ ॥ 2 स्तम्भे स्तो वा ॥ २॥८ ॥ 3 थठावस्पदे ॥ २९ ॥ 4 स्त्यान चतुर्थार्थे वा ॥ २३३ ॥ 5 ष्टस्यानुष्टेष्टादष्टे || २|३४ ॥ 6 ठोस्थिविसंस्थुले ॥ २३२ ॥ 7 कृत्तिचत्वरे चः ॥ २१२ ॥ 8 त्योचैत्ये ॥ २।१३ ॥ 9 वृश्चिके श्रेर्वा ॥ २१६ ॥ 10 सामर्थ्योत्सुकोत्सवे क्षमायां कौ ॥ २।१८ ॥ वा ॥ २२२ ॥ and ऋक्षे वा ॥ २१९ ॥ 11 12 क्षण उत्सवे ॥ २२० ॥ 13 स्पृहायाम् ॥ २२३ ॥ 14 हस्वात् ध्यश्चत्सप्सामनिश्चले ॥ २।२१ ॥ 15 द्यय्यय जः ॥ २२४ ॥ 16 अभिमन्यौ जज्जौ वा ॥ २।२५ ॥ 17 साध्वसध्यह्यां झः || २|२६|| 18 ध्वजे वा ॥ २२७ ॥ 19 इन्धौ झा ॥ २२८ ॥ 20 तस्याधूर्तादौ ॥ २॥३०॥ 21 वृत्तप्रवृत्तमृत्तिकापत्तनकदर्थिते टः ॥ २।२९ ॥ and ष्टस्यानुष्टेष्टा संदष्टे || २|३४ ॥ 22 मन्यौ न्तो वा ॥ २॥४४॥ and चिह्ने न्धो वा ॥ २५० ॥ 23 गर्ते डः ॥ २३५ ॥ and संमर्दवितर्दिविच्छर्दच्छर्दिकपर्दमर्दिते देस्य || २| ३६ | 24 श्रद्धर्द्धिमूर्धन्ते वा ॥ २।४१ ॥ 25 दग्धविदग्धवृद्धिवृद्धे ढः || २|४० ॥ and दंष्ट्रायां दाढा || २|१३९ ॥ 26 पंचाशत्पंचदशदत्ते ॥ २४३ ॥ 27 नोर्णः ॥ २४२ ॥ 28 स्तवे वा ॥ २४६ ॥ ३ इधी दीप्ता Page #449 -------------------------------------------------------------------------- ________________ Sûtras in order. 1st Adhyaya, 4th Pâda. 17 ५५ र्यः सौकुमार्यपर्यङ्कपर्यस्तपर्या ३८ 18 ५६ अररिअरिजमाश्चर्ये ११३ 30 1 ३९ रोहोत्साहे ३८ 2 ४० स्तः ३८ 3 ४१ पर्यस्ते ट ३८ 4 ४२ वात्मभस्मनि पः १२१ 5 ४३ टुक्मोः ३८ 6 ४४ पस्पोः फः ३९ 7 ४५ भी० ३९ 8 ४६ श्लेष्मबृहस्पतौ तु फोः ८९ 9 ४७ ग्मो मः ३९ 10 ४८ न्म: ३९ 11 ४९ ताम्राम्रयोम्ब : ३९ 12 ५० ऊर्ध्वे भो वा ४० 13 ५१ ह्वः ९९ 14 ५२ वश्च विह्वले ४० 15 ५३ काश्मीरे म्भः ४२ 16 ५४ लो वा 19 ५७ डेरो ब्रह्मचर्य सौन्दर्ये च ४० 20 ५८ वा पर्यन्ते ४० 21 ५९ धैर्ये रः ४० 22 ६० तूर्यदशा ईशौण्डीर्ये ४१ 23 ६१ बाष्पे होश्रुणि ४१ 24 ६२ कार्षापणे ४१ 25 ६३ न वा तीर्थदु : खदक्षिणदीर्घे ४१ 26 ६४ कूश्माण्ड्यां ण्डश्च तु लः १०६ 27 ६५ त्वथ्वद्वध्वां क्वचिच्चछजझाः ८८ 28 ६६ हो ल्हः ४२ 29 ६७ रमष्म स्मह्मामस्मररश्मौ म्हः ४२ 30 ६८ पक्ष्मणि ४३ १ स्पष्टम् । पुनर्वाग्रहणादुत्तरत्र न विकल्पः । अलं । उल्लं । ओलं । अद्दं । उद्दं । ओद्दं । ॥ 1 वोत्साहे थो हश्च रः ॥ २४८ ॥ 2 स्तस्य 3 पर्यस्ते थटौ ॥ २।४७ ॥ 4 भस्मात्मनोः पो वा २।५२ ॥ 6 ष्पस्पयोः फः ॥ २५३ ॥ 7 भीष्मे ष्मः and बृहस्पतिवनस्पत्योः सो वा ॥ २६९ ॥ वा ॥ २२५५ ॥ 10 न्मो मः || २१६१ ॥ 13 हो भो वा ॥ २५७ ॥ वा ।। २।६० ॥ 16 उदोद्वा ॥ १८२ ॥ २।६८ ॥ 18 अतो रिआररिज्जरीअं ॥ २६७ ॥ र्यो रः ॥ २६३ ॥ 20 एतः पर्यन्ते ॥ २६५ ॥ 22 ब्रह्मचर्यतूर्य सौन्दर्यशौण्डीर्ये र्यो रः || २/६३ ॥ and दशार्हे ॥ २८५ ॥ 23 बाष्पे होश्रुणि ॥ २७० ॥ 24 कार्षापणे ॥ २७१ ॥ 25 दुःखदक्षिणतीर्थे वा ॥ २७२ ॥ 26 कूष्माण्ड्यां ष्मो लस्तु ण्डो वा ॥ २७३ ॥ 27 त्ववद्वध्वां चछजझाः क्वचित् ॥ २१५ ॥ 28 हो रहः || २|७६ ॥ 29-30 पक्ष्मश्मष्ममह्मां 19 ब्रह्मचर्यतूर्य सौन्दर्यशौण्डीर्ये 21 धैर्ये वा ॥ २६४ ॥ ॥ २७४ ॥ 11 ताम्राम्रे म्बः ॥ २५६ ॥ 14 वा विह्वले वौ वश्च ॥ 17 थोसमस्त स्तम्बे ॥ २४५ ॥ २।५१ ॥ 5 SAT: 11 ॥ २५४ ॥ 8 श्लेष्मणि 9 ग्मो वा ॥ २६२ ॥ 12 वो ॥ २५९ ॥ २५८ ॥ 15 कश्मीरे म्भो पर्यस्त पर्याणसौकुमार्ये लः ॥ Page #450 -------------------------------------------------------------------------- ________________ Sätras in order, 1st Adhyâya, 4th Pâda. 31 1 ६९ श्नष्णस्नत्स्नहलक्ष्णां पहः ४३ । 16 ८४ रात्रौ ४५ 2 ७० सूक्ष्मे ४३ ८५ रितो द्विवल १२ 3 ७१ आश्लिष्टे लधौ ४३ 17 ८६ शेषादेशस्याहोचोखोः १५,४६ 4 ७२ टठौ स्तब्धे ४३ 18 ८७ दीर्घान २०,४६ 5 ७३ तो ढो रश्चारब्धे तु ४४ 19 ८८ कर्णिकारे णो वा ४६ 6 ७४ सो बृहस्पतिवनस्पत्योः ९० । 20 ८९ धृष्टद्युम्ने ३७ 7 ७५ शोर्लक्खोः स्तम्बसमस्त- | 21 ९० वा से ४६ निःस्पृहपरस्परश्मशानश्मश्रुणि | 22 ९१ प्रमुक्तगे ४७ ४४ 23 ९२ दैवगेखौ २८,४७ 8 ७६ श्वस्य हरिश्चन्द्रे ४४ 24 ९३ तैलादौ ४८ 9 ७७ कगटडतदपक पशोरुपयद्रे 25 ९४ पूर्वमुपरि वर्गस्य युज: ४८ 26 ९५ प्राक् श्लाघाप्लक्षशाङ्गै ग्लोत् 10 ७८ लवरामधश्च १४ 11 ७९ मनयाम् १३ । 27 ९६ इमारत्नेन्त्यहलः ४८ 12 ८० धात्रीद्रे रस्तु ४४ 28 ९७ स्नेहान्योर्वा ४९ 13 ८१ हस्य मध्याह्ने ४५ 29 ९८ हर्षवज्रतप्तेष्वित् ४९ 14 ८२ ज्ञो जोविज्ञाने ४५ 30 ९९ हर्षामर्षश्रीह्रीक्रियापरामर्श15 ८३ द्वोरे कृत्स्नदिष्ट्याहे ४९ १ द्वारे दकारवकारयोः पर्यायेण लुग्भवति तु । द्वारं । वारं । पक्षे । दुआरं । 1-2 सूक्ष्मश्नष्णनहलक्ष्णां पहः ॥ २१७५ ॥ 3 आश्लिष्टे लधौ ॥ २।४९ ॥ 4 स्तब्धे ठढौ ॥ २॥३९ ॥ 5 आङो रभे रम्भढवौ ॥ ४॥१५५॥ 6 बृहस्पतिवनस्पत्योः सो वा ॥ २॥६९ ॥ 7 स्तस्य थो समस्तस्तम्बे ॥ २१४५ ॥, आदेः श्मश्रुश्मशाने ॥ २॥८६॥ 8 श्चो हरिश्चन्द्रे ॥ २१८७॥ 9 कगटडतदपशषस४४पामू लुक् ॥ १७७ ॥ 10 सर्वत्र लवरामवन्द्रे ॥२॥७९॥ 11 अधो मनयाम् ॥ २१७८ ॥ 12 धात्र्याम् ॥ २॥८१ ॥ and द्रे रो न वा ॥ २।८० ॥ 13 मध्याह्ने हः ॥ २॥८४ ॥ 14 ज्ञो नः ॥ २१८३ ॥ 15 Not traced. 16 रात्री वा ॥ २॥८८॥ 17 अनादौ शेषादेशयोदित्वम् ॥ २१८९ ॥ 18 न दीर्घानुस्वारात् ॥ २।९२ ॥ 19 कर्णिकारे वा ॥ २।९५॥ 20 धृष्टद्युम्ने णः ॥ २।९४॥ 21 समासे वा ॥ २।९७ ॥ 22 समासे वा ॥२।९७॥ 23 सेवादौ वा ॥ २।९९ ॥ 24 तैलादौ ॥ २।९८॥ 25 द्वितीयतुर्ययोरुपरि पूर्वः ॥ २१९० ॥ 26 क्षमाश्लाघारलेन्त्यव्यञ्जनात् ॥ २॥१०१॥, शाङ्गै ङात्पूर्वोत् ॥ २॥१००।, प्लक्षे लात् ॥ २॥१०३ ॥ 27 माश्लाघारतेन्त्यव्यञ्जनात् ॥ २॥१०१॥ 28 स्नेहाश्योर्वा ॥ २।१०२ ॥ 29 शर्षतप्तवज्रे वा ॥ २।१०५॥ 30 हश्रीहीकृत्लक्रियादिष्टयास्वित् ॥ २॥१०४ ॥ Page #451 -------------------------------------------------------------------------- ________________ 32 Sutras in order. 2nd Adhyaya, 1st Pada. 1 १०० स्याद्भव्यचैत्यचौर्यसमे यात् | 19 ११८ लघुके लहोः ५२ 20 ११९ रलोहरिताले ५२ 2 १०१ लादक्लीबेषु ५० 21 १२० दर्वीकरनिवहौ दव्विरअणि 3 १०२ नात्स्वप्ने ५० हवौ तु ५२ 4 १०३ स्निग्धे वदितौ ५० 22 १२१ गहिआद्याः १७२ 5 १०४ कृष्णे वर्णे ५० 2nd Adhyaya. 6 १०५ अर्हत्यु च १२८ 1st Pâda. 7 १०६ तन्व्याभे १०७ 23 १ मन्तमणवन्तमाआलुआलइर8 १०७ स्रुघ्ने रात् ५१ इल्लउल्लइन्ता मतुपः १५७ 9 १०८ एकाचि श्वस्खे २९ 24 २ वतुपो डित्तिअमिदमेतलुक् चैतद्यत्तदः १५७ 10 १०९ वा च्छद्मपद्ममूर्खद्वारे ५१ 25 ३ किमिदमश्च डेत्तिअडित्तिलडे11 ११० ईल्ज्यायाम् ५१ इहं १५७ 12 १११ हश्च महाराष्ट्र होयत्ययः३३ 26 ४ इकः पथो णस्य १५८ 13 ११२ लनोरालाने ५१ 27 ५ खस्य सर्वाङ्गात् १५८ 14 ११३ वाराणसीकरेण्वां रणोः १०७ 28 ६ छस्यात्मनो णअः १५८ 15 ११४ ललाटे डलोः ११० 29 ७ हित्थहास्त्रलः १५८ 16 ११५ ह्रदे दहयोः ४४ 30 ८ केर इदमर्थे १५८ 17 ११६ चलयोरचलपुरे ५२ 31 ९ राजपराडिक्कडकौ च १५९ 18 ११७ ह्ये ह्योर्वा ५२ 32 १० डेच्चओ युष्मदस्मदोण: १५९ 1 स्याद्भव्यचैत्यचौर्यसमेषु यात् ॥ २॥१०७ ॥ 2 लात् ॥ २॥१०६ ॥ 3 स्वप्ने नात् ॥ २॥१०८ ॥ 4 स्निग्धे वादितौ ॥ २॥१०९ ॥ 5 कृष्णे वर्णे वा ॥ २॥११० ॥ 6 उच्चाहति ॥ २।१११ ॥ 7 तन्वीतुल्यषु ॥ २॥१.३ ॥ 8 Not traced. 9 एकस्वरे श्वःस्वे ॥ २॥११४ ॥ 10 पद्मछद्ममूर्खद्वारे वा ॥ २१११२ ॥ 11 ज्यायामीत् ॥ २॥११५॥ 12 महाराष्ट्रे हरोः ॥ २॥११९ ॥ 13 आलाने लनोः ॥ २॥११७ ॥ 14 करेणूवाराणस्यो रणोर्व्यत्ययः ॥ २॥११६ ॥ 15 ललाटे लडोः ॥ २॥१२३ ॥ 16 हदे हदोः ॥ २।१२० ॥ 17 अचलपुरे चलोः ॥ २॥११८ ॥ 18 ह्ये ह्योः ॥ २॥१२४ ॥ 19 लघुके लहोः ॥ २॥१२२ ॥ 20 हरिताले रलोर्न वा ॥ २॥१२१ ॥ 21 Not traced. 22 Not traced. 23 आल्विल्लोल्लालवन्तमन्तेत्तेरमणा मतोः ॥ २।१५९ ॥ 24 यत्तदेतदोतोरित्तिअ एतल्छुक् च ॥ २॥१५६ ॥ 25 इदंकिमश्च डेत्तिअडेत्तिलडेदहाः ॥ २।१५७ ॥ 26 पथो णस्यकट् ॥ २॥१५४ ॥ 27 सर्वाङ्गादीनस्येकः ॥ २॥१५१ ॥ 28 ईय स्यात्मनो णयः ॥ २११५३ ॥ 29 त्रपो हिहत्थाः ॥ २॥१६१ ॥ 30 इदमर्थस्य केरः ॥ २॥१४७ ॥ 31 परराजभ्यां कडिको च ॥ २॥१४८॥ 32 युष्मदस्मदोष एच्चयः ॥ २॥१४९ ॥ Page #452 -------------------------------------------------------------------------- ________________ Sutras in order. 2nd Adhyaya, 1st Pada. 33 1 ११ वर्वतेः १५९ | 16 २६ लो वा विद्युत्पत्रपीतान्धात् 2 १२ तैलस्यानकोलाडेल्लः 3 १३ त्वस्य तु डिमात्तणौ ९८,१५९ 17 २७ त्वादेः सः 18 २८ इरः शीलाद्यर्थस्य १६१ 4 १४ दो तो तसः १५९ | 19 २९ तुमत्तुआणतूणाः क्वः १५२ 5 १५ एकाद्दस्सिसिअइआ १६० 20 ३० वरइत्तगास्तुनायैः १६३ 6 १६ ल्हुत्तं कृत्वसुचः १६० 21 ३१ अव्ययम् १४४ 7 १७ भवे डिल्लोल्लडौ १६० 22 ३२ आम अभ्युपगमे १४४ 8 १८ स्वार्थे तु कश्च १६० 23 ३३ तं वाक्योपन्यासे १४४ 9 १९ उपरेः संव्याने लल् १६० 24 ३४ णइ चेअ चिअ च एवार्थे १४४ 10 २० नवैकाद्वा २८ 25 ३५ हद्धि निवेदे १४४ 11 २१ मिश्राल्लिअश् १६१ 26 ३६ दर अर्धे अल्पे वा १४४ 12 २२ शनैसो लिडअं १६१ 27 ३७ किणो प्रश्ने १४४ 13 २३ मनाको डअंच वा १६१ 28 ३८ मिव पिव विव विअ व व्व 14 २४ रो दीर्घात् ४२,१६१ इवार्थे १४५ 15 २५ डेमयडमयौल भ्रवः १०८ 29 ३९ किर इर हिर किलार्थे १४५ १ अङ्कोलवर्जिताच्छब्दात् परस्य तैलस्य डित् एल्ल इत्यादेशो भवति । सुरहिजलेण कडेलं । सुरभिजलेन कटु तैलम् । अनङ्कोलादिति किम् । अंकोल्लतेलं । २ ढुमअडमऔल भ्रवः Ms. ३ 'तस्य भावस्त्वतलौ' इत्यादिना विहितत्वादेः परः स्वार्थे स एव त्वादिर्भवति । मृदुत्वम् । मउत्तआ । ज्येष्ठतरः । ज्येष्ठअरो।' ४ अभ्युपगमे आम Ms. 1 वतेवः ॥ २॥१५० ॥ 2 अनकोठात्तैलस्य डेल्लः ॥२॥१५५॥ 3 त्वस्य डिमात्तणौ वा ॥ २११५४ ॥ 4 तो दो तसो वा ॥२॥१६० ॥ 5 वैकादः सिसिअइआ ॥ २॥१६२ ॥ 6 कृत्वसो हुत्तं ॥ २॥१५८॥ 7 डिलडुलौ भवे ॥ २॥१६३॥ 8 स्वार्थे कश्च वा ॥ २॥१६४ ॥ 9 उपरेः संव्याने ॥ २॥१६६ ॥ 10 लो नवैकाद्वा ॥ २॥१६५ ॥ 11 मिश्राड्डालिः ॥ २॥१७० ॥ 12 शनैसो डिअम् ॥ २॥१६८ ॥ 13 मनाको न वा डयं च ॥ २॥१६९ ॥ 14 रो दीर्घात् ॥२।१७२ ॥ 15 भ्रुवो मया डमया ॥ २।१६७ ॥ 16 विद्युत्पत्रपीतान्धालः ॥ २११७३ ॥ 17 त्वादेः सः ॥ २।१७२ ॥ 18 शीलाद्यर्थ स्वरः ॥२।१४५ ॥ 19 क्त्वस्तुमस्तूणतुआणाः ॥२।१४६॥ 20 Not traced. 21 अव्ययम् ॥ २॥१७५ ॥ 22 आम अभ्युपगमे ॥ २।१७७ ॥ 23 तं वाक्योपन्यासे ॥ २॥१७६॥ 24 णइचेअचिअच्च अवधारणे ॥ २।१८४ ॥ 25 हद्धी निर्वेदे ॥ २॥१९२ ॥ 26 दरार्धापे ॥ २१२१५ ॥ 27 किणो प्रश्ने ॥ २॥२१६ ॥ 28 मिवपिवविवव्ववविअ इवार्थे वा ॥ २।१८२ ॥ 29 किरेरहिर किलार्थे वा ॥२॥१८६ ॥ Page #453 -------------------------------------------------------------------------- ________________ Sátras in order. 2nd Adhyaya, 1st Pada. 34 1 ४० अम्हो आश्चर्ये १४५ 2 ४१ अब्भो पश्चात्तापसूचना दुःखसंभाषणापराधानन्दादरखेद विस्मयविषादभये १४५ 3 ४२ हुं पृच्छादाननिवारणे १४६ 4 ४३ वणे निश्चयानुकम्प्यविकल्पे १४६ 5 ४४ संभावने अइ च १४६ 6 ४५ आनन्तर्ये णवरिअ १४६ 7 ४६ केवले णेवर १४६ 8 ४७ हंदे गृहाणार्थे १४६ 3 9 ४८ हंदि विकल्पविषादसत्य निश्चयपश्चात्तापेषु च १४६ 10 ४९ संभाषणरतिकलहे रे अरे 13 ५२ ऊ गर्हाविस्मयसूचनाक्षेपे १४७ 14 ५३ पुणरुत्तं कृतकरणे १४७ 15 ५४ हु खु निश्चय विस्मयवितर्के १४८ 16 ५५ वि वैपरीत्ये १४८ 17 ५६ वेव्वे विषादभयवारणे १४८ 18 ५७ आमन्त्रणे पेव्वे च १४८ 19 ५८ वा सख्या मामि हळा हळे १४८ 20 ५९ दे संमुखीकरणे २२,१४८ 21 ६० ओ पश्चात्तापसूचने १४८ 22 ६१ अण णाई नञर्थे १४९ 23 ६२ निश्चयनिर्धारणे वले १४९ 24 ६३ मणे विमर्शे १४९ 25 ६४ माइ मार्थे १४९ 26 ६५ आलाहि निवारणे १४९ 27 ६६ लक्षणं जेण तेण १४९ 28 ६७ लोदवापोता: १४९ १४७ 11 ५० हरे क्षेपे च १४७ 12 ५१ धू कुत्सायाम् १४७ १ णवरं Mg २ भंद Ms. ३ मंदि Ms. 1 अम्मो आश्चर्ये ॥ २।२०८ ॥ 2 अव्वो सूचनादुःखसंभाषणापराधविस्मयानन्दादरभयखेदविषादपश्चात्तापे || २|२०४ ॥ 3 हुं दानपृच्छानिवारणे ॥ २।१९७ ॥ 4 वणे निश्चयविकल्पानुकम्प्ये च ॥ २।२०६॥ 5 अइ संभावने ॥ २।२०५ ॥ 6 आनन्तर्ये णवरि ॥ २।१८८ ॥ 7 णवर केवले || २|१८७ ॥ 8 हन्द च गृहाणार्थे ॥ २॥१८१ ॥ 9 हन्दि विषादविकल्पपश्चात्तापनिश्चयसत्ये ॥ २।१८० ॥ 10 अरे संभाषणरतिकलहे || २|२०१ ॥ 11 हरे क्षेपे च ॥ २।२०२ ॥ 12 थू कुत्सायाम् ॥२|२०० ॥ 13 ऊ गर्दाक्षेपविस्मयसूचने ॥ २।१९९ ॥ 14 पुणरुत्त कृतकरणे ॥ २।१७९ ॥ 15 हु खु निश्चय वितर्क संभावन विस्मये ॥ २।१९८ ॥ 16 वि वैप17 वेव्वे भयवारणविषादे || २|१९३ ॥ 19 मामि हला हले सख्या वा ॥ २।१९५ 21 ओ सूचनापश्चात्तापे ॥ २१२०३ ॥ 23 वले निर्धारणनिश्चययोः ॥ २।१८५ ॥ 24 मणे विम ॥ २।२०७ ॥ 25 माई मार्थे ॥ २।१९१ ॥ 26 अलाहि निवारणे ॥ २।१८९ ।। 18 वेव्वे च आ ॥ 20 दे संमुखी रीत्ये ॥ २।१७८ ॥ मन्त्रणे ॥ २।१९४ ॥ करणे च ॥ २।१९६॥ नञर्थे || २|१९० ॥ 22 अणणाई 27 जेणतेण लक्षणे ॥ २॥१८३॥ 28 अवापोते ॥ १।१७२ ॥ Page #454 -------------------------------------------------------------------------- ________________ Sutras in order. 2nd Adhyaya, 2nd Pada. 35 1 ६८ उ ओ उपे १५० | 14 ४ शामः २६ 2 ६९ प्रत्येकमः पाडिएकं पाडिकं | 15 ५ हिहिहि भिसः २३ १५० | 16 ६ हिंतोत्तोदोदु ङसिस् २४ 3 ७० खयमो अप्पणा १५० 17 ७ सुन्तो भ्यसः २५ 4 ७१ एकसरिअं झडिति संप्रति १५० 18 ८ दिर्दोत्तोदुङसौ २४ 5 ७२ इहरा इतरथा १५० 19 ९ सोलुंक् २२ 6 ७३ मुधा मोरउल्ला १५० 20 १० ङसोस्त्रियां सर २५ 7 ७४ अयि ऐ १५० 21 ११ मिर् २६ 8 ७५ उव पश्य १५० 22 १२ अतो डो विसर्ग: १५५,१५९ 9 ७६ इजेराः पादपूरणे १५१ 23 १३ सोः २१ 10 ७७ प्याद्याः 24 १४ वैतत्तदः 2nd Adhyaya, 2nd Pada. 25 १५ डसेः श्लुक २५ 11 १ वीप्सात्तदचि सुपो मस्तु | 26 १६ गुर्डे २६ १६३ 27 १७ ङसिसो हि २५ 12 २ अमः २२ 28 १८ टो डेणलू २३ 13 ३ इलुगूजश्शसोः २१ 129 १९ दिर्वा भ्यसि २५ १ प्यादयो नियतार्थवृत्तयः प्राकृते प्रयोज्याः । पि । अपीत्यर्थे ।' २ अदन्ताभ्यामेतत्तयां परस्य सोझै वा भवति । एसो । एससो। __ 1 उच्चोपे ॥ १।१७३ ॥ 2 प्रत्येकमः पाडिकं पाडिएकं ॥ २॥२१०॥ 3 स्वयमोर्थे अप्पणो न वा ॥ २१२०९ ॥ 4 एक्कसरि झगिति संप्रति ॥ २॥२१३ ॥ 5 इहरा इतरथा ॥ २।२१२ ॥ 6 मोरउल्ला मुधा ॥ २।२१४ ॥ 7 अयौ वैत् ॥ १।१६९ ॥ 8 उअ पश्य ।। २।२११ ॥ 9 इजेराः पादपूरणे ॥ २।२१७ ॥ 10 प्यादयः॥ २।२१८ ॥ 11 वीप्स्यात्स्यादेवींप्स्ये स्वरे मो वा ॥ ३॥१॥ 12 अमोस्य ॥ ३५ ॥ 13 जस्शसोलुक् ॥ ३॥४॥ 14 टा-आमोणः ॥ १६ ॥ 15 भिसो हिहिहि ॥३॥७॥ 16 ङसेसूत्तोदोदुहिहिन्तोलकः ॥ ३८॥ 17 भ्यसस् त्तोदोदुहिहिन्तोसुन्तो ॥ ३९ ॥ 18 जस्शसूङसित्तोदोद्वामिदीर्घः ॥ ३॥१२ ॥ 19 Not traced. 20 ङसः स्सः ॥ ३॥१०॥ 21 डे म्मि डेः ॥ ३॥११॥ 22 अतः सेोः ॥ ३॥२॥ 23 अतः सेडोंः ॥ ३२ ॥ 24 वैतत्तदः ॥ ३।३ ।। 25 ङसेस् त्तोदोदुहिहिन्तो लुकः ॥ ३८॥ 26 डे म्मि डेः ॥ ३।११ ॥ 27 सेस् त्तोदोदुहिहिन्तोलुकः ॥ ३॥८॥ 28 टा आमोर्णः ॥ ३॥६॥ and टाण शस्येत् ॥ १४ ॥ 29 भ्यसि वा ॥ ३।१३ ॥ Page #455 -------------------------------------------------------------------------- ________________ 36 Satras in order. 2nd Adhyâya, 2nd Pâda. 1 २० शस्येत् २३ | 18 ३७ पुंसोजातेडीब् वा १०४,१३२ 2 २१ भिस्भ्यस्सुपि २३ 19 ३८ ङीप् प्रत्यये १०५ 3 २२ इदुतोर्दिः ८७ 20 ३९ हरिद्राच्छाया १०० 4 २३ चतुरो वा ११६ 21 ४० किंयत्तदोखमामि सुपि १३१ 5 २४ पुंसो जसो डउ डओ ८६ 22 ४१ खसृगाड्डाल १०९ 6 २५ डवो उतः ९२ 23 ४२ डोश्लुकौ तु संबुद्धेः २२ 7 २६ णो शसश्च ८७ 24 ४३ ड ऋदन्तात् ९५ 8 २७ नृनपि ङसिङसोः ८७ 25 ४४ नाम्नि डरम् ९५ 9 २८ टोणा ८७ 26 ४५ टापो डे ९७ 10 २९ श्लुगनपि सोः ८६ 27 ४६ ह्रखलीदूतः ९२ 11 ३० मङ्लुगसंबुद्धेर्नपः १०९ 28 ४७ क्विपः ८५ 12 ३१ निशिंशिजश्शसोः १०९ 29 ४८ उदृतां लखमामि ९४ 13 ३२ शो शु स्त्रियां तु ९७ 30 ४९ आरः सुपि ९४ 14 ३३ आदीतः सोश्च १०४ 31 ५० मातुरा आरा १०८ 15 ३४ ङसेः शशाशिशे ९८ 32 ५१ संज्ञायामरः ९५ 16 ३५ टाङिङसाम् ९७ 33 ५२ आ सौ वा ९४ 17 ३६ नातः शा ९८ 34 ५३ राज्ञः १२० १ अरा Ms. 1 टाणशस्येत् ॥ ३॥१४ ॥ 2 भिस्भ्यस्सुपि ॥ ३॥१५॥ 3 इदुतोदीर्घः ॥ ३॥१६॥ 4 चतुरो वा ॥ ३॥१७॥ 5 पुंसि जसो डउ डओ वा ॥ ३॥२०॥ 6 वोतो डवो ॥ ३॥२१॥ 7 जस्शसोणों वा ॥ ३।२२ ॥ 8 ङसिङसोः पुकीबे वा ॥ ३॥२३॥ 9 टो णा ॥ ३१२४ ।। 10 अक्लीबे सौ ॥ ३॥१९॥ 11 क्लीबे स्वरान्म् सेः ॥ ३॥२५ ॥ 12 जस्शस इंणयः सप्राग्दीर्घाः ॥ २६ ॥ 13 स्त्रियामुदोतौ वा ॥ ३॥२७॥ 14 ईत: सेश्चा वा ॥ ३॥२८॥ 15-16 टाङस्ङेरदादिदेवा तु उसेः ॥ ३।२९ ॥ 17 नात आत् ॥ ३॥३०॥ 18 अजातेः पुंसः ॥ ३॥३२॥ 19 प्रत्यये ङीर्न वा ॥ ३।३० ॥ 20 हरिद्राच्छाया ॥ ३।३४ ॥ 21 किंयत्तदोस्यमोमि ॥ ३॥३३ ॥ 22 स्वस्रादेर्डा ॥ ३।३५ ॥ 23 डो दी| वा ॥ ३॥३८ ॥ 24 ऋतोद्वा ॥ ३॥३९॥ 25 नाम्न्यरं वा ॥ ३॥ ४०॥ 26 वाप ए ॥ ३॥४१॥ 27 ईदूतोर्हस्वः ॥ ३।४२ ॥ 28 किपः ॥ ३॥ ४३ ॥ 29 ऋतामुदस्य मौसु वा ॥ ३॥४४॥ 30 आरः स्यादौ ॥ ३॥४५॥ 31 आ अरा मातुः ।। ३।४६ ॥ 32 नाम्यरः ॥ ३॥४७॥ 33 आ सौ न वा ॥ ३॥४८॥ 34 राशः ॥ ३१४९ ॥ Page #456 -------------------------------------------------------------------------- ________________ Satras in order. 2nd Adhyaya, 2nd Pada. 37 1 ५४ टोणा १२१ | 17 ७० म्हा इसेः ११७ 2 ५५ जश्शस्ङसिङसां णोश् १२० | 18 ७१ किमो डीसडिणो ११७ 3 ५६ णोणाडिष्विदना जः १२० 19 ७२ डो तदस्तु १२५ 4 ५७ इणममामा १२० 20 ७३ इदमेतर्कियत्तस्यष्टो डिणा 5 ५८ भिस्भ्यसांसुप्स्वीत् १२१ ११७ 6 ५९ ङस्ङसिटां णोणोर्डण् १२१ 21 ७४ क्वचित् सुपि तदो णः १२५ 7 ६० पुंस्याणो राजवच्चानः १२० 22 ७५ तसि च किमो ल्कः ११७ 8 ६१ टो वात्मनो णिआणइआ१२२ 23 ७६ इदम इमः ११८ 24 ७७ पुंसि सुना वयं स्त्रियामिमिआ 9 ६२ सर्वादेर्जसोतो डे २६ ११८ 10 ६३ डेस्त्थस्सिम्मि २७ 25 ७८ अत्सुस्सिहिस्से ११९ 11 ६४ अनिदमेतदस्तु किंयत्तदः 26 ७९ टाससि णः ११८ स्त्रियामपि हिं २७ 27 ८० इहेणं ड्ममा ११८ 12 ६५ आमां डेसिं २७ 28 ८१ न स्थः ११९ 13 ६६ किंयत्तद्भ्यः सश् ११७ 29 ८२ क्लीबे खमेदमिणमिणमो १३५ 14 ६७ कियेत्तदूभ्यो डस् ११७ 30 ८३ किं किं १३५ 15 ६८ ईतः से सार् १३१ 31 ८४ तदिदमेतदां सेसिं तु उसामा 16 ६९ डिरिआडाहेडाला काले ११८ । ११९ १ स्त्रियां च हि Ms. २ किंतद्भ्यां सशी Ms. __1 टो णा ॥३॥५१॥ 2 जसशस्ङसिङसां णौ ॥ ३१५० ।। 3 इर्जस्य णो णा छौ ॥ ३।५२ ॥ 4 इणममामा ॥ ३।५३ ॥ 5 ईद्भ्यस्भ्यसाम्सुपि ॥ ३।५४ ।। 6 आजस्य टाङसिङस्सु सणाणोष्वण ॥ ३१५५ ॥ 7 पुंस्यन आणो राजवच्च ॥ ३॥ ५६ ॥ 8 आत्मनष्टो णीआ णइआ ॥ ३॥५७ ॥ 9 अतः सर्वादेर्डेजसः ॥ ३।५८ ॥ 10 :स्सिम्मित्थाः ॥३॥५९॥ 11 न वानिदमेतदो हिं ॥ ३१६० ॥ 12 आमो डेसिं ॥ ३॥६१ ॥ 13 किंतद्भयां डासः ॥ ३॥६२ ॥ 14 किंयत्तद्भ्यो उसः ॥३॥ ६३ ॥ 15 ईद्भ्यः स्सासे ॥ ३॥६४॥ 16 अॅर्डाहेडालाइआ काले ॥ २६५ ।। 17 ङसेम्हीं ॥ ३॥६६ ॥ 18 किमो डिणोडीसौ ॥ ३॥६८॥ 19 तदो डोः ॥ ३॥६७.॥ 20 इदमेतकिंयत्तद्भ्यष्टो डिणा ॥ ३॥६९ ॥ 21 तदो णः स्यादौ क्वचित् ॥ ३७० ॥ 22 किम: कस्त्रतसोश्च ॥ ३१७१ ॥ 23 इदम इमः ॥ ३॥ ७२ ॥ 24 पुंस्त्रियोर्न वायमिमिआ सौ ॥ ३॥७३ ॥ 25 स्सिस्सयोरत् ॥ ३॥७४ ॥ 26 णोम्शस्टाभिसि ॥ ३७७॥ 27 अमे णम् ॥ ३॥७८ ॥ 28 न त्थः ॥ ३॥ ७६ ॥ 29 कीबे स्यमेदमिणमो च ॥ ७९ ॥ 30 किमः किं ॥ ३१८०॥ 31 वेदं तदेतदो साम्भ्यां सेसिमौ ॥ ३८१ ॥ Page #457 -------------------------------------------------------------------------- ________________ 38 Satras in order. 2nd Adhyâya, 3rd Påda. 1 ८५ एत्तो एत्ताहे सिनैतदः १२५ | 15 ७ तुब्भतुहितोतुय्ह ङसिना १३८ 2 ८६ थे डेलू १२६ | 16 ८ तु तइ डिप्ङसौ १३८ 3 ८७ एतो म्मावदितौ वा १२६ | 17 ९ तुव तुम तुह तुब्भ १३८ 4 ८८ सुनैस इणमो इणं १२५ । 18 १० भिसा भेतुब्भाब्भेद्युय्हेहि5 ८९ तस्सौ सोक्लीबे तदश्च १२४ । तुम्हेहि १३८ 6 ९० सुप्यदसोमुः १३० | 19 ११ उम्होरहतुय्हतुब्भ भ्यसि १३९ 7 ९१ अहद्वा सुना १२९ 8 ९२ इआऔ म्मौ १३० 20 १२ तुब्भोभोव्हतइतुहंतुहतुम्हंतुव2nd Adhyaya, 3rd Pada. तुमतुमेतुमाइतुमोदेतेदितुइए 9 १ युष्मत् सुना तुवं तुं तुम तुह ङसा १३९ 21 १३ तुम्हाण तुभं तुब्माण तुमाण 10 २ अमा तुमे तुए च १३७ तुवाण तुहाण तुब्भ वो भे 11 ३ जसा भे तुन्भे तुम्हे उव्हे तुब्भ खामा १३९ 22 १४ वा ब्भो म्हज्झौ १३७ 12 ४ शसा वो च १३७ 13 ५ टा भे ते दे दि तुमं तुमइ 23 १५ अस्मत्सुना अम्हिहमहअमह१३८ महम्म्यम्मि १४० 14 ६ डिटाभ्यां तुमए तुइ तुए 24 १६ मो भे व जसा १४१ तुमाइ तुमे १३८ [ 25 १७ अम्हे अम्हो अम्ह १४१ 1 वैत्तदो ङसेस्तो ताहे ॥ ३।८२ ॥ 2 त्थे च तस्य लुक् ॥ ३॥८३ ॥ 3 एरदीतौ म्मौ वा ॥ ३॥८४ ॥ 4 वैसणमिणमो सिना ॥ ३।८५॥ 5 तदश्च तः सोक्कीबे ॥ ३॥८६॥ 6 मुः स्यादौ ॥ ३८८ ॥ 7 वादसो दस्य होनोदाम् ॥ ३॥ ८७ ।। 8 म्मावयेऔ वा ॥ ३८९ ॥ 9 युष्मदस्तं तुं तुवं तुह तुमं सिना ॥ ३॥९० ॥ 10 तं तुं तुमं तुवं तुह तुमे तुए अमा ॥ ३९२ ॥ 11 भे तुब्भे तुज्झ तुम्ह तुम्हे उरहे जसा ॥ ३९१॥ 12 वो तुज्झ तुब्भे तुम्हे उरहे भे शसा ॥ ३९३ ॥ 13 मे दि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइ टा ॥ १४॥ 14 तुमे तुमए तुमाइ तइ तए ङिना ॥ ३॥१०१॥ 15 तुय्ह तुब्भ तहिन्तो ङसिना ॥ ३॥ ९७॥ 16-17 तु तुव तुम तुह तुब्भा ङौ ॥ ३।१०२ ॥ and तइ तुव तुम तुह तुब्भा ङसौ ॥ ३।९६ ॥ 18 मे तुब्भेहिं उज्झहिं उम्हेहिं तुरहहिं उरहे हिं भिसा ॥ ३९५ ॥ 19 तुब्भतुय्होरहोम्हा भ्यसि ॥ ३।९८ ॥ 20 तइ तु ते तुम्हं तुह तुहं तुव तुम तुमे तुमो तुमाइ दि दे इ ए तुब्भोभो यहा ङसा ॥ ३॥९९ ॥ 21 तु वो भे तुब्भ तुब्भं तुब्माण तुबाण तुमाण तुहाण उन्हाण आमा ॥ ३॥१००॥ 22 ब्भो म्हज्झौ वा ॥ ३११०४॥ 23 अस्मदो मि अम्मि अम्हि ह अहं अहयं सिना ॥ ३॥१०५॥ 24-25 अम्ह अम्हे अम्हो मो वयं मे जसा ॥ ३॥१०६॥ Page #458 -------------------------------------------------------------------------- ________________ Sutras in order. 2nd Adhyaya, 3rd Pada. 39 1 १८ णे च शसा १४१ | 11 २८ चतुरो जश्शस्भ्यां चउरो 2 १९ मं णे णं मि मिमं ममं अम्मि | चत्तारो चत्तारि ११६ अहं मम्ह अम्ह अमा १४१ 12 २९ तिण्णि त्रेः ९१ 3 २० मि मइ ममाइ मए मे डिटा 13 ३० दोणि दुवे वेणि द्वेः ९० १४१ 14 ३१ दो वे टादौ च ९० 4 २१ ममं णे मआइ ममए टा१४१ 15 ३२ ति त्रेः ९२ 5 २२ णे अम्हेह्यम्हाह्यम्हे अम्ह 16 ३३ ण्ह ण्हं संख्याया आमोविंशभिसा १४१ तिगे ९१ 6 २३ मइ मम मह मज्झ डसौ १४२ 17 ३४ द्विवचनस्य बहुवचनम् २० 7 २४ अम्ह मम भ्यसि १४२ 18 ३५ डेसो ङम् १६१ 8 २५ अम्हं मज्झं मज्झ मइ मह 19 ३६ तादर्थं डेस्तु २३,१६२ महं मे च उसा १४२ 20 ३७ वधाड्डाइ च १६२ 9 २६ अम्हे अम्हो अम्हाण ममाण 21 ३८ क्वचिदसादेः १६२ महाण मज्झाण मज्झाम्हाम्हं 22 ३९ अस्टासोर्डीप् १६२ णे णो आमा १४२ 23 ४० ङसिसष्टास् च १६२ 10 २७ अम्ह मम मज्झ मह डिपि 24 ४१ ङिपोस् १६२ १४२ | 25 ४२ लुक्क्य ङोर्यस्य २४५ १र्यस्य तु Ms. __ 1 अम्हे अम्हो अम्ह णे शसा ॥ ३॥१०८ ॥ 2 णे णं मि अम्मि अम्ह मम्ह मं मम मिमं अहं अमा ॥ ३॥१०७॥ 3 मि में ममं ममए ममाइ मइ मए मयाइ णे टा ॥३॥ १०९॥ 5 अम्हे हि अम्हा हि अम्ह अम्हे णे भिसा ॥ ३॥११० ॥ 6 मइ मम मह मज्झा ङसौ ॥ ३।१११ ॥ 7 ममाम्हौ भ्यसि ॥ ३।११२ ॥ 8 मे मइ मम मह महं मज्झ मज्झं अम्ह अम्हं ङसा ॥ ३॥११३॥ 9 णे णो मज्झ अम्ह अम्हं अम्हे अम्हो अम्हाण ममाण महाण मज्झाण आमा ॥ ३॥११४॥ 10 अम्ह मम मह मज्झा डौ ॥ ३॥११६ ॥ and मि मइ ममाइ मए मे ङिना ॥ ३॥११५॥ 11 चतुरश्चत्तारो चउरो चत्तारि ॥ ३।१२२ ॥ 12 त्रेस्तिण्णिः ॥ ३॥१२१ ॥ 13 दुवे दोण्णि वेण्णि च जस् शसा ॥ ३॥१२० ॥ 14 द्वेर्दो वे ॥ ३॥११९ ॥ 15 बेस्ती तृतीयादौ ॥ ३।११८ ॥ 16 संख्याया आमो छह पहं ॥ ३॥१२३ ॥ 17 द्विवचनस्य बहुवचनम् ॥ ३॥१३० ॥ 18 चतुर्थ्याः षष्ठी ॥ ३॥१३१॥ 19 तादर्थ्यङेर्वा ॥३॥ १३२ ॥ 20 वधाडाइश्च वा ॥ ३३१३३ ॥ 21 क्वचिद् द्वितीयादेः ॥ ३॥१३४ ॥ 22 द्वितीयातृतीययोः सप्तमी ॥ ३॥१३५ ॥ 23 ङसिसस्टास् च ॥ ३॥१३६॥ 24 सप्तम्या द्वितीया ॥ ३॥१३७ ॥ 25 क्यङोर्यलुक् ॥ ३॥१३८॥ Page #459 -------------------------------------------------------------------------- ________________ 40 Sutras in order. 2nd Adhyaya, 4th Pada. 2nd Adhyaya, 4th Pada.| 15 १५ अदेल्लुक्यात्खोरतः २३६ 1 १ लटस्तिप्ताविजेचू १८५ 16 १६ तु मौ १८७ 2 २ सिप्थास्सेसि १८७ 17 १७ मोममुष्विच्च १८८ 3 ३ मिर्मिबिटौ १८७ 18 १८ क्ते ३७,११५ 4 ४ झिझौ न्तिन्तेइरे १८६ 19 १९ एच क्वातुम्तव्यभविष्यति 5 ५ थध्वमित्थाहचौ १८७ ९६,१५३ 6 ६ मोममुमस्महिङ् १८८ 20 २० वा लड्लोदछतृषु १२७, 7 ७ अत एवैच से १८५ 8 ८ वस्तेर्हम्होम्हि ममोमिना 21 २१ जाजे १८८ 22 २२ भूतार्थस्य सिहिअहि १८९ 23 २३ हल ईअ १९० 9 ९ सिना ल्सि १९४ 24 २४ अहेस्यासी तेनास्तेः १९४ 10 १० तिङात्थि १९४ । 11 ११ णिजदेदावावे २३३ 25 २५ भविष्यति हिरादि: १९० 12 १२ गुर्वादेरविर्वा २३३ | 26 २६ हार्सा मिमोमुमे वा १९० 13 १३ भ्रमेराडः २३९ 27 २७ हिस्साहित्था मुमोमस्य १९१ 14 १४ लुगाविलभावकर्मक्ते ११५, 28 २८ डच्छ दृशिगम इजादौ हिलुकू २४३ च वा १९७ १ शुष्यादे Ms. 1 त्यादीनामाद्यत्रयस्याद्यस्येचेचौ ॥ ३॥१३९ ॥ 2 द्वितीयस्य सि से ॥ ३॥ १४०॥ 3 तृतीयस्य मिः ॥ ३॥१४१ ॥ 4 बहुष्वाद्यस्य न्ति न्ते इरे ॥ ३।१४२ ।। 5 मध्यमस्येत्था हचौ ॥ ३।१४३ ॥ 6 तृतीयस्य मोमुमाः ॥ ३।१४४ ॥ 7 अत एवैच् से ॥ ३॥१४५ ॥ 8 मिमोमैम्हिम्होम्हा वा ॥ ३॥१४७ ॥ 9 सिनास्तेः सिः ॥ ३११४६ ॥ 10 अत्थिस्त्यादिना ॥ ३३१४८ ॥ 11 णेरदेदावावे ॥ ३॥१४९ ॥ 12 गुर्वादेरविर्वा ॥ ३११५० ॥ 13 भ्रमेराडो वा ॥ ३॥१५१ ॥ 14 लुगावी क्तभावकर्मसु ॥ ३॥१५२ ॥ 15 अदेल्लुक्यादेरत आः ॥ ३॥१५३ ॥ 16 मौ वा ॥ ३॥१५४ ॥ 17 इच्च मो मु मे वा ॥ ३॥१५५ ॥ 18 ते ॥ ३॥ १५६ ॥ 19 एच क्त्वातुम्तव्यभविष्यत्सु ॥ ३।१५७ ॥ 20 वर्तमाना पञ्चमी शतषु वा ॥ ३॥१५८ ॥ 21 ज्जाज्जे ॥ ३११५९ ॥ 22 सीहीहीअ भूतार्थस्य ॥ ३।१६२ ॥ 23 व्यञ्जनादीअः ॥ ३।१६३ ॥ 24 तेनास्तेरास्यहेसी ॥ ३३१६४॥ 25 भविष्यति हिरादिः ॥ ३॥१६६ ॥ 26 मिमोमुमेस्साहा न वा ॥ ३।१६७ ॥ 27 मोमुमानां हिस्साहित्था ॥ ३॥१६८ ॥ 28 श्रुगमिरुदिविदिदृशिमुचिवचिछिदिभिदिभुजां सोच्छं गच्छं रोच्छं वेच्छं दच्छं मोच्छं वोच्छं छेच्छं भेच्छं भोच्छं ॥ ३।१७१ ॥ and सोच्छादय इजादिषु हिलुकू च वा ॥ ३॥१७२ ॥ Page #460 -------------------------------------------------------------------------- ________________ Sutras in order. 2nd Adhyaya, 4th Pada. 41 1 २९ छिदिभिदिविदो डेच्छ १९८ | 14 ४२ शतृशानचोः १२७ 2 ३० डोच्छ वचिमुचिरुदिश्रुभुजः 15 ४३ स्त्रियामी च १३४ १९८ 16 ४४ घेत्तुंतव्यक्त्वासु ग्रहेः १५३ 3 ३१ डं मेश्छात्ततः १९९ 17 ४५ अन्त्यस्य वचिमुचिरुदिश्रुभुजां 4 ३२ कृदो हं २०० डोल १५३ 18 ४६ ता हो दृशः १५३ 5 ३३ से २०१ 19 ४७ आ भूतभविष्यति च कृत्रः 6 ३४ लिज्जाल्लिङः १९२ १५३,२०० 7 ३५ एकस्मिन् प्रथमादेविध्यादिषु 20 ४८ नमोद्विजरुदां वः २०२ दुसुमु १९१ 21 ४९ चनृतिमदिव्रजाम् २०३ 8 ३६ बहौ न्तुहमो १९२ 22 ५० छर्गमिष्यमासाम् १९६,२०३ 9 ३७ सोस्तु हि १९२ 23 ५१ रुधो धम्भौ १९९ 10 ३८ लुगिजहीजखिज्जेतः १९२ 24 ५२ युधबुधगृधक्रुधसिधमुहां च 11 ३९ लङ्लटोश्च जर्जारौ १८६ ।। ज्झः २०३ 12 ४० मध्ये चाजन्तात् १८६ 25 ५३ जर् विदाम् २०३ 13 ४१ माणन्तौल च लङः १९३ | 26 ५४ छिदिभिदो न्दः १९८ १ भिदिविदिछिदो° Ms. २ The Sutra is alluded to in the text on p. 201. 'धातोः परो भविष्यति काले मेस्थाने स इति वा भवति । रित्वाद् द्वित्वम् । होस्सं। हविस्सं । पक्षे । होहिमि । होहामि । होस्सामि । इत्यादि ।' 1-3 श्रुगमिरुदिविदिदृशिमुचिवचिछिदिभिदिभुजां सोच्छं गच्छं रोच्छं वेच्छं दच्छं मोच्छं वोच्छं छेच्छं भेच्छं भोच्छं ॥ ३॥१७१ ॥ and सोच्छादय इजादिषु हिलुक् च वा ॥ ३॥१७२ ॥ 4 कृदो हं ॥ ३॥१७० ॥ 5 मेः स्सं ॥ ३॥१६९ ॥ .6 ज्जा. त्सप्तम्या इर्वा ॥ ३॥१६५॥ 7 दु सु मु विध्यादिष्वेकस्मिंस्त्रयाणाम् ॥ ३।१७३ ॥ 8 बहुषु न्तु ह मो ॥ ३॥१७६ ॥ 9 सोहिर्वा ॥ ३॥१७४ ॥ 10 अत इज्जस्विज्जहीजेलको वा ॥ ३॥१७५ ॥ 11 वर्तमानाभविष्यन्त्योश्च ज्ज ज्जा वा ॥ ३।१७७ ॥ 12 मध्ये च स्वरान्ताद्वा ॥ ३।१७८ ॥ 13 न्तमाणौ ॥ ३॥१८० ॥ 14 शत्रानशः ॥ ३।१८१॥ 15 ई च स्त्रियाम् ॥ ३॥१८२ ॥ 16 क्त्वातुम्तव्येषु घेत् ॥ ४।२१० ॥ 17 वचो वोत् ॥ ४।२११ ॥ and रुदभुजमुचा तोन्त्यस्य ॥ ४।२१२ ॥ 18 दृशस्तेन छः ॥ ४॥२१३ ॥ 19 आ कृगो भूतभविष्यतोश्च ॥ ४।२१४ ॥ 20 रुदनमोर्वः ॥ ४।२२६ ॥ and उद्विजः ॥ ४।२२७ ॥ 21 व्रजनृतमदां चः ॥ ४।२२५ ॥ 22 गमिष्यमासां छः ॥ ४।२१५ ॥ 23 रुधो धम्भौ च ॥ ४।२१८ ॥ 24 युधबुधगृधक्रुधसिधमुहां ज्झः ॥ ४।२१७ ॥ 25 स्विदां जः ॥ ४।२२४ ॥ 26 छिदिभिदो न्दः ॥ ४।२१६ ॥ Page #461 -------------------------------------------------------------------------- ________________ 42 Sutras in order. 2nd Adhyaya, 4th Pada. 1 ५५ ढः क्वथिवर्धाम् २०३ 17 ७१ अचोचां 2 ५६ वेटेः २०३ 18 ७२ णो हश्च चिजिपूश्रुधूस्तुहुलूभ्यः 3 ५७ समुदो लर् २०४ १५४,१९५ 4 ५८ खादधावि लुक् २०४ | 19 ७३ भावकर्मणि तु वर्यग्लुक च 5 ५९ रः सृजि २०४ २२९ 6 ६० डः सीदपति २०४ 20 ७४ मर्चेः २३० 7 ६१ मीलेः प्रादेहूँ तु २०४ 21 ७५ अन्त्यस्य हनखनोः २३० 8 ६२ चलस्फुटे २०४ 22 ७६ दुहलिहवहरुहां भरत उच्च २३० 9 ६३ शकगे २०५ 23 ७७ दहेझर २३० 10 ६४ उवर्णस्यावः १९५ 24 ७८ बन्धो न्धः २३० 11 ६५ योरेङ् १५४,१९४ 25 ७९ रुध उपसमनोः २३१ 12 ६६ अर उः १९६ 26 ८० द्वे गमिगे २३१ 13 ६७ अरि वृषाम् २०५ 27 ८१ ईर हृकृतृजाम् २३१ 14 ६८ रुषगेचो दिः १९५ 28 ८२ अजेविडप्पः २३१ 15 ६९ हलोक् ११६ 29 ८३ आरभ आढप्पः २३२ 16 ७० खनतः १८५ 30 ८४ णप्पणज्जौ ज्ञः २३२ १ 'धातुष्वचां स्थाने अचो बहुलं भवन्ति । हवइ । हिवइ । चिणइ । चुणह । सद्दहणं । सर्पहाणं । धावइ । धुवइ । रोवइ । रुवइ । क्वचिन्नित्यम् । देइ । धेइ । भेइ । लेइ । बिभेह । नासह ।' २ वर्भावकर्मणि तु यलुक् Ms. 1 क्वथवर्धा ढः ॥ ४।२२०॥ 2 वेष्टः ॥ ४।२२१॥ 3 समो लः ॥४।२२२ ॥ 4 खादधावोर्लुक् ।। ४।२२८ ॥ 5 सृजो रः ॥ ४॥२२९ ॥ 6 सदपतोर्डः ॥ ४।२१९ ॥ 7 प्रादेमीलेः ॥ ४।२३२ ॥ 8 स्फुटि चलेः ॥४।२३१॥ 9 शकादीनां द्वित्वम् ॥ ४।२३० ॥ 10 उवर्णस्यावः ॥ ४।२३३ ॥ 11 युवर्णस्य गुणः ॥ ४।२३७।। 12 वर्णस्यारः ॥ ४।२३४॥ 13 वृषादीनामरिः ॥ ४।२३५॥ 14 रुषादीनां दीर्घः ॥ ४॥२३६ ॥ 15 व्यजनाददन्ते ॥ ४।२३९ ॥ 16 स्वरादनतो वा ॥ ४।२४० ॥ 17 स्वराणां स्वराः ॥ ४।२३८ ॥ 18 चिजिश्रुहुस्तुलूपूधूगां णो हस्वश्च ॥ ४।२४१॥ 19 न वा कर्मभावे व्वः क्यस्य च लुक् ॥ ४।२४२ ॥ 20 म्मश्चेः ॥ ४।२४३ ॥ 21 हन्खनोन्त्यस्य ॥ ४।२४४ ॥ 22 ब्भो दुहलिहवहरुधामुच्चातः ॥ ४।२४५ ॥ 23 दहो ज्झः ॥ ४१२४६ ॥ 24 बन्धो न्धः ॥ ४।२४७ ॥ 25 समनूपाद्रुधेः ॥ ४।२४८ ॥ 26 गमादीनां द्वित्वम् ॥ ४।२४९ ॥ 27 हकृत. भ्रामीरः ।। ४।२५० ॥ 28 अजेविढप्पः ॥ ४।२५१ ।। 29 आरभेराढप्पः॥ ४।२५४॥ 30 ज्ञो णवणजौ ॥ ४१२५२ ॥ Page #462 -------------------------------------------------------------------------- ________________ Satras in order. 2nd Adhyâya, 4th Päda. 43. 1 ८५ सिप्पस्सिचनिहोः २३२ 15 ९९ अर्परल्लिवपणामचचुप्पाः 2 ८६ वाहिप्पो व्याहुः २३२ २४० 3 ८७ अहेर्धेप्पः २३२ | 16 १०० गुलुगुंछोत्थंघोव्वेल्लोल्लोला 4 ८८ छिप्पः स्पृशतेः २३२ उन्नमेः २४१ 5 ८९ दीसल् दृशेः २३२ | 17 १०१ प्रकाशेणुव्वः २४१ 6 ९० वचेरुंचः २३३ 18 १०२ णिहुवः कमेः २४१ 7 ९१ ईअइज्जौ यकः १२८,२२५ 19 १०३ नशेविप्पगालणासवपलाव8 ९२ स्पृहदूजोः सिहदूमौ णिचोः हारवविउडाः २४१ 20 १०४ वल आरोपे: २४१ 9 ९३ निवृपतोर्णिहोडो वा २४० | 21 १०५ विरेचेरोल्लुड्डोल्लुडपल्हत्थाः 10 ९४ धवलोद्घटोर्दुमोग्गौ २४० २४१ 11 ९५ भ्रमवेष्ट्योस्तालिअंटपरिआलौ 22 १०६ कम्पेर्विच्छोळः २४१ २४० 23 १०७ रोमन्थेरोग्गालवग्गालौ२४१ 12 ९६ रावो रञ्जयतेः २४० । | 24 १०८ प्लावरोंबालपव्वालौ २४२ 13 ९७ तुलिडोल्योरोहामरंखोलौ 25 १०९ मिश्रेर्मीसाळमेळवौ २४२ २४० 26 ११० छादेणूमणुमोबालढकपव्वाल14 ९८ आसंघः संभावः २४० सण्णुमाः २४२ १ या Ms. 1 निहसिचोः सिप्पः ॥ ४।२५५ ॥ 2 व्याहृगेर्वा हिप्पः ॥ ४१२५३ ॥ 3 ग्रहेर्धेप्पः ॥ ४।२५६ ॥ 4 स्पृशेश्छिप्पः ॥ ४।२५७ ॥ 5-6-दृशि-वचेडीस-डुच्चं ॥ ३॥१६१॥ 7 ईअइज्जौ क्यस्य ॥ ३॥१६० ॥ 8 दूङो दूमः ॥ ४॥ २३ ॥ and स्पृहः सिहः ॥ ४।३४ ॥ 9 निविपत्योर्णिहोडः ॥ ४॥२२ ॥ 10 धवलेटुमः ॥ ४॥२४ ॥ and उद्धटेरुग्गः ॥ ४॥३३॥ 11 भ्रमेस्तालिअण्टतमाडौ ॥ ४॥३०॥ 12 रञ्जेरावः ॥ ४।४९ ॥ 13 दोले रहोलः ॥ ४।४८ ॥ and तूले. रोहामः ॥ ४॥२५ ॥ 14 संभावेरासङ्घः ॥ ४।३५ ॥ 15 अप्रल्लिव चच्चप्प पणामाः ॥ ४।३९ ॥ 16 उन्नमेरुत्थबोल्लालगुलुगुन्छोप्पेलाः ॥ ४॥३६॥ 17 प्रकाशेdव्वः ॥ ४॥४५॥ 18 कमेणिहुवः ॥ ४॥४४॥ 19 नशेर्विउड नासव हारव विप्पगाल पलावाः ॥ ४॥३१॥ 20 आरोपेलः ॥ ४।४७ ॥ 21 विरिचेरोलुण्डोलुण्डपल्हत्थाः ॥ ४।२६ ॥ 22 कम्पेर्विच्छोलः ।। ४।४६ ॥ 23 रोमन्थे रोग्गालवग्गोलौ ॥ ४।४३ ॥ 24 प्लावरोम्वालपव्वालौ ॥ ४।४१ ॥ 25 मिश्रेवींसालमेलवौ ॥ ४॥२८॥ 26 छदेणैर्गुम नुम सन्नुम ढक्कौम्बालपव्वालाः ॥ ४॥२१॥ Page #463 -------------------------------------------------------------------------- ________________ 44 Sûtras in order. 2nd Adhyâya, 4th Pâda. 1 १११ अञ्चुक्कवोको विज्ञापेः २४२ | 18 १२८ विस्मरः पम्हसवीसरौ २०६ 2 ११२ परिवाडो घटे: २४२ 19 १२९ कृपो णिजवहः २०६ 3 ११३ दृशेर्दावदक्खवदंसाः २४२ 20 १३० जाणमुणौ ज्ञः ३७,२०६ 4 ११४ प्रस्थापेः पेट्ठवपेंडवौ २४२ 21 १३१ धो दह श्रदः १९५ 5 ११५ यापेर्जवः २४२ 1 22 १३२ स्मृशिश्छिवालुकूखफरिस6 ११६ विकोशेः पक्खोडः २४३ फासफंसालिहच्छिहान२०६ 7 ११७ गुंठ उद्भूले: २४३ 23 १३३ फकस्थक्कः २०७ 8 ११८ तडेराहोडविहोडौ २४३ । 24 १३४ श्लाघः सळाहः २०७ 6 १३९ ह्रादेरवअच्छलणिचश्च २४३ 25 १३५ दिप्पस्तृपः २०७ 10 १२० निमेनिम्मवनिम्माणौ २०५ 26 १३६ भियो भाभिहौ २०७ 11 १२१ आलीडोल्लिः २०५ | 27 १३७ भुजेरण्णभुज कम्मसमाण12 १२२ क्रियः कीणः २०२ चमडचडजेमजिमाः २०० 13 १२३ केर्च वेः २०२ | 28 १३८ जृम्भेरवेजभा २०७ 14 १२४ स्त्यस्समः खा २०५ 29 १३९ जुजजुजजुप्पा युजेः १९९ 15 १२५ ध्मो धुमोदः २०६ 30 १४० जनो जाजम्मौ २०७ 16 १२६ स्थष्ठकुकुरौ २०६ । 31 १४१ उत्थल्ल उच्छलेः २०७ 17 १२७ निरप्पढक्कठाचिट्ठाः ६१ 32 १४२ घूर्णेघुम्मपहलघोलधुलाः णि...थ... २०६ २०७ 1 विज्ञपेर्वोक्काबुको ॥ ४॥३८॥ 2 घटेः परिवाडः ॥ ४५० ॥ 3 दृशेर्दावदंसदक्खवाः ॥ ४॥३२॥ 4 प्रस्थापेः पट्ठवपेण्डवौ ॥ ४॥३७॥ 5 यापेर्जवः ॥ ४।४०॥ 6 विकोशेः पक्खोडः ॥ ४।४२ ॥ 7 उद्धलेर्गुण्ठः ॥ ४।२९ ॥ 8 तडेराहोड. विहोडौ ।। ४।२७ ॥ 9 लादेरवअच्छः ॥ ४।१२२ ॥ 10 निर्मों निम्माणनिम्मवौ ।। ४।१९ ॥ 11 आलीङोल्ली ॥ ४१५४ ॥ 12-13 क्रियः किणो वेस्तु के च ॥ ४॥५२॥ 14 समः स्त्यः खाः ॥ ४।१५ 15 उदो ध्मो धुमा ॥ ४८ ॥ 16 उदष्ठकुक्कुरौ । ४॥१७ ॥ 17 स्थष्ठा थक्क चिट्ठ निरप्पाः॥ ४।१६ ॥ 18 विस्मुः पम्हुस विम्हर वीसराः ।। ४।७५ ॥ 19 कृपोवहो णिः ॥ ४।१५१ ॥ 20 शो जाणमुणौ ॥ ४॥७॥ 21 श्रदो धो दहः ॥ ४॥९॥ 22 स्पृशः फास फंस फरिस छिव छिहालुङ्खालिहाः ।। ॥ ४।१८२ ॥ 23 फकस्थक्कः ॥ ४।८७ ॥ 24 श्लाघः सलहः ॥ ४।८८ ॥ 25 तृपस्थिप्पः ॥ ४११३८ ॥ 26 भियो भाबीहौ ।। ४.५३ ॥ 27 भुजो भुज जिम जेम कम्माण्ह समाण चमढ चड्डाः ॥ ४।११० ॥ 28 अवेर्जम्भो जम्मा ॥ ४।१५७ ॥ 29 युजो जुञ्ज जुज्ज जुप्पाः ।। ४।१०९ ॥ 30 जनो जा-जम्मा ॥ ४।१३६ ॥ 31 उच्छल उत्थल्लः ॥ ४।१७४ ॥ 32 घूर्णो धुल.घोल घुम्म पहलाः ।। ४।११७ ॥ Page #464 -------------------------------------------------------------------------- ________________ Satras in order. 3rd Adhyaya, 1st Pada.. 45 12 १५४ झरपञ्झरपच्चड्ड खरणिगुलणिब्बलाः क्षरे: २०९ 1 १४३ लिंपो लिपः २०७ 2 १४४ शदेर्झडपक्खोडौ २०८ ३ १४५ नेः सदेर्मज्जः २०८ 4 १४६ पृच्छेः पुच्छः २०८ 5 १४७ गंठो ग्रन्थेः २०८ 6 १४८ तुवरजअडौ त्वरेः २०८ 7 १४९ अतिङि तुरः १२७ 8 १५० तूर: शतृतिङि १२८,२०८ १ १५१ पैसेः पलट्टपलोहपल्हत्था: २०८ 16 17 18 19 20 अच्छचज्जाव अज्झपुलअपुलोदेवखावअक्खपेच्छा - 21 वआसपासणिअसन्च्चवाव क्खान् १९७ 10 १५२ भृङ्गातेर्मलपरिहट्टखुड्डपन्नाड चड्डमड्डमडाः २०८ 11 १५३ दृशिरोअक्खणि अच्छाव 13 १५५ कासेरवाद्वासः २०९ 14 १५६ न्यसेर्णिमणुमौ २०९ 15 १५७ ग्रहेर्णिरुवारगेण्हबलहरपग्गा हिपच्चुआः २०२ 22 3rd Adhyáya, 1st Pâda. १ होहुवहवा भुवेस्तु १२७,१८५ २ पृथक्स्पष्टे णिव्वडः १८९ ३ प्रभौ हुप्पः १८९ ४ ५ हुरचिति १२७, १८६ ६ आघ्राक्षिनामाइगूघणिज्झरा बहुत्ता: २०९ ७ रा वेर्लियः २०९ १ पुच्छ: पृच्छ: Ms. २ शत्रुतिङो : Ms. ४ 'भुवः क्त प्रत्यये परे हु इत्यादेशो भवति तु । हुअं ।' ३ पर्यस्पलट्टपलोट्ट पल्हत्थान् Ms. 1 लिपो लिम्पः ॥ ४॥१४९ ॥ 2 शदो झडपक्खोडौ ॥ ४|१३० ॥ 3 नेः सदो मज्जः ॥ ४|१२३ ॥ 4 प्रच्छः पुच्छः ॥ ४।९७ ॥ 5 ग्रन्थो गण्ठः ॥ |४|१२० ॥ 6 त्वरस्तुवर - अडौ ॥ ४१७० ॥ 7 त्यादिशत्रोस्तूरः ॥ ४१७१ ॥ 8 तुरोत्यादौ || ४|१७२ ॥ 9 पर्यसः पलोट्ट - पलट्ट - पल्हत्थाः || ४|२०० || 10 मृदो मल-मढ–परिहट्ट–खड्ड-चड्ड-मड्ड-पन्नाडाः ॥ ४।१२६ ॥ 11 दृशो निअच्छ पेच्छावयच्छावयज्झ- वज्ज - सव्वव-देवखौ अक्खावक्खावभक्ख- पुलोअ - पुलअ-निआवआस-पासाः ॥ ४।१८१ ॥ 12 क्षरः खिर-झर-पज्झर - पञ्चड - णिच्चल - णिट्टुआः ॥। ४।१७३ ॥ 13 अवात्काशो वासः || ४|१७९ ॥ 14 यसो णिम - णुमौ ॥ ४।१९९ ॥ 15 ग्रहो व गण्हे - हर - पङ्ग - निरुवा राहिपच्चुआः ॥ ४२०९ ॥ 16 भुवेहों - हुव- हवाः 17 पृथक्स्पष्टे णिव्वड: ॥ ४६२ ॥ 18 प्रभौ हुप्पो वा ॥ ४॥ ६३ ॥ 19 के हूः ॥ ४६४ ॥ 20 अविति हुः ॥ ४८६१ ॥ 21 आघ्रेराइग्घः || ४|१३ || नातेरब्भुत्तः || ४ | १४ ॥ and क्षेणिज्झरो वा ||४|२० ॥ ॥ ४६० ॥ 22 विलिङेर्विरा ॥ ४५६ ॥ Page #465 -------------------------------------------------------------------------- ________________ लक 46 Sutras in order. 3rd Adhyaya, list Pada. 1 ८ निना लिहक्कणिलुक्कणिलिअ- | 15 २२ निष्टम्भे णिठ्ठहः २०१ लिक्कलुक्कणिरुग्घाः २०९ 16 २३ श्रमे वापंफः २०१ 2 ९ सारः प्रहुः २०९ 17 २४ सद्दाणोवष्टम्भे २०१ 3 १० प्रसुरुवेल्लवअल्लौ २०९ | 18 २५ णिव्वोलो मन्युनौष्ठमालिन्ये 4 ११ महमहो गन्धे २१० २०१ 5 १२ झरझारसुमरविम्हरभरभल 19 २६ गुललश्चाटौ २०१ लढपअरपम्हुहाः स्मरतेः२१० 20 २७ पयल्लो लम्बनशैथिल्ययोः२०१ 6 १३ व्याप्रेराअड्डः २१० 21 २८ क्षुरे कम्मः २०२ 7 १४ निस्सुनिहरनिलदाढवरहाढाः 22 २९ णीलुंछो निष्पाताच्छोटे २०२ २१० 23 ३० साहसाहरौ संवुः २०२ 8 १५ जागुर्जग्गः २१० 24 ३१ ओहिरोग्घौ निद्रः २११ 9 १६ पटेघोट्टडल्लपिज्जाः पिबेः २१० 25 ३२ उद्घ ओरुम्मावसुऔ २११ 10 १७ धुवो धूजः २१० 26 ३३ रुवो रुंजरुटौ २११ 11 १८ भण शृणोतेः २११ 27 ३४ कोकवोको व्याहुः २११ 12 १९ म्लै वापब्बाऔ २११ 28 ३५ सन्नाम आदृङः २११ 13 २० कृञः कुणः २०१ 29 ३६ ओहरौसराववतरेस्तु २१२ 14 २१ काणेक्षिते णिआरः २०१30 ३७ शकेस्तरतीरपारचआः २१२ १ झूर Ms. २ जागतेंर्जग्ग: Ms. 1 निलीडेणिलीअ-णिलुक्क-णिरिग्ध-लुक्क-लिक-ल्हिक्काः ॥ ४॥५५॥ 2 प्रहगेः सारः॥ ४९८४ ॥ 3 प्रसरेः पयल्लोवेल्लौ ॥ ४१७७ ॥ 4 महमहो गन्धे ॥ ४।७८ ॥ 5 स्मरेझर-झूर-भर-भल-लढ-विम्हर-सुमर-पयर-पम्हुहाः ॥ ४॥७४ ॥ 6 व्याप्रेराअड्डः ॥ ४।८१ ॥ 7 निस्सरेणीहर-नील-धाड-वरहाडाः ॥ ४।७९ ॥ 8 जाग्रे. जग्गः ॥ ४१८०॥ 9 पिबेः पिज्ज-हल्ल-पट्ट-घोट्टाः ॥ ४१०॥ 10 धूगेधुवः ।। ४।५९ ॥ 11 श्रुटेर्हणः ॥ ४५८ ॥ 12 म्लेर्वा-पवायौ ॥४।१८ ॥ 13 कृगेः कुणः ॥४॥६५॥ 14 काणेक्षिते णिआरः ॥ ४॥६६॥ 15 निष्टम्भावष्टम्भे णिह-संदाणं ।। ४।६७ ॥ 16 श्रमे वावम्फः ॥ ४।६८ ॥ 17 निष्टम्भावष्टम्भे णिह-संदाणं ॥ ४।६७ ॥ 18 मन्युनौष्ठमालिन्ये णिन्दोलः ॥ ४।६९ ॥ 19 चाटौ गुललः ॥ ४।७३ ॥ 20 शैथिल्यलम्बने पयल्लः ॥ ४७० ॥ 21 क्षुरे कम्मः ॥ ४।७२ ॥ 22 निष्पाताच्छोटे णीलुन्छः ॥ ४।७१ ॥ 23 संवृगेः साहर-साहटौ ॥ ४।८२ ॥ 24 निद्रातेरोहीरोद्यौ ॥ ४।१२ ॥ 25 उद्वातेरोरुम्मा-वसुआ ॥ ४॥११॥ 26 रुते रुख-रुण्टौ ।। ४।५७ ॥ 27 व्याहृगेः कोक-पोकौ ॥ ४॥७६ ॥ 28 आदृडेः सन्नामः ॥ ४॥८३ ॥ 29 अवतरेरोह-ओरसौ ॥ ४॥८५ ॥ 30 शकेश्चय-तर-तीर-पाराः ॥ ४॥८६॥ Page #466 -------------------------------------------------------------------------- ________________ Satras in order. 3rd Adhyaya, 1st Pada. 1 ३८ सोलपउल पचे: १९३ 2 ३९ वेअडः खचेः २१२ 3 ४० णिव्वडो मुचेर्दु:खे १९९ 4 ४१ अवहेडमोल्लणिहुंछो सिक्क दिसडरेअवछंडाः १९९ 5 ४२ सिंचसिप्पौ सिचेः २१२ 6 ४३ रचेर्विडविड्डा होग्गहा: २१२ 7 ४४ केवलाअसारव समारोहासमारभेः २१२ 8 ४५ मस्जे उड्डुणिउड्डबुडखुप्पाः २१३ 9 ४६ अनुव्रजेः पडिअग्गः २१३ 10 ४७ वंचेर्वेहववेलवजूरवोम्मच्छाः 13 ५० गजेर्बुक्कः २१३ 14 ५१ डिक्को वृषे २१३ 15 ५२ तिजेरोसुक्कः २१४ 16 ५३ आरोलवमालौ पुजेः २१४ 17 ५४ कम्मवमुपभुजिः २१४ 18 ५५ पिडवमर्जिः २१४ 19 ५६ लजेर्जीहः २१४ 20 ५७ राजेस्सहरेहच्छजरी राग्घाः ॥ 21 ५८ घटेर्गदः ॥ 22 ५९ समो गलः ॥ 23 ६० स्फुटेः सहासे मुरः २१४ 24 ६१ मण्डेष्टिविडिक्करिडचिंचचिंचिल्लचिंचआः २१४ २१३ 11 ४८ रोसाणोबुसलुहलुच्छपुच्छफुस - 25 ६२ तुडिरुल्लुकणिलुकोल्लूरोक्खुडफुस्सघसहुला मार्जेः २१३ 12 ४९ भजेर्वेमअमुसुमूरमूरपविरज्जसूरसूडकरंज निरंजविरा: २१३ 26 27 47 लुकतोडखुट्टखुडान् २१५ ६३ घुसलविरोलौ मथि: २१५ ६४ ढंसोत्तंघौ विवृतिरुध्योः १९९ 2 खचेर्वेअडः || ४१८९ ॥ 3 दुःखे णिव्वल: 1 पचे: सोल- पउलौ ॥ ४९० ॥ ॥ ४१९२ ॥ 4 मुचेश्छड्डावहेड-मेल्लोस्सिक - रेअव - णिहुन्छ- धंसाडाः ॥ ४९१ ॥ ॥ 12 5 सिचेः सिञ्च - सिम्पौ ॥ ४९६ ॥ 6 रचेरुग्वहावह - विडविड्डाः || ४|९४ ॥ 7 समारचेरुवहत्थ-सारव - समार- केलायाः ॥ ४९५ ॥ 8 मस्जेराउड्ड - णिउड्डबुड्डु - खुप्पाः ॥ ४।१०१ ॥ 9 अनुव्रजेः पडिअग्ग: ।। ४ । १०७ ॥ 10 वश्चैर्वेहव— वेलव-जूरवोमच्छाः ॥ ४९३ 11 मृजेरुग्घुस - लुञ्छ - पुञ्छ - पुंस - फुस - पुस -लुहहुल- रोसाणाः || ४|१०५ ॥ भजेर्वेमय - मुसुमूर - मूर - सूर - सूड - विरपविरञ्ज— करञ्ज - नीरञ्जः || ४।१०६ ॥ 13 गजेर्बुकः ॥ ४१९८ ।। 14 वृषेदिक्कः ॥ ४९९ ॥ 15 तिजेरोसुक्कः ॥ ४॥ १०४ ॥ 16 पुञ्जेरारोलवमालौ ॥ ४१०२ ॥ 17 वोपेन कम्मवः ॥ ४।१११ ॥ 18 अर्जेर्विदवः || ४| १०८ ॥ 19 लस्जेजह: ॥ ४ । १०३ ॥ 20 राजेरग्घ - छज्ज - सह - रीर-रेहाः ॥ ४।१०० ॥ 21 घटेर्गदः ॥ ४११२ ॥ 22 समो गलः ॥ ४११३ ॥ 23 हासेन स्फुटेर्मुरः ॥ ४११४ ॥ श्चिञ्च-चिञ्चअ-चिञ्चिल्ल - रीड - टिविडिक्काः ॥ ४ । ११५ ॥ 25 तुडेस्तोड - तुट्ट - खुट्ट - खुडोक्खुडोल्लुक्क—णिलुक्क - लुक्कोहुराः ॥ ४।११६ ॥ 26 मन्थेर्घुसल - विरोलौ ॥ ४१२१ ॥ 27 विवृतेर्द्धसः || ४|११८ ॥ and रुपेरुत्थङ्घः || ४|१३३ ॥ 24 मण्डे Page #467 -------------------------------------------------------------------------- ________________ 48 Sutras in order. 3rd Adhyaya, 1st Pada. 1 ६५ णिहर आक्रन्देः २१५ 14 ७८ णिवरो बुभुक्षाक्षिप्योः २००, 2 ६६ ओअंदोद्दालौ च्छिदेराडा २१५/ २१६ 3 ६७ णिल्लरलूरणिव्वरणिच्छ. 15 ७९ क्षिपेरडुक्खपरिहुलघत्तचूह लदुहावणिज्झोडाः। - पेल्लणोल्लसोल्लगल्लत्थाः २१६ 4 ६८ अः कथेः २१५ 16 ८० उत्क्षिपेरुत्थंघोसिक्कहक्खुवा5 ६९ कथेर्वज्जरपज्जरसग्घसाससाह- | लत्थगुलुगुंछाबहुत्ताः २१७ चवजप्पपिसुणवोल्लोव्वालाः | 17 ८१ वेपेराअब्बाअज्झौ २१७ २१५ | 18 ८२ विरणडौ गुंपेः २१७ 6 ७० दुःखे णिव्वरः २१५ | 19 ८३ चचारवेलवमुपालभेः २१७ 7 ७१ निषेधेहक्कः २१६ 20 ८४ खडरपड्डहौ क्षुभेः २१७ 8 ७२ जूरः क्रुधेः २१६ 21 ८५ प्रदीपेः संदुक्खान्हुत्ततेअव9 ७३ विसूरश्च खिदे: २१६ संधुमाः २१७ 10 ७४ तड्डवविरलतडतड्डास्तनेः २०० 122 ८६ अल्लिअ उपसर्पः २१८ 11 ७५ निरः पद्यतेवैलः २१६ 23 ८७ कमवसलिसलोट्टाः स्वपेः २१८ 12 ७६ संतपां झंखः २१६ 24 ८८ बडबडो विलपे: २१८ 13 ७७ ओअग्गसमाणौ व्यापि- | 25 ८९ रभिराडोरम्भडवौ २१८ समाप्योः । 1 26 ९० भाराकान्ते नमेनिसुडः २१८ 1 आक्रन्देीहरः॥ ४।१३१ ॥ 2 आङा ओअन्दोद्दालौ ॥ ४।१२५ ॥ 3 छिदेहूं. हाव-णिच्छल्ल-णिज्झोड-णिव्वर-णिल्लूर-लूराः ॥ ४।१२४ ॥ 4 कथेरट्टः ॥ ४।११९ ॥ 5 कथेर्वजर-पज्जरोप्पाल-पिसुण-सङ्घ-बोल्ल-चव-जम्प-सीस-साहाः ॥४॥२॥ 6 दुःखे णिव्वरः ॥ ४॥३॥ 7 निषेधेर्हक्कः ॥ ४।१३४ ॥ 8 Qधेर्जूरः ॥ ४१३५ ॥ 9 खिदे. —र-विसूरौ ॥ ४।१३२ ॥ 10 तनेस्तड-तड्ड-तड्डव-विरलाः ॥ ४।१३७ ॥ 11 निरःपदेवलः ॥ ४।१२८ ॥ 12 संतपेझंडः ॥ ४।१४० ॥ 13 व्यापेरोअग्गः ॥ ४।१४१ ॥ and समापेः समाणः ॥ ४।१४२ ॥ 14 बुभुक्षि-वीज्योतीरववोजौ ।। ४।५ || and आक्षिपेीरवः ॥ ४।१४५॥ 15 क्षिपेलत्थाबुक्ख-सोलपेल्ल-गोल-छुह-हुल-परी-घत्ताः ॥४।१४३ ॥ 16 उत्क्षिपेर्गुलगुच्छोत्थचालत्थोब्भुत्तोस्सिकहक्खुवाः ॥ ४.१४४॥ 17 वेपेरायम्बायज्झौ ॥ ४।१४७॥ 18 गुप्ये. विर-णडौ ॥ ४१५० ॥ 19 उपालम्भेझख-पच्चार-वेलवाः ॥ ४१५६ ॥ 20 शुभेः खउर-पड्डहौ ॥ ४।१५४ ॥ 21 प्रदीपेस्तेअव-सन्दुम-सन्धुक्काब्भुत्ताः ॥ ४।१५२ ॥ 22 उपसरल्लिअः ॥ ४।१३९ ॥ 23 स्वपेः कमवस-लिस-लोट्टाः ॥ ४।१४६ ॥ 24 विलपेझंड-वडवडौ ॥ ४।१४८ ॥ 25 आङो रमे रम्भदवौ ।। ४।१५५ ॥ 26 भाराकान्त नमेणिसुढः ॥ ४॥१५८ ॥ Page #468 -------------------------------------------------------------------------- ________________ Sutras in order. 3rd Adhyaya, 1st Pada. 49 1 ९१ उब्भाववेल्लणिसरकोडमसंखुड्ड- 9 ९९ रिहरिंगौ प्रविशेः २२० खेड्डमोहाअकिलिकिंचा रमेः 10 १०० संगमोव्हिडः २२० २१८ 11 १.१ डिप्पणिड्डहौ विगले: २२० 2 ९२ पडिसापडिसामौ शमेः २१९ 12 १०२ णिवहणिरिणासणिरिणिज3 ९३ लुभेः संभावः २१९ रोचचंडाः पिष्टेः २२० 4 ९४ आक्रमिरोहावोत्थारच्छेदान् | 13 १०३ वलेवफः २२० २१९ 14 १०४ भ्रंशेः पिड्डपिट्टचुकचुल्लघट्ट5 ९५ विश्रमतेर्णिव्वा २१९ घाडाः२२० 6 ९६ डंडुलडुमडंडल्लभमाडभुमभमड- 15 १०५ भषेढुक्कः २२० तलअंटझंटगुमटिरिटिल्लपरिपर 16 १०६ पुरग्घवाग्घोडाहिरेमांगुमाघमचकमुभमडघसझपडसा भ्रमेः २१९ झुमाः २२१ 7 ९७ गमिरणुवज्जावज्जसाकसोकसाइ-17 १०७ आहाहिलंघवच्चाहिअक्खमहच्छाय्यवहरावसेहवदअपरिअल सिहचिल्लुपचंपाः काङ्क्षः परिअल्लवोल्लणिरिणिसपच्छड. २२१ णीणणिम्महवच्छदणिछक्क | 18 १०८ नशिरवहरावसेहणिवहपडिरंभणीणिवहान् १९६ सासेहणिरणासान् २२१ 8 ९८ प्रत्यागमागमाभ्यागमा पल्लोट्टा- 19 १०९ साअड्डाणच्छकड्ढाच्छाहिपच्चुओम्मच्छाः २२० अंछाणंछाः कृषेः २२१ 1 रमेः संखुड्ड-खेड्डोब्भाव-किलिकिञ्च-कोटुम-मोट्टाय-णीसर-वेल्लाः ॥ ४।१६८ ॥ 2 शमः पडिसा-परिसामौ ॥ ४१६७ ॥ 3 लुभेः संभावः ॥ ४११५३ ॥ 4 आक्रमेरोहावोत्थारच्छन्दाः ॥ ४॥१६० ॥ 5 विश्रमणिव्वा ॥४।१५९ ॥ 6 भ्रमेष्टिरिटिल्लदुण्दुल्ल-ढण्ढल्ल-चक्कम्म-भम्मड-भमड-भमाड-तलअण्ट-झण्ट-झम्प-भुम-गुम-फुमफुस-दुम-दुस-परी-पराः ॥ ४॥१६१॥ 7 गमेरई-अइच्छाणुवज्जावजसोकुसाकुस. पच्चड्डु-पच्छन्द-णिम्मह-णी-णीण-णीलुक्क-पदअ-रम्भ-बोल-परिअल्ल-णिरिणास-णि. वहावसेहावहराः ॥ ४।१६२ ॥ 8 आङा अहिपञ्चुअः ॥ ४१६३ ॥ प्रत्याङा पलोट्टः ॥४।१६६ ॥ and अभ्याङोम्मत्थः ॥ ४।१६५ ॥ 9 प्रविशे रिअः ॥ ४।१८३ ॥ 10 समा अभिडः ॥ ४१६४ ॥ 11 विगलेस्थिप्प-णिट्ठहौ ॥ ४.१७५ ॥ 12 पिषेणिवह-णिरिणास-णिरिणज-रोच्च-चड्डाः ॥ ४१८५ ॥ 13 दलिवल्योर्विसट्ट-वम्फो ॥ ४॥१७६ ॥ 14 भ्रंशःफिड-फिट्ट-फुड-फुट्ट-चुक्क-मुल्लाः॥४।१७७ ॥ 15 भषे कः ॥ ४॥१८६ ॥ 16 पूरेरग्घाडाग्धवो मागुमाहिरेमाः॥ ४१६९ ॥ 17 का राहाहिलवाहिलस-बच्च-वम्फ-मह-सिह-विलुम्पाः ॥ ४॥१९२ ॥ 18 नशेफिरणास-णिवहावसेह-पडिसा-सेहावहराः ॥ ४११७८ ॥ 19 कृषः कड़-साअडा. वाणच्छायञ्छाइन्छाः ॥ ४॥१८७॥ Page #469 -------------------------------------------------------------------------- ________________ 50 Satras in order. 3rd Adhyaya, 2nd Pada. 1 ११० असावक्खोडः २२१ 16 १२५ विकसेः कोआसवोसग्गौ 2 १११ उल्लषेरूसलोसुंभारोअणिल्लस गुंजोलपुलआआः २२१ । 17 १२६ श्लिषोपआससामग्ग3 ११२ संदिशोप्पाहः २२२ परिअन्ताः २२३ 4 ११३ प्रसेर्घिसः २२२ | 18 १२७ जुगुप्सतेझणदुगुच्छदुगुच्छ5 ११४ भासेर्भिसः २२२ झप्पदुगच्छाः २२३ 6 ११५ प्रतीक्षेविहरविरमालसामआः 19 १२८ वलग्गच्छडामारुहेः २२३ | 20 १२९ भुल्लो लक्ष्यात् स्खले: २२४ २२२ 21 १३० गाहोवाद्वाहः २२४ 7 ११६ संसेर्व्हसडिम्भौ २२२ 22 १३१ गुंमगुंमडौ मुहेः २२४ 8 ११७ मृक्षश्चोव्वडः २२२ | 23 १३२ अपुण्णगाः केन १७६ 9 ११८ विसट्टो दले: २२२ 24 १३३ धातवोऽर्थान्तरेष्वपि २२४ 10 ११९ त्रसेर्वजडरौ २२२ 3rd Adhyaya, 2nd Pada. 11 १२० वोजो वीजेश्च २२२ 25 १ दस्तस्य शौरसेन्यामखाव12 १२१ गवेषेत्तिगमेसडंडुल्लडंडोलाः चोस्तोः २४७ २२३ 26 २ संयोगेधः क्वचित् २४७ 13 १२२ तक्षेश्चंछरंपरफाः २२३ 27 ३ तावति खोर्वा २४९ 14 १२३ हसेर्गुजः २२३ 28 ४ थो धः २४८ 15 १२४ दहेरहिऊलालुंखौ २२३ 29 ५ इहहचोर्हस्य २४९ 1 असावक्खोडः ॥ ४११८८ ॥ 2 उल्लसेरूसलोसुम्भ-णिल्लस-पुलआअ-गुजओष्ठारोआः॥ ४॥२०२॥ 3 संदिशेरप्पाहः ॥४।१८०॥ 4 ग्रसेर्षिसः॥ ५।२०४ ॥ 5 भासेभिसः ॥ ४।२०३ ॥ 6 प्रतीक्षेः सामय-विहीर-विरमालाः ॥ ४११९३ ॥ 7 स्रसर्व्हस-डिम्भौ ॥४।१९७॥ 8 प्रक्षेश्चोप्पडः ॥ ४।१९१॥ 9 दलिवल्योर्विसट-वम्फौ ॥ ४॥१७६ ॥ 10 सेर्डर-वोज-वजाः ॥ ४॥१९८॥ 11 बुभुक्षिवीज्योणींवर-वोज्जौ ॥ ४५ ॥ 12 गवेषे?ण्दुल्ल-ढण्ढोल-गमेस-घत्ताः ॥ ४॥१८९ ॥ 13 तक्षेस्वच्छ-चच्छ-रम्प-रम्फाः ॥ ४।१९४ ॥ 14 हसेर्गुञ्जः ॥ ४११९६ ॥ 15 दहेरहिऊलालुतौ ॥ ४।२०८॥ 16 विकसेः कोआस-वोसट्टौ ॥ ४।१९५॥ 17 टिषेः सामग्गावयास-परिअन्ताः ॥ ४।१९० ॥ 18 जुगुप्सतेझुण-दुगुच्छदुगुन्छाः ॥ ४॥४॥ 19 आरुहेश्चड-वलग्गौ ।। ४।२०७॥ 20 Not traced. 21 अवादाहेर्वाहः ॥ ४।२०५ ॥ 22 मुहेर्गुम्म-गुम्मडौ ॥ ४।२०७॥ 23 तेनाप्फुण्णादयः ॥ ४॥२५८ ॥ 24 धातवोर्थान्तरेपि ॥ ४।२५९ ॥ 25 तो दोनादौ शौरसेन्यामयुक्तस्य ॥ ४।२६० ॥ 26 अधः क्वचित् ॥ ४।२६१ ॥ 27 वादेस्तावति ॥४॥२६२॥ 28 थो धः ॥ ४१२६७॥ 29 इह-हचोर्हस्य ॥ ४।२६८ ॥ Page #470 -------------------------------------------------------------------------- ________________ Satras in order. 3rd Adhyaya, 2nd Pada. ६ भुवो भः २५१ 19 २४ भविष्यति रिस २५१ 20 २५ इजेचोर्दद्र २५१ ७ अन्त्यादिदेति मो णः २५१ 1 2 3 ८ र्यो य्यः २४८ 4 ९ पूर्वस्य पुरवः २४७ 5 १० इअदूणौ क्त्व: २४९ 6 ११ क्रूगमोर्डदुअ: २५० 7 १२ इदानीमो लदाणिं २४९ 8 १३ तस्मात्ता २४९ 9 १४ णं नन्वर्थे २५० 10 १५ अम्हहे हर्षे २५० 11 १६ हीही वैदूषके २५० 12 १७ हीमाणहे निर्वेदविस्मये २५० 13 १८ एवार्थे एव्व २५० 14 १९ हंजे चेट्याह्वाने २५० 15 २० अतो डसेर्दुदोश् २४७ 16 २१ आत् सावामन्त्र इनो नः २४८ 17 २२ मः २४८ 18 २३ भवताम् २४९ 21 २६ शेषं प्राकृतवत् २५२, २५६ 22 २७ मागध्यां शौरसेनीवत् २५६ 23 २८ वाड्डाहो ङसः २५३ 24 २९ आमो डाह २५३ 25 ३० सौ पुंस्येलतः २५३ 26 ३१ हगे वयमोः २५५ 27 ३२ च्छोनादौ चः २५४ 28 ३३ क्षत्रकः २५४ 29 ३४ स्कः प्रेक्षाचक्षतेः २५६ 51 30 31 32 ३७ न्यण्यज्ञञ्जां जर् २५४ 33 ३८ जो व्रजेः २५६ 34 ३९ जययां यः २५४ 35 ४० ष्ठौ स्थम् २५५ 36 ४१ स्थर्थौ स्तं २५५ ३५ सः सषोः संयोगे प्रीष्मे २५४ ३६ स्रोः ौ २५३ 1 भुवो भः ॥ ४ । २६९ ॥ 2 मोन्त्याण्णो वेदेतोः ॥ ४२७९ ॥ 3 न वा य य्यः || ४|२६६ ॥ 4 पूर्वस्य पुरवः ॥ ४।२७० ॥ क्त्व इय- दूणौ ॥ ४।२७१॥ 6 कृ - गमो डुअः ॥ ४२७२ || 7 इदानीमो दार्णि || ४।२७७ ॥ 8 तस्मात्ताः ॥४॥ २७८ ॥ 9 णं नन्वर्थे ॥ ४ २८३ || 10 अह्म हर्षे ||४| २८४|| 11 हीही विदूषकस्य || ४|२८५ ॥ 12 हीमाणहे विस्मय - निर्वेदे || ४|२८२ ॥ 13 एवार्थे य्येव ||४|२८० ॥ 14 हजे चेट्याव्हाने || ४|२८१ ॥ 15 अतो उसे दो-डादू || ४ २७६ ॥ 16 आ आमच्ये सौ वेनो नः ॥ ४२६३ ॥ 17 मो वा ॥ ४२६४ ॥ 18 भवद्भगवतोः ॥ ४।२६५ ॥ 19 भविष्यति स्सिः || ४|२७५ ॥ 20 दिरिचेचोः ॥ ४२७३ ॥ 21 शेषं प्राकृतवत् || ४ | २८६ ॥ 22 शेषं शौरसेनीवत् || ४ | ३०२ ॥ 23 अवर्णाद्वा रूसो डाहः ४ २९९ ॥ 24 आमो डाइँ वा ॥ ४३०० ॥ 25 अत एत् सौ पुंसि मागध्याम् || ४|२८७ ॥ 26 अहं -- वयमोहंगे || ४ | ३० १ ॥ 27 छस्य चनादौ ॥ ४।२९५ ॥ 28 क्षस्य कः ॥ ४।२९६ ॥ 29 स्कः पक्षाचक्षोः ॥ ४२९७ ॥ 30 स षोः संयोगे सोग्रीष्मे ॥ ४।२८९ ॥ 31 र-सो-शौ ॥ ४।२८८ ॥ 32 न्य- ण्य - ज्ञ ञ ञ्ञः ॥ ४२९३ ॥ 33 व्रजो जः ॥ ४ । २९४ ॥ 34 ज-घ - यां यः ॥ ४।२९२ ॥ 35 दृ-ष्ठयोस्ट: ॥ ४२९० ॥ 36 स्थर्थयोस्तः ॥ ४२९१ ॥ Page #471 -------------------------------------------------------------------------- ________________ 52 Sutras in order. 3rd Adhyaya, 3rd Pada. 1 ४२ चिस्तिष्ठस्य २५६ 118 ५९ कृजो डीरः २६१ 2 ४३ नो णनोः पैशाच्याम् २५७ | 19 ६० क्खा तूनं २६० 3 ४४ न्यण्यज्ञां बर् २५७ 20 ६१ष्ट्र: दूनत्थूनौ २६० 4 ४५ राज्ञो ज्ञो वा चिञ् २६० । 21 ६२ शेषं शौरसेनीवत् ॥ 5 ४६ तल्तदोः २५७ 22 ६३ न प्रायोलुक्कादिच्छलषदछ. 6 ४७ शषोः सः २५८ म्यन्तसूत्रोक्तं २५९ 7 ४८ लो ळ: २५० 23 ६४ रो लस्तु चूलिकापैशाच्याम् 8 ४९ दुस्तियादृशगे २५८ २६२ 9 ५० र्यनष्टां रिअसिनसिटाः क्वचित् 24 ६५ गजडदबघझढधमां कचटतप२५८ खछठथफाल २६२ 10 ५१ टोस्तु तु २५८ 25 ६६ अन्येषामादियुजि न २६२ 11 ५२ यो ल्पो हृदये २५८ 26 ६७ शेषं प्राग्वत् २६२ 12 ५३ टा नेन तदिदमोः २६. 3rd Adhyaya, 3rd Pada. 13 ५४ नाये स्त्रियाम् २६० 27 १ प्रायोपभ्रंशेचोच् २६९ 14 ५५ अतो डसेस्तुतोश् २५७ 128 २ अचोस्तवोखौ कखतथपफा 15 ५६ तडिजेचः २६१ ।। गघदधबभान् २६७ 16 ५७ एय्य एव भविष्यति २६१ 29 ३ तु मो ड्वम् २६४ 17 ५८ इय्यो यकः २६१ 30 ४ म्हो म्भं २६७ 1 तिष्ठश्चिष्ठः ॥ ४।२९८ ॥ 2 णो नः ॥ ४।३०६ ॥ 3 ज्ञो नः पैशाच्याम् ॥ ४।३०३ ॥ and न्य-योजः ॥ ४:३०५॥ 4 राशो वा चिन् ॥ ४॥३०४ ।। 5 तदोस्तः ॥ ४।३०७॥ 6 श-षोः सः ॥ ४।३०९॥ 7 लो ळ: ॥ ४॥३०८॥ 8 यादृशादेर्दुस्तिः ॥ ४।३१७॥ 9 र्य-स-ष्टां रिय-सिन-सटाः कचित् ॥ ४॥ ३१४ ॥ 10 टोस्तु ।। ४।३११॥ 11 हृदये यस्य पः ॥ ४॥३१०॥ 1213 तदिदमोष्टा नेन स्त्रियां तु नाए ॥ ४।३२२ ॥ 14 अतोङसेर्डातो-डातू ॥ ४॥ ३२१ ॥ 15 इचेचः ॥ ४।३१८ ॥ and आत्तेश्च ॥ ४॥३१९ ॥ 16 भविष्य. त्येय्य एव ॥ ४।३२० ॥ 17 क्यस्येय्यः ॥ ४।३१५॥ 18 कृगो डीरः॥ ४ ३१६ ॥ 19 क्त्वस्तूनः ॥ ४॥३१२ ॥ 20 खून-थूनौ ट्वः ॥ ४॥३१३ ॥ 21 शेषं शौरसेनीवत् ॥ ४॥३२३ ॥ 22 न क-ग-च-जादि-षट्-शम्यन्त-सूत्रोक्तम् ॥ ४॥ ३२४॥ 23 रस्य लो वा ॥ ४।३२६ ॥ 24 चूलिकापैशाचिके तृतीय-तुर्ययो. राध-द्वितीयौ ॥ ४।३२५ ॥ 25 नादि-युज्योरन्येषाम् ॥ ४॥३२७ ॥ 26 शेष प्राग्वत् ॥ ४।३२८ ॥ 27 स्वराणां स्वराः प्रायोपभ्रंशे ॥ ४१३२९ ॥ 28 अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-फा-ग-घ-द-ध-ब-भाः॥ ४॥३९६ ॥ 29 मोनुनासिको वो वा ॥ ४॥३९७ ॥ 30 म्हो-म्भो वा ॥ ४॥४१२ ॥ Page #472 -------------------------------------------------------------------------- ________________ Sutras in order. srd Adhyaya, 3rd Pada. 53 1 ५ रो लुकमधः २६७ | 14 १८ क्त्व इइउएअवि २७९ 2 ६ क्वचिदभूतोपि २६७ 15 १९ एप्प्येप्पिण्वेप्येपिणु २७९ 3 ७विपदापत्सम्पदिदइ | 16 २० तुम एवमणाणहमणहिं च 4 ८ कथंयथातथि डिहडिधडिमडे. २७९ मास्थादेः २७८ 17 २१ गमेस्त्वेप्प्येप्पिण्वोरेलुक् २७९ 5 ९ दादेहो यादृक्तादृक्कीहगीह. | 18 २२ तृनो णअल् २८३ शाम् २७४ 19 २३ छस्य युष्मदादेडारः २८३ 6 १० डइसोताम् २६८ 20 २४ जणिजणुनन्नइनावइनाइ इवार्थे 7 ११ यावत्तावत्युम्महिम्मा वादेः २७९ २७८ 21 २५ तणेणतेसिंतेसितेहिंकेहिं तादर्थ्य 8 १२ उत्तुलडेवडावियकियति च २७९ व्यादेवतुपः २८२ 22 २६ खार्थे डुः पुनर्विनाध्रुवमः२८० 9 १३ डेत्तहे त्रलः २७८ 23 २७ डेंडाववश्यमः २८० 10 १४ यत्तदो डइ २७८ 24 २८ परमेकशसोर्ड डि २८० 11 १५ कुत्रात्रे च डेत्थु २७८ - 25 २९ अडडडुल्लाः स्वार्थिककलुक् च 12 १६ त्वतलौ प्पणं २८३ २७१,२८३ 13 १७ तव्यस्य एव्वइएप्पइएन्वाः२८३ 26 ३० तद्योगजाश्च ॥ 1 वाघो रो लुक् ॥ ४॥३९८॥ 2 अभूतोपि कचित् ॥ ४॥३९९ ॥ 3 आपद्विपत्संपदां द इः ॥ ४।४००॥ 4 कथं यथा-तथा थादेरेमेमेहेधा डितः ॥ ४१४०१ ॥ 5 यादृक्तादृकूकीदृगीदृशां दादेहः ॥ ४॥४०२ ॥ 6 अतां डइसः ॥ ४।४०३ ॥ 7 यावत्तावतोर्वादेर्म उं महिं ॥ ४।४०६ ॥ 8 वा यत्तदोतो.वडः ॥ ४.४०७ ॥ 9 त्रस्य डेत्तहे ॥ ४।४३६ ॥ 10 यत्र-तत्रयोस्त्रस्य डिदेत्य्वत्तु ॥ ४।४०४ ॥ 11 एत्थु कुत्रात्रे ॥ ४।४०५ ॥ 12 त्व-तलोः प्पणः ॥ ४॥४३७॥ 13 तव्यस्य इएश्वर्ड एव्वउं एवा ॥ ४।४३८ ॥ 14 क्त्व इ-इउ-इवि-अवयः ॥ ४॥४३९ ॥ 15 एप्प्येप्पिण्वेव्येविणवः ॥ ४।४४०॥ 16 तुम एवमणाणहमणहिं च ॥ ४।४४१ ॥ 17 गमेरेप्पिण्वेप्प्योरेलुंग् वा ॥ ४।४४२ ॥ 18 तृनोर्णः ॥ ४।४४३ ॥ 19 युष्मदादेरीयस्य डारः ॥ ४।४३४॥ 20 श्वार्थे नं-नउ-नाइ-नावह-जणिजणवः ॥ ४।४४४ ॥ 21 तादर्थे केहि-तेहि-रेसि-रेसिं-तणेणाः ॥ ४।४२५ ॥ 22 पुनर्विनः स्वार्थे डुः ॥ ४।४२६ ॥ also एवं-परं-सम-ध्रुवं-मा-मनाक एम्व पर समाणु ध्रुवु मं मणाडं ॥ ४।४१८ ॥ 23 अवश्यमो डे-डौ ॥ ४।४२७ ॥ 24 एकशसो ङः ॥४।४२८॥ and एवं-परं-सम-ध्रुवं-मा-मनाक एम्व पर समाणु ध्रुवु मं मणाउं ॥४॥४१८ ॥ 25 अ-डड-डुलाः स्वार्थिक-क-लुक्च ॥ ४।४२९ ॥ 26 योगजाश्चैषाम् ॥ ४॥४३० ॥ Page #473 -------------------------------------------------------------------------- ________________ 54 Satras in order. 3rd Adhyaya, 3rd Pada. 1 27 ३१ डीतः स्त्रियाम् ॥ | 17 ४७ अथवामनागहवइमणाउं २८१ 2 ३२ अदन्ताड्डा ॥ 18 ४८ इतसेत्तहे २८२ 3 ३३ इदतोति ॥ | 19 ४९ पश्चात् पच्छइ २८२ 4 ३४ इदानीमेव्वहि २८० 20 ५० ततस्तदा तो २८२ 5 ३५ एव जि २८० | 21 ५१ त्वनुसाहावन्यथासौं २६८, 6 ३६ एवमेम २८० २८२ 7 ३७ नहि नाहि २८० 22 ५२ किं काइंकवणौ २७३ 8 ३८ प्रत्युत पच्छलिउ २८० 23 ५३ उन्नविच्छवुत्ता विषण्णवर्मो9 ३९ एवमेव एमइ २८० ताः २६७ 10 ४० समं समाणु २८१ 24 ५४ अत्खुः परस्परस्य २६८ 11 ४१ किल किर २८१ 25 ५५ अन्यादृशस्याण्णाइसावराइसौ 12 ४२ पग्गिमप्राइमप्राउप्राइव प्रायशः 26 ५६ वहिल्लगाः शीघ्रादी13 ४३ दिवा दिवे २८१ नाम् ॥ 14 ४४ सह सहुँ २८१ 27 ५७ हुहुरुपिग्घिगाश्शब्दचेष्टानु15 ४५ मा मं २८१ कृत्योः २८२ 16 ४६ कुतः कउकहुतिहु २८१ | 28 ५८ अनर्थका घइमादयः २८२ २८१ ___1 स्त्रियां तदन्ताड्डीः ॥ ४।४३१॥ 2 आन्तान्ताड्डाः ॥ ४।४३२ ॥ 3 अस्येदे ॥ ४।४३३ ॥ 4-5-6 पश्चादेवमेवैवेदानी-प्रत्युतेतसः पच्छइ एम्वइ जि एम्वहिं पञ्चलिउ एत्तहे ॥ ४।४२० ॥ 7 किलाथवा-दिवा-सह-नहेः किराहवइ दिवे सहुँ नाहिं ॥ ४॥४१९ ॥ 8-9 पश्चादेवमेवैवेदानी-प्रत्युतेतसः पच्छइ एम्वइ जि एम्वहिं पञ्चलिउ एत्तहे ॥ ४।४२०॥ 10 एवं-परं-सम-ध्रुवं-मा-मनाक एम्ब पर समाणु ध्रुवु मं मणाउं ॥ ४।४१८ ॥ 11 किलाथवा-दिवा-सह-नहेः किराहवइ दिवे सहुँ नाहिं ॥ ४।४१९ ॥ 12 प्रायसः प्राउ-प्राइव-प्राइम्व-पग्गिम्वाः ॥ ४।४१४ ॥ 13-14 किलाथवा-दिवा-सह-नहे: किराहवइ दिवे सहुं नाहिं ॥४॥४१९ ॥ 15 एवं-परं-सम-ध्रुवं-मा-मनाक एम्व पर समाणु धूवु मं मणाउं ॥ ४।४१८ ॥ 16 कुतस कउ कहन्तिहु ॥ ४॥४१६ ॥ 17 किलाथवा-दिवा-सह-नहेः किराहवह दिवे सहुं नाहिं ॥ ४।४१९ ॥ 18-19 पश्चादेवमेवेदानी-प्रत्युतेतसः पच्छइ एम्वर जि एम्वहिं पञ्चलिउ एत्तहे ।। ४।४२० ॥ 20 ततस्तदोस्तोः ॥ ४॥४१७ ॥ 21 वान्य. थोनुः ॥ ४।४१५ ॥ and सर्वस्य साहो वा ॥ ४॥३६६ ॥ 22 किमः काई-कवणौ वा ॥ ४॥३६७ ॥ 23 विषण्णोक्त-वमनो वुन्न-वुत्त-विच्चं ॥ ४।४२१ ॥ 24 परस्परस्यादिरः ॥ ४।४०९ ॥ 25 अन्यादृशोन्नाइसावराइसौ ॥ ४।४१३ ॥ 26 शीघ्रादीनां वहिल्लादयः ॥ ४।४२२ ॥ 27 हुहुरु-घुग्घादयः शब्द-चेष्टानुकरणयोः ॥ ४॥ ४२३॥ 28 घइमादयोनर्थकाः ॥ ४।४२४ ॥ Page #474 -------------------------------------------------------------------------- ________________ satras in order, 3rd Adhyâya, 4th Pada. 55 Brd Adhyaya, 4th Pada. | 19 १९ हिं भिस्सुपोः २६५ 1 १ दिही सुपि २६५ 20 २० स्त्रियां डेः २७१ 2 २ खम्यत उत् २६४ 21 २१ डस्ङस्योर्हे २७० 3 ३ ओत् सौ तु पुंसि २६४ 22 २२ हुमाम्भ्यसः २७१ 4 ४ ए भिसि २६६ 23 २३ उदोती जश्शसोः २७० 5 ५ टि २६५ 24 २४ ई नपि २७२ 6 ६ डिनेच २६६ 25 २५ क्तान्तस्यात उं खमोः २७२ 7 ७ सेहेहू २६६ 26 २६ सर्वगान डेहि २६८ 8 ८ भ्यसो हुँ २६६ 27 २७ डसे, २६८ 9 ९ सुस्सुहो उसः २६६ 28 २८ तु किमो डिह २७२ 10 १० आमो हं २६६ 92 २९ डसः सुश् यत्तर्किभ्यः 11 ११ टो णानुखारौ २६५ 12 १२ एं चेदुतः २६९ 30 ३० स्त्रियां डहे २७४ 13 १३ हि हे डिङस्योः २६९ 31 ३१ यत्तत् ढुंस्वमोः २७३ 14 १४ हुँ भ्यसः २६९ 32 ३२ इदम इमु नपुंसके २७५ 15 १५ आमो हं च २६९ 33 ३३ एतदेह एहो एहु स्त्रीनृनपि 16 १६ डमो लुक् २६६ 17 १७ सुससोः २६४ 34 ३४ जश्शसोरेइ २७३ 18 १८ हो जस आमन्त्रणे २६५ 35 ३५ ओइ अदसः २७४ 1 स्यादौ दीर्घहस्वौ ॥ ४॥३३०॥ 2 स्यमोरस्योत् ॥ ४॥३३१ ॥ 3 सौ पुंस्योद्वा ॥ ४।३३२ ॥ 4 भिस्येद्वा ॥ ४॥३३५ ॥ 5 एट्टि ॥ ४॥३३३ ॥ 6 किनेच्च ॥ ४॥३३४ ॥ 7 उसेहे-हू ॥ ४।३३६ ॥ 8 भ्यसो हुं ॥ ४।३३७ ॥ 9 डसः सु-हो-स्सवः ॥ ४१३३८ ॥ 10 आमो हं ॥ ४।३३९ ॥ 11 आट्टो णानुस्वारौ ॥ ४॥३४२ ॥ 12 एं चेदुतः ॥ ४।३४३ ॥ 13-14 ङसि-भ्यसू-डीनां हे-हुं-हयः ॥ ४।३४१ ॥ 15 हुं चेदुद्भ्याम् ॥ ४॥३४० ॥ 16 षष्ठयाः ॥ ४॥३४५॥ 17 स्यम्-जसू-शसां लुक् ॥ ४।३४४ ॥ 18 आमन्त्र्ये जसो होः॥ ४१३४६ ॥ 19 भिसूसुपोहि ॥ ४।३४७ ॥ 20 डेहि ॥ ४॥३५२ ॥ 21 ङस्ङस्योहे ॥ ४।३५० ॥ 22 भ्यसामोर्तुः ॥ ४॥३५१ ॥ 23 स्त्रियां जस्-शसोरुदौत् ॥ ४॥३४८॥ 24 कीबे जस्-शसोरिं ॥४॥३५३ ॥ 25 कान्तस्यात उं स्यमोः ॥ ४॥३५४ ॥ 26 डेहि ।। ४।३५७ ॥ 27 सर्वोदेईसेहीं ॥ ४॥३५५ ॥ 28 किमो डिहे वा ॥ ४।३५६ ॥ 29 यत्तकिंभ्यो ङसो डासुर्नवा ॥ ४॥३५८ ॥ 30 स्त्रियां डहे ॥ ४॥३५९ ॥ 31 यत्तदः स्यमोधैं त्रं ॥ ४।३६० ॥ 32 इदम इमुः कीबे ।। ४।३६१ ॥ 33 एतदः स्त्री-पुं-कीबे एह एहो एहु ॥ ४।३६२ ॥ 34 एहर्जस्-शसोः ४।३६३ ॥ 35 अदस ओइ ॥ ४॥३६४ ॥ Page #475 -------------------------------------------------------------------------- ________________ 56 Sutras in order. 3rd Adhyaya, 4th Pada. 1 ३६ इदम आअः २७३ | 20 ५५ हुं मस्महिङोः २८४ 2 ३७ सौ युष्मदस्तुहं २७६ 21 ५६ इदुदेत्खयोः २८५ 3 ३८ तुम्हे तुम्हइ जश्शसोः २७६ 22 ५७ स्यस्य सो लुटि २८४ 4 ३९ भिसा तुम्हेहिं २७६ 23 ५८ पर्याप्तौ भुवो वहुच्छः २८५ 5 ४० ड्यम्टा एइं तई २७६ 24 ५९ बजेर्वजः २८५ 6 ४१ तुज्झतुध्रतउ ङसिङसा २७६ 25 ६० बजो बुवः २८५ 7 ४२ सुपा तुम्हासु २७७ 26 ६१ क्रियेः कीसु २८६ 8 ४३ तुम्हहमाम्भ्यस्भ्याम् २७७ 27 ६२ पस्सगण्ही दृशिग्रहोः २८६ 9 ४४ अस्मदोम्हहं २७७ 28 ६३ तक्षेश्छोल्लः २८६ 10 ४५ सौ हर २७७ 29 ६४ होस्तोरुचारलाधवम् ॥ 11 ४६ मई ङ्यम्टा २७७ 12 ४७ डस्ङसिना महुमज्झ २७७ 30 ६५ बिन्दोरन्ते ॥ 13 ४८ अम्हई अम्हेइं जश्शसोः२७७ 31 ६६ हल स्थैङः॥ 14 ४९ भिसा अम्हेहि २७७ .. ६७ लिङ्गमतन्त्रम् ॥ 15 ५० सुपाम्हासु 33 ६८ शौरसेनीवत् ॥ 16 ५१ लटो हिँ वा झझ्योः २८४ 34 ६९ तयत्ययश्च ॥ 17 ५२ हिर्थास्सिपोः २०४ 35 ७० शेषं संस्कृतवत् ॥ 18 ५३ हु थध्वमोः २८४ 36 ७१ झाडगास्तु देश्याः 19 ५४ उ मिबिटोः २८४ सिद्धाः॥ __ 1 इदम आयः ॥ ४॥३६५॥ 2 युष्मदः सौ तुडं ॥ ४॥३६८॥ 3 जस्शसोस्तुम्हे तुम्हई ॥ ४।३६९ ॥ 4 भिसा तुम्हेहिं ॥ ४।३७१ ॥ 5 टा-उयमा पई तई ॥४॥३७०॥ 6 सि-उस्भ्यां तउ तुज्झ तुध्र ॥ ४।३७२ ॥ 7 तुम्हासु सुपा ॥ ४॥३७४ ।। 8 भ्यसाम्भ्यां तुम्हहं ॥ ४॥३७३ ॥ 9 आम्हह भ्यसाम्भ्याम् ॥ ४॥३८० ॥ 10 सावस्मदो हउं ॥ ४॥३७५ ॥ 11 टा-यमा मइं॥ ४॥३७७ ॥ 12 महु मज्झु ङसि-स्भ्याम् ॥ ४।३७९ ॥ 13 जस्-शसोरम्हे अम्हई ।।४।३७६॥ 14 अम्हेहिं भिसा ॥ ४॥३७८॥ 15 सुपा अम्हासु ॥ ४॥३८१॥ 16 त्यादेरायत्रयस्य बहुत्वे हिं न वा ॥ ४॥३८२ ॥ 17 मध्यत्रयस्याद्यस्य हिः ॥ ४॥३८३ ।। 18 बहुत्वे हुः ॥ ४॥३८४ ॥ 19 अन्त्यत्रयस्याद्यस्य उं ॥ ४॥३८५ ॥ 20 बहुत्वे हुँ ।। ४।३८६ ॥ 21 हि-स्वयोरिदुदेत् ॥ ४॥३८७ ॥ 22 वर्षीति-स्यस्य सः॥ ४॥३८८ ॥ 23 भुवः पर्याप्तौ हुच्चः ॥ ४॥३९० ॥ 24 व्रजेनः ॥ ४॥३९२ ॥ 25 बेगो ब्रुवो वा ॥ ४॥३९१॥ 26 क्रियेः कीसु ॥ ४॥३८९ ॥ 27 दृशेः प्रस्सः ॥ ४॥३९३ ॥ and ग्रहेण्हः ॥ ४॥३९४ ॥ 28 तक्ष्यादीनां छोल्लादयः ॥ ४॥३९५ ॥ 29 कादि-स्थैदोतोरुच्चारलाघवम् ।। ४।४१० ॥ 30-31 Not traced. 32 लिङ्गमतत्रम् ॥ ४।४४५ ॥ 33 शौरसेनीवत् ॥ ४।४४६ ॥ 34 व्यत्ययश्च ॥४॥४४७॥ 35 शेषं संस्कृतवत् सिद्धम् ॥ ४।४४८॥ 36 Not traced. Page #476 -------------------------------------------------------------------------- ________________ An Appendix containing an Alphabetical list of Prâkrita words occurring in the text with their equivalents in Samskrita. अ अआ-अजा 105 अइउद्धो- अति - ऊर्ध्वः 40 अइउब्भो - अति - ऊर्ध्वः 40 अइणावं - अतिनु 115 अणुं - अतिनु 115 अइरिं - अतिरि 114 अइसु - ईदृश: 268 अकखोडइ - ( असं कोषात् ) कर्षति 221 अकंदइ - आक्रन्दति 215 अक्कमइ - आक्रमते 219 अगणिमहो- अग्निमान् 126 अगणिवण्णो-अग्निवर्णः 48 अगणी - अग्निः 89 अग्गओ-अ -अग्रतः 156 अग्गमहो- अग्निमान् 126 अग्विण्णो-अग्निवर्णः 48 अग्गी- अग्निः 89 अंगमंगम्मि अङ्गे अने 163 अंगारो - अङ्गारः 58 अंगुअ:- इङ्गुदः 62 अच्छअरं अच्छरिअं - आश्चर्यम् 113 अच्छा रिजं अच्छइ - 1. आस्ते 203 - 2. कर्षति 221 < अच्छरआ अच्छरसा } - अप्सराः 135 अच्छा }-अक्षि 89,114 अजर - अर्जति 214 अज्जा-आर्या ( अश्वश्रूवाची ) 99 अजातिसो - अन्यादृश: 258 अटइ-अटति 75 अइ-कथति 215 अट्ठारहो - अष्टादश 85 अट्ठो अत्थो अडो-3 - अवट: 84 } अड्डक्खइ - क्षिपति 217 - अर्थ: 33 अड्ढो)–अर्धः 36 अद्धो अणवज्जो ] - अनवद्यः 35, अणवय्ये -255 अणुट्टिब्बम्हचेरो- अनुष्ठितब्रह्मचर्य: 40 अणुडिओ - अनुष्ठितः 40 अणुवअइ-अनुव्रजति 213 अणुहोईअमाणो ) अणु होइज्नमाणो अहोई अन्तो होइज्जन्तो -अनुभूयमानः 128 अंठि -अस्थि 114 अण्णइ - भुङ्क्ते 200 Page #477 -------------------------------------------------------------------------- ________________ Prâkrita words in an Alphabetical order. अफंसो - अस्पर्शः 57 } - अन्योन्यम् 113 अण्णोष्णकलो }-अन्योन्यकलहः 68 अब्भाअच्छइ - अभ्यागच्छति 220 अबिहडाइ - संगच्छते 220 1-1 स्नाति 209 अब्हुत्तई (-2 संदीप्यति 218 } 58 अण्णणं अण्णोणं अण्णत्तो अणद्दो अण्णत्थ अण्णह अणहि -अन्यतः 159 -अन्यत्र 158 अण्णू - अज्ञ: 45 अत्तमाणो - आवर्तमानः 84 अत्ता । अत्तो अस्थि - अस्ति 194 अत्थी - अर्थी 157 -- आत्मा 122 अदइ- ए- अत्ति 193 अदंसणो अहंसणो अद्दं- आर्द्रम् 111 अन्तग्गओ - अन्तर्गत: 59 अन्तरप्पा- अन्तरात्मा 53 अन्धो अन्धलो }-अदर्शनः 47 अन्तावेई - अन्तर्वेदिः 104 अन्तेपुरं - अन्तःपुरम् 59 अन्तेसहवासो - अन्तः सहवासः 59 -अन्ध: 161 अप्पआसइ - श्लिष्यति 223 अप्पज्जो - आत्मज्ञः 45 अप्पण्णू अप्पणअं - आत्मीयम् 158 अप्पा अप्पो -आत्मा 122 अप्पिओ - अर्पितः 59 अप्पाहs - संदिशति 222 अप्पु - आत्मभवम् 160 अमच्चो- - अमात्य : 33,61 अमरिसो- अमर्षः 49 अमु-अद: 136 अमु । - असौ Mas. 274,275, अमू 130 भ्रमःम अम्---असौ F'em. 135 अम्बो - आम्रः 40,61 अम्मि अम्हि } -अहम् 140 अम्भु - अश्मा 267 अम्हअण्णद्ध अम्हणद्ध अम्हा तिसो अम्हारिसो - वथमन्यत्र 156 } अम्हारु - अस्मदीयः 283 अरणं - अरण्यम् 110 अरहन्तो अरिहन्तो अरहो अरिहो अरुहो - अस्मादृश: 258,42 - अर्हन् 128 अरुहन्तो अरुमाणो अलअपुरधम्मो - अचलपुरधर्मः 52 अळसिप्पसूणवण्णो-अतसीप्रसूनवर्णः 77 अलसी - अतसी 106 अलाबू - अलाबू: 108 अलिअइ-उपसर्पति 218 अलं - आर्द्रम् 111 Page #478 -------------------------------------------------------------------------- ________________ अहिपच्चअड -1 आगच्छति 220 अवराण्हो-अपराह्नः 43 Prakrita words in an Alphabetical order. 50 अलिइ-आलीयते 205 अहिण्णू-अभिज्ञः 45 अवअक्खइ । अवअच्छ २ -2 गृह्णाति 202 अवअज्झइ -पश्यति 197 अहिमजू ? अवआसइ अहिमण्णू अवक्खइ । अहिवजू-अभिमन्युः 93-94 अवडो-अवटः 84 अहिवजू । अवण्हओ-अपह्नवः 43 अहिवण्णू अवरहो ... आ आअ अवराइसु-अन्यादृशः 268 आआ -इयम् 275 अवरोवरु-परस्परः 208 आआउ अवसुअइ-उद्वाति 211 आआओ अवहरइ-नश्यति 221 आअ ) आउ -अयम् 273 अवहावेइ-कृपयति 206 आओ) अवहो-उभयः 27 आअओ) 8 अवास आअच्छइ-आगच्छति 220 अविच्छो-अवीप्सः 35 आअज्झइ-वेपते 217 अवि णाम-अपि नाम 155 आअंछइ-कर्षति 221 असइ-ए-अश्नुते 196 आअड्डइ-व्याप्रियते 210 अस्ते-अर्थः 255 आअरइ-आद्रियते 21]. अह । असौ Fem. 135 आअब्बइ-वेपते 217 आअरिओ) अह-अदः 136 आआरिओ-आचार्यः 60 अह-असौ Mas. 130 आइरिओ) आअरिसो। आओ -आगतः 84 अवासें अवश्यम् 280 अहः अहं । अह अहम् 140 आआसो /-आदर्शः 49 अहं वि-अहमपि 155 अहरुटो-अधरोष्ठः 61 अहव आअस्कदि-आचष्टे 256 आआ । .... आओ /-आपः 134 अहवा अथवा 152 अहवइ-अथवा 281 अहिआई-अभिजातिः 103 अहिऊलइ-दहति 223 आओजो-आतोद्यः 68 -आजिघ्रति 209 आउड्डइ-मज्जति 213 Page #479 -------------------------------------------------------------------------- ________________ Prâkrita words in an Alphabetical order. इडी -बुद्धि: 102 इणं इमो इमो इ 60 आढत्तो - आरब्धः 44 आणच्छइ - कर्षति 221 आणंछइ - कर्षति 221 आपत्ती - आज्ञप्तिः 45 आणालो - आलानम् 51 आणावणं - आज्ञापनम् 45 आणिओ-आनीतः 63 आणीदा - आनीता 63 आफंसो - अस्पर्श: 57 आमेलो - आपीडः 64 आरद्धो-अ -आरब्धः 44 आरहइ-आरभते आरिओ-आर्यः 258 आरुहs - आरोहति 224 आरोलइ - पुञ्जति 214 आलिद्धो-आश्लिष्ट: 43 आलुंख - दहति 223 आळी - आली ( सख्याम् ) 103 आवत्तमाणो - आवर्तमानः 84 आसारो - आसार : 59 आसिआ -आशी: 135 आसो- अश्वः 57 आहइ काङ्क्षति 221 आहिआई - अभिजातिः 103 झिगुहाणिळआए - इति विन्ध्यगु हानिलयाया: 155 इअं - इयम् 132 इंगालो - अङ्गारः 58 इंगुओ-इदः 62 इच्छइ - इच्छति 203 इट्टा - इष्टा 100 } } इमा इमिआ इमी - इदम् 135, एतदू 136 इ-चिह्नम् 113 इत्तिअं - एतावत् 157 इत्तिलं | - इयत् 157 f - एतावत् 157 इत्थी - स्त्री 104 इदं - इदम् 135 इद्धी - बुद्धि: 102 इध - इह 249 इन्धं-चिह्नम् 113 - एषा 133 } - इयम् 132 इमु - इदम् 275 इमो -अयम् 118 } इर - किल 145 इस - ईषत् 152 इसी - ऋषिः 89 इहअ - इह 160 इसरो | - ईश्वर: 46 - स्मरः 85 ईसाणो - ईशान : 78 उ उआरो- उपचार: 150 उउंबरो - उदुम्बरः 84 उऊऋतु: 93 उऊहळं- उलूखलः 112 उक्करो उकेरो - उत्करः 59 Page #480 -------------------------------------------------------------------------- ________________ Prakrita words in an Alphabetical order. 61 उक्त कुरइ-उत्तिष्ठति 206 उक्खओ। -उत्खातः 60 उक्खाओ उग्घइ-निद्राति 211 उच्चअ-उच्चैः 152 उच्छवो-उत्सवः 34 उच्छाहो-उत्साहः 38 उच्छुओ-उत्सुकः 34 उच्छू-इक्षुः 93 उज्ज -ऋजुः 93 -आर्या (श्वश्रूः) 99 उद्यो-उष्ट्रः 36 उहइ-उत्तिष्ठति 206 उड्डी-वृद्धिः 103 उपाळहइ-उपालभते 216-7 उबुसइ-मार्टि 213 उम्भावइ-रमते 219 उमच्छइ-अभ्यागच्छति 220 उंबरो-उदुम्बरः 84 उल्लसइ-उल्लषति 221 उल्लं-आर्द्रम् 111 उल्लुकइ-तुण्डति 215 उवज्आरो-उपचारः 150 उव -उपगु 114 उवज्झाओ-उपाध्यायः 35 उवगउं । उपगु 115 उड्डी ।-ऋति 102 उवगाई। उवभुजइ-उपभुङ्क्ते 214 उवरिं-उपरि 151 उवहट्टइ-समारभते 212 उवाणओ-उपानत् 130 उव्वाइ-उद्वाति 211 उव्वालइ-कथयति 215 उव्विवइ उदिजते 203 है। बुद्धिः 103 उणमुत्तो-ऋणमुक्तः 68 उत्तंतो-वृत्तान्तः 67 उत्तरउत्तरी -उत्तरीयम् 81 उत्तिमो-उत्तमः 53 उत्थल्लइ-उच्छलति 207 उत्थारइ-आक्रमते 219 उत्थारो-उत्साहः 38 उद-आर्द्रम् 111 उद्दालइ-आच्छिनत्ति 215 उद्धी-बुद्धिः 102 उद्धुमाअइ । उद्धुमाइ उद्धमात 206 उन्नु-विषण्णः 268 उपरि-उपरि 151 उपरिल्लो (संव्यानम् )-उपरि 160 उपसप्पइ-उपसर्पति 218 उपस्तिदे-उपस्थितः255 उव्वेवइ अद्वजत उव्वीढो-उद्यढः 65 उव्वेढइ-उद्वेष्टते 204 उज्वेलइ-प्रसरति 209 उसहो-वृषभः 67 उहो-उभी 27 ऊरुदग्घा । ऊरुदनी 105 ऊरुदग्घी । ऊरुद्दअसा । ऊरुद्दअसी -ऊरुद्वयसी 105 ऊरुमेत्ता । | ऊरुमेत्ती ऊरुमात्री 105 Page #481 -------------------------------------------------------------------------- ________________ 62 ऊसलइ – उल्लषति 221 ऊसवो - उत्सव: 34 ऊसारो-: - आसार : 59 Prakrita words in an Alphabetical order. एरिसो - ईदृशः 64 एव । एवं ऊसहो - ऋषभः 68 ऊसुओ-उत्सुक: 34 ऊसो - उस्रः 57 अं - एतद् 136 एई- एषा 133 एको - एक: 259 एकआ एकइआ एकल्लो एको }-एकदा 160 } एकमेकं एकमेकेण एक्केकं ए - एक : 28, 29, 61, 73 } एकारहो - एकादृश: 85 एक्कारो - अयस्कारः 70 - एकैकम् 163 एगसिअ - एकदा 160 एगो - एकः 28, 29, 61, 73 एडआ - एडका 105 एहि - इदानीम् 151 एतिसो - ईदृश: 258 एतहे- इतः 282 एत्ता - इदानीम् 151 एत्तिअं - इयत् 151 - एतावत् एत्तुल - एतावान् 283 एत्थु - अत्र 279 एद्दहं - इयत् 157 एम - एवम् 280 एमझ - एवमेव 281,155 एवडु - एतावान् 283 एव्व एव 250 एव्वं दं - एवमेतद् 251 एव्वहि - इदानीम् 280 एस - एतद् 136 } एसो - एषः 125 एस - एवम् 155 एसा एह एहु एहो - एषा 133 - १ एष: 273 - २ ईदृक् 274 एहइ - ए - एधते 193 एहो - एषा 275 ओ ओक्खइ - पश्यति 197 ओअंदर - आच्छिनत्ति 215 1. अपकारः 149 ओआरो - २. अवतारः 149 उपचारः 150 ओगाहs - अवगाहते 224 ओझरो - निर्झरः 63 ओहूं- आर्द्रम् 111 ओपिओ-अर्पित: 59 ओमलं- निर्माल्यम् 56, 110 ओलं-आर्द्रम् 111 ओळी - आली ( पङ्क्तौ ) 102 ओवासइ - अवकासते 209 ओवाहइ - अवगाहते 224 ओसरइ ( - अपसरति 204 - अवतरति 212 ओस - औषधम् 78 Page #482 -------------------------------------------------------------------------- ________________ Prakrita words in an Alphabetical order. 63 का कत्ता कर्ता 96 कटारो कत्तारो । कहून -कृष्टा 260 कत्थून कृष्ट्वा 260 ओसुक्कइ-तिजति 214 ओहरइ-अवतरति 212 ओहलो-उदूखलः 71 -उलूखलः 112 ओहावइ-आक्रमते 219 ओहिरइ-निद्राति 211 क क-१ कः 272 का-२ का 274 कअतित्थो । कअतूहो -कृततीर्थः 41 कअरामपाअवडणो । -कृतरामपादकअरामपावडणो पतनः 84 कअसासो-कृतसस्यः 57 कअंबो-कदम्बः 77 कअळी-कदली (द्रुमः) 106 कइमा-कविलम् 99 कइमो-कतमः 30 कडू-कटुः 94 कड्ढइ-कर्षति 221 कणवीरो-करवीरः 82 कणिआरो कण्णिआरो-कर्णिकारः 46,71 कण्णेरो । कणेरू-करेणूः ( Fem.) 108 कंठो-कण्ठः 75 कण्हो-कृष्णः 43,51 कत्तारं-कर्तृ 114 कत्थ-कुत्र 155,158 कदुअ-कृला 250 कदो। -कुतः 155 कत्तो कन्दो-स्कन्दः 32 कभु-कफः 267 कमढो-कमठः 75 कमळो-कमलम् 258 कमवइ-खपिति 218 कमो-क्लमः 50 कंपो-कम्पः 79 कंभारो । कइवओ कतिपयः 81 कइवाहो कई-1 कपिः 79 -2 कविः 86 कउ-कुतः 281 कउच्छेअओ-कौक्षेयकः 69 कउरवो-कौरवः 70 कउहो-कातरः 79 कओ।-कृतः 38,41 -कुतः 155 ककुहा-ककुप् 133 कंकोडओ-कर्कोटकः 54 कंखइ)-१ काङ्क्षति 221 -२ कङ्खति 224 कंचुओ-कञ्चकः 53 कम्हारो -काश्मीरः 42 कंभूरु-काश्मीरः 267 कमइ-भुङ्क्ते 200 कम्मइ-(धुरं ) करोति 202 कम्मवइ-उपभुङ्क्ते 214 कंमो-कर्म 123 | कयंधो-कबन्धः 80 Page #483 -------------------------------------------------------------------------- ________________ 64 Prâkrita words in an Alphabetical order. करअवि कहावणी - कार्षापणः 41 कहि - कुत्र 158 करइ करइउ कहु - कुतः 281 काउका 131 करए करएपि कर एप्पि कर एपिणु कर एप्पिणु करइ - करोति 200 करणिजो । करणीओ | करळी - कदली ( अद्रुमः ) 100 करिदृण } करिणो करी - कृत्वा 279 -- करणीयः 81 - कृत्वा 250 कसणो कसिणो }-करी 123 करिस:- करीषः 63 करेणू-करेणूः (Mas.) 108 कलइ - कलति 224 कलए - करोति 200 कलओ कलाओ - कलाद: 60 कल्हारो - कहारः 42 कवडिओ - कदर्थितः 36 कवड्डो - कपर्द : 36 कवन्धो-कबन्धः 80 - कृष्णः 51 कसा - कृशा 100 कसिटो - कष्टः 258 कसिणो - कृत्स्नः 49 कह - कुत्र 155, 158 कहं- कथम् 249 कहइ - 12 कथति 215 -) 1 कथयति 215 काउआण काउआणं काऊण काऊं - कृत्वा 153-54 काउं - कर्तुम् 153 काओ का 131 कागु- काकः 267 काढं - गाढम् 262 काराविअं ) कारिअं }- कारितम् 115 कारू - कारुः 92 कारो - कटुः 94 कालाअसं] कालासं - कालायसं 113 काळा काळी । कासं - कांस्यम् 54 कासइ - कर्षति 221 कासओ-कर्षकः 57 कासवो - कश्यपः 57 -काली 104 कासा - कृशा 100 काहलो - कातरः 77 काहावणी - कार्षापण: 41 कि) किं किं वि- किमपि 154 किंसुओ- किंशुकः 55 किई - कृतिः 103 किओ - कृपः 66 किचिहरो - कृत्तिधरः 33 - किम् 135,155 Page #484 -------------------------------------------------------------------------- ________________ कुप्पासो-कूर्पासः 60 कुंपला कुरुअरी-कुरुचरी 105 कुसुमपअरो । कुसुमप्रकरः 47 केअइ ? -क्रीणाति 202 किसलं । किसलयम् 113 Prakrita words in an Alphabetical order. 65 किडी-किरिः 89 कुतुंब-कुटुम्बम् 258 किं णेदं-किमिदम् 251 कुदो-कुतः 155 कित्तिलं-कियत् 157 कुप्पइ-कुप्यति 205 किध-कथम् 278 कुप्पिसो] . किं ति-किमिति 155 किम-कथम् 278 कुमरो-कुमारः 60 किर-किल 145,281 किरिआ-क्रिया 102 कुंपलो-कुसलः, कुङ्मल: 54,38 किरिआवरो-क्रियापरः 49 किलन्तो-क्लान्तः 50 किलिट्ठो-क्लिष्टः 50 कुलं-कुलो–कुलम् 55 किलित्तो-कृप्तः 68 कुसुमप्पअरो। किवाणो-कृपाणः 66 किविणो-कृपणः 57,66 कूरवंका-ईषद्वका 152 किसरो-केसरः 68 केइ काणात किसलअं केढवो-कैटभः 75 किसाणू-कृशानुः 66,78 केण वि-केनापि 155 किह-कथम् 278 केतिसो-कीदृशः 258 कहि-कुत्र 158 केत्तिअं-कियत् 157 की केत्तलु-कियत् 283 कीउ -का 131,274 केद्दहं-कियत् 157 कीओ) केम-कथम् 278 कीओ-क्लीबः 50 केरिसो-कीदृशः 64 कीणइ-ए-क्रीणाति 202 केवटो-कैवर्तः 35 कु-कः 117,272 केवडु-कियत् 283 कुओ-कुतः 155 केवलाअइ-समारभते 212 कुचो-कुचः 259 केसरो-केसरः 68 कुच्छेअओ-कौक्षेयकः 69 केसुओ-किंशुकः 55 कुज्जो-कुब्जः ( पुष्पवाची) 72 कुज्झइ-क्रुध्यति 203,216 केहु -कीदृक् 274 कुछ-कुड्यम् 75 कुढारो-कुठारः 75 को-कः 27 कुंड-कुण्डम् 271 | कोआसइ-विकसति 223 केही केहो) Page #485 -------------------------------------------------------------------------- ________________ 66 Prâkrita words in an Alphabetical order. खिज्जइ - खिद्यति 203,216 खिपइ - क्षिपति 217 खीलओ - कील: 72 कोहलं- कुतूहलम् 72 कोक्कइ - व्याहरति 48 कोच्छेअओ - कौक्षेयकः 69 कोट्ठा (—क्रोष्टा 94 कोहारो कोपरो-कूर्परः 66 को-कोप: 267 कोमळो - कोमल : 258 कोहण्डी ( कोहली I - कुश्माण्डी 106 कोहलं ) कोहल्लं –कुतूहलम् 72 ख - 1. खचति 212 खअइ - 2. क्षयति 209 खइओ - खचितः 74 खउरइ - क्षुभ्यति 217 खओ-क्षयः 32 खज्जो - -क्षय: 35 खवंगं-खट्वाङ्गम् 75 खणो-क्षण: ( कालः ) 34 खंडिओ - खण्डितः 58 खण्णू-स्थाणुः ( अहरि: ) 93 खंधो-स्कन्धः 32 खंभो - स्तम्भः 32 खलपू - खलपूः 95 खलबुं - खल 114 खल्लीडो - खल्वाट: खसिओ - खचितः खाअइ) खाइ खाउ खाहिइ) खाणू- स्थाणुः ( अहरिः ) 93 60 74 - खादति 204 खुज्जो -कुब्ज: ( अपुष्पवाची ) 72 खुडिओ - खण्डितः 58 खुप - मज्जति 213 खुव्वइ - क्षुभ्यति 217 खेडओ | - क्ष्वेडक : 31 } - फाटक 31 गअं-गतम् 115 गअपीडो ( गअपेडो | गउ-गौः 96,109 ग - गलपीड: 64 गउओ - गवयः 58 गउरअपिओ-गौरवप्रियः 70 ग गओ-गतः 41 गग्गरो - गद्गदः 97 गच्छइ-गच्छति 196 गजो- गजः 259 गज्जइ-गर्जति 213 - गण्यः 254,257 गड्डो - गर्तः 36 ics - प्रभाति 208 गदुअ - गत्वा 250 गंतून - गत्वा 260 गंदुओ-कन्दुकः 73 गभिओ - गब्भिणो } -गर्भितः 78 गमिअ- गत्वा 250 गमिदूण - गत्वा 260 गरिमा } -गरिमा 132 गरुई - गुर्वी 107 Page #486 -------------------------------------------------------------------------- ________________ Prâkrita words in an Alphabetical order. गरुओ-गुरुकः 64 गलुलो-गरुडः 75 गोई - गुलूची 106 गल्लत्थइ - क्षिपति 217 गवेसइ - गवेषयति 223 गव्विरो - गर्ववान् 157 गसइ - प्रसति 222 गहवई - गृहपतिः 85 गहिओ - गृहीतः 63 गहिरो - गभीरः 63 गहदि }-गृह्णाति 286 गाई-गौ: 109 गामणि- णि- ग्रामणि 114 गामणी - ग्रामणीः 92 गारवपिओ - गौरवप्रियः 70 गिज्झइ - गृध्यति 203 गिष्ठी }गृष्टिः 103 गिम्हो - ग्रीष्मः 42 गिरइ -- गिरति 224 गिरा - गीः 131 गिहो - ग्रीष्मः 254 गिळोआ) लौ: 96 गिळोओ। jछो-गुच्छ: 54 गुडो- गुडः 74 गुणं गुणो - गुणः 56 गुप- गुप्यति 217 गुंफ - गुम्फति 80 गुब्भो - गुल्फः 80 गुम्मइ - मुह्यति 224 गुम्मडइ) गुरुओ-गुरुकः 64 गुललइ - ( चाटु ) करोति 201 गुलो-गुडः 74 हळू-हवान् 157 गेहs - गृह्णाति 202 गोहो- गोधुक् 116 गोरीआ - गौरी 104 घट्ट - भ्रंशति 220 घडो - घटः 75 घत्तइ ) - 1 गवेषयति 223 -2 क्षिपति 217 घरो- गृहम् 85 घसइ-मार्ष्टि 213 घ घाडइ - भ्रंशति 220 घिसइ - प्रसति 222 घुम्मइ ( घुलइ - घूर्णति 207 घुसलइ - मध्नाति 215 घेइ - गृह्णाति 286 घेत्तुं । - प्रहीतुं गृहीत्वा 153 घेत्तु आण, घेत्तूण - गृहीत्वा 153 घोलइ - घूर्णति 207 घोसो - घोषः 41 च चअइ - शक्नोति - 212 चआ-त्वक् 134 चइइओ) – चैत्यः 33 चइत्तो चइत्तो - चैत्रः 69 चउग्गुणो- चतुर्गुण: 71 67 Page #487 -------------------------------------------------------------------------- ________________ 68 Prakrita words in an Alphabetical order. चिदि। चउत्यो -चतुर्थः 33,71 चिट्ठइ -तिष्ठति 206,256 चिणइ-ए-चिनोति 196 चिणिऊण चिवा 154 चिणेऊण चित्ला 154 चिन्धं -चिह्नम् 113 चिलाओ-किरातः 72 चिहुरो-चिकुरः 74 चीमूतो-जीमूतः 262 चुक्कइ। -भ्रंशति 220 चउद्दहो-चतुर्दश 85 चउरो-चत्वारः 116 चउव्वारो-चतुर्वारः 71 बच्चर-चत्वरम् 113 चच्चरो-चत्वरः 33 चच्चारइ-उपालभते 217 चंछइ-तक्ष्णोति 223 चज्झइ-पश्यति 197 चण्डइ-पिनष्टि 220 चड्डइ-भुङ्क्ते 200 चंडो-चण्डः 58 चत्तारि चत्तारो -चत्वारः 116 चन्दओ चन्दो -चन्द्रः 160,44 चन्द्रो चन्दिमा - चन्द्रिमा -चन्द्रिका 100 चमडइ-भुङ्क्ते 200 चमरो-चामरः 60 चुच्छो-तुच्छः 76 चुडो-चण्ड: 58 चूदु-चूतः 267 चूहइ-क्षिपति 217 चेअइ-ए। चिनोति 196 चेइ-ए । चेइअपरो-चैत्यपरः 50 चेत्तं-चैत्य विशेषः 70 चेत्तो-चैत्रः 69 चोग्गुणो-चतुर्गुणः 71 चाहा-चतुर्थः 33,71 चलइ चलति 205 चोरिअकुसलो। चौर्यकुशलः 50 चल्लइ चलणो-चरणः 82 चवइ-कथयति 215 चोरिआकुसलो चोव्वडइ-मृक्षति 222 चोव्वारो-चतुर्वारः 71 च्छुण्णो-क्षुण्णः 84 चविडा) चपेटा 100 चवेडा-चपटा 100 चाउँडा-चामुण्डा 100 च्छोल्लइ-तक्ष्णोति 286 चिआ विट 134 च्छोल्लदि-तक्ष्णोति 286 चिआओ चिंचइ चिंचअइ-मण्डयति 214 चिंचिलइ । छइओ-स्थगितः 34 छउमपरो-छद्मपरः 51 Page #488 -------------------------------------------------------------------------- ________________ छउमो-छद्म 123 छड - आरोहति 224 छडी - छदिः 103 छणो-क्षण: ( उत्सवः ) 34 छत्तिवण्णो-सप्तपर्णः 83 छप्पओ - षट्पदः 83 छमाहरो - क्ष्माधरः 48 छमी - शमी 106 Prâkrita words in an Alphabetical order. छम्मुह - षण्मुखः 83 छम्मो-छद्म 123 छलो - झरः 262 छात्र-छाया 101 छाइलो -छायावान् 157 छाई - छाया 101 छालो-छाग: 72 छाही - छाया 101 छिन्दइ - ए - ( 1. छिनत्ति 198 छिरा - सिरा 101 छिवइ - स्पृशति 206-7 छिहा स्पृहा 101 छुहा S-2. anfeafa 215 छीअं-क्षुतम् 112 छुच्छो-तुच्छ: 76 छंद - आक्रमते 219 } -1 क्षुत् 133 -2 सुधा 83 छो-षट् 129 छुहारो - सुधाकरः 83 ज जअडइ-त्वरते 208 जइ-यत्र 278 जइ अहं जइहूं -यहम् 156 जई इमा}--यदीमाः 159 जइसु - यादृशः 268 जउणतडं - यमुनातटम् 110 जउणा-यमुना 100 जं यत् 151,136 जंति - यदिति 155 जग्गइ - जागर्ति 210 जच्छइ - यच्छति 203 जज्जो - जय्य: 35 जडालो - जटावान् 157 जडिलो - जटिल : 74 जदराणलो जढलाणलो - जठरानल: 81 जणि) जणु -इव 279 जत्थ-यत्र 158 जद्ध-यत्र 158 जपिरो - जपशील : 161 जप - कथयति 215 जमो - यमः 81 जंभाअइ ( जंभाई जम्मइ ( - जमति 205 1}- जृम्भते 207 जंबू - जम्बू : 107 जम्मणो जम्मो जरआ जरआउ जरआओ जह जहा -- जन्म 123 - जरा 98 जरा जसो - यशः 129 यथा 152 69 Page #489 -------------------------------------------------------------------------- ________________ 70 Prakrita words in an Alphabetical order. जह । यत्र 158 जहि। जहिहिलो) जहुहिलो -युधिष्ठिरः 62 जहे-या 275 जा-1 या 133 -2 यावत् 155 जाअं-जातम् 115 जाअइ-जायते 207 जीआ-ज्या 102 जीआवरो-ज्यावरः 51 जीहइ-लज्जते 214 जु-यः 273 जुउच्छइ-जुगुप्सति 223 जुज्जइ-युनक्ति, जुजइ युज्यते 200 जुज्झइ-युध्यते 203 जुण्णो-जीर्णः 64 जुत्तं ति-युक्तमिति 155 जुत्तं णिमं-युक्तमिदम् 251 जुत्तो-युक्तः 38 जुप्पइ ।-युज्यते, युनक्ति 200 जुवा ) जुवाणो -युवा 122 जाइ । जाआ-जाया 97 जाआ) जाइ -जाया 270 जाई) जाउं-यावत् 155 जागरइ-जागर्ति 210 जाणइ-जानाति 206 जाणिऊण-ज्ञात्वा 154 जाणिओ-ज्ञातः 37 जाणेऊण-ज्ञात्वा 154 जामहि-यावत् 278 जाव-यावत् 155 जि-एव 280 जुवो । जुम्हअम्हप्पअरणं-युष्मदस्मत्प्रकरणम् 81 जूरइ2-1. क्रुध्यति) 216 5-2. खिद्यति । जेउआण) जित्वा 154 जिणिऊण जित्वा 154 जिणेऊण जिण्णो-जीर्ण: 64 जित्तिअं जित्तिलं-यावत् 157 जेऊण 1 जेएप्पड़ जेएव्व -जेतव्यः 283 जेएव्वइ जेत्तिअं-यावत् 157 जेत्तुलु-यावान् 283 जेत्थु-यत्र 279 जेम-यथा 278 जेमइ-भुङ्क्ते 200 जेवडु-यावान् 283 जेह) जेहु -यादृक् 274 जेहो) जिध) जिम-यथा 278 जिह ) जिमइ-भुङ्क्ते 200 जिहा ) जिब्भा-जिह्वा 99 जिहा। 15155. Page #490 -------------------------------------------------------------------------- ________________ 71 जोआ और 109 Prakrita words in an Alphabetical order. जो-यः 124,273 | डट्ठो-दृष्टः 76 डब्भो-दर्भः 76 जोआओ डमरुओ-डमरुकः 75 जोण्डा-ज्योत्स्ना 43 डरइ-त्रस्यति 222 जोसिआ-योषित् 134 डरो-दरः 76 जोहालो-ज्योत्स्नावान् 157 डवइ-आरभते 218 डहइ-ए-दहति 196 झंखइ । -निश्वसिति 216 डिक्कइ-(वृषो) गर्जति 213 उपालभते 216-7 डिप्पइ-ए-1 दीप्यति 196 संतप्यति 216 5-2 विगलति 220 झडिलो-जटिलः 74 डिम्भइ-संसति 222 झणइ-जुगुप्सति 223 डंडुल्लइ-भ्रम्यति 219 झत्ति-झडिति 155 डोहलो-दोहदः 76 झप्पइ-जुगुप्सते 223 झरइ1-1 क्षरति 209 -2 विस्मरति 210 ण-नतम् 115 झुणी-ध्वनिः 88 णअणं टगरो-तगरः 77 णअपाअवीढो) - टट्ठो-स्तब्धः 44 णइगामो। टमलुको-डमरुकः 262 णइग्गामो" -नदीग्रामः 46 टसरो-त्रसरः 76 णओ-नतः 78 टिविडिकइ-मण्डति 214 णं-नूनम् 250 टूवरो-तूवरः 76 णच्चइ-नृत्यति 203 णडइ-गुप्यति 217 ठक्का-ढक्का 262 णडालं-ललाटम् 110 ठंभो-स्तम्भः 32 णणंदा-ननाब्दा 109 ठविओ-स्थापितः 61 णत्तिओ) ण णअणो नयनम् 55 णअपावीढो नतपादपीठः 83 ठाअइ तिष्ठति 206 णत्तुओ-नप्लकः 67 गंदइ-ए-नन्दति 193 ठाविओ-स्थापितः 161 ठीणं-स्त्यानम् 111 णंदिअव्वो नन्दितव्यः 97 णंदेअव्वो नान्दतव्यः । णमोकारो-नमस्कारः 59 णरिंदो-नरेन्द्रः 61 डंसइ-ए-दंशति 196 Page #491 -------------------------------------------------------------------------- ________________ 72 Prakrita words in an Alphabetical order. णिरप्पइ - तिष्ठति 206 रिवइ - बुभुक्षति 216 णिरवगाहो - निरवगाह : 53 णिरवसेसो - निरवशेषः 53 - नरः 78 णवइ- नमति 203 णस्सइ - नश्यति 205 हं नभः 136 णाओ - ज्ञातः 37 पाऊण - ज्ञाला 154 णाधु - नाथ: 267 गाणं - ज्ञानम् 46 णावा- -: 109 णाविओ - नापितः 79 णास - नश्यति 205 णिअइ- पश्यति 197 णिअच्छइ - पश्यति 197 पिआरइ - ( काणेक्षितं ) करोति 201 उड्डुइ - मज्जति 213 जिरं- नूपुरम् 112 णिच्चलो - निश्चल: 35 णिज्झरइ - क्षयति 209 णिज्झरो - निर्झर: 48 पिलो - निष्ठुर : 48 ges - (निष्टम्भं ) करोति 201 पिडालं - ललाटं 116 णिड्डुहइ - विगलति णिद्दाइ - निद्राति 211 णिद्धो- स्निग्धः 50 220 णिपिहो - निःस्पृहः 44 णिप्फावो - निष्पाप: 39 णिप्फेसो - निष्पेष: 39 मिइ - न्यस्यति 209 णिमाणइ णिम्मइ णिम्मवइ . - निर्मिमीते 205 णिम्मलं - निर्माल्यम् 56 निरन्तरो - निरन्तरः 53 गिरिणिय }-पिनष्टि 220 णिरुग्घइ - निलीयते 209 णिळिअइ णिges विज्जइ - निष्पद्यते 216 } - निलीयते 209 वित्तो - निवृत्तः 67 णिवरs - आक्षिपति 216-7 rass - निपतति 62 विहs - पिनष्टि 220 णिविडो - निबिड : 75 णिवुइ - निवृत्ति: 58 णित्तो - निवृत्तः 67 णिवो नृपः 66 विडइ - ( दुःखं ) मुञ्चति 199 व्विरइ - ( दुःखं ) कथयति 216 णिव्वलs - निष्पद्यते 216 णिव्वोळइ–( मन्युनौष्ठमालिन्यं ) करोति 201 णिव्वाइ- विश्राम्यति 219 णिसण्णो- निषण्ण: 72 णिस्सहो }-निःसद्दः 53,57 णिसिअरो जिस अरो णि सीढो । जिसीहो । हिरइ - आक्रन्दति 215 - निशाकरः 60 - निशीथ: 78 हिवो - निवह: 52 हिसो - निकषः 74 Page #492 -------------------------------------------------------------------------- ________________ Prakrita words in an Alphabetical order. तइसु - तादृश: 268 तक्खइ - तक्ष्णोति 223 तक्खा तक्खाणो तक्खो तच्छइ - तक्ष्णोति 223 } तटाकं - तडाकम् 262 णिहाआइ णिहाइ णिहिओ णिहित्तो णीमी - नीवी 106 णीमो-नीपः 79 णीलंछइ - (निष्पातं ) करोति 202 णीवी - नीवी 106 णीसत्तो - निष्षतः 57 } - पश्यति 286 - निहित: 47 णीससइ - निःश्वसिति 216 णीसहो - निःसह: 53,57 णीसासो - निःश्वास: 46 गुमइ - न्यस्यति 209 णुमज्जइ - निषीदति 208 णुमण्णो- निषण्ण: 72 णूउरं नूपुरं 112 णूण | - नूनम् 155 उआण - नीला 154 उरं-नूपुरम् 112 ऊण - नीला 154 हो-स्नेहः 49 गोमाळिआहरो - नवमालिकाधरः 71 पोल - क्षिपति 217 मोहळि आणिमिओ- नवफलिकानि - र्मित: 71 हलो- लोहल: 82 हाओ - स्नातः 43 त a-aa Ind. 151 तं ति - तदिति 155 तं वि -- तमपि 155 तइ - तत्र 278 तइओ - तृतीयः 63,80 १० - तक्षा 122 तहून दृष्ट्वा 260 तडइ तड्डइ }-तनोति 200 तडवइ तणइ - ए तणूई - तन्वी 107 तणू तणूउ तणूओ - तनोति 200 -तनु 107 तत्तबु - तत्त्वत् 123 तत्तो - तप्तः 49 तत्थून- दृष्ट्वा 260 तम्बमइओ । तम्बमओ तम्बो - स्तम्बः 44 तम्बोली - ताम्बूली 106 तंभो -स्तम्भः 32 - ताम्रमयः 39 तरइ - शक्नोति 212 तलविटं ) तलवेंट (तालवृन्तम् 111 तविओ - तप्तः 49 तवो - स्तवः 37 ता- तावत् 155 ता- तस्मात् 249 ताउं - तावत् 278 ताढा - दंष्ट्रा 102,262 तातिसो - तादृशः 258 73 Page #493 -------------------------------------------------------------------------- ________________ तामहि तावत् 278 तालवेंट-तालवृन्तम् 111 तूरमाणो खरन् 128 74 Prakrita words in an Alphabetical order. ताबु-तापः 267 | तुवरइ-खरते 208 ताम ) तुवं तुह -खम् 137,276 तामोतरो-दामोदरः 258 तामोतलो-दामोदरः 262 तुह्मकेरो-युष्मदीयः 181 तारिसं-तादृक् Neu. 136 तूणो-तूणः 66 तारिसो-तादृक् Mas. 129 तूरइ-वरते 208 तालविंट तूरंतो ) तूरेंतो । ताव-तावत् 249 तिक्खो-तीक्ष्ण: 32 तूरेमाणो) तिणि-त्रयः 91 तूरो-तूर्यः 41 तिण्हो-तीक्ष्णः 32 तूसइ-ए-तुष्यति 196 तित्तिरो-तित्तिरिः 88 तेअइ-तिजति 214 तित्तिलं तावत् 157 तेअवइ-संदीप्यति 218 तिध) तेत्तिअं-तावत् 157 -तथा 278 तेत्तुलु-तावान् 283 तिरिच्छी-तिर्यङ् 126 तेत्थु-तत्र 279 तिह-तथा 278 तेदह-तावत् 157 तिहु-कुतः 281 तेम-तथा 278 तीरइ-शक्नोति 212 तेरहो-त्रयोदश 85 तीसा-त्रिंशत् 104 तेलप्पिओ-तैलप्रियः 48 तुं-खम् 137 तेळोकणाहो । -त्रैलोक्यनाथः 47 र तुअइ-ए-तुदति 196 तेल्लोकणाहो तेवडु-तावान् 283 तुडइ) तेह । तुइ-त्रुट्यति 205 तेहु -ताहक 274 तुम-खं 137 तुम्हकेरो तो-ततः 282 -युष्मदीयः 158,283 _ -तदा 282 तुम्हेच्चअंन्यौष्माकम् 159 तोणीरो-तूणीरः 66 तुरंतो ) @-सः 273 तुरंतो । थकइ-तिष्ठति 206 तुरेमाणो) | थंभो-स्तम्भः 32 तिम तुइ-तुण्डति 215 तेहो) तुरमाणो/-खरन् 128 Page #494 -------------------------------------------------------------------------- ________________ थीणं त्यानम् 111 Prakrita words in an Alphabetical order. 75 थवो-स्तवः 37 | दरइ-द्रियते 202 थाला-धारा 262 दरिओ-दृप्तः 68 थिण्णं 1 . दरिसो-दर्शः 49 दळइ-दलति 222 थुवओ-स्तावकः 58 दग्विअरो-दर्वीकरः 52 थुल्लो-स्थूलः 47 दसारो-दशाहः 41 थूणा-स्थूणा 100 दहि-हि-हि-दधि 114 थूणो-स्त्येनः 89 दहो-ह्रदः 44 थूलो-स्थूलः 47 दाघो-दाहः 83 थेणो-स्त्येनः 69 दाढा-दंष्ट्रा 102,262 थेरो-स्थविरः 70 दाणजलहिताई। -दानजलार्द्रितानि 87 थोको-स्तोकः 61 दाणजलोल्लिआई थोणा-स्थूला 100 दाणिं-इदानीम् 249 थोरो-स्थूलः 47 दामं . दाम 135 दामाणं दाम 135 दइच्चो-दैत्यः 70 दइवज्जो दारं-द्वारम् 110-11 दाव-तावत् 249 दासो-दर्शः 49 दाहिणो-दक्षिण: 42 दिअरो-देवरः 68 दइवण्णू-दैवज्ञः 45 दको-दष्टः 31 दक्खिणो-दक्षिणः 42 दच्छो-दग्धः 36 दिअसो-दिवसः 83 -दृष्ट्वा 152 द आण दहण दहुआणं । दिअहो। दिआ-1. दृक् 134 2. द्यौः 103 दिग्धो-दीर्घः 42 दिग्घं-दीर्घम् 161 दिग्धणंगूलो) का दवणं दृष्ट्वा 154 दट्ठो-दष्टः 31,76 दणुअवहो। दनजबन्धः 84 दिग्घलंगूणो दीर्घलाशूल: 82 दणुवहो । दप्पुलो-दर्पवान् 157 दम्भो-दम्भः 76 दयाळू-दयावान् 157 दरदलिआ-दरदलिता 76 दरो-दरः 76 दिट्ठसामत्थो-दृष्टसामर्थ्यः 34 दिवसोंदेरो-दृष्टसौन्दर्यः 40 | दिट्ठो-दृष्ट: 34 दिण्णो-दत्तः 36 दिप्पइ-तृप्यति 207 दिवइ-ए-दीव्यति 195 Page #495 -------------------------------------------------------------------------- ________________ 76 Prakrita words in an Alphabetical order. दिवे-दिवा 281 दिसआ-दृषद् 133 दूहवो-दुर्भगः 73 देअरो-देवरः 68 देवखइ-पश्यति 197 दिसाओ-दिक 134 देउलणाहो । देवकुलनाथः 84 दिहा गओ-द्विधा गतः 63 दीहरंदाघम् 161 देवउलणाहोल देरं-द्वारम् 110-11 देवं-दातुम् 279 देवणाअसुवत्तो-देवनागसुवक्र: 54 दीहो । दीर्घ: 42 दीहरो देवपरो । दैवपरः 47 दुअल्लं) दुउलं-दुकूलं 118 देवपरो-दैवपरः 47 देव्वज्जो दैवज्ञः 45 देव्वण्णू-वज्ञः 45 दो । दुआरं-द्वारम् 110-11 दुउणो-द्विगुणः 62 दुक्करो-दुष्करः 145 दुक्खिओ-दुःखितः 42,53 दुगच्छइ) दुगुच्छइ-जुगुप्सते 223 दोणि-द्वौ 90 दोहलो-दोहदः 76-7 दोहा इओ-द्विधा कृतः 63 द्रहो-हृदः 44 दुगुंछइ दुग्गाईरमणो । दुग्गादेईरमणो -दुर्गादेवीरमणः 84 दुणि-द्वौ 90 दुय्यणे-दुर्जनः 255 दुरुत्तरो-दुरुत्तरः 53 दुवारं-द्वारम् 110-11 दुवे-द्वौ 90 धंसइ-ए-ध्वंसति 193 धो-धन्यः 254 धो-धन्यः 257 धजण्णो-धृष्टद्युम्नः 37 धो-धृष्टः 67 धणजए-धनञ्जयः 254 दुसहो । तामहः 53 धणु । धनुः 136 दुस्सहोसह 53 धणुहं । दुहओ-दुर्भगः 73 दुहा इओ-द्विधा कृतः 63 दुहिआ-दुहिता 109 दुहिओ-दुःखितः 42,53 दुहो-दुःखम् 41 दूआ-दुहिता 109 दूसहो-दुःसहः 53 दृसासणो-दुःशासनः 57 घणुहो) धणुहं -धनुः 129 धणू धत्ती-धात्री 44 धनमणो-धनवान् 157 धम्मगुवो-धर्मगुप् 128 धम्मिल्लं . 111 Page #496 -------------------------------------------------------------------------- ________________ धम्मिल्लहरो धम्मेलहरो धम्मो धर्मः 52 धाअइ-ए}-दधाति 195 धाइ घाउ धावइ धाहि धाई । धारी Prâkṛita words in an Alphabetical order. निच्छलो - निर्झर : 262 निठुरो - निपुरः 81 निमिल्लइ निमीलइ धिज्जं धीरं - धमिलधरः 62 - धावति 204 -धात्री 44 धाणू - स्थाणुः (हरिः ) - 93 धिई - धृतिः 103 }-धैर्यम् 41, धिट्ठो - धृष्ट: 67 धुणइ - धूनोति 211 धुणिऊण धुऊ धुणी-ध्वनि : 88 धुरा-धूः 131 धुवइ - धूनोति 211 ध्रुवुश्रुवम् 280 नाइ नावइ नं 7 'नइ नओ-नतः 78 नको - नग: 262 - धवित्वा 154 -इव 279 नम्मो - नर्म 123 नरो - नरः 78 } - इव 279 नाविओ - नापित: 79 न नाहि नहि 280 निअंबो - नितम्ब : 77 46 -- निमीलति 204 निम्मवइ निम्माणइ - निमिमीते 205 निलंबो - नितम्बः 77 निसुडइ - ( भाराकान्तो ) नमति 218 निहरइ - निःसरति 210 नीचअ - नीचैः 152 नीडो - नीड : 47, 64 नीला) -- नीली 104 नीली नो-नीड : 47,64 प पंसू - पशुः 93 पअइ- ए - पचति 193 पअरो - प्रकार: 61 आई - पदातिः 89 पआओ - प्रकार: 61 पआसिओ - प्रकाशितः 41 पइघरं ( पईघरं ( पइट्ठिओ - प्रतिष्ठितः 56 पईवं - प्रतीपम् 76 पत्ती-प्रवृत्तिः 103 पउममुहो - पद्ममुखः 51 पउरो - पौरः 70 - पतिगृहम् 110 पउलइ - पचति 193 पओओ-प्रयोग: 81 पओट्टो - प्रकोष्ट : 68 पओस्थे - प्रकोष्ठः 255 पक्कं - पक्कम् 110 77 Page #497 -------------------------------------------------------------------------- ________________ पञ्चहो -प्रत्यूषः 83 पर्छ । प्रातः 254,257 78 Prakrita. words in an Alphabetical order. पग्गइ-गृह्णाति 202 पडिसिद्धी-प्रतिसिद्धिः 103 पग्गिम-प्रायशः 281 पडिहासो-प्रतिभासः 76 पच्चओ-प्रत्ययः 33 पडुपण्णु-पटुत्वम् 283 पच्चाअच्छइ-प्रत्यागच्छति 220 पढइ-पठति 79 पढिअ" पढित्ता -पठित्वा 250 पच्छइ-पश्चात् 282 पढिदूण ) पच्छलिउ-प्रत्युत 280 पढुमो-प्रथमः 29 पच्छिमो-पश्चिमः 35 पण्णरहो-पञ्चदशः 85 पच्छो-पथ्यः 35 पण्णा-प्रज्ञा 45 पज्जन्तो-पर्यन्तः 40 पण्णावीसो-पञ्चविंशतिः 104 पजरइ-कथयति 215 पण्णासा-पञ्चाशत् 104 पज्जाओ-पर्यायः 35 पण्हवो-प्रनवः 43 पजुणो-प्रद्युम्नः 37 पाहाओ-पह्लादः 42 पण्हो-प्रश्नः 43 पओ पतिपन्नो-प्रतिपन्नः 257 पटिमा-प्रतिमा 262 पतुदेहो-पटुदेहः 258 पट्टइ-पिबति 210 पणं-पत्तनम् 113 पत्थरो-प्रस्तरः 38 पट्ठाविओ पट्टी-पृष्ठम् 105 पडइ-पतति 204 पब्बाअइ-म्लायति 211 पडमा-पटवान् 157 पडिअग्गइ-अनुव्रजति 213 पम्हळळोअणो-पक्ष्मललोचनः 43 पडिक्कुळो । पम्हळो-पक्ष्मलः 43 पडिक्खइ-प्रतीक्षते 222 पम्हसइ-विस्मरति 206 पडिट्टिअं-प्रतिष्ठितम् 115 पयल्लइ-(लम्बनं शैथिल्यं वा ) पडिमा-प्रतिमा 262 करोति 202 पडिवआ-प्रतिपद् 133 पडिवण्णो-प्रतिपन्नः 76 परकं -परकीयम् 159 परिकं ) पडिसामइ परमुहो-पराङ्मुखः 53 पत्तं । पत्रम् 161 पत्तलं पत्रम् 161 पट्ठविओ। प्रस्थापितः 61 पफुल्लं -प्रफुल्लं 47 पमुक्को । प्रसक्तः 47 पम्मुको प्रमुक्तः 47 पडिकूळो । प्रतिकूलः 47 परकेरं) पडिसाइ । शाम्यति 219 Page #498 -------------------------------------------------------------------------- ________________ Prakrita words in an Alphabetical order. 79 । पस्सइ) पस्सदि पश्यति 197 पहरइ-प्रहरति 209 पहरो -प्रहारः 61 पहारो परवसो। परव्वसो -परवशः 47 परामरिसो-परामर्शः 49 परिइ-क्षिपति 217 परिहिओ-प्रतिष्ठितः 56 परोप्फरविणओ-परस्परविनयः 59 परोहो-प्ररोहः 57 पलइ-पलति 224 पलक्खो-प्लक्षः 48 पलिप्पड़ पलीव ३१-प्रदीप्यति 196,218 पलिअकेसो पहल्लइ-घूर्णति 207 पहा-प्रथा 258 पहिओ-पथिकः 158 पलिलकेसो-पलितकेशः 77 पळीविओ-प्रदीपितः 63 पलीवो-प्रदीपः 77 पल्लङ्को-पर्यः 38 पल्लटइ-पर्यस्यति 208 पान्थः 158 पहुई-पृथ्वी 107 पहुडी-प्रभृति: 103 पहो-पन्थाः 123 पाआरो-प्राकारः 84 पाइव-प्रायशः 241 पाउसो-प्रावृद 129 पाटपो-वाडवः 262 पाडलीवुत्तं-पाटलिपुत्रम् 159 पाडिविआ-प्रतिपद् 133 पाडिसिद्धी-प्रतिसिद्धिः 103 पाणिअं-पानीयम् 63 पाणिणीअं-पाणिनीयम् 158 पायिको-पदातिः 89 पारइ-शक्नोति 212 पारकं । पारिकं -परकीयम् 159 पारकेरं) पारद्धी-पापद्धिः 103 पल्लटो । पर्यस्तः 38 पल्लत्थो पल्लोइ-पर्यस्यति 208 पल्ह्त्थ इ-पर्यस्यति 208 पवर्ट-प्रवृत्तम् 113 पवट्टो-प्रवृत्तः 36 पवट्टो-प्रकोष्टः 68 पवहो-प्रवाहः 61 पवासू-प्रवासी 93 पवाहो-प्रवाहः 61 पविस्सइ-प्रविशति 220 पवो-प्लवः 50 पशस्ते-प्रशस्तः 254 पसरइ-प्रसरति 209 पसामो-प्रशान् 116 पसिद्धी-प्रतिसिद्धिः 103 पसुत्तो-प्रसुप्तः 57 पारावओ, पारावत: 59 पारेवओपारावत पारो-प्राकारः 84 -प्रावारः 84 पारोहो-प्ररोहः 57 पालो-बाल: 262 पावारो-प्रावारः 84 पावासू-प्रवासी 93 Page #499 -------------------------------------------------------------------------- ________________ पीअलोपीत:78 पिअओं का पिअवो -पिता 95 पीणआपीनता 159 पीणदा-पीनता HO 80 Prakrita words in an Alphabetical order. पासइ-पश्यति 197 पिसलो-पिशाचः 74 पासाओ-प्रासादः 159 पिसाओ-पिशाचः 74 पासाणो-पाषण: 83 पिसाजी-पिशाची 106 पासो-पार्श्वः 46 पिसुणइ-कथयति 215 पासुत्तो-प्रसुप्तः 57 पिहं-पृथक् 152 पाहाणो-पाषाणः 83 पिहढो-पिठरः 75 पाहुडी-प्रभृतिः 103 पीअं-पीतम् 161 पिअउ ) पीओ । पिआ पिअप्पेऊसो-प्रियपीयूषः 64 पीणतं । पिउ-पिता 95 पीणत्तणं-पीनखम् 159 -प्रियः 267 पीणिमा पिउकुळं-पितृकुलं 112 पीवलं-पीतम् 161 पिउल्लो-प्रियः 160 पीवलो-पीतः 78 पिएत्ति-प्रिये इति 155 पुच्छइ-पृच्छति 208 पिकं-पक्कम् 110 पुच्छइ-मार्टि 213 पिको-पक्कः 58 पिच्छी-पृथ्वी 105 पुणेऊण पिट्टइ-भ्रंशति 220 पुणु-पुनः 280 पुण्णमन्तो-पुण्यवान् 157 पुण्णामो-पुन्नागः 73 पिडवइ-अर्जति 214 पुरवो-पूर्वः 260 पिड्डइ-भ्रंशति 220 पुरिमो-पूर्वः 28,61 पिढं-पृथक् 152 पुरिल्लं-पुरो भवम् 160 पिढरो-पिठरः 75 पुरिल्लो-1. पुरा 160%; पिंडं-पिण्डम् 111 2. पुरो 160 पिदा-पिता 247 पुलअइ पिबइ-पिबति 210 पश्यति 197 पिलुवापो-प्लुष्टवापः 50 पुब्विमा पिलोसो-प्लोषः 50 पुवत्तं -पूर्वत्वम् 159 पिव-इव 145 पुव्वत्तणं पिसइ-पिनष्टि 220 पुव्वो-पूर्वः 28,61 पुणिऊण, पवित्वा 154 पिढें । पृष्ठम् 56 पिट्ठी -पृष्ठम् 56 | पुलोअइ-पश्यति 197 Page #500 -------------------------------------------------------------------------- ________________ Prakrita words in an Alphabetical order. 81 youहो पुव्वाहो - पूर्वाह्नः 43 पूर्वान्हो पु-पृथक् 152 पुहई - पृथ्वी 105 पू:- पुरा 131 पूस - ए - पुस्यति 196 पूसा पूसाणो - पूषा 122 पूसो पेच्छइ - पश्यति 197 पेंड-पिण्डम् 111 परंतो- पर्यन्तः 40 पेलाइ-क्षिपति 217 पोग्गरो पोरो - पूतरः 71 पोसो - पोषः 259 1-gar: 65 पोहळपिओ - पूगफलप्रियः 71 प्राइम ( प्राउ प्रिड- प्रिय: 267 - प्रायशः 281 फ फणसो - पनसः 79 फन्दो - स्पन्द: 39 फुडइ फुड्डइ फलिहो । फळिहो । फलिहो - परिघः 79 - स्फटिक : 74 फरिसइ - स्पृशति 206-7 फरुसो - परुषः 79 फवति - भवति 251. फवो भव: 262 - स्फुटति 205 फुसइ फुस्सइ फोति - भवति 263 ११ - मार्ष्टि 213 व बडबडइ - विलपति 218 बद्ध फलो ( बद्धफळो । बफो - बाष्प: 41 बम्भणु । म्हणो ) ' - ब्राह्मण: 43,267 aftset - बर्हरः 49 - बद्धफल: 47 बल - गृह्णाति 202 बबइ - ए - ब्रवीति 155 बह बिहप ई बुहप बहुफई बिफई - बृहस्पतिः 89-90 बुह बहस्सई बिहस्स बुहस्सई बहिणी - भगिनी 105 बहु-बह्वी 107 बहुमोलो - बहुमूल्य : 66 बाम्हणो ब्राह्मणः 43 -- वहिः 151 बाहिं बाहिर बाहो - ब बुक - भषति 220 - बाष्प: 41 बुझइ - बुध्यते 203 बुडइ - मज्जति 213 बुंधो । - बुधः 54 बुन्धो बुवइ | -- ब्रवीति 286 बुदि बुहुक्ख - बुभुक्षति 216 ast - बेर: 82 Page #501 -------------------------------------------------------------------------- ________________ 82 बोइ - ब्रवीति 195 बोरपिओ - बदरप्रियः 71 बोल - कथयति 215 भजई भजमाणा भजमाणी Prâkrita words in an Alphabetical order. भइणी - भगिनी - बहिणी 105 भक्तिमन्तो-भक्तिमान् 157 भजन्तो भजेन्तो भजमाणो - भजन् 127 भजेमाणो भ भंजइ-भनक्ति 213 भइ - शृणोति 211 भप्पो - भस्म 123 भमइ - भ्रम्यति 219 भिस्सई भुयस्सई भरओ) - भजन्ती 134 भमया-भूः 108 भमिआ - भ्रमित्वा 153 भयप्पई भियप्पई भुयपई भयफई भियफई - बृहस्पतिः 89-90 भुयफई भयस्सई भस्थालअ। भस्थे - भरत: 77 भविअ - भूत्वा 250 भविओ-‍ - भव्यः 50 भसति - भषति 220 }-- -भट्टः 255 भस्सो - भस्म 123 भाअइ) - बिभेति 207 भाइ भाइलो - भासवान् 157 भाओ - भाग: 61 भागो - भाग : 61 भामिणी - भागिनी 106 भास - भासते 222 भिउडी - भ्रुकुटी 106 भिऊ-भृगुः 93 भिंदइ- ए - भिनक्ति 198 भिप्फो - भीष्मः 39 भिसइ - भासते 222 भिसओ - भिषक् 124 भिसिणी - बिसिनी 106 भिहइ - बिभेति 207 भुअइ-ए-भुङ्क्ते 200 भुई - भृतिः 103 भुज्जइ-भुङ्क्ते 200 भुमया-भ्रूः 108 भुलइ - स्खलति 224 भुवद - दे - भवति 251 भूअं - भृतम् 115 भोअणपिओ - भोजनप्रियः 84 भोअणमेत्ते - भोजनमात्रे 64 भोइय्यति - ते भूयते 261 भोणप्पिओ - भोजनप्रियः 84 भोति - भवति 261 भोत आण - भुक्खा 153 भोत्तूण भोत्तो-मुक्तः 35 भोदि - भवति 251 म मं-मा 281 Page #502 -------------------------------------------------------------------------- ________________ मणि-मनाक् 161 मणासिळा -मनःशिला 102 मंडलग्गो-मण्डलगः 56 Prakrita. words in an Alphabetical order. 83 मंसलो-मांसलः 55 | मणों । 161 मंसविआरो-मांस विकारः 55 मंसुं-३मश्रु 114 मणइ-मन्यते 206 मअगलो-मदकल: 73 मणण्णु-मनोज्ञः 45 मअंको-मृगाङ्कः 67 मणसिळा । मइजमग्गो-मदीयमार्गः 158 मणंसी-मनस्वी 123 मइलं-मलिनम् 113 मइलो-मलिनः 28 मणहरो। हर-मनोहरः 68 मईअपक्खो-मदीयपक्षः 158 | मणाउं-मनाक 281 मउई-मृद्वी 107 मंडलग्गं 58 मउकं । मउत्तं -मृदुखम् 113 मण्डुको मण्डूकः 48 मउत्तणं मण्णू-मन्युः 94 मउरो-मुकुरः 64 मतनो-मदनः 262 मउलो-मुकुल: 64 मतो-मदः 258 मऊरो-मयूरः 71 मथुलो-मधुरः 262 मऊहो-मयूखः 71 मक्खइ-मृक्षति 222 मधुं-धु-मधु 114 मग्गइ-मृग्यति 205 मनो-मनः 129 मन्तू-मन्युः 94 मघु-मखः 267 मंथइ-मन्नाति 215 मच्चइ-माद्यति 203 मरइ-ए-म्रियते 196 मञ्चू-मृत्युः 93 मच्छलो-मत्सरः 35 मरगअमओ-मरकतमयः 73 मज्जइ-1 मज्जति 213 मरहट्ठो-महाराष्ट्रम् 33 -2 मार्टि 213 मरिसइ-मर्षति 205 मज्जारो-मार्जारः 54 मरू-मरुत् 126 मज्झण्णो मलअसिहरिसिहंडो ।-मलयशिखरि. -मध्याह्नः 45 मज्झण्हो मलअस्सिहरिस्सिहंडो शिखण्ड: 47 मज्झिमो-मध्यमः 35 मलइ-मृद्गाति 208 मञ्जारो-मार्जारः 54 मलिणं-मलिनम् 113 मट्टी-मृत्तिः 103 मसाणं-श्मशानम् 113 महिओ-मर्दितः 36 महंतो-महान् 127 मंडइ-मण्डति 214 महमहइ-(गन्धः) प्रसरति 209 मणं-मन: 129 महिपहुं-महीपृष्ठम् 56 Page #503 -------------------------------------------------------------------------- ________________ 84 Prakṣita words in an Alphabetical order. महिमा मीसं महिमो-महिमा 132 मीसालिअं-मिश्रम् 161 महु-मधु 114 महुअंग महू ho ho ho -मधूकम् 112 मुअइ-ए-मुञ्चति 198 मुअंगो-मृदङ्गः 67 मुउरो-मुकुरः 64 मुउलो-मुकुल: 64 मुओ। मकः 48 मुको मूकः 48 महो-1. महः 129 -2. महान् 127 मांसविआरो-मांसविकारः 54 माआ माआरो -माता 108 माआओ माआरारो माइ-मा 149 माई-माता 108 माउकं-मृदुखम् 113 माउघरं-मातृगृहम् 112 माउत्तं । मुंचइ-ए-मुञ्चति 199 मुज्झइ-मुह्यति 203 मुंजाअणो-मौञ्जायनः 69 मुणिंदो-मुनीन्द्रः 61 मुंढा मुंढाणो | मुंढो -मूर्धा 122 माउत्तणं-मृदुखम् 113 माउमुइ-मातृमुदितम् 112 माऊ-माता 108 माणसिणी-मनोखिनी 107 माणइन्तो-मानवान् 157 माणवो-मानवः 78 मादा-माता 248 माळइ-मालती 210 मासलो-मांसलः 54 माहुलुंगप्पिओ-मातुलुङ्गप्रियः 77 मिअंको-मृगाङ्क: 67 मिइंगो-मृदङ्गः 67 मिञ्चू-मृत्युः 93 मिच्छा-मिथ्या 152 मिलाअइ-ग्लायति 211 मिव-इव 145 मीलइ-मीलति 204 | मुंधा मुंधाणो मुंधो । मुरइ-( हासेन) स्फुटति 214 मुरुहो-मूर्खः 51 मुसलो-मुसलः 65 मुसा-मृषा 152 मुहुरध-मधुरावत् 159 मुहुल्लं-मुखम् 160 मूसओ-मूषिकः 62 मूसलो-मुसल: 65 मूसा-मृषा 152 मेओ-मेयः 81 मेखो-मेघः 262 मेज्जो-मेयः 81 मेरा-सीमा 100 मोको-मुक्तः 31 मोग्गरो-मुद्रः 65 मोताहरूं-मुक्ताफलम् 80 Page #504 -------------------------------------------------------------------------- ________________ 85 मोत्तूण मुक्खा 153 Prakrita words in an Alphabetical order. मोत्तुआण] | राइअरो-रात्रिचरः 45 राओ-राग: 61 मोत्तुं-मोक्तुम् 153 मोरो-मयूरः 71 मोसा-मृषा 152 रामउ-रामः 283 म्हरइ-विस्मरति 206 रामो-रामः 262 राम-रामः 264 रामु) य रिऊ -1. ऋतुः 93 -2. रिपुः 99 रिक्खो) यणवए-जनपदः 255 यये-जयः 255 यातिसो-यादृशः 258 रिच्छो -ऋक्षः 34,68 रअइ-रचति 212 रअणमुसो-रत्नमुद 129 रअणाअरो-रत्नाकरः 48 रग्गो रिंगइ-प्रविशति 220 रिज-ऋजुः 93 रिडइ-मण्डयति 214 रिणमुत्तो-ऋणमुक्तः 68 रिसहो-1. वृषभः 67 -2. ऋषभः 68 रिसी-ऋषिः 89 रिहइ-प्रविशति 220 रुई-रुचिः 102 रुअइ-ए-रोदिति 198 रत्तो रक्तः 31 रुक्खड वक्षः 283 रुक्खल्लु) रुक्खिमा-वृक्षत्वम् 99 | रुक्खो-वृक्षः 30,48 रुंजइ रौति 211 रणं-अरण्यम् 110 रतून्-रमिला 260 रत्तिअरो-रात्रिचरः 45 रमिइ 50 रमिदूण र इतक्ष्णोति 223 रम्भइ-आरभते 218 रस्सी-रश्मिः 43,89 राअकं । राइकं -राजकीयम् 159 राअकेरं) राअउलप्पसूओ) राउलप्पसूओ राअघरो-राजगृहम् 85 राआ । राआणो -राजा 120 राइ-लीयते 209 (जकुला रुंटइ | रुण्णअरो-रुदितकरः 78 रुत्थिणी-रुक्मिणी 39 रुद्दो-रुद्रः 44 रुंधइ-ए-रुणद्धि 199 रुप्पिणी-रुक्मिणी 39 रुंभइ-ए-रुणद्धि 199 रुम्मिणी-रुक्मिणी 39 रुवइ-रोदिति 203 -रौति 211 Page #505 -------------------------------------------------------------------------- ________________ Prakrita words in an Alphabetical order. 86 रूस - ए - रुष्यति 195 रेआओ } -रा: 109 रेभु } –रेफः 80,267 रेभो । रोइरो - रोदनशील : 161 रोइ - पिनष्टि 220 रोत्तुं - रोदितुम् 153 रोत्तआणो- रोदितव्यः 153 रोत्तूण - रुदित्वा 153 रोवइ - रोदिति 203 रोसाणइ - मार्ष्टि 213 ल लंगणहत्थो - लाङ्गलहस्तः 82 लच्छी - लक्ष्मीः 48 लज्जइ - लज्जते 214 लज्जाळू - लज्जावान् 157 लज्जिरो - लज्जाशीलः 161 लहो - श्लक्ष्णः 43 लफसो - रभसः 262 लंफा - रम्भा 262 लवणं - लवणम् 112 लहिमा लहिमो }-लधिमा 182 लहुआ - लघुक: 52 लहुई - लघ्वी 107 लाचा - राजा 262 108 लाबू - अलाबू: लामे । लामा vिes - निलीयते 209 लिपइ - लिम्पति 208 लक्कइ - निलीयते 209 - रामः 253,262 लुको लुग्गो) - रुग्ण: 31 लुच्छइ - मार्ष्टि 213 लुहइ - लुट्यति 205 लुणेऊण-लविला 154 लुभइ - लुभ्यति 219 लहइ - मार्ष्टि 213 लूअं - लूनम् 115 लोअणो लोअणं । लोगु-लोक : 267 लोह - खपिति 218 लोणं-लवणम् 112 लोहलो- लोहल: 82 ल्हस - स्रंसति 222 ल्हिकइ - निलीयते 209 व - लोचनम् 55 व - इव 145 वअं - वयः 136 वअर - ए - वक्ति 198 वअणो }-वचनम् 55 वअंसो वअस्यः को) - वयस्यः 46,54 अलइ - प्रसरति 209 अब्भो - वैदर्भ : 70 वइअहरो - वज्रधारः 49 वइसंपाअणो - वैशम्पायन: 69 खो - व्याघ्र: 262 - वक्रः 54 वङ्को वच - व्रजति 203 वच्छिमा - वृक्षत्वम् 99 Page #506 -------------------------------------------------------------------------- ________________ 87 वाइब्रजति 285 वादि। वाउळ्ळो-व्याकुल: 47 वढरो बर: 81 Prakrita words in an Alphabetical order. वच्छो-वृक्षः 30,48 वाअइ-म्लायति 211 वजरइ-कथयति 215 वाअरणपाढो-व्याकरणपाठः 84 वजहरो-वज्रधरः 49 वाआ-वाक् 134 वाइ-म्लायति 211 वाउलो-वातूलः 65 वंचइ-वञ्चति 213 वाउळो । वंचदि-व्रजति 256 वड्डइ-वर्धते 203 वाणारसी-वाराणसी 107 वापंफइ-(श्रमं) करोति 201 वढलो वारं-द्वारम् 110-11 वणं-वनम् 109 वारणपाढो-व्याकरणपाठः 84 वणप्फ -वनस्पतिः 90 वणस्सइ वारिमुओ-वारिमुक् 126 वाविरइ-व्याप्रियते 210 वतनकं-वदनम् 160 वासजो-वर्षजः 49 वतुको-वटुकः 258 वासो-वर्षः 57 वंदित्ता-वन्दित्वा 154 वाहरइ-व्याहरति 211 वमालइ-पुञ्जति 214 वाहिओ) वंफइ-वलति 220 वम्म-वर्म 135 विअ-इव 145 वम्महो-मन्मथ: 39 विअइलो-विच किल: 70 वम्मिओ-वल्मीकः 63 विअक्खणो-विचक्षणः 32 वरइ-वृणाति 202 विअड्डी-वितर्दिः 103 वरिओ-वर्यः 258 विअड्डो-विदग्धः 36 वरिसइ-वर्षति 205 विअणा-वेदना 100 वरिसओ-वर्षजः 49 विअंभइ-विजृम्भते 207 वलआणलो-वडवानल: 75 विआसरो-विकखरः 57 वलइ-वलति 220 विकसइ-विकसति 223 वलग्गइ-आरोहति 224 विकेइ । वसई । -वसति 103 विक्कओ-विक्लवः 50 वसहो-वृषभः 67 विगळइ-विगलति 220 वहुमुह । विग्घो-विप्लवः 48 विच्छड्डो-विच्छदः 36 वहेडओ-विभीतकः 62 | विच्छलो-विह्वल: 46 वाहित्तो-व्याहृतः 48 विकीणइ) विक्रीणाति 202 वसही वहमह -वधूमुखम् 110 Page #507 -------------------------------------------------------------------------- ________________ Prakrita words in an Alphabetical order. विहरs - प्रतीक्षते 222 विहलो - विह्वल : 40 विहलो - विह्वलः 40 विहीणो विहूणो वीजइ - वीजति 22.2 88 विज्जाणं - विज्ञानम् 45 विज्जला ) विज विज्झो - विध्यः 35 विंचुओ–वृश्चिकः 54 विंछुओ विडविड्ड - रचयति 212 67 विडो - वृष्ट: विण - विना 280 विष्णाणं - विज्ञानम् 45 विण्णाणमओ-विज्ञानमय: 37 विद्दाओ - विद्रुतः 65 विप्पवो - विप्लवः 50 विप्पो - विप्रः 79 विब्भलो - विह्वल: 46 विम्हओ - विस्मय: 42 विम्हरइ - विस्मरति 206 विय्याहरे - विद्याधरः 255 विरमालइ - प्रतीक्षते 222 - विद्युत् 161 विरल्लइ - तेनोति 200 विरोलइ - मध्नाति 215 विळआ - वनिता 102 विळas - विलपति 218 विळिओ - व्रीडितः 63 विव-इव 145 विसट्टा - दलति 222 विडो - विषमः 80 विसंठुलो - विसंस्थुल : 33 वसम}-वषमय: 81 विसमो - विषमः 80 विसर - विसृजति 204 विसूरइ - खिद्यति 216 विस्सए - विस्मयः 254 - विहीनः 64 वीसमइ - विश्राम्यति 219 वीसमो - विश्रमः 56 वीसंभो - विस्रम्भः 57 वीसरs - विस्मरति 206 विससभ } -विश्वसृद, 124 वीसा - विंशत् 104 वीसुं - विष्वक् 151 वीसो - विश्वः 27 वुट्ठोष्ट : 67 बुड्ढो - वृद्ध: 36 - 1. उक्त: 268 264 वृत्त - बुद्धो - वृद्ध: 36 बुन्दारओ - वृन्दारकः 67 वेअइ- ए - व्ययते 193 वे अडइ - खचति 212 वेणा - वेदना 100 वेअसो - वेतस: 75 वेइ-व्ययते 193 वेइलो - विच किल : 70 वेडिसो - वेतसः 57, 76 वेडुजं - वैडूर्यम् 114 वेद-वेष्टते 204 वेणूवणं - वेणुवनम् 110 वेतसो - वेतस: 257 वेदविदो - वेदवित् 124 वेमअइ-भनक्ति 213 Page #508 -------------------------------------------------------------------------- ________________ Prâkrita words in an Alphabetical order. सकइ - शक्नोति 205 सक्कओ - संस्कृतः 55 सक्कारो - संस्कारः 55 सक्को - 1. शक्तः 31 - 2. शुल्क: 31 सक्खिणो }-साक्षी 123 वेरं -द्वारम् 110,11 वेरुलिओ-वैडूर्यः 28 घेरुलिअं-वैडूर्यम् 114 वेलवइ - उपालभते 217 वेल्ली - वल्ली 105 वेव - वेपते 217 वेसो-वेष : 259 वेसंपाअणो- वैशम्पायनः 69 वेहवइ-वञ्चति 213 वोक्कर - व्याहरति 211 वोज - वीजति 222 वोत्तुं वक्तुम् 153 वो आणो वक्तव्यः 153 वोत्तूण - उक्ला 153 वसग्गइ - विकसति 223 वासु : - व्यास: 267 व्व-इव 145 श शस्यकवळे - शष्पकवल: 254 शुस्के - शुष्क : 254 स स-सम् 155 संवेल्लइ - संवेष्टते 201 संसइ - संसति 222 संहारो - संहारः 83 सअं -सद: 136 सअहुत्तो - शतकृत्वः 160 सआ-स्रक् 133 सआ सइ सई - शकृत् 136 सइण्णं-सैन्यम् 113 समारो - सुकुमारो 71 १२ - सदा 154 सग्घइ - कथयति 215 संखाइ - 1 संष्ट्यायति संखाइ - 2 संस्त्यायति 205 संगच्छइ - संगच्छते 220 संघारो - संहारः 83 सच्चवइ - पश्यति 197 सजणो - खजनः 29 सजणो सज्जनो - सज्जन: 52 संजमो - संयमः 81 संजोओ-संयोगः 81 सज्झो - सह्यः 52 सड्ढा-श्रद्धा 101 सss - सीदति 204 सढा-सटा 102 सढिलो - शिथिलः 62 सणिअं - शनैः 161 सणिच्छरो - शनैश्वरः 68 संठविओ । संठाविओ-संस्थापितः 61 समिद्धो - स्निग्धः 50 सह-स्नेहः 49 सण्णा - संज्ञा 45 सहो - 1 श्लक्ष्णः 43 -2 सूक्ष्मः 43 सत्तर हो - सप्तदशः 55 सत्तरी - सप्ततिः 103 89 Page #509 -------------------------------------------------------------------------- ________________ सररुहं । सरोरुहम् 113 सरोरुहं सरारुहम् 113 संदुक्खइ) प्रदीप्यति 218 सपरितावो । सपरितापः 47 सप्परिहासं-सपरिहासम् 47 सपवासा । सर्पवास: 47 90 Prakrita words in an Alphabetical order. सत्तावीसा-सप्तविंशतिः 104 सय्हो-सह्यः 52 सत्तो-शक्तः 31 सरओ-शरत् 126 सदबधु-सत्पथः 267 सद्दहइ-ए-श्रद्दधाति 195 सद्दाणइ- (अवष्टम्भं) करोति 201 सरिच्छो-सदृशः 35 सद्धा-श्रद्धा 101 सरिसं णिमं-सदृशमिदम् 251 संदट्टो-संदष्टः 36 सरिसो-सदृक् 129 संदिसइ-संदिशति 222 सरो-स्मरः 43, 45 सळाहइ-श्लाघते 206 संधुमइ । सन्नामइ-आद्रियते 211 सळाहा-श्लाघा 102 सळाहाजुओ-श्लाघायुतः 48 सप्परितावोस सलिसइ-स्वपिति 218 सपरिहासं। सवइ-ए -1. सुनोति 156 5-2. सूते 196 सवे-सूते 196 सप्पवासो सव्वं-सर्वम् 110 सबलो-शबल: 80 सबओ) सभळं-सफलम् 80 सव्वत्तो-सर्वतः 159 समत्तो-समस्तः 44, 46 सव्वदो । समरो-शबरः 82 | सव्वंगिओ-सर्वाङ्गीण: 158 समाणु-समम् 281 सव्वजो) - -सर्वज्ञः 45. समाये-समाज: 254 सवण्णू सव्वेत्तहे-सर्वत्र 278 समारहइ) ससा-वसा 109 समिद्धी-समृद्धिः 103 सहइ-संवृणाति 202 समीलइ-संमीलति 204 सह्माणा) समाणइ-भुङ्क्ते 200 सम्म-सम्यक् 151 सहरइ-संवृणाति 202 -नम 135 सहळं-सफलम् 80 संपज्जइ-संपद्यते 203 सहासहुत्तो-सहस्रकृत्वः 160 संभावइ-लुभ्यति 219 सहुं-सह 281 संमड्डो-संमर्दः 36 सा-श्वा 122 साअड्डइ-कर्षति 221 संमील | साणो-श्वा 122 समारइ -समारभते 212 सहमाणी-सहमाना 104 संमिल्लइ । संमीलति 204 Page #510 -------------------------------------------------------------------------- ________________ Prâkrita words in an Alphabetical order. 91 सिरिहरो - श्रीधर : 49 सिरी- श्री: 104 सिळखाळीअं-शिलास्खलितम् 110 सिलेसो- श्लेषः 50 सिलेम्हो - श्लेष्म 123 सिविणो - स्वप्न: 50 सामअइ- प्रतीक्षते 222 सामने - सामान्य: 254 सामिद्धी - समृद्धिः 103 सारङ्गहरो - शार्ङ्गवरः 48 सारवइ - सारभते 212 सारिच्छो- सदृशः 35 सालाहणी - शातवाहनः 77 सावो-शापः 79 सासइ साहइ -कक्षयति 215 साहणा -- साधनी 105 साहणी सिआवाओ - स्याद्वादः 50 सिंघदत्तो - सिंहदत्तः 55 सिंघराओ - सिंहराज : 55 सिंघो - सिंहः 83 सिज्झइ | - सिध्यति 203 J-faaf 203 सिंचs - सिञ्चति 212 सिट्टी - सृष्टिः 103 सिढिलो - शिथिल : 62 सिद्धिो - स्निग्धः 50 सिनातो - स्नातः 258 सिंदूरं-सिन्दूरम् 111 सिंधवो - सैन्धवः 68 सिप्पइ - सिञ्चति 212 सिप्पी - शुक्ति: 103 सिमिणो - स्वप्नः 50 सिरं-सिर: 136 सिरविणा ) सिरवेअणा सिरा - सिरा 101 सिरिमन्तो- श्रीमान् 157 सिरिसो - शिरीषः 68 - शिरोवेदना 100 सिव्वइ - सीव्यति 205 सिसइ - श्लिष्यति 223 सिहइ - निषेधति 216 सीअरो सीभरो सीमआ - सीमा 132 }-शीकर: 78 सीसइ - ए - शेषति 196 सीसो - शिष्यः 57 सीहरो - शीकर: 73 सीहो - सिंह: 55,83 सु-स: 273 अनडुहं- खनडुत् 135 सुककुहो- सुककुप् 123 सुकम्माणो सुकम्मो - सुकर्मा 122 सुक्क पक्खो - शुक्लपक्षः 50 सुक्कप्पणु-शुक्लत्वम् 283 सुगणो-सुगणू 119 सुगिरं- सुगी: 135 सुगिरो - सुगी: 116 सुङ्गो - शुल्कः 31 सुजाणो - सुज्ञान: 45 सुण-शृणोति 211 सुणउ-श्रोता 283 सुणिऊण ) -श्रुला 154 सुण्डो -- शौण्ड: 69 Page #511 -------------------------------------------------------------------------- ________________ सुण्णाणो । सुज्ञानः 37.45 92 Prakrita words in an Alphabetical order. सुण्णाओ। सो-सः 124, 273 सोअमल्ल जुत्तो-सौकुमार्ययुक्तः 38 सुण्हा)-1 साना 99 सोइ-सुनोति 196 5-2 सुषा 101 । सोउआण] 15A सुण्हो-सूक्ष्मः 43 सुत्ती-शुक्तिः 103 सुदिअं-सुधु 135 सोत्तूण श्रुखा 153 सुदु-सुतः 269 सोत्तुं-श्रोतुम् 153 सोऊण -श्रुखा 154 सोत्तुआण, श्रुत्वा 153 सुप्पणहा। शूर्पणखा 104 सोको -शुष्कः 32 सोक्खो-शुष्कः 32 सुप्पणही पणखा 104 सुमणं-सुमनः 136 सुमणो-सुमनाः 129 सुरुग्धो-सुन्नः 51 सुरेओ-सुराः 96 सुवइ-स्वपिति 218 सुवच्चो-सुवर्चाः 129 सुवण्णिओ-सौवर्णिकः 69 सुवो -1. श्वः 152 J-2. खः 29 सुसा-स्नुषा 101 सुस्थुकए-सुष्ठकृतः 255 सुहओ-सुभगः 65,73 सूसइ-शुष्यति 196 सूसासो-सोच्छ्वासः 69 सूहवो-सुभगः 65,73 सेअइ-सिञ्चति 212 सोण्डीरो-शौण्डीर्यः 41 सोण्हो-सूक्ष्मः 43 सोत्ती-शुक्तिः 103 सोमवो-सोमपः 86 सोमारो-सुकुमारः 71 सोरट्ठो-सौराष्ट्र: 33 सोल्लइ-1. क्षिपति 217 2. पचति 193 सोवइ-खपिति 218 सोवण्णेआमौवणेयी 105 सोवण्णेइ -सौवर्णेयी 105 सोसासो-सोच्छ्वासः 69 स्तुणिऊण नवा 154 स्तुणेऊण तुला 15 सेअइ-ए-शेते 195 सेइ सेण्णं-सैन्यम् 113 सेंदूरं-सिन्दूरम् 111 सेस्कदि-प्रेक्षते 256 सेफो-श्लेष्म 123 हु-अहम् 140,277 हक्कइ-निषेधति 216 हणुमन्तो-हनूमान् 65 हणुमा-हनुमान् 157 हत्थुल्लो-हस्तः 160 हत्थो-हस्तः 38, 160 Page #512 -------------------------------------------------------------------------- ________________ Prakrita words in an Alphabetical order. 93 | हसिज्जन्तो। हसिजमाणो -हस्यमानः 123 हसितून-हसिखा 260 हसिरो-हसनशील: 161 हसीअन्तो । 178 हसीअमाणो-हस्यमानः 128 हरअई-हरीतकी 106 हरइ-गृह्णाति 202 हरकिराअं-हरकिरातम् 72 हरडई-हरीतकी 106 हरिअंदो-हरिश्चन्द्रः 44 हरिसइ-हृष्यति 205 हरिसो-हर्षः 49 हळद्दा हळदी-हरिद्रा 101 हळदा) हळिआरो-हरिताल: 52 हलिओ-हालिकः 60 हलुओ-लघुकः 52 हवइ-ए-1. जुहोति 195 -2. भवति 251, 284 हवदि-दे-भवति 251 हवन्तो । हवमाणो -भवन् 127 हवेमाणो) हसइ-हसति 223 हसई-हसन्ती 134 हसंतो) हाअइ-ए-जिहीते 195 हाइ हाओ-भागः 36 हालिओ-हालिकः 60 हासिअं 115 हासावि/-हासितम् 115 हिअं । हृदयम् 113 | हिअ हृदयम् 118 हितपसंतोसो-हृदयसंतोषः 258 हिय्ये-हृद्यः 255 हिर-किल 145 हिरिजुओ-हीयुतः 49 हिरी-हीः 104 हीणो-हीनः 64 हीरो-हरिः 58 हुणइ-ए-जुहोति 195 हुलइ-मार्टि 213 हुणिऊण) हसेंतो/-हसन् 127 हसमाणो। हसेमाणो -हसन् 127 हसमाणा । हुणेऊण (हुला 154 हसमाणी -हसन्ती 134 हुलइ-क्षिपति 217 हसिअं-हसितम् 115 हुवइ-ए। भवति 251 हुति -भवति 251 हसिअव्वो । -हसितव्यः 97 हसेअव्वो । हसिउं] -हसितुम् 153 हुन्तो हुवन्तो हुवमाणो-भवन् 127 हसिऊण) हुवेमाणो) हूणो-हीनः 64 हसेऊण -हसिखा 153 Page #513 -------------------------------------------------------------------------- ________________ 94 Prakrita words in an Alphabetical order, होइअइ-ए। भूयते 2 हेट्ठ-अधसू 27 हेछिल्लं-अधोभवम् 160 होइन्जा--भूयते 225 होइ- ) होणउ-भविता 243 होदि-भवति 284 होदूण-भूखा 250 होअइ होअए-भवति 251,284 होजइ होज्जाइ). होमाणो-भवन् 127 Page #514 -------------------------------------------------------------------------- ________________ Appendix of Avyayas Alphabetically arranged. अ अइ- संभावने १४६ अग्गओ - अग्रतः १५६ अण–नञर्थे १४९ अण्णत्थ - अन्यत्र १५८ अण्णह - अन्यत्र १५८ अण्णहि - अन्यत्र १५८ अपणा-यम् १५० अब्भो - १. पश्चात्तापे; २. सूचनायाम् ; ३. दुःखे ; ४, संभाषणे ५. अप राधे; ६. आनन्दे; ७. आदरे; ८. खेदे; ९. विस्मये; १०. विषादे; ११. भये १४५ अम्हो - आश्चर्ये १४५ अरे - १. संभाषणे ; २. रतिकलहे १४७ अवि-अपि १५४-५ अहव-अथवा १५२ अवा-अथवा १५२ आ आम-: - अभ्युपगमे १४४ आलाहि - निवारणे १४९ इ इ-पादपूरणे १५२ इअ - इति १५५ इअहरा - इतरथा १५० इआणि इदानीम् १५१ इआणि - इदानीम् इर-किलार्थे १४५ १५१ इसि-ईषत् १५२ इद्दरा - इतरथा १५० उ उ - उपस्य स्थाने १५० उच्चअ– उच्चैः १५२ उव-पश्यार्थे १५० उवरिं- उपरि १५१ उवह-पश्यतार्थे १५० ऊ ऊ- १. गर्हायाम् ; २. विस्मये; ३. सूचनायाम् ; ४. आक्षेपे १४७ ए एकसरिअं - १. झडित्यर्थेः २. संत्यर्थे १५० एक्कआ एकइआ एकसि एक सिअ एग सिअ एहि - एता एमेअ - एवमेव १५५ एवं एव - एकदा १६० - इदानीम् १५१ - एवम् १५५ ऐ ऐ- अयि १५० ओ ओ - १ पश्चात्तापे; २. सूचने १४८-९ ३. अवस्य स्थाने; ४. अपस्य स्थाने; Page #515 -------------------------------------------------------------------------- ________________ 96 Avyayas Alphabetically arranged. ५. उतार्थे १४९ ६. उपस्य जे-पादपूरणे १५१ स्थाने १५० . जेणतेण-लक्षणे १४९ कओ) कत्तो -कुतः १५५-१५८ कत्थ कदो-कुतः १५५ कह-१. कथम् १५१-२. कुत्र १५५, १५८ कहं-कथम् १५१ कहि-कुत्र १५८ कि-किम् १५५ किणो-प्रश्ने १४४-४५ किं-किम् १५५ किर-किलार्थ १४५ किहि-कुत्र १५५ णइ-एवार्थ.१४४ णउण णउणा णउणाइ न पुनः १५६ णउणो णवरिअ -१. केवले; २. आनन्तर्ये १४६ .कवा णवि-वैपरीत्ये १४८ णाई-नार्थे १४९ णूणं) - णूण नूनम् १५५ तं-वाक्योपन्यासे १४४ -तत् १५१ कुओ} -कुतः १५५-६ तह । कुदा कूर-ईषत् १५२ -तथा १५२ तहा) ता . ख ताव-तावत् १५५ खु-१. निश्चये; २. विस्मये; ३. वितके ति-इति १५५ १४८ दर-१. अर्धे २. अल्पे १४४ चिइ) दे-१. संमुखीकरणे; २. सख्या चेअ-एवार्थे १४४ आमन्त्रणे १४८ धू-कुत्सायाम् १४७ नीचअ-नीचैः १५२ जं-यत् १५१ जत्थ-यत्र १५८ जह जहा -यथा १५२,१५८ जहि । पच्चेअं-] पाडिएकं -प्रत्येकम् १५० पाडिकं । पिढं-पृथक् १५२ जा -यावत् १५५ जाव Page #516 -------------------------------------------------------------------------- ________________ 97 पिहो सक १५२ पुढं-पृथक् १५२ Avyayas Alphabetically arranged. पिव-इवार्थे १४९ वि -इवार्थे १४५ वीसुं-विष्वक १५१ पुणरुतं-कृतकरणे वेव्वे-१. विषादे; २. भये; ३. वारणे; पुणाइ-पुनर् १५६ ४. आमन्त्रणे १४८ पुरओ-पुरतः १५६ व्व-इवार्थे १४५ पुहं-पृथक् १५२ पेव्वे-आमन्त्रणे १४८ सं) .. . स-सम् १५५ बाहिँ -बहिः १५१ सआ सइ मण-विमर्शे १४९ मण) सअहुत्तो-शतकृतः १६० -सदा १५४ सणिअं-शनैः १६१ सम्म-सम्यक् १५१ सव्वओ-सर्वतः १५६ सहास उत्तो-सहस्रकृखः १६० मणि-मनाक् १६१ माइ-मार्थे १४९ मामि-सख्या आमन्त्रणे १४८ मिच्छा-मिथ्या १५२ मिव-इवार्थे १४५ मुसा। -मृषा १५२ मूसा मोरउल्ला-मुधा १५० मोसा-मृषा १५२ हद्धि-निर्वेदे १४४ हंद-गृहाणार्थे १४६ हंदि-१. विकल्पे; २. विषादे; ३. सत्ये; ४. निश्चये; ५. पश्चात्तापे; ६ गृहाणार्थे १४६ हरे-१. क्षेपे; २ संभाषणे; ३. रति कलहे १४७ हळा-सख्या आमन्त्रणे १४८ र-पादपूरणे १५१ रे-१. संभाषणे; २. रतिकलहे १४७ व ध-इवार्थे १४९ वणे-१. निश्चये; २. अनुकम्प्ये; ३. __विकल्पे; ४. संभावने १४६ वले-१. निश्चये २. निर्धारणे १४९ वि-अपि १५४-५ हिर-किलार्थे १४५ हु-१. निश्चये; २. विस्मये; ३. वितर्के १४८ हुँ-१. पृच्छायाम् ; २. दाने, ३. | निवारणे १४६ Page #517 -------------------------------------------------------------------------- ________________ Appendix of Nipâtas Alphabetically arranged. अ अउज्झहरो - रहस्यभेदी १७४ अकोप्पो - अपराधः १७३ अक्कंतो- वृद्धः १७८ विप्र " अग्ग हिओ - १. विरचितः ; २. गृहीतः १८१ अग्गिआयो - इन्द्रगोपः १७५ अग्गुच्छं - प्रमितम् १८० अंकिअं- आलिङ्गितम् १७९ अच्छिवडणं - निमीलनम् १७३-४ अच्छिवि अच्छी- परस्पराकृष्टिः १६५ अच्छिहरुलो-द्वेष्यः १६४ अच्छुद्धसिरी-मनोरथाधिकफलप्राप्तिः १७४ १७२ अजडो - जारः अजमो - ऋजुः १७२ अणो- आर्तज्ञः १६७ अडअणा - पुंश्चली १६४ अणडो - जार: १७२ अणुदिव - दिन मुखम् १७१ - २ अणुसूआ - आसन्नप्रसवा १६९ अण्णं - १. आरोपितम् ; २. खण्डितम् १८३ अण्णइओ - सर्वार्थतृप्तः १६६ अण्णासअं - आस्तृतम् १८२ अत्तिहरी - दूती १७२ अथक्कं - अकाण्डम् १७१ अद्दुमाअं-पूर्णम् १८० अन्तरिजं - १. रशना; २. कटिसूत्रम् अणरहू-नववधूः १७० अणहवणअं - भसितम् १८२ अणुझिअओ - १. प्रयतः २ परिजा अवसणं - स्रुतम् १८१ गरितः १८० अवहट्ठो - दर्पितः १७९ अवहोओ- विरहः १७३ अवाडिओ - वञ्चितः १८४ अविणअवई - जारः १७२ अविहिओ - मत्तः १८१ १६६ अपंडिअं- अनष्टम् १८२ अपिटं - पुनरुक्तम् १८२ अपुण्णं - आक्रान्तम् १७६ अप्पुणं - पूर्णम् १८० अबुद्ध सिरी - मनोरथाधिकफलग्राप्तिः १७४ अमओ - असुरः १७० अम्मच्छं-असंबद्धम् १७६ अम्हत्तो - प्रमृष्टः १७८ अयुजरेव ई- अचिरयुवति: १७० अरणी - सरणी १७२ अलवलवस हो - धूर्तवृषभः १६६ अहिलो - भ्रमरः १६४ अवगळो - आक्रान्तः १८३ अवडा हिअं - उत्कृष्टम् १८३ अवडुल्लिअं - कूपादिनिपतितम् १६६ अवरिज्जं - अद्वैतम् १६५ अव्वा - अम्बा १७१ अस्संगिअं- आसक्तम् १७९ Page #518 -------------------------------------------------------------------------- ________________ Nipatas Alphabetically arranged. 9! अहिअलो-क्रोधः १७३ उक्क-प्रसृतम् १८२ अहिरोइअं-पूर्णम् १८० उक्कजो-अनवस्थितः १७७ अहिसिओ-ग्रहभीतः १६५ उत्कंडिअं-१. आरोपितम् ; आ २. खण्डितम् १८३ आआसतअं-हर्म्यपृष्टम् १७३ उकंद-विप्रलब्धम् १८२ आओ-आपः १७० उक्करिओ-विस्तीर्णः १८३ आकासिअं-पर्याप्तम् १७७ उक्करिअं-१. आरोपितम् आडविओ-चूर्णितः १८३ २. खण्डितम् १८३ । आणंद्वसो-प्रथमरजस्वलारक्तवस्त्रम् उक्कासं-उत्कृष्टम् १८१-२ १७३ उक्कोसिअं-पुरस्कृतम् १८३ आणुअं-आननम् १७१ उक्खणं-अवकीर्णम् १७६ आप्पणं-पिष्टम् १८१ उगाहिअं-उत्क्षिप्तम् १७८ आरनाळम्-अम्बुजम् १७३ उघूणम्-पूर्णम् १८० आरिठ्ठो-यातः १८२ उच्चदिअं-मूषितम् १८२ आरोइअं-१. मुकुलितम् ; २. मुक्तम् ; उच्चरिअं-पुरस्कृतम् १८३ ३. भ्रान्तम् ; ४. पुलकितम् १७९ उच्चल्लो-१. अध्यासितः १८२ आरोग्गरिअं-रक्तम् १८० २. दारितः १८४ आरोद्धो-१. प्रवृद्धः; २. गृहागतः १७९ | उच्चुगो-अनवस्थितः १७७ आविअं-प्रोतम् १७९ उच्चुरणो-उच्छिष्टः १७७ आविलिओ-कुपितः १७९ उच्छिरणं-उच्छिष्टम् १८२ आवेवओ-१. व्यासक्तः; २. प्रवृद्धः उच्छिल्लो-अवजीर्णः १८३ १७८ उच्छूढो-आरूढः १७९ आसंघो-आस्था १७१ उज्झणिअं-१. विक्रीतम् ; २. निम्नी. आहडं-सीत्कारः १६८ आहिद्धो-१. रुद्धः; २. गलितः १७७ कृतम् १७८ उज्झमाणं-पलायितम् १८० आळि आ-आली १७६ उज्झलिअं-१. प्रक्षिप्तम् ; २. विक्षिप्तम् १८१ इसओ-विस्तीर्णः १८३ उज्झलो-प्रबलः १७४ उज्झसिअं-उत्कृष्टम् १८१ ईद्धग्गिधूमो-तुहिनम् १७४ उज्झिअं-१. शुष्कम् ; २. निम्नी कृतम् १७८ उओ-ऋजुः १७२ उडंबो-लिप्तः १८२ उओग्गिओ-सनद्धः १७९ उडाहिअं-उत्क्षिप्तम् १७८ ड Page #519 -------------------------------------------------------------------------- ________________ 100 Nipâtas Alphabetically arranged. उडिअं-अन्विष्टम् १७९ उव्विको-प्रलपितः १७७ उडिओ-उत्क्षिप्तः १७७ उव्विडं-१. चकितम् ; २. क्लान्तम् ; उत्ततो-अध्यासितः १८२ १७७ उत्तुर्वो-दृष्टः १८४ उव्विवो-क्रुद्धः १७७ उदाहिअं-उत्क्षिप्तम् १७८ उसलिअं-रोमाञ्चितम् १७९ उदूळिअं-अवनतम् १८१ उद्दारिअं-१. रणद्रुतम् १८० ऊआ-यूका १७० २. उत्खातम् १८२ ऊगिअं-अलंकृतम् १८२ उद्धओ-शान्तः १७७ ऊणंदिअं-आनन्दितम् १७५ उद्धणो-उद्धतः १७३ ऊरिसंकिओ-रुद्धः १८४ उद्धरिअं-अर्दितम् १७६ ऊसअं-उपधानीकृतम् १७९ उद्धलो-पार्श्वद्वयाप्रवृत्तः १६५ ऊसविअं-उद्वान्तम् १७७ उप्पत्तो-१. गलितः २. विरक्तः १७९ | ऊसुंभिअं-रुद्धगलरोदनम् १६७ उप्पल्लो-अध्यासितः १८२ ऊसुम्भिअं-उपधानीकृतम् १७९ उम्मड्डो-उद्त्तः १७७ 'ए उम्मरिअं-उन्मूलितम् १७८ एकल्लो-प्रबलः १६८ उम्मुहो-उद्धतः १७३ एलविलो-१. धनी; २. वृषः १७४ उय्यकिअं-पुजीकृतम् १८३ उय्यलो-अध्यासितः १८२ ओ उरविअं-१. आरोपितम् ; ओअघिअं-आघ्रातम् १७७ २. खण्डितम् १८३ ओअम्मओ-अभिभूतः १७८ उम्मल्लो-प्रेरितः १७६ ओअल्लअं-विप्रलब्धम् १८२ उलुओसिअं-रोमाञ्चितम् १७९ ओअल्लो-१. कम्पः; २. अपचारः १७४ उलुहुलअं-अवितृप्तम् १८० ओउल्लिअं-पुरस्कृतम् १८३ उल्लिओ-उपसर्पितः १७६ ओच्छंदिअं-अपहृतशरीरादिउल्लिक-दुश्चेष्टितम् १८२ ___ व्यथितम् १७९ उल्लु-१. पुरस्कृतम् १८३ ओजरो-भीरुः १६८ -२. रक्तम् १८० ओणअं-अवनतम् १८१ उहंडिअं-उन्नतम् १८३ ओंदुरो-उन्दुरुः १७५ उल्लूढो-आरूढः १७९ ओप्पं-मृष्टम् १८० उल्लोको-त्रुटितः १७६ ओमलं-घनीभूतम् १८० उवउज्जो-उपकारी १६८ ओमंसो-अपसृतः १७७ उवडिअं-अवनतम् १८१ ओवाअओ-आपातपः १७४-५ उविद्धो-सस्तः १७७ ओसटो-विकसितः १७६ Page #520 -------------------------------------------------------------------------- ________________ Nipatas Alphabetically arranged, 101 ओसडिओ-आकीर्णः १८८ | कव्वरिअं--१. आरोपितम् । ओसण्णो-त्रुटितः १७६ २. खण्डितम् १८३ ओसरिओ-१. आकीर्णः; २. अक्षि- काअपिउला-कोकिला १६८ संकोचात् संज्ञितः १८२ कारिमं-कृत्रिमम् १६८ ओसाअणं-महीशानम् १७० काळं-तमिस्रम् १७४ ओसिअं-अपूर्वम् १८२ किपाडो-स्खलितः १८१ ओसिरणं-व्युत्सर्जनम् १७० किमिघरवसणं--कौशेयम् १७३ ओहल्ली-अपमृतिः १६९ किरिकिरिआ-१. कर्णोपकर्णिका; ओहरणं-आघ्रातम् १७७ २. कुतुकम् १६६ ओहामिओ-अभिभूतः १७८ किरो-किरुः १७६ कुच्छिमई-गर्भवती १६८ कउडं-ककुदम् १७१ कुडङ्गो-लतागृहम् १६५ कक्खडो-कर्कशः १७१ कुडुक्को-लतागृहम् १६५ कक्खलो-कर्कशः १७१ | कुडुङ्गो-लतागृहम् १६५ कचं-कार्यम् १६६ कुटुंबीअं-सुरतम् १६६ कडद्दरिअं-१. छिन्नम् ; २ छिद्रता १७७ | कुड्डे-कुतुकम् १७१-२ कडप्पो-कलापः १७२ कुम्मणो-ग्लानः १६४ कडिअं-प्रीणितम् १७९ कोजरिअं-आपूरितम् १८० कडिलं-१. आशीः; २. गहनम् ; कोडिओ-पिशुनः १६७ ३. दौवारिकः; ४. कटिवस्त्रम् ; कोडिल्लो-पिशुनः १६७ ५. निर्विवरः; ६. विपक्षः १६५ कोळीरं-कुरुविन्दम् १७१ कणइल्लो-शुकः १६३ कणई-लता १६४ खंधमसी-स्कन्धयष्टिः १७५ कत्तं-कलत्रम् १७१ खंधलट्ठी-स्कन्धयष्टिः १७५ कथो-१. उपरतः; २. क्षीणः १७८ खुड्डओ-क्षुल्लकः १७१ कंदो-उत्पलम् १७३ खुरखुडी-प्रणयकोपः १६६ कमणी-निःश्रेणी १६६ खेड्डु-खेलः १७१ कमलं-१. आस्यं; २. कलहः १७५ करमरी-हठहृता १६८ गअं-आपूर्णितम् १७८ करमो-क्षीणः १७८ गुम्मिओ-मूलाच्छिन्नः १८३ करिल्लो-करीरः १७० गअसाउल्लो-विरक्तः १६६ कलबू-अलाबू: १७१ गजिलिओ-१. अङ्गस्पर्श निमित्तकहासः; कलेरं-करालम् १७२ २. अङ्गस्पर्श निमित्तकपुलकः १६५ Page #521 -------------------------------------------------------------------------- ________________ 102 Nipâtas Alphabetically arranged. गंजोलो-समाकुलः १६७ घडिआ-गोष्ठी १६६ गत्तडी-गायिका १६९ घसणिअं-अन्विष्टम् १७९ गत्तो-गतः १८२ घाअणो-गायनम् १७१ गमिदो-१. अपूर्णः; २. गूढः; घुग्घुस्सुअं-अशंकं फणितम् १७९ ३. स्खलितः १८४ धुसिम-घसृणम् १७० गलो-गण्डस्थलम् १७२ गळद्धओ-प्रेरितः १७६ चउकं-चतुष्पथम् १७२ गविअं-अवधृतम् १८१ चक्कलं-वर्तुलम् १६८ गहरो-गृध्रः १७२ चच्चरिओ-चंचरीकः १७६ गहिआ-ग्राह्या १७२ चच्चा-तलाहतिः १७५ गहिल्लो-ग्रहिलः १७० चच्चिको-स्थासकः १७४ गामणहं-ग्रामस्थानम् १७० चण्डिको-कोपः १६४ गामेरेडो-प्रामभक्षकः १६७ चण्डिज्जो-१. पिशुनः; २ कोपः १६४ गावी-गौः १६५ चंदोज्नं-कुमुदम् १७३ गावो-गतः १८२ चपेटा-कराघातः १७४ गुज्जलिओ-संघटितः १७६ चप्पळओ-बहुमिथ्यावादी १६४ गुमिलो-मूढः १६६ चलणाओहो-चरणायुधम् १७६ चल्लणकं-जघनांशुकम् १७४ गुम्मइओ-१. अपूरितः; २ स्खलितः; चिकं-१. स्तोकः १७६ ३. आमूलोच्चलितः; ४. मूढः; -२. क्षुतम् १८१ ५ विघटितः १७९-८० चिक्खअणो-सहनः १६७ गुलिअं-मथितम् १७८ चित्तलं-रम्यम् १६५ गोणा-गौः १६९ चित्तविअओ-परितोषितः १७८ गोणिको-गोसमूहः १७० चिमिणं-रोमाञ्चितम् १७९ गोदा-गोदावरी १६९ चिरिचिरिआ-धारा १७३ गोरडितम्-सस्तम् १७७ चिलिचिलिआ-धारा १७३ गोला-गोदावरी १६९ च्छाइल्लो-रूपवान् १६५ गोसण्णो-मूर्खः १७४ गोसो-प्रत्यूषः १७० छटा-छटा १७० घ छंडिअं-छन्नम् १७९ घअअंद-मुकुरम् १७३ छिक-स्पृष्टम् १८० घडइअं-संकुचितम् १८० छिच्छई-पुंश्चली १६४ घडं-सृष्टीकृतम् १७८ छिच्छओ-जारः १७२ घडाघडी-गोष्ठी १६६ छिछि-धिकूधिकू १७० Page #522 -------------------------------------------------------------------------- ________________ Nipâtas Alphabetically arranged. 103 छिण्णाळो-जारः १७२ छिण्णो-जारः १७२ डंभिओ-डाम्भिकः १७२ छिल्लं-छिद्रम् १७२ डिंडवो-जलान्तःपतित: १७८ छूहिअं-पार्श्वपरावृत्तम् १८२ डेकुणो-मत्कुणः १७१ छणो-स्तेनः १७१ डेड्डरो-दर्दुरः १७२ डोसिणी-ज्योत्स्ना १७१ जअल्लो-छन्नः १७८ जंघामओ-द्रुतः १६८ णन्दिणी-धेनुः १७३ जंघालुओ-द्रुतः १६८ णळिअं-निलयम् १७१ जच्छंदो-स्वच्छन्दः १७१ णाळी-स्रस्तः १७७ जडं-त्यक्तम् १७८ णिअद्धणं-परिधानम् १७४ जणउत्तो-ग्रामप्रधानः १७३ णिउक्को-तूष्णीकः १६८ जण्णहरो-नरराक्षसः १७३ जंपेक्खिरमग्गिरओ-दृष्टार्थयाचनशीलः णिउरं-१. छिन्नम् ; २. जीर्णम् १८२ णिकजो-अनवस्थितः १७७ णिकडो-निश्चयः १७१ जंभणंभणः-खैरभाषी १६८ णिक्खाविओ-शान्तः १८१ जरण्डो-वृद्धः १६५ णिगमिअं-निवासितम् १८३ जहणरोहो-ऊरुः १७४ णिग्गठो-निर्गतः १८१ जहणूसुअं-जघनांशुकम् १७४ णिचुड्डो-उद्वृत्तः १७७ जुअणो-युवा १६८ णिजो-सुप्तः १७७-८ जूसओ-उत्क्षिप्तः १७७ णिप्पणिओ-जलधौतः १८३ जोअडो-खद्योतः १७५ णिप्फंसो-निस्त्रिंशः १७१ जोअणो-खद्योतः १७५ जोइओ-खद्योतः १७५ णिमिअं-आघ्रातम् १७७ णिम्मीसुओ-निःश्मश्रुकः १७४ जोइक्खो-दीपः १७३ जोई-विद्युत् १७४ णिरासो-नृशंसः १७१ जोओ-चन्द्रः १७२-३ णिव्वहइ-उद्वहति १७० ज्झहुराविअं-निवासितम् १८३ णिसुद्धो-वातितः १७७ णिहवो-सुप्तः १७७-८ | णिहुअं-सुरतम् १७४ झडिओ-श्रान्तः १७७ णिहेळणं-निलयम् १७१ झंदिअं-प्रद्रुतम् १८० णीसंको-वृष: १७३-४ झपिअं-पर्यस्तम् १७८ त ट ठाणिजं-गौरवम् १६८ तच्छिलो-तत्परः १६७ Page #523 -------------------------------------------------------------------------- ________________ 104 Nipatas Alphabetically arranged. तडकडिओ-अनवस्थितः १७७ | दूसळो-दुर्भगः १७२ तणसोली-तृणशून्यम् १७७ दोग्गं-युग्मम् १७० तणेसी-तृणराशिः १७६ दोग्घोटो-द्विपः १६३ तण्णाअं-आर्द्रम् १६७ दोबुरो-तुंबुरिः १७५ तत्तिलो-तत्परः १६७ दोसणिजन्तो-चन्द्रः १७२-३ तत्तुरिअं-रजितम् १८३ दोसारअणो-चन्द्रः १७२-३ तंबकिमी-इन्द्रगोपः १७५ दोसो-कोपः १७५ तंबकुसुमं-१. कुरवकम् ; २. कुरण्टकम् ध १७३ धणिआ धन्या १७० तलं-तल्पम् १६९ धारावासो-दुदुरः १७५ तलारो-तलवरः १७१ धुअराओ-भ्रमरः १७५ तलं-तल्पम् १६९ धुत्तो-आक्रान्तः १८३ तल्लडं-तल्पम् १६९ धुहअं-पुरस्कृतम् १८३ तित्ति-तात्पर्यम् १६७ धूमद्धअमहिसी-कृत्तिकाः १७३ तेआळिसा-त्रिचत्वारिंशत् १७१ धूमरी-तुहिनम् १६५ तेवण्णा-त्रिपञ्चाशत् १७० धोरणी-पतिः १६८ तोमरिओ-शस्त्रमार्जनम् १६९ नंगओ-रुद्धः १८४ थिरणेसो-अस्थिरः १७३ थेरोसणं-अम्वुजम् १७३ पअरो-अर्थदरः १७५ थेवो-स्तोकः १७० पअलाओ-फणी १७३ थोको-स्तोकः १७० पंसुलो-रुद्धः १८४ थोवो-स्तोकः १७० पङ्गुरणं-प्रावरणम् १७० पच्छाणिओ-सन्मुखमागतः १८० दड्डाळी-दववर्त्म १६८ पज्जतरं-दलितम् १८० दरवळ्ळहो-कातरः १७५ पट्ठिअं-अलंकृतम् २८२ दुग्गं-दुःखम् १७२ पडिक्खरो-प्रतिकूल: १७२ दुग्घोटो-द्विपः १६३ पडिरिग्गअं-भग्नम् १८० दुद्दोलना-गौः १६९ पडिसिद्धी प्रतिस्पर्धा १७२ दुंदुमिअं-रसितम् १७८ पडिसोत्तो-प्रतिकूल: १७२ दुम्मइणी-कलहकारिणी १६७ पडिहत्थो-अपूर्वः १८२ दुरिअं-द्रुतम् १७६ पड्डावि-समापितम् १८० दूणो-द्विपः १६३ | पणिळिअं-हतम् १८०-८१ Page #524 -------------------------------------------------------------------------- ________________ Nipâtas Alphabetically arranged. पिडओ - आविन्नः १८१ पिड्डइअं - प्रशान्तम् १८३ पिप्पिडिअं-यत् किंचित्पठितम् १६६ पण्णवण्णा - पञ्चपञ्चाशत् १७० पण्णा - पञ्चाशत् १७० पंडरंगू- ग्रामेशः १७५ पत्थरं - पादताडनम् १७४-५ पद्धलः - पार्श्वद्वयाप्रवृत्तः १६५ पम्मी - पाणिः १७१ पम्हलो- केसरः १७५ परभत्तो - भीरुः १७४ परिअहविअं - परिच्छन्नम् १८० परिअड्डअं - प्रकटितम् १८० परिक्खाइअओ - परिक्षीणः १८१ परिचिअं- उत्क्षिप्तम् १०८ परिहाइओ - परिक्षीणः १७७ परेओ - पिशाचः १७४ परो ं-पर्यस्तम् १७८ पलहिअओ - मूर्खः; उपलहृदय: १६४ पल्लित्तं - पर्यस्तम् १७८ पल्लोटजीहो - रहस्यभेदी १७४ पविग्धं विस्मृतम् १८१ पविरंजवो - स्निग्धः १८१ पसलिओ - प्रेरित : १७६ पहट्टो - १. उद्धतः १७३; २. अचिर तरदृष्टः १७६ पाउरणं - १. प्रावरणम् ; १७० २. कवचम् १७४ पाओ-फणी १७३ पाडहुक:- प्रतिभूः १६५ पाडि पिद्धी - प्रतिस्पर्धा १७२ पासाणिओ - साक्षी १६५ पासावो - गवाक्ष : १७३ पिउच्चा- १. पितृष्वसा; १६९ २. सखी १७५ पिठसिआ - पितृष्वसा १६९ १४ पिलुअं-क्षुतम् १८१ पिव्वं-जलम् १६४ पुआई - १. उन्मत्तः; २. पिशाचः १७५ पुण्णाळी - पुंश्चली १६४ पुप्फी - पितृष्वसा १६९ पुरिलो-दैत्यः १७४ पुलंधओ - भ्रमरः १६४ पुव्वंगो - मुण्डितः १७७ पेज्जलिओ - संघटितः १७६ पेसण आळी - दूती १७२ पोरत्थो - मत्सरी १७५ प्रेकिअं- वृषरटितम् १७९ व बइल्लो - बलीवर्दः १७० बंडिगो-बन्दी १६७ बन्धोलो - मेलकः १६७ बम्हहरं - अम्बुजम् १७३ बम्हालो - अपस्मारः १६८ बलामोडी - बलात्कारः १६८ बहिओ - मथितः १७१ बहुजाणो - १ चौरः २. धूर्तः; 105 ३. जारः १७४ बहुलिआ - ज्येष्ठभ्रातृवधूः १६८ बहुल्ली - क्रीडोचितसालभञ्जिका १६८ बाओ - बाल: १७० बुड्डिरो-महिषः १६६ बुलुबुलो-बुद्बुदः १७० भ भच्चो - भागिनेयः १६९ भट्टिओ - विष्णुः १७४ Page #525 -------------------------------------------------------------------------- ________________ 106 Nipätas Alphabetically arranged. भाइरो-भीरुः १६८ रइलक्खं-जघनम् १७४ भाउज्जा-भ्रातृजाया १६४ रगिल्लो-अभिलषितः १७८ भिंग-१. नीलम् २. खीकृतम् १७४ रिअं-लूनम् १७८ भेजल्लो-भीरुः १६८ रिंछोळी-पक्तिः १६८ भेजो-भीरुः १६८ रिद्रो-१. अरिष्टम् ; २. दैत्यः; भोइओ-महेशः १७५ ३. काकः १७६ रिमिणो-रोदनशीलः १६४ मइमोहिणी-सुरा १७५ रुद्धो-आक्रान्तः १८३ मइलपुत्ती-पुष्पवती १६३ रूअरूइआ-उत्कलिका १६९ मघोणो-मघवान् १६४ रूवसिणी-रूपवती १६६ मंजरो-माजारः १७२ रोक-प्रोक्षितम् १८३ मडप्परो-गर्वः १६९ मत्तवालो-मत्तः १६८ मदोळी-दूती १७२ लंवा-१. वल्लरी; २. केशः १७३ मम्मको-गर्वः १६९ लअणी-लता १६४ मरिओ-१. त्रुटितः १७६ लइणा-लता १६४ -२. विस्तीर्णः १८३ लकुडो-लगुडः १७१ लज्जालुइणी-कलहकारिणी १६७ महाळयपक्खो-महालयपक्षः १७६ लडहा-विलासवती १६७ महल्लो-मुखरः १६८ माइंदो-माकन्दः १७५ लववो-सुप्तः १७७-८ लाहिल्लो-लम्पटः १६५ माउच्चा-१. मातृष्वसा १६८ -२. सखी १७५ लुक्को-सुप्तः १७७-८ माउसिआ-मातृष्वसा १६८ लोट्ठो-स्मृतः १८१ माणंसी-१. मायावी; २. मनखी १६७ लिहको-गतः १८२ माभाइ-अभयम् १६९ माहिवाओ-माघवातः १७५ वअणीआ-१. उन्मत्ता; २. दुःशीला मिअं-अलंकृतम् १८२ १७६ मुसलं-मांसलम् १७६ वइरोडो-जारः १७२ मुहलं-मुखम् १६९ वकं-पिष्टम् १८१ मुहुरोमराई-भ्रूः १७३ वक्खलं-आच्छादितम् १८३ मेहुणिआ-१. मातुलात्मजा; २. स्याली वच्छुद्धळिओ-प्रत्युद्धतः १७८ १६४ वंजरो-मार्जारः १७२ वडिणायो-धर्धरकण्ठः १७२ रअणिद्ध-कुमुदम् १७३ 1 वडिसाअं-स्रुतम् १८१ Page #526 -------------------------------------------------------------------------- ________________ Nipâtas Alphabetically arranged. विरुओ - विरुद्धः १७० विवओ - विस्तीर्णः १८३ विसारो-सैन्यम् १७३ विसो - १. वृषः; २. मूषिकः १७६ विहडणो - अनर्थः १७५ विहिमिहिओ - विकसितः १७६ विहुंडुओ-विधुंतुदः १७१ वीली - वीथिः १७२ वीवी - वीचिः १७२ वेणिअं - वचनीयम् १६७ वेणुसाओ- - भ्रमरः १७५ वेण्णो - आक्रान्तः १८३ वेलंबो - विडम्बनम् १७० वेल्लइअं - संकुचितम् १८० वड्डमं - स्रुतम् १८१ वड्डअरो-वृहत्तरः १७१ वंडइअं - पीडितम् १८१ वई -- वनराजिः १७० वणनत्तडिअं- पुरस्कृतम् १८३ वंदं - वृन्दः १७६ वप्पिअं - रक्तम् १८० वप्पिओ-केदारः १६७ वरइत्तो-नूतनवरः १६३ वरण्डो- प्राकारः १६७ वरत्तो - १. पीतः; २. पतितः; ३. पेटितः १८४ वल्लकिअं - उत्संगितम् १८३ वल्लहं - पुनरुक्तम् १८२ वल्लविअं - लाक्षारक्तम् १७३-४ वहिइअं - पर्याप्तम् १७७ बहुहाडिणी - वध्वा उपरि परिणीता १६९ वाअडो - शुकः १६३ वाउल्लो - प्रलपितः १६४ वाडी - वृति: १७० वामलूरो- वामलूरुः १७६ वामो - आक्रान्तः १८३ वारडुं - अभिपीडितम् १८० वारिज्जो - विवाहः १६७ वावडो - कुटुम्बी १७४ विअंटुटं - १. अवरोपितम् ; २. मुक्तम् १७७ विउसग्गो - व्युत्सर्गः १७१ विच्छुरिअं - अपूर्वम् १८२ विट्ठितं-अर्जितम् १८० विट्ठो - सुप्तोत्थितः १७७ विडुच्छओ - निषिद्धः १८१ वित्थिरं-विस्तारः १७२ विरिचरो - धाराविरेचनशील : १६३ वेल्लहल्लो - १. कोमलः ; २. विलासी १६३ वेल्लरी- विलासवती १६७ वेल्लरीओ - १. वल्लरी; २. केशः १७३ वोडी-सक्तः १८१ व्युडो-विटः १७१ स संसाओ - १. आरूढः; २. चूर्णितः; ३. पीतः; ४. उद्विग्नः १८४ सइकोडी - शतकोटि : १७५ सइलासिओ - मयूरः १६४ सग्गहो - मुक्तः १७५ संकरो - रथ्या १७५ संगोलं- संघातः १७१ संघअणं - संहननम् १७१ संचारी - दूती १७२ सडिअग्गिअं - १. वर्धितम् ; परिनुत्तम् १८४ 107 सत्तो—गतः १८२ सत्थरो - संस्तरः १७१-२ Page #527 -------------------------------------------------------------------------- ________________ 108 Nipatas Alphabetically arranged. सद्दालं-नूपुरम् १६३ सूरंगो-दीपः १७३ समराइअं-पिष्टम् १८१ सूरद्धओ-दिवसः १७३ समुद्दणवणीअं-चन्द्रः १७२-३ सूरली-मध्याह्नम् १६३ समुद्दहरे-अम्बुगृहम् १७३ सेवाळं-सेवालम् १७१ सरिसाहुलो-सदृशः १६६ सोत्ती-तरङ्गिणी १६५ सहउत्थिआ-दूती १७२ सोहिअं-पिष्टम् १८१ साउल्लो-अनुरागः १६७ साणिओ-शान्तः १८१ सामरी-शाल्मली १७१ हकिअं-उन्नतम् १८३ साळक्किआ-शारिका १७२ हहमहट्ठो-युवस्वस्थः १७४ साहुली-शाखा १६६ हडहडो-अनुरागः १६७ सिट्ठो-सुप्तोत्थितः १७७ सिप्पी-शूची १७१ हल्लपविअं-वरितम् १८२ सिंहडहिल्लो-बालकः १६६ हिज्जा-ह्यः १७० सिहिणं-स्तनम् १७३ हिद्धो-स्रस्तः १७७ सीउ-हिमकालदुर्दिनम् १६६ हीमोरं-भीमरम् १७१ सीउल्लं-हिमकालदुर्दिनम् १६६ हीरणा-त्रपा १६७ सीसक-शीर्षत्रम् १७१-२ हेपिअं-उन्नतम् १८३ सुण्हसिओ-निद्राशीलः १६७ हेरिवो-हेरम्बः १७६ सुहरओ-१. धारिकागृहम् ; हेसमणं-उन्नतम् १८३ २. चटकः १७४ हेसिअं-रसितम् १७८ Page #528 -------------------------------------------------------------------------- ________________ Nom. A.cc. Inst. Abl. Gen. Loc. Voc. An Appendix Containing Declensional Forms. Nom. A.cc. Inst. Abl. Mas. Nouns ending in अ. राम. Sing. रामो रामं रामेण णं रामाहिंतो- रामत्तोरामाओ - रामाउ रामा - रामाहि रामस्स रामे - रामम्मि दे रामो, दे राम Vararuchi gives रामादो, रामादु in place of रामाओ, रामाउ. The Shadbhashas'abdamañjarî gives instead of रामाहि (Abl. Sing. ) and an additional form दे रामा ( Voc. Sing. ). Mas. Pronouns ending in अ. सव्व. Plu. रामा राम-रामा रामेहि-हिं-हिँ रामा हिंतो -रामेहिंतो - रामत्तोरामाओ - रामाउ - रामाहिरामहि - रामासुंतो रामेसुंतो रामाण-णं रामेसु-सुं दे रामा Sing. सव्वो सव्वं सव्वेण णं सव्वाहिंतो - सव्वत्तो सव्वाओ - सव्वाउ सव्वा-२ -सव्वाहि Plu. सव्वे सव्वे-सव्वा सव्वेहि-हिं-हिं सव्वाहिंतो - सव्वेहिंतो सव्वत्तो -सव्वाओ - सव्वाउ- सव्वाहिसव्वेहि-सव्वा सुंतोसव्वेसुंतो Page #529 -------------------------------------------------------------------------- ________________ 110 DECLENSIONAL FORMS. वण. Sing. Plu. Gen. सव्वस्स सव्वाण-णं; सव्वेसिं Loc. सव्वम्मि-सवत्थ- सव्वेसु-सुं सव्वस्सि-सव्वहिं Vararuchi gives सव्वादो-दु in place of सव्वाओ-उ ( Abl. Sing. ). The Shadbhâshâs'abdamañjarî says:-hatera eta सव्वो दे सव्वा दे सव्व, जसि दे सव्वे ।' Neuter Nouns Neuter Pronouns ending in 37. ending in अ. सव्व. Sing. Plu. Sing. Plu. Nom. वणं वणाणि- Nom. सव्वं सव्वाणिवणाइ-वणाई सव्वाइAcc. सव्वाई Voc. दे वण , Ace. The rest like The rest like the forms of राम. the forms of Hoa Mas. The Shadbhashasabdamanjari observes:-"संबोधने सौ 'सोः' इति डोत्वं पुंस्येवेष्यत इति भाष्योक्तेरत्र नास्ति ।” Mas. Nouns ending in इ. Additional forms according to प्राकृ० चन्द्रि० areNom. अग्गिओ; अग्गिवो अग्गवो; Plu. अग्गीउ; similarly वाउउवाउओ-वाउवो अग्गि . Plu. Nom. अग्गी अग्गउ-अग्गओ-अग्गिणो अग्गी अग्गि अग्गिणो-अग्गी Inst. अग्गिणा अग्गीहि-हिं-हिँ Sing. Acc. Page #530 -------------------------------------------------------------------------- ________________ DECLENSIONAL FORMS. 111 Loc. Inst. Abl. Sing. Plu. Abl. अग्गिणो-अग्गीहिंतो- अग्गीहितो-अग्गित्तोअग्गित्तो-अग्गीओ- अग्गीओ-अग्गीउअग्गीउ अग्गीसुतो Gen. अग्गिणो-अग्गिस्स अग्गीण--णं अग्गिम्मि अग्गीसु-सुं Voc. दे अग्गी-अग्गि अग्गिणो-अरगी Mas. Nouns ending in उ. वाउ. Nom. वाऊ वाअउ-वाअओ-वाउणो वाऊ-वाअवो Acc. वाउं वाउणो वाऊ वाउणा वाऊहि-हिं-हिँ वाउणो-वाऊहिंतो- वाऊहिंतो-वाउत्तो वाउत्तो-वाऊओ-वाऊउ वाऊओ-वाऊउ-वाऊसुतो Gen. वाउणो-वाउस्स वाऊण-णं Loc. वाउम्मि वाऊसु-सुं दे वाऊ-वाउ वाउणो-वाऊ Vararuchi gives new forms as under: Nom. and Voc. Plu. अग्गीओ; वाऊओ; Abl. Sing. अग्गीहिः वाऊहि. He gives अग्गीदो-दु in place of अग्गीओ-उ and वाऊदो-दु in place of वाऊओ-उ. प्राकृतचन्दिका has अग्गिउ-अग्गिओ-अग्गिवो-अग्गवो and वाउउ91531t-arsat as additional Nom. Plu. forms of 3rfist and वाउ respectively. ___The Shadbhashasabdamanjari gives दे अग्गउ, दे अग्गओ as additional forms (Voc. Plu.) and दे वाअउ, दे वाअओ, दे वाअवो ( Voc. Plu.) as additional forms. दहि Neu. महु Neu. Sing. Plu. Sing. Plu. Nom. दहि-हि-हिं दहीणि- महु-हुं-हुँ महूणिदहीइं-दही महूई-महूइँ Acc. " Voc. Page #531 -------------------------------------------------------------------------- ________________ 112 DECLENSIONAL FORMS. Sing. Plu. Sing. Plu. Voc. दे दहि दहीणि दे महु महूणि-महूइंदहीइं-दही महूइँ The rest like the forms The rest like the forms of अग्गि . of वाउ. Vararuchi gives etc and he as Nom., A.cc., and Voc, Plu. The Shadbhâshâs'abdamañjarî observes अमि-दहि-महुं. In regard to महु Nom. Sing. it remarks :-'महु इति निरनुनासिक रूपमपीति भाष्ये'. 'महु इति निरनुनासिकोपीष्यते' (प्राकृतमणिप्रदीप ). Fem. Nouns ending in आ, जाआ. Sing. Nom. जाआ जाआओ-जाआउ-जाआ Acc. जा जाआओ-जाआउ-जाआ Inst. जाआअ-जाआइ जाआहि-हिं-हिँ जाआए जाआअ-जाआइ जाआहिंतो-जाअत्तोजाआए; जाआहिंतो- जाआओ-जाआउजाअत्तो-जाआओ जाआसुतो जाआउ Gen. जाआअ-जाआइ-- जाआण-णं जाआए Loc. जाआअ-जाआइ जाआसु-सुं जाआए जाए-जाआ-जाओ जाआओ-जाआउ Plu. Abl. Voc. जाआ Vararuchi gives जाआदो-दु for जाआओ-उ (Abl. Sing.). The Shadblåshås'abdamañjarî does not give the form दे जाओ (Voc. Sing.). Page #532 -------------------------------------------------------------------------- ________________ Plu. Nom. Acc. Iust. Abl. Gen. Loc. Voc. घेणू Nom. Acc. Inst. Abl. DECLENSIONAL FORMS. 113 113 Fem. Nouns ending in इ. रुइ. Sing. रुईओ-रुईउ-रुई रुईओ-रुईउ-रुई रुईअ-आ-इ-ए रुईहि-हिं-हिँ रुईअ-आ-इ-ए; रुई हिंतो- रुईहिंतो-रुइत्तो-रुईओरुइत्तो-रुईओ-रुईउ रुईउ-रुईसुतो रुईअ-आ-इ-ए रुईण-णं रुईअ-आ-इ-ए रुईसु-सुं रुई-रुइ रुईओ-रुई उ-रुई Fem. Nouns ending in उ. घेणु. Sing. Plu. घेणूओ-धेणूउ-घेणू धेj घेणूओ-घेणूउ-घेणू घेणूअ-आ-इ-ए धेणूहि-हिं-हिँ घेणूअ-आ-इ-ए; घेणूहिंतो- घेणूहित्तो-घेणुत्तो-धेणूओ घेणुत्तो-घेणूओ-घेणूउ -घेणूउ-धेणूसुतो घेणूअ-आ-इ-ए धेणूण-णं धेणूअ-आ-इ-ए धेणूसु-सुं घेणू-घेणु धेणूओ-घेणूउ-धेणू Fem. nouns ending in ई. गोरी. Sing. गोरी-गोरीआ गोरी-गोरीओ-गोरीउ गोरीआ गोरि गोरी-गोरीओ-गोरीउ - गोरीआ गोरीअ-आ-इ-ए गोरीहि-हिं-हि गोरीअ-आ-इ-ए; गोरीहिंतो- गोरी हिंतो-गोरित्तोगोरित्तो-गोरीओ-गोरीउ गोरीओ-गोरीउ गोरीसुंतो Gen. Loc. Voc. Plu. Nom. Acc. Inst. Abl. 15 Page #533 -------------------------------------------------------------------------- ________________ 114 Gen. Loc. Voc. Nom. Acc. Inst. Abl. Gen. Loc. Voc. Vararuchi gives गोरीदो -दु in place Sing. ) and an additional form गोरीहि ( Abl. Sing. ). Fem. Nouns ending in ऊ. जंबू. Nom. A.cc. Inst Abl. DECLENSIONAL FORMS. गोरीअ-आ- इ - ए गोरीअ आ इ - ए; गोरिम्भि दे गोरि Sing. जंबू जंबु जंबूअ आ इ ए जंबूअ - आ - इ - ए; जंबूहिंतोजंबुत्तो- जंबूओ-जंबूउ जंबू- आ-इ- ए जंबूअ - आ-इ-ए; जंबुम्मि दे जंबु Vararuchi gives जंबूदो-दु in place of जंबूओ - उ ( Abl. Sing. ) and an additional form जंबूहि (Abl. Sing. ). पितृ. Sing. पिआ-पिअरो गोरीण - णं गोरीसु-सुं पिअरं पिअरेण - णं; पिउणा दे गोरी-गोरीओगोरी-गोरीआ पिअराहिंतो-पिअरत्तो पिअराओ - पिअराउपिअरा - पिअराहि; पिउणो-पिऊहिंतो of गोरीओ - उ ( Abl. Plu. जंबू - जंबू ओ - जंबू उ जंबू - जंबूओ - जंबू उ जंबूहि - हिं-हिं जंबूहिंतो- जंबुत्तोजंबूओ - जंबूर - जंबूसुंतो जंबू - णं जंबूसु-सुं दे जंबू - जंबूओ - जंबूड Plu. पिअरा; पिअओ पिअउ - पिअवो-पिऊ पिउणो पिअरे - पिअरा; पिउणो-पिऊ पिअरेहि-हिं-हिँ; पिऊहि-हिं-हिँ पिअराहिंतो-पिअरेहिंतो पिअरत्तो-पिअराओपिअराउ-पिअराहिपिअरेहि-पिअरासुंतो Page #534 -------------------------------------------------------------------------- ________________ DECLENSIONAL FORMS, 115 Gen. पिउत्तो-पिऊओ पिअरेसुंतो; पिऊउ पिऊहिंतो-पिउत्तोपिऊओ-पिऊउ पिऊसुतो पिअरस्स; पिअराण-णं पिउणो-पिउस्स Loc. पिअरे-पिअरम्मि; पिअरेसु-सुं; पिउम्मि पिऊसु-सुं Voc. दे पिअ-पिअरं दे पिअरा; पिअओपिअरो-पिअर पिअउ-पिअवो-पिऊ पिउणो Vararuchi gives पिदुणो ( Nom. Plu. and Ace. Plu.) in place of पिउणो; पिअरादो-दु (Abl. Sing.) in place of पिअराओ-उ; पिदुणो (Gen. Sing.) in place of पिउणो; and पिदूसु (Loc. Plu.) for पिऊसु. ___ The Shadbhashasabdamalijari remarks अत्र सप्तम्येकवचने 'उदृतां त्वस्वमामि' इति सूत्रप्राप्तमुत्वरूपं त्वाकरविरुद्धम् । so it does not sanction the form पिउम्मि; but in the प्राकृतमणिप्रदीप I find 'अखमामित्युक्तेस्तद्विषये उकारान्तरूपाभावः।'. In the Voc. Sing. it gives two additional forms दे पिअरा, दे पिआ. कर्तृ Mas. Sing. Plu. Nom. कत्ता-कत्तारो; कत्तारा; कत्तओ-कत्तउकट्टा-कटारो कत्तवो-कत्तू-कत्तुणो; कटारा; कहओ-कहउ कटवो-कट्टे-कटुणो Ace. कत्तारं; कारं कत्तारे-कत्तारा; कत्तुणोकत्त; कटारे--कटारा; कटुणो-कटू Inst. कत्तारेण-ण; कत्तारेहि-हिं-हिँ; कत्तुणा; कत्तूहि-हिं-हिँ; कटारेण-णं; कटारेहि-हिं-हिँ; कट्ठणा कटूहि-हिं-हिँ. Page #535 -------------------------------------------------------------------------- ________________ 116 DECLENSIONAL FORMS. Abl. कत्ताराहिंतो-कत्तारत्तो- कत्ताराहिंतो-कत्तारेहिंतो कत्ताराओ-कत्ताराउ- कत्तारत्तो-कत्ताराओकत्तारा-कत्ताराहि; कत्ताराउ-कत्ताराहि-कत्तारेहिकत्तुणो-कत्तूहिंतो कत्तारासुतो-कत्तारेसुंतो; कत्तुत्तो-कत्तुओ कत्तूहितो कत्तुत्तो-कत्तूओकत्तूउ; कत्तूउ-कत्तूसंतो; कटाराहिंतो-कट्टारत्तो- कट्टाराहिंतो-कटारेहिंतोकट्टाराओ-कट्टाराउ कटारत्तो-कट्टाराओकटारा-कट्टाराहि; कटाराउ-कट्टाराहि-कट्टारेहिकटुणो-कटूहिंतो कटारासुंतो-कटारेसुंतो; कटुत्तो-कटूओ-कटूउ कहिंतो-कहत्तो-कटूओ कटूउ-कट्टसुंतो Gen. कत्तारस्स; कत्तुणो कत्ताराण-णं; कत्तुस्स; कटाराण--णं कहारस्स; कटुणो __कट्ठस्स Loc. कत्तारे-कत्तारम्मि; कत्तुम्मि; कत्तारेसु-मुं; कत्तूसु-सं; कटारे-कट्टारम्मि; कटुम्मि कटारेसु-सुं; कट्ट सु-सुं Voc. दे कत्त-कत्तारो-कत्तार; दे कत्तारा; कत्तओ-कत्तउकट्ट-कटारो-कट्टार कत्तवो-कत्तू-कत्तुणो; कट्टारा; कट्टओ-कट्टउ-कवो-कट्ठ-कटूणो Vararuchi gives कत्तारादो, कत्तारादु, कट्टारादो-दु in place of कत्ताराओ-उ; कट्टाराओ-उ. Shadbhashimanjari has additional Voc. Sing. forms as दे कत्ता, दे कत्तारा. धातृ Mas. Sing. Plu. Nom. धाआ-धाआरो धाआरा; धाअउधाअओ-धाअवो-धाऊ धाउणो Acc. धाआरं धाआरा-धाआरे; धाऊ धाउणो Inst. धाआरेण-णं; धाआरेहि-हिं-हिँ; धाउणा धाऊहि-हिं-हिं Page #536 -------------------------------------------------------------------------- ________________ DECLENSIONAL FORMS. 117 Abl. Gen. Loc. Voc. धाआराहिंतो-धाआरत्तो- धाआराहिंतो-धाआरेहिंतोधाआराओ-धाआराउ- धाआरत्तो-धाआराओधाआरा-धाआराहि; धाआराउ-धाआराहिधाऊहिंतो-धाउत्तो धाआरासुंतो-धाआरेसुंतो; धाऊउ-धाऊओ-धाउणो धाऊहिंतो-धाउत्तो-धाऊउ धाऊओ-धाऊसुतो धाआरस्स; धाउणो धाआराण-णं धाउस्स धाआरे-धाआरम्मि; धाआरेसु-सुं; धाउम्मि धाऊसु-सुं दे धाआरो-धाआर दे धाआरा; धाअओधाअ धाअउ-धाअवो धाऊ-धाउणो Vararuchi gives धाआरादो-दु in place of धाआराओ-उ. Shadbhâshậmañjarî has additional Voc. Sing. forms as a धाआरा, दे धाआ. ATT Fem. ____Sing. Plu. Nom, माआ; माअरा; माआ-माआओ-माआउ; माई; माऊ माअरा-माअराओ-माअराउ; माई-माईओ-माईउ; माऊ-माऊओ-माऊउ Acc. माअं; माअरं; Same as Nonn. माई; माउं Inst. माआअ-इ-ए; माआहि-हिं-हिँ; माअराअ-इ-ए; माअराहि-हिं-हिँ माईअ-आ-इ-ए; माईहि-हिं-हिः माऊअ-आ-इ-ए माऊहि-हिं-हिँ ADI. माआअ-इ-ए; माआहिंतो- माआहिंतो-माअत्तो-माआउ माअत्तो-माआओ-माआउ; माआओ-माआसुतो; माअराअ-इ-ए; माअराहिंतो- माअराहिंतो-माअरत्तोमाअरत्तो-माअराओ-माअराउ; माअराउ-माअराओमाईअ-आ-इ-ए; माई हिंतो माअरासुंतो; Page #537 -------------------------------------------------------------------------- ________________ 118 DECLENSIONAL FORMS. Loc. माइत्तो-माईओ-माईउ; माईहिंतो-माइत्तो-माईउमाऊअ-आ-इ-ए; माऊहिंतो- माईओ-माईसुंतो; माउत्तो-माऊओ-माऊउ माऊहिंतो-माउत्तो-माऊउ माऊओ माऊसुतो Gen. माआअ-इ-ए; माआण-णं; माअराअ-इ-ए; माअराण-णं; माईअ-आ-इ-ए; माईण-णं; माऊअ-आ-इ-ए माऊण-णं Same as माआसु-सुं; माअरासु-सुं; Gen. माईसु-सुं; माऊसु-सुं Voc. दे माआ-माओ; दे माआ-माआउ-माआओ; माअरा-माअरो; माअरा-माअराउ-माअराओ; माई-माइ; माऊ-माउ माई-माईउ-माईओ; माऊ-माऊउ-माऊओ Lakshmidhara. gives माआरा in place of माअरा as optional base according to the Sutra मातुरा आरा ॥ २॥ २॥ ५०॥; But Hemachandra and Shadbhåshậmañjarî have #137TT. Moreover, the Sûtra as found in the Prâkritarûpâvathra is मातुरा अरा ॥ Shadbhaishimalijari gives दे माअरं and दे माअ as additional Voc. Sing. forms, and objects to the forms माए, #1377 as under: "अत्र अटावन्तत्वात् 'टापो डे' इति सूत्रप्राप्तं डेत्वं न भवति । चन्द्रिकाकारादिभिः यत्तूक्तं माए, माअरे इति डेत्वरूपं तदज्ञानविलसितमेव ॥" But the forms hic and #1377 are not given, at least in this Chandrikâ. धातृ Neu. Sing. Plu. Nom. धाआरं धाआराणि-धाआराइ धाआराई; धाऊणि-धाऊई-धाऊइँ Acc. धाआरं Like the Nom. Voc. दे धाआर Page #538 -------------------------------------------------------------------------- ________________ DECLENSIONAL FORMS. 119 Plu. The rest like the Mas. Shadbhâshâchandrikâ gives 7131, & art as additional Voc. Sing. forms. ilg Mas. Sing. Nom. कोट्ठा-कोहारो कोट्ठओ-कोट्ठउ-कोट्ठणो को-कोहवो Acc. कोट्ठारं कोट्ठणो-कोठू Inst. कोहारेण-णं कोहि-हिं-हिँ कोट्ठणा Abl. कोद्वाराहिंतो-कोद्वारत्तो- कोहितो-कोट्ठत्तोकोट्टाराओ-कोट्टाराउ कोठूओ-कोट्ठउकोट्ठारा-कोट्ठाराहि-कोट्ठणो- कोसुंतो कोहिंतो-कोह्रत्तो कोठूओ-कोठूउ Gen. कोठारस्स-कोगुणो कोट्टाराण-णं ___कोढुस्स Loc. कोठारे-कोहारम्मि कोठूसु-सुं कोद्रुम्मि Voc. दे कोठू-कोट्ठ दे कोढओ-कोट्ठउ कोगुणो-कोढू-कोट्ठवो द्वि Mas., Fem., Neu.. त्रि Mas., Fem., Neu. Nom. Plu. दोगि-दुण्णि तिणि Acc. Plu. बेण्णि-बिण्णि दो-वे-दुवे Inst. Plu. दोहि-हिं-हि तीहि-हिं-हिँ बेहि-हिं-हिँ Abl. Plu. दोहितो-दोत्तो-दोओ- तीहितो-तित्तो-तीओदोउ-दोसुंतो तीउ-तीसुतो बेहितो-बेत्तो-बेओ बेउ-बेसुंतो तिणि Page #539 -------------------------------------------------------------------------- ________________ 120 DECLENSIONAL FORMS. Gen. Plu. दोण्ह-हं तिह-ण्हं बेण्ह-हंLoc. Plu. दोसु-सुं तीसु-सुं बेसु-सुं चतुर Mas., Fem., Neu. Nom. Plu. चउरो-चत्तारो-चत्तारि Ace. Plu. चउरो-चत्तारो-चत्तारि Inst. Plu. चउहि-हिं-हिँ; चऊहि-हिं-हिँ Abl. Plu. चउहिंतो-चउत्तो-चउओ-चउउ-चउसुंतो; चऊहिंतो-चउत्तो-चऊओ-चऊउ-चऊसुतो Gen. Plu. चउण्ह-हं; Loc. Plu. चउसु-सुं; चऊसु-सुं षष् (छ). Nom. Plu. छो; Ace. Plu. छा; Inst. Plu. छेहि-हिं-हिँ; Abl. Plu. छेहितो; Gen. Plu. छण्ह-हं; Loc. Plu. छेसु-सुं. Prakritachandrika. gives- छ; छ; छहि-हि-हिं; छत्तो-छाओ-छाउ-छासुत्तो; छह-हं; छसु-सुं. पश्चन्. __Nom. and Acc. पञ्च; Inst. पञ्चहि-हिं-हिँ; Abl. पंचत्तो-पंचाओपंचाउ-पंचाहिंतो-पंचासुंतो; Gen. पंचण्ह-छहं; Loe. पञ्चसु-सुं. The forms of the following are found in the commentary on the Prakritachandrika: सप्तन् सत्त; सत्त; सत्तहि-हिंहिँ; सत्ततो-सत्ताओ-सत्ताउ-सत्ता हितो-सत्तासुतो; सत्तण्ह-हं; सत्तसु-मुं ( It may be noted that हित्तो and सुत्तो are the terminations in all cases in the प्राकृ० चन्द्रि. in place of हिंतो and संतो). अष्टन्-अठ; अठ; अठहि-हिं-हिँ;अठत्तो-अठाओ-अठाउ-अठाहिंतो-अठासुंतो; अठण्ह-हं; अठसु-सुं. Similarly, the forms of नवन्-नव; &c. and दशन्-दह; &c. एगारह-एकारह; बारह; तेरह; चउद्दह-चोद्दह; पण्णरह; सोलह; सत्तारह; अठारह; एओणवीसा; वीसा; एओणत्तीसा; एकत्तीसा; बत्तीसा; चोत्तीसा-चउत्तीसा; Page #540 -------------------------------------------------------------------------- ________________ 121 पंचत्तीसा; छत्तीसा; सत्ततीसा, अठत्तीसा; एओणचालीसा ; एगचालीसा - एअचालीसा - एग आलीसा - एअआलीसा; दुआलीसा; तेआलीसा; चोआलीसा - चउआणीसा; पंचालीसा; छआलीसा; सत्तआलीसा; अठआलीसा; एओणपण्णासा; पण्णासा; एआवण्णासा-एगावण्णासा- एआवण्णा-एगावण्णा - एकावण्णा; बावण्णा दुपण्णासा- दुपण्णा ; तेवण्णासा-तेवण्णा; चोवण्णासा- चउवण्णासा- चोवण्णाचडवण्णा-पंचावण्णासा- पंचावण्णा-पण्णपण्णासा- पण्णपण्णा; छप्पण्णासा-छप्पणा; सत्तावण्णासा - सत्तावण्णा; अठावण्णासा-अठावण्णा; एओणछठी; छठी; एकछठी; बाछठी - दुछठी; तेछटी; चोछठी - चउछठी पंचछठी; छछठी; सत्तछठी; अठछठी; एओणसत्तरी; सत्तरी; एअसत्तरी; दुसत्तरी - बासत्तरी; तेसत्तरी; चोसत्तरीचउसत्तरी, पंचसत्तरी; छसत्तरी; सत्तसत्तरी; अठसत्तरी; एगहत्तरी; बाहत्तरी &c. also, एगासी; वासी; तिआसी; चोआसी - चउआसी; पंचासी; छासी; सत्तासी; अठासी; एओणणवई-एगाणवई - एक्काणवइ; बाणवई; तेणवई; चोणवई - चउणवई; पंचाणवई; छाणवई; सत्ताणवई; अठाणवई; एओणसअं । सअं ॥ Acc. Sing. Nom. राआ-राआणो Abl. Forms of Mas. nouns ending in अन्. राजन् Mas. Gen. DECLENSIONAL FORMS. Inst. राहणा-रण्णा राओ राइणं--राअंआणं राअणा-राएण-राएणं-राआणेण आणं आणाणो-राइणोरण्णो-राआहिंतोराअतो- आओ - राआउराआ-राआहि; राआणाहिंतोराआणतो- राआणाओ राआणाउ राइणो--रणो-राआणाणो 16 Plu. राइनो -राआणाणीराआणो-रा-राआणा राआणाणो-राआणो राइनो -राआणाराआणे - राआ-राए राई हि-हिं-हिँ ; राएहि - हिं-हिं; आहि-हि-हिँ राणातो-राआणेहिआणाहितो-राआणत्तोराआणाओ - राआणाउआहिंतो - राएहिंतोराई हिंतो-राइतो - राईओराईउ-राईहि - राई सुंतो ई-राई; Page #541 -------------------------------------------------------------------------- ________________ 122 DECLENSIONAL FORMS. अस्स-राआणस्स राआणाण--राआणाणं; राआण-राआणं Loc. राइम्मि-राअम्मि राईसु-राईसुं; राआणे-राआणम्मि राएसु-राएK; राआणेसु-राआणेसुं Voc. दे राआ-राअ दे राओ-राआणो राओ-राआण The Shadbhâshâs'abdamañjarî omits TƏTTOTUOTT ( Nom. Plu.) and has Voc. Sing. दे राआणो and Voc. Plu. दे राइणो also. Acc. Plu. TT3TTOTUTT is omitted. Abl. Sing-Additional forms राआणो, राआणा, and राआणाहि; राआणाणो is omitted. Abl. Plu.-Additional forms राअत्तो, राआओ, राआउ, राआहि, राएहि, राआसुतो, राएसंतो, राआणेहिंतो, राआणाहि, राआणेहि, राआणेसुंतो; Gen. Plu.-Additional forms राआणेण-राआणेणं. It remarks-एतद्रूपमप्पय्यदीक्षितानां मते । वृत्तिकारादीनां मते तु सौ राआणा जसि राआणाणा शसि राआणाणो टि राआणणा ङसौ राआणाणो ङसि राआणाणो। अयं विशेषः । किम् Mas. Sing. Plu. Nom. Acc. के-का Inst. किणा-केण केहि-केहिँ-केहि केणं Abl. कम्हा-काहिंतो काहिंतो-केहिंतो-कासुंतोकत्तो-काओ-काउ केसुंतो-कत्तो-काओकीस-किणो-का काउ-काहि केहि काहि Gen. कास-कस्स केसिं-कास-काण-काणं Loc. कत्थ-कस्सि-कंमि केसु-केसुं कहि-कइआ-काहे काला The Shadbhâshâs'abdamañjari has an additional form as Gen. Sing. Vararuchi has कदो (Abl. Sing.) for काओ. Page #542 -------------------------------------------------------------------------- ________________ DECLENSIONAL FORMS. 123 Sing. किम् Fem. Plu. Nom. का का-काओ-काउ की-कीओ-कीउ-कीआ Acc. Like the Nom. Inst. कीअ-कीआ-कीइ-कीए; कीहि-हिँ-हिं; काहि-हिँ काअ-काइ-काए Abl. कीअ-कीआ-कीइ-कीए; काहिंतो-कासुतो-कत्तो-काओ काअ-काइ-काए; कम्हा- काउ; कीहिंतो-कीसुतो-कित्तोकाहिंतो-कत्तो-काओ-काउ; कीओ-कीउ कीहिंतो-कित्तो-कीओ-कीउ; कीस-किणो Gen. कीसे-किस्सा; कीअ-कीआ-- काण-काणं; कासकीइ-कीए; काअ-काइ- कीस-केसिं काए; कीस-कास Loc. कीअ-कीआ-कीइ-कीए; कीसु-सुं; कासु-सुं काअ-काइ-काए काहिं The Shadbhashamanjari omits कम्हा ( Abl. Sing.), कास-कीस ( Gen. Plu. ), and has कीहिं as an additional form as Loe. Sing. Vararuchi has कदो ( Abl. Sing.) for काओ. __किम् Neu. Nom. ] काणि-काइ-काई Acc. The rest like Mas. यद् Mas. तद् Mas. Sing. Plu. Sing. Plu. Nom. FTT सो Acc. जं जे-जा तं-णं ते-ता-णे-णा Inst. जिणा-जेण- जेहि-हि-हिं तिणा-तेण- तेहि-हि-हिं जेणं तेणं; णिणाणेण–णेणं Page #543 -------------------------------------------------------------------------- ________________ 124 DECLENSIONAL FORMS. Abl. जम्हा-जाहिंतो- जाहिंतो- तम्हा-तो- ताहिंतो-तेहिंतो जत्तो-जाओ-जाउ- जेहिंतो- ताहिंतो-तत्तो- तासुंतोजा-जाहि जासुंतो- ताओ-ताउ- तेसुंतो-तत्तो जेसुतो-जत्तो- ता-ताहि ताओ-ताउजाओ-जाउ ताहि-तेहि जाहि-जेहि Gen. जास-जस्स जेसिं-जाण- तास-तस्स- तेसिं-ताण जाणं से ताणं-सिं तास Loc. जत्थ-जस्सि-जम्मि- जेसु- तत्थ-तस्सि- तेसु-तेसुं; जहिं-जइआ-जाहे- जेसुं तम्मि-तहिं- णेसु-णेसुं जाला __ तइआ-ताहे ताला ____The Shadbhashasabdamanjari observes- 'अत्रापि त्यदादेरुत्सर्गतः संबोधनं नास्तीति ज्ञेयम् ।'. Inst. Sing. जिण-जिणं. Vararuchi has जदो and तदो (Abl. Sing.) for जाओ and ताओ. In the forms of a Mas. the Shadbhâshậmañjari has Nom. Sing. स also, Gen. Plu. से also. यद् Fem. तद् Fem. Nom. जा जी-जीओ- सा ती-तीओजीउ-जीआ तीउ-तीआजा-जाओ-जाउ ता-ताओ-ताउ &c. ___&c. &c. &c. Like the Fem, forms of Like the Fem. forms किम् of किम् यद् Neu. Nom. जं जाणि तं ताणि-ताइand जाइAcc. जाई The rest like the Mas. The rest like the Mas. The Shadbhashamanjari has के, जे, and ते as Neu. Nom. Plu. in place of the forms given above. ताई Page #544 -------------------------------------------------------------------------- ________________ DECLENSIONAL FORMS. 125 Plu. Nom. इमे इदम् Mas. Sing. इमो--अयं Ace. इम-णं-इणं इमे-इमा-णे-णा Inst. इमेण-इमेणं-णेण इमेहि-हि-हिं; णेहि-हिँणेणं-इमिणा हिं; एहि-हिँ-हिं Abl. इमाहितो-इमत्तो इमाहितो-इमेहिंतोइमाओ-इमाउ-इमा इमासुंतो-इमेसुंतो-इमत्तोइमाहि इमाओ-इमाउ-इमाहि ___इमेहि-आहि-एहि Gen. अस्स-इमस्स-से इमेसिं-सिं-इमाण-इमाणं Loc. अस्सि-इमस्सि-इमम्मि- एसु-एसुं-इमेसु-इमेसुं __णेसु-णेसुं The Shadbhâshâs'abdamañjarî has 3731 (for epi) Nom. Sing. and Inst. Sing. णिणा also, Abl. Sing'. आहि also and omits इमस्सि and णेसु-णेसुं. इदम् Fem. ___Sing. Plu. Nom. इमी-इमा-इमिआ इमाओ-इमाउ-इमा; इअं इमीओ-इमीउ-इआ-इमी Acc. इमि-इमं-इणं Like the Mas. Inst. इमीअ-आ-इ-ए; इमीहि-हिँ-हिं; इमाअ-इ-ए इमाहि-हि-हिं इमीअ-आ-इ-ए; इमीहितो-इमीसुतोइमाअ-इ-ए; इमीहिंतो- इमित्तो-इमीओ-इमीउइमित्तो-इमीओ-इमीउ इमाहितो-इमासुंतोइमाहितो-इमत्तो-इमाओ- इमत्तो-इमाओ-इमाउ इमाउ Gen. इमीअ-आ-इ-ए; इमेसि; इमीण-इमीणंइमाअ-इ-ए; से इमाण-इमाणं; सिं Loc. इमीअ-आ-इ-ए: इमीसु-सुं; इमाअ-इ-ए; इमासु-सुं; इमस्सि-इमम्मि आसु-सुं अस्सि -इह Abl. Page #545 -------------------------------------------------------------------------- ________________ 126 DECLENSIONAL FORMS. Sing. इदम् Neu. Sing. Plu. Nom. ] इमे and इदं-इणं-इणमो. इमे-इमा-णे-णा Acc. ) The rest like the Mas. एतद् Mas. Plu. Nom. एसो-एस एए इणमो-इणं Acc. एअं एए-एआ Inst. एइणा-एएण एएहि-हिएएण Abl. एत्तो-एत्ताहे एआहितोएआहिंतो-एअत्तो एएहिंतोएआओ-एआउ एआसुतोएआ-एआहि एएसंतोएअत्तो-एआओएआउ-एआहि एएहि Gen, से-एअस्स सिं-एएसिं एआण-एआणं Loc. एत्थ-अअम्मि एएसु-सुं इअम्मि-एअम्मि एअस्सि The Shadbhâshâs'abdamañjarî has also Gen. Plu. and remarks 'तदेतदोरामा सह से आदेश केचिदिच्छन्तीति भाष्ये । Hemachandra and Srikrishṇa have $as an addi. tional Loc. Sing. एतद् Fem. Plu. Nom. एसा-एई एईओ-एईउएस-इणं एआओ-एआउ इणमो Sing. Page #546 -------------------------------------------------------------------------- ________________ DECLENSIONAL FORMS. 127 Acc. Inst. Abl. Gen. Loc. Plu. Nom. Acc. एअं-एई Like the Nom. एईअ-आ-इ-ए; एईहि-हिँ-हिं; एआअ-इ-ए एआहि-हिँ-हिं एत्तो-एत्ताहे-एईअ-आ-इ-ए; एईहिंतोएआअ-इ-ए; एईसंतो-- एईहिंतो-एइत्तो एइत्तो-एईओ-एई उएईओ-एईउ; एआहिंतो- एआहिंतोएअत्तो-एआओ-एआउ एआसुतो एअत्तो-एआओ एआउ एईअ-आ-इ-ए; से; सिं-एआण-णं एआअ-इ-ए एईअ-आ-इ-ए; एईसु-सुं; एआसु-सुं एआअ-इ-ए एतद् Neu. Sing. एस-इणमो-इणं-एअं एआणि-एआइ-एआई एअं-एआणि Like the Nom. एआइ-एआई The rest like the Mas. अदस् Mas. Sing. Plu. अह-अमू अमू-अमउअमओअमुणो-अमवो अमुणो-अमू अमुणा अमूहि-हि-हिं अमुणो अमूहिंतोअमूओ अमूसंतोअमूउ अमुत्तोअमूहिंतो अमूओअमुत्तो अमूउ अमुणो अमूण-णं अमुस्स Nom. Acc. अमुं Inst. Abl. Gen. Page #547 -------------------------------------------------------------------------- ________________ 128 Loc. Nom. Acc. Inst. Abl. Additional forms in Nom. Plu. अमुउ - अमुओ- अमुवो प्राकृ ० चन्द्र०. अदस् Fem. Gen. Loc. Nom. Acc. Nom. Acc. अमुम्मि - अअम्मि इअम्म Inst. DECLENSIONAL FORMS. Sing. अह-अमू अमुं अमूअ आ इ - ए अमूअ - आ - इ - ए; अमूहिंतोअमुत्तो-अमूओ अमूउ अमूअ-आ-इ- ए अमूअ-आ-इ- ए Sing. अमु-अह अमु-मुं मुँ अमूसु-सुं Sing. तुवं - तुं - तुमं - तुह-तं तुमे - तुए - तुवं तुं तुमंतुह-तं Plu. अमूओ भे-ते-दे-दि- तुमं- तुमइ तुमए - तुइ - तुए-तुमाइ - अमूउ-अमू Like the Nom. अदसू Neu. अमूहि-हिं-हं अमूहिंतो अमूसुंतो अमुत्तोअमूओ-अमूउ अमूण अमूसु-सुं युष्मद् Mas, Fem., Neu. Plu. Plu. अमूनि - अमूह - अमूइं Like the Nom. भे-तुब्भे तुम्हे - उहे-तुब्भतुम्हे - तुझे- तुम्ह - तुज्झ वो-भे- तुम्हे- तुम्हे - तुज्झेउय्हे - तुब्भ- तुम्ह-तुझतुब्भे भे-तुम्भे हि - तुम्हेहितुज्झेहि उम्मेहि- उम्हेहिउज्झेहि- उम्हेहि तुम्हे हि Page #548 -------------------------------------------------------------------------- ________________ DECLENSIONAL FORMS. 129 Loc. Abl. तुभ-तुम्ह-तुज्झ उम्हे हितो-उम्हाहितोतुहितो-तुरह उम्हेसुंतो-उम्हासुतोतईहिंतो-तइत्तो-तईओ-तईउ- उम्हेहि-उम्हाहि-उम्हतोतुवाहितो-तुवत्तो-तुवाओ-तुवाउ- उम्हाओ-उम्हाउतुवाहि-तुवा उय्हे हिंतो &c.-तुम्हेहिंतो &c. तुमाहितो-तुमत्तो-तुमाओ- तुब्भेहिंतो &c.-तुम्हेहिंतो &c. तुमाउ-तुमाइ-तुमा- तुज्झेहिंतो &c. तुहाहिंतो &c.तुम्भाहिंतो &c.-तुम्हाहिंतो &c. तुज्झाहिंतो &c. Gen. तुब्भ-तुम्ह-तुज्झ-उब्भ-उम्ह- तुम्हाण--णं-तुभं-तुम्ह-तुज्झं उज्झ-उयह-तइ-तुहं-तुह- तुब्भाण-णं-तुम्हाण-णंतुम्ह-तुव-तुम-तुमे-तुमाइ- तुज्झाण-णं-तुमाण-णं-तुवाणतुमो-दे-ते-दि-तु-इ-ए- णं-तुहाण-णं-तुब्भ-तुम्ह तुज्झ-वो-भे-त्वा तुमए-तुइ-तुए-तुमाइ- तुवेसु-सुं-तुमेसु-सुं-तुहेसुतुमे-तुम्मि सुं-तुब्भेसु-सु-तुम्हेसु-सुं तुज्झेसु-सुं-तूसु-सुं अस्मद्. Plu. Nom. अम्हि-ह-अहअं-अहं- मो-भे-वअं-अम्हे-अम्होअहम्मि-अम्मि । अम्ह Acc. मं-णे-णं-मि-मिमं-ममं- अम्हे-अम्हो-अम्ह-णे अम्मि-अहं-मम्ह-अम्ह Inst. मि-मइ-ममाइ-मए-मे- णे-अम्हेहिं-अम्हेहिँममं-णे-मआइ-ममए अम्हेहि-अम्हाहि-अम्हाहिँ अम्हाहि-अम्हे-अम्ह Abl. मइ-मम-मह-मज्झ अम्हाहिंतो-अम्हेहिंतोमई हिंतो-मइत्तो-मईओ- अम्हासुंतो-अम्हेसुतो-अम्हत्तोमईउ-ममाहितो-ममत्तो- अम्हाओ-अम्हाउ-अम्हाहिममाओ-ममाउ-ममा अम्हेहि; ममाहिंतो-ममेहिंतोममाहि-महाहिंतो-महत्तो- ममासुंतो-ममेसुंतो-ममत्तोमहाओ-महाउ-महा ममाओ-ममाउ-ममाहिमहाहि-मज्झाहिंतो-मज्झत्तो Sing. ममेहि 17 Page #549 -------------------------------------------------------------------------- ________________ 130 Loc. मज्झाओ-‍ - मज्झाउ - मज्झा - मज्झाहि Gen. अम्हं - मज्झं - मज्झ-मईमह - महं - मे - अम्ह - मम DECLENSIONAL FORMS. मि - मइ - ममाइ-मए-मेअम्हे - अम्हाम्म-ममे-ममम्मि - मज्झे - मज्झम्मि- महे - महम्मि मज्झसु-सुं-मज्झेसु-सुंमहसु-सुं - महेसु - सुं According to Lakshmidhara Loc. Sing. ought to have the following additional forms: अम्हत्थ - अम्हसि - ममत्थ - ममस्सि -- मज्झत्थ - मज्झसि - महत्थ - महस्सि 1st Pers. The Shadbhâshasabdamañjari has also ममासु सुं- मज्झासु-सुं - महासु-सुं in Loc. Plu and remarks 'अत्र चन्द्रिकाकारादीना - मष्टादशत्ववचनं गणनानभिज्ञत्वमेव । , हस्, Present Tense. Sing. हसमि- हसामि - हसिम - हि 2nd Pers. हससि - हसे सि इससे हसेसे अम्हे - अम्हो - अम्हाण-णंमज्झाण - णं ममाण-णंमहाण - णं- मज्झ - अम्हअहं -- णो अम्हासु-सुं- अम्हेसु-सुंअम्हसु-सुं-ममसु-सुं-ममेसु-सुं 3rd Pers. हसइ - हसेइ; हसाए - हसे Plu. हसमो-हसम - हसमु; सामो-म-मु हसिमो - म - मु; हसेमो-म-मु * हसइत्था - हसेइत्था सह-हसेह हसन्ति - हसेन्ति; हसन्तेहसेन्ते; हसइरे - हसेइरे *Almost all the other Prâkrita grammars and Trivikrama's MS. consulted by me give हसित्था and हत्था in place of हसइत्था and हसेइत्था. Also हसेज and हसेज्जा ( according to Lakshmidhara and Trivikrama हसज्ज and हसज्जा also ) in all persons and numbers. In this root and are not inserted between the base and the terminations, because it does not end in a vowel ( " खतोनजन्तत्वात् 'मध्ये चाजन्तात्' इत्ययं विधिर्न भवति' P. 189 of the text ). Page #550 -------------------------------------------------------------------------- ________________ CONJUGATIONAL FORMS. 131 It substitutes हो, हुव, and हव and हु before अचित् termi. nations ( all personal terminations except 3rd Pers. Sing. and ह 2nd Pers. Plu.). The forms of the substitutes ga and 69 are exactly like those of the root y above. 1st Pers. होमि होमो-होम-होमु; होअमि-होआमि-होइमि- होअमो-म-मु; होआमो-म-मु; __होएमि होइमो-म-मु; होएमो-म-मु 2nd Pers. होसि* होइत्था-होह; होअसि-होअसे-- होअइत्था-होअह; होएसि-होऐसे होएइत्था-होएह 3rd Pers. होन्ति-होन्ते-होइरे; होअइ-होअए होअन्ति-होअन्ते-होअइरे होएइ-होएए होएन्ति-होअन्ते-होएइरे Optional forms in ज and जाः होज-होज्जा in all persons and numbers. Also होजमिहोजामि-होजे मि; होजमो-म-मुः होजामो-म-मु; होजेमो-म-मु &c. Before न्ति and न्ते we have होजन्ति and होजन्ते only, not होज्जान्ति and होजान्ते; because आ of जा is shortened by 'संयोगे'. Before इरे, there are two forms होज्जइरे and होजाइरे. 1st Pers. हुअमि-हुआमिहुइमि-हुएमि हुमो-हुम-हुमुः हुअमो-म-मु; हुआमो-म-मु; हुइमो-म-मु; हुएमो-म-मु हुइत्थाहुअइत्था-हुएइत्था; 2nd Pers. हुअसि-हुअसेहुएसि-हुएसे * Not sta and Elg because the root does not end in 87. Page #551 -------------------------------------------------------------------------- ________________ 132 3rd Pers. No forms. Optional forms in ज्ज and जा: हुज्ज - हुजा in all persons and all numbers. Also हुज्जमि- हुज्जामि - हुजेमि &c. 3rd Pers. CONJUGATIONAL FORMS. 2nd Pers. 1st Pers. 1st Pers. The Past Tense. भू ( लट्, लिट्, or लुङ् ). हो. हुन्ति- हुते - हुइरे; हुअन्ति- हुअन्ते - हुअइरे; हुन्ति-हुए-हुएइरे Sing. होसि - होअसि; होहिअहोअहिअ; होहि - हो अहि Like the Present Tense. Do. हस्. 3rd Pers. Sing. हसीय. The rest like the Present Tense. According to other authors the terminations are सीअ, अ, and ही, or हीअ alone, or सी, ही, and हीअ in the 3rd Pers. Sing. in the case of roots ending in a vowel . भू, Futures. From at. Sing. हो हामि - होस्सा मिहोहिम - हो हिस्सं 2nd Pers, होहिसि - होहि से 3rd Pers. होहिइ - होहिए हस्, 1st Pers. हसे हामि - हसिहामि; हसेस्सामि- हसिस्सामि; हसे हिमि - हसि हिमि; ह से हिस्सं - हसि हिस्सं Plu. Like the Present Tense. Plu. हो हामो - -म-मु; होस्सामोहोहिमो-म- मु; होहिस्सा; होहित्था होत्थिा - होहि होहिन्ति - होहिते - होहिइरे Futures. हसेामो-म-मु हसिहामो-म-मु; हसेस्सामो-म-मु; हसिस्सामो-म-मु; हसे हिमो-म-मु हसिहिमो-म-भुः -म-मुः Page #552 -------------------------------------------------------------------------- ________________ CONJUGATIONAL FORMS. 133 हसेहिस्सा-हसिहिस्सा; हसेहित्था-हसिहित्था 2nd Pers. हसेहिसि-हसि हिसि; हसेहिइत्था-हसिहिइत्था; हसेहिसे-हसिहिसे हसे हिह-हसिहिह 3rd Pers. हसेहिइ-हसिहिइ; हसेहिन्ति-हसि हिन्ति; हसेहिए-हसिहिए हसे हिन्ते-हसि हिन्ते हसेहिइरे-हसि हिइरे Also हसेहिज-हसेहिजा; हसिहिज-हसिहिज्जा; &c. हो, Imperative and Potential. 1st Pers. होमु होमो 2nd Pers. होसु-होहि होह 3rd Pers. होदु-होउ होन्तु Also होजदु-होज्जादु-होज्ज-होज्जा &c. ___The Potential has होजइ-होजाइ as additional forms. हस्, Imperative and Potential. 1st Pers. हसमु-हसामु-हसिमु- हसमो-हसामोहसेमु हसिमो-हसेमो 2nd Pers. हससु-हसेसुहसहि-हसेहि हसह-हसेह हस-हसे हसिजहि हसिज्जसु-हसिज्जे 3rd Pers. हसदु-हसेदु हसन्तु-हसेन्तु हसउ-हसेउ Hemachandra and S'eshakrishna as well as Simharaja give हसेज हि, हसेजसु, and हसेजे. Simharaja gives also हसेइजहि, हसेइज्जसु; हसेइजे. ___ Also हसज्ज-हसेज-हसज्जा-हसेज्जा and the Potential has हसेजइ-हसेज्जाइ-हसज्जइ-हसज्जाइ as additional forms, The Conditional. All persons, all numbers. All persons, all numbers. होमाण-होन्त हसमाण-हसन्त-हसेजहोजमाण-होजन्त- . हसेज्जा होजामाण-होज-होज्जा Page #553 -------------------------------------------------------------------------- ________________ 134 CONJUGATIONAL FORMS. अस्, Present Tense. 1st Pers. म्हि-अस्थि म्ह-म्हो-अस्थि 2nd Pers. सि-अत्थि अस्थि 3rd Pers. अस्थि अत्थि अस् Past Tenses ( लट् , लिट् , लुङ् ). अहेसि-आसि-All persons, all numbers. ___अनुभू, Passive. 1st Pers. अणुहोईअमि अणुहोईअमो-म-मु; अणुहोईआमि अणुहोईआमो-म-मु; अणुहोईइमि अणुहोईइमो-म-मु; अणुहोई एमि अणुहोईएमो-म-मु; अणुहोइजमि अणुहोइज्जमो-म-मु; अणुहोइजामि अणुहोइज्जामो-म-मु; अणुहोइन्जिमि अणुहोइजिमो म-मु; अणुहोइजेमि अणुहोइजेमो-म-मु; 2nd Pers. अणुहोईअसि अणुहोईअइत्थाअणुहोईएसि अणुहोईएइत्थाअणुहोईअह अणुहोई एह अणुहोइजसि अणुहोइज्जइत्थाअणुहोइजेसि अणुहोइज्जेइत्था अणुहोइज्जह अणुहोइज्जेह 3rd Pers. अणुहोईअइ अणुहोईअन्ति-न्ते-इरे; अणुहोईएइ अणुहोईएन्ति-न्ते-इरे; अणुहोइज्जइ अणुहोइजन्ति-न्ते-इरे; अणुहोइज्जेइ अणुहोइज्जेन्ति-न्ते-इरे Also the forms अणुहोईएज, अणुहोईएज्जा, अणुहोइज्जेज्ज, अणुहोइजेज्जा, &c. ___Causal of भू from the substitute हो. Add terminations of the Present to होअ, होए, होआव, होआवे, and होअवि, 1st Pers. होअमि-होआमि-होइमि- होअमो-म-मु; होआमो-म-मु; Page #554 -------------------------------------------------------------------------- ________________ CONJUGATIONAL FORMS. 135 होएमि; होएमि; होआवेमि; होइमो-म-मु; होएमो-म-मु; होअविमि; होआवमि- होएमो-म-मुहोआवेमो-म-मु; होआवामि-होआविमि- होअविमो-म-मु; होआवमो-महोआवेमि मु; होआवामो-म-मु; होआ विमो-म-मु; होआवेमो-म-मु. 2nd Pers. होअसि; होअसे; होएसि; होअइत्था-होअहहोएइत्था होआवसि, होआवसे; होएह; होआवइत्था-होआवह; होआवेसि; होअविसि होआवेइत्था-होआवेह होअविइत्था-होअविह 3rd Pers. होअइ-होएइ होअन्ति-न्ते-इरे; होआवइ-होआवेइ- होएन्ति-न्ते-इरे; होअविइ होआवन्ति-न्ते-इरे; होआवेन्ति-न्ते-इरे; होअविन्ति-न्ते-इरे Also होएजइ-होएन्जाइ, होआवेज्जइ-होआवेजाइ-होअविज्जइ, होअविज्जाइ, होएज, होएज्जा, होआवेज-जा; होअविज-जा &c. Passive of the Causal of अनुभू. 1st Pers. अणुहोईअमि-अणुहोईआमि- अणुहोईअमो-म-मु; अणुहोईइमि-अणुहोईएमि; अणुहोईआमो-म-मु; अणुहोइज्जमि-ज्जामि-जिमि- अणुहोईइमो-म-मु; जेमि; अणुहोआवीअमि- अणुहोईएमो-म-मु; आमि-इमि-एमि; अणुहोइज्ज (°इजा-इजि-°इज्जे)अणुहोआविजमि-जामि- मो-म-मु; अणुहोआवीअ (°वीजिमि-ज्जे मि आ- वीइ -°वीए) मो-म-मुः। अणुहोआविज्ज (विज्जा-°विज्जि-- विजे ) मो-म-मु 2nd Pers. अणुहोईअ (ईए) सि-से; अणुहोईअ ('ईए) इत्था-ह; अणुहोइज्ज (इज्जे) सि-से; अणुहोइज्ज (इजे) इत्था-ह; अणुहोआवीअ (वीए) सि-से; अणुहोआवीअ (वीए) इत्था-ह; अणुहोआविज्ज (°विजे) सि-से अणुहोआविज (°विजे) इत्था-ह 3rd Pers. अणुहोईअइ-ए; अणुहोईअ (ईए) न्ति-न्ते-इरे; अणुहोईएइ-ए; अणुहोइज (इज्जे) न्ति-न्ते-इरे; अणुहोइज्जइ-ए; तमि मिः Page #555 -------------------------------------------------------------------------- ________________ 136 DECLENSIONAL FORMS. Sing. Gen. अणुहोइज्जेइ-ए; अणुहोआवीअ (°वीए) न्ति-न्ते-इरे; अणुहोआवीअइ-ए; अणुहोआवीएइ-ए; अणुहोआविज (°विजे) न्ति-न्ते-इरे अणुहोआविजइ-ए; अणुहोआविज्जेइ-ए Also अणुहोआवीएज-जा, अणुहोआविजेज-जा, &c. when जर् and जार् are added. The Apabhrams'a. Forms of Mas. words ending in 37 in the Apabhrans'a. राम Mas. Plu. Nom. राम-रामो-राम-रामा रामा-राम Acc. राम-रामो-राम-रामा राम-रामा-रामि-रामे Inst. रामेण-रामें-रामे रामेहिं-रामाहि-रामहिं-रामे Abl. रामहे-रामाहे-रामहु-रामाहु रामहुं-रामाहुं रामसु-रामासु-रामस्सु- रामहं-रामाहं-रामरामहो-रामाहो-राम-रामा रामा Loc. रामि-रामे रामहिं-रामाहि-रामसु-रामासु Voc. राम-रामो-राम-रामा रामहो-रामाहो In the above forms # is in all cases optionally changed to o; रावु-रावो-राव-रावा, &c. यादृश् , तादृश् , कीदृश , and ईदृश् make up their forms like those of राम from the bases जेह, तेह, केह, and एह respectively. Pronouns ending in अ like सव्व are declined like राम except in the Abl. Sing. where हं is the substitute for ङसि; सव्वहं and in the Loc. Sing. where डि is changed to हिं, सव्वहिं. ___According to Hemachandra हां is substituted for ङसि; सव्वहां-सव्वाहां. सव्वा or साहा Fem. is declined like जाआ. कुण्ड Neu. Sing. Plu. Nom. कुंड कुंडाइं-कुंड-कुंडे Like the Nom. कुंडहो-कुंडाहो Acc. Voc. Page #556 -------------------------------------------------------------------------- ________________ DECLENSIONAL FORMS. 137 The rest like the forms of Mas. Nouns ending in अ. The forms of a Neu. are like those of us Neu. कइ Mas. Sing. Plu. Nom. कई-कई कइ-कई; कइहो-कईहो Acc. कइ-कई कई-कई Inst. कइण-कईण-कइएं काहिं-कई हिं कईएं-कई-कई Abl. कइहे-कईहे कइहुँ-कईहुँ Gen. कइ-कई कइ-कई-कइहं-कईहं कइहुं-कईहुं Loc. कइहि-कईहि; काहिं-कई हिं कइहुं-कईहुं Voc. कइ-कई कइहो-कईहो FITE Mas. Sing. Plu. Nom. कारु-कारू कारु-कारू-कारुहो-कारूहो Acc. कारु-कारू कारु-कारू Inst. कारुण-कारूण-कारुएं- कारुहिं-कारूहिं कारूएं-कारं-कारूं कारुहे-कारूहे कारुहुं-कारूहुं Gen. कारु-कारू कारु-कारू-कारुह-कारूहं कारुहुं-कारूहुं Loc. कारुहि-कारूहि कारुहिं-कारूहिं कारहुं-कारूहुं Voe. कारु-कारू कारुहो-कारूहो पितृ to be considered as पिद and declined like राम. STT3TT Fem. Sing. Plu. Nom. जाआ-जाअ-जाई-जाइ जाआउ-जाअउ-जाआओ जाअओ-जाईउ-जाइउ जाईओ-जाइओ Acc. जाआ-जाअ-जाई-जाइ जाआउ-जाअउ-जाआओ जाअओ-जाईउ-जाइउ जाईओ-जाइओ 18 Abl. Page #557 -------------------------------------------------------------------------- ________________ 138 DECLENSIONAL FORMS. Gen. Voc. Inst. जाआण-जाअण-जाआं- जाआहिं-जाअहिंजाअं-जाईण-जाइण जाईहिं-जाइहिं जाई-जाई-जाईएं- जाइएं Abl. जाआहे-जाअहे-जाईहे- जाईहुं-जाइहुं-जाआहुंजाइहे जाअहुं जाआहे-जाअहे-जाईहे- जाआ-जाअ-जाई-जाइ जाइहे Loc. जाआहिं-जाअहिं-जाईहिं- जाआहिं-जाअहिं-जाईहिंजाइहिं जाइहिं जाआ-जाअ-जाई-जाइ जाआ-जाअ-जाई-जाइ जाआउ-जाअउ-जाआहोजाअहो-जाईउ-जाइउ-जाईहो जाइहो The forms of Fem. Nouns ending in s and 5 are like those from the base जाई. ___ The forms of मातृ are from the bases मादा and मादी, like those of जाआ. arf Neu. Nom. वारि Acc. Do. Do. The rest like the Mas. forms. - सव्व Mas. Sing. Plu. Nom. सव्वु-सव्वो-सव्व-सव्वा सव्वे-सव्व-सव्वा Acc. सव्वु-सव्वो-सव्व-सव्वा सव्व-सव्वा-सचि-सव्वे Inst. सव्वेण-सव्वें-सव्वे सव्वेहि-सव्वाहि-सव्वहिं-सव्वे Abl. सव्वहं-सव्वाहं सव्वहुं-सव्वाहुं Gen. सव्वसु-सव्वासु-सव्वसु- सव्वेसिं-सव्वह-सव्वाहं सव्वहो-सव्वाहो-सव्व-सव्वा सव्व-सव्वा Loc. सव्व हिं-सव्वाहिं सव्वहि-सव्वाहिं-सव्वसु-सव्वासु किम् Mas. has three bases क, काई, and कवण. काइं is declined like कइ Mas., and क and कवण like सव्व except in Abl. Sing.-किह-कहं-काहं. किम् Fem.-Its base is का, declined like जाआ. Its base is की except in Nom. Sing., Acc. Sing., and Gen. Plu. ( सु, अम्, and आम् ) and except in Abl. Sing. where the form is कहे. वारि Page #558 -------------------------------------------------------------------------- ________________ Sing. किं किं The rest like the Mas, forms. Nom. Acc. Nom. इमु Acc. Inst. "" DECLENSIONAL FORMS. किम् Neu. इदम् Mas has आअ ( Hema. आय ) as its base in all forms. आअ is declined like सव्व. According to some इदम् has आअ as its base only before जस् and शस्. ( Nom. Plu. and Acc. Plu.) In other forms, its base is . इदम् Fem. has आआ ( Hema. आया ) as its base and its forms are like those of जाओ. इदम् Neu. ZAYM-ZAĆ The rest like the Mas. forms. (Mas. ) and those of a from the bases in the following cases: यद् Nom. Sing. Acc. Sing. "" Plu. काई - कई - काई - कवणु जाई - जई "" "" 37737-347311 34T37-37734T इमहिं ( Mas.) have their forms like and a respectively except Nom. Sing. Regular forms are optionally used: जु-जो, तद्-गुं-सो. यद् ( Fem. ) and तद् ( Fem. ) have जा and ar as their bases. Their forms are like those of except in the Abl. Sing. where the forms are and respectively. यद् Neu. Nom. द्रु-जं Acc.. Nom. Sing. एह - एहो - एहु | Acc. Sing. एह - एहो - एहु Nom. Plu. एइ Acc. Plu. एइ *-* तद् "" M.. तद् Neu. 139 ताई-तई The rest like the Mas. forms. ya Mas.- Its base is g from which the forms are like those of except in the following: 39 These three forms are in all genders Page #559 -------------------------------------------------------------------------- ________________ DECLENSIONAL FORMS. एतद् Fem. Base एदा. Its forms are like those of जाआ except in the following. एह-एहो - एहु All genders. Nom. Sing. Acc. Sing. Nom. Plu. and Acc. Plu. एइ 140 Nom. एइ - एहो - एहु A.cc. the following. Nom. Plu.। Acc. Plu.f Nom. अमु Acc. "" ,, The rest like the Mas. अदस् Mas. Its base is अमु, which is declined like कारु except in the following:Nom. Plu. Acc. Plu. अदस् Fem. - Base अमु. Nom. तुहुं एई-तई Acc. Inst. एवं - तइं Abl. Gen. Loc. एतद् Neu. तुज्झ-तुध्रतउ-तुह-तओ तुज्झतुध्रतर - तुह-तओ एई-तई 1st Pers. 2nd Pers. 3rd Pers. "" The rest like the Mas. युष्मद् ओइ ओइ एइ - एई- एदई - एदाई ओइ अदस् Neu. " Declined like except in तुम्हे- तुम्हइ तुम्हे तुम्हइ तुम्हे हिं तुम्ह तुम्हहं ओइ - अमुई-अमूइं " ह मई मई " "" "" अस्मद् तुम्हासु भू, Present, होउ - हवउ - होमि - हवमि ( होउं - हवउं Hema. ) होहि - हवहि - होसि; हवस-से होदि - हवदि-दे; होइ - हवइ - ए Similarly from the base हुव. महु-मज्झ अहहं अम्हई-अम्हेई अम्हई-अम्हेई अम्हेहि महु- मज्झ अम्हहं मई अम्हासु हो - हव. होहुं- हव हुं- होमो-म-मुः हमो-म-मु होहु; वहु-होइत्था - होह हवइत्था - हवह होहिं - वहिं - होन्ति - न्ते - इरे हवन्ति-ते- इरे Page #560 -------------------------------------------------------------------------- ________________ Appendix containing Illustrations of the Apabhrams 'a. 9500--- Hemachandra has treated the subject of the Apabhrams'a at great length, giving good illustrations of verses in the Apabhrams'a. They are given here in illustration of the corresponding Sûtras in the text. Their Sanskrit equivalents are not given by Hemachandra. For this I had to consult the commentary designated Vyutpattidipika, otherwise known as Dhundhika, composed by Udayasaubhagyagani. Of this commentary there are two MSS. in the Deccan College Library. Illustrations for Hemachandra's work are given in the order of the Sûtras as they are found in the text. स्वम्यत उत् ॥ ३ । ४ । २ । P. 264 दहमुहु भुवण - भयंकरु तोसिअ - संकरु णिग्गउ रह-वरि चडिअउ । मुहु छंमुहुझाइवि एकहिं लाइव णावइ दइवें घडिअउ ॥ The corresponding Sanskrit is as under:दशमुखो भुवनभयंकरस्तोषितशंकरो निर्गतो रथवरे चटितः । चतुर्मुखं षण्मुखं ध्यात्वैकस्मिलॅगित्वेव दैवेन घटितः ॥ ( एकस्मिन् रावणे एतद्द्वयमपि एकीकृत्य रावणो घटितो निर्मितः । दशमुखत्वादित्यर्थः ॥ ) सुससोः ॥ ३ । ४ । २७ ॥ P. 264– एइ ति घोडा एइ थलि एइ ति निसिआ खग्ग । एत्थु मुणीसिम जाणीअइ जोनवि वालइ वग्ग ॥ एते ते घोटकाः एषा स्थली एते ते निशिताः खगाः । अत्र मनुष्यत्वं ज्ञायते येनापि वालयति वल्गम् ( वल्गु ? ) ॥ ( अत्र स्यम्जसां लोपः ) - जिवँ जिवँ वंकिम लोअणहं णिरु सामलि सिक्खे | तिवँ तिवँ वम्महु निअय- सरु खरपत्थरि तिक्खेइ ॥ यथा यथा वक्रत्वं लोचनानां निश्चितं श्यामला शिक्षते । तथा तथा मन्मथो निजकशरान् खरप्रस्तरे तीक्ष्णान् करोति ॥ ( अत्र स्यम्शसां लोपः ) Page #561 -------------------------------------------------------------------------- ________________ 142 ___APPENDIX: APABHRAMSA. ओत् सौ तु पुंसि ॥ ३ । ४ । ३ ॥ P. 264 अगलिअ-नेह-निवट्टाहं जोअण-लक्खुवि जाउ । वरिस-सएणवि जो मिलइ सहि सोक्खहं सो ठाउ ॥ अगलितस्नेहनिवृत्तानां योजनलक्षमपि यातु । वर्षशतेनापि यो मिलति सखि सौख्यानां स भवतु ॥ (अत्रुटितस्नेहचलितानामुपरि योजनलक्षमपि यातु । हे सखि वर्षशतेनापि यो मिलति स सौख्यानां स्थानं भवतीत्यर्थः ) पुंसीति किम् । अङ्गहि अङ्गु न मिलिउ हलि अहरें अहरु न पत्तु । पिअ जोअन्तिहे मुह-कमलु एम्बइ सुरउ समत्तु ॥ अझैरङ्गं न मिलितं सखि अधरेण अधरो न प्राप्तः । प्रियस्य पश्यन्त्या मुखकमलमेव सुरतं समाप्तम् ॥ तु मोझ्वम् ॥ ३ । ३ । ३ ॥ P. 264कवलु-कमलु । भवँरु-भमरु । लाक्षणिकस्यापि । जिवँ । तिवँ । जे । तेवँ । अनादावित्येव । मयणु । असंयुक्तस्येत्येव । तसु पर समलउ जम्मु । तस्य परं सफलं जन्म । दिही सुपि ॥ ३ । ४ । २ ॥ P. 265 ढोल्ला सामला धण चम्पा-वणी। णाइ सुवण्ण-रेह कस-वइ दिण्णी ॥ नायकः श्यामल: प्रिया चम्पकवर्णी । इव सुवर्णरेखा कषपके दत्ता ॥ ( शीघ्रादीनां वहिल्लादयः । नायकस्य ढोल्लादेशः । प्रियायाः धण आदेशः। उत्प्रेक्ष्यते कषपट्टके सुवर्णरेखेव दत्तेत्यर्थः). आमच्ये ढोल्ला मई तुहं वारिया मा कुरु दीहा माणु । निद्दए गमिही रत्तडी दडवड होइ विहाणु ॥ नायक मया त्वं वारितः मा कुरु दीर्घ मानम् । निद्रया गमिष्यति रात्रिः शीघ्रं भवति विभातम् ॥ ( शीघ्रादित्वादवस्कन्दस्य दडवडेति विभातस्य च विहाण इति ) स्त्रियाम्। Page #562 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMS'A. 143 बिट्टीए मइ भणिय तुहं मा करु वङ्की दिट्ठी । पुत्ती सकण्णी भल्लि जिव मारइ हिअइ पइट्ठि ॥ पुत्रिके मया भणिता त्वं मा कुरु वक्रां दृष्टिम् । पुत्रिके सकर्णा भल्लिः इव मारयति हृद्य प्रविष्टा ॥ (हे पुत्रिके यथा सकर्णा भल्लिः हृदये प्रविष्टा मारयति तथा त्वया या दृष्टिभूता भल्लिः परस्य हृदये प्रविष्टा मारयिष्यतीत्यर्थः शीघ्रादित्वाद् बिट्टी आदेशः । स्वार्थे कश्च वा ) जसि । एइ ति घोडा एइ थलि एइ ति निसिआ खग्ग । एत्थु मुगीसिम जाणीअइ जो नवि वालइ वग्ग ॥ एते ते घोटकाः एषा स्थली एते ते निशिताः खड्गाः । अत्र मनुष्यत्वं ज्ञायते येनापि वालयति वल्गम् (वल्गु ?)॥ हो जस आमन्त्रणे ॥ ३ । ४ । १८ ॥ P. 265 तरुणहो तरुणिहो मुणिउ मई करहु म अप्पहो घाउ ॥ हे तरुणाः हे तरुण्यो ज्ञातं मया कुरुत मा आत्मनः घातम् ॥ टो णानुस्वारौ ॥ ३ । ४ । ११ ॥ P. 265 दइएं पवसन्तेण । ( दयितेन प्रवसता ) टि ॥ ३ । ४ । ५ ॥ P. 265 जे महु दिण्णा दिअहडा दइएं पवसन्तेण । ताण गणन्तिए अङ्गुलिउ जज्ज रिआउ नहेण ॥ ये मम दत्ता दिवसा दयितेन प्रवसता । तान् गणयन्त्या अमुल्यः जर्जरिता नखेन ॥ हिंभिस्सुपोः ॥ ३ । ४ । १९ ॥ P. 265 गुणहिं न संपइ कित्ति पर ( गुणैः न संपदः कीर्तिः परम् । गुणैः संपदो न स्युः परं केवलं कीर्ति रेव भवति ). भाईरहि जिव भारइ मग्गेहिं तिहिंवि पयट्टइ। __ भागीरथी इव भारती मार्गेषु त्रिष्वपि प्रवर्तते ॥ ( भागीरथी यथा भारती मार्गेषु त्रिषु प्रवर्तते-यथा भागीरथी गङ्गा त्रिषु मार्गेषु प्रवर्तते तथा भारत्यपि सरस्वत्यपि उत्पादव्ययध्रौव्यात्मकेषु त्रिषु मार्गेषु प्रवर्तत इत्यर्थः) Page #563 -------------------------------------------------------------------------- ________________ 144 APPENDIX: APABHRANS'A. ए भिसि ॥ ३ । ४ । ४ ॥ P. 266 गुणहिं न संपइ कित्ति पर फल लिहिआ भुञ्जन्ति । केसरि न लहइ बोड्डिअवि गय लक्खेहिं घेप्पन्ति ॥ गुणैः न संपदः कीर्तिः परं फलानि लिखितानि भुञ्जते । केसरी न लभते कपर्दिकामपि गजाः लक्षैः गृह्यन्ते ॥ ( जीवा लिखितानि फलानि भुञ्जते ।) उसेहू ॥ ३ । ४ ॥ ७ ॥ P. 266 वच्छहे गृण्हइ फलई जणु कडु-पल्लव वजेइ । तोवि महदुमु सुअणु जिवँ ते उच्छङ्गि धरेइं ॥ वृक्षात् गृह्णन्ति फलानि जनः कटु पल्लवानि वर्जयति । ततोपि महाद्रुमः सुजन इव तानुत्सङ्गे धरति ॥ ( तान्-कटुपल्लवान् ) भ्यसो हुँ ॥ ३ । ४ । ८ ॥ P. 266-- दुरुड्डाणे पडिउ खलु अप्पणु जणु मारेइ । जिह गिरि-सिङ्गहुँ पडिअ सिल अनुवि चूरु करेइ ॥ दूरोड्डानेन पतितः खलः आत्मानं जनं मारयति । यथा गिरिशृङ्गेभ्यः पतिता शिला अन्यमपि चूर्णीकरोति ॥ (दूरोड्डानेन दूरगमनेन । आत्मानं जनं च मारयति । अन्यमपि । आत्मानमन्यमपीत्यर्थः) सुस्सुहो उसः ॥ ३ । ४ । ९ ॥ P. 266 जो गुण गोवइ अप्पणा पयडा करइ परस्सु । तसु हउं कलि-जुगि दुल्लहहो बलि किज्जलं सुअणस्सु ॥ यो गुणान् गोपायति आत्मीयान् प्रकटान् करोति परस्य । तस्य अहं कलियुगे दुर्लभस्य बलिं करोमि सुजनस्य ॥ ङमो लुक् ॥ ३ । ४ ॥ १६ ॥ P. 266-- संगर-सएहिं जु वण्णिअइ देक्खु अम्हारा कन्तु । अइमत्तहं चत्तङ्कुसहं गय-कुम्भई दारन्तु ॥ संग्रामशतेषु यः वर्ण्यते पश्य मदीयं कान्तम् । अतिमत्तानां त्यक्ताङ्कुशानां गजानां कुम्भान् दारयन्तम् ॥ आमो हं ॥ ३ । ४ । १० ॥ P. 266 तणहं तइज्जी भङ्गि नवि तें अवड-यडि वसन्ति । अह जणु लग्गिवि उत्तरइ अह सह सई मजन्ति ॥ Page #564 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMS'A. 145 तृणानां तृतीया भङ्गिः नापि तेन अवटतटे वसन्ति । अथ जनः लगित्वा उत्तरति अथ सह स्वयं मजन्ति ॥ (तृणानां तृतीया भङ्गी तृतीयः प्रकारो नाप्यस्ति तेन कारणेन अवटतटे वसन्ति अथवा जनस्तृणानि लगित्वा उत्तरति । अथ इति अथवा । तृणानि जनेन सह स्वयं मजन्ति । अन्योपि यः प्रकारद्वितयं कर्तुकामो भवति स विषमस्थाने वसति । प्रकारद्वयं किम् । म्रियते वा शक्तान् जयति वेति भावार्थः ). डिनेच्च ॥ ३ । ४ । ६ ॥ P. 266 सायरु उप्परि तणु धरइ तलि घल्लइ रयणाई। सामि सुभिच्चुवि परिहरइ सम्माणेइ खलाई ॥ सागरः उपरि तृणानि धरति तले क्षिपति रत्नानि । स्वामी सुभृत्युमपि परिहरति संमानयति खलान् ॥ अचोस्तवोखौ कखतथपफा गघदधबभान् ॥ ३ । ३ । २ ॥ P. 267कस्य गः जं दिट्ठउं सोम-ग्गहणु असइहिं हसिउ निसङ्कु । पिअ-माणुस-विच्छोह-गरु गिलिगिलि राहु मयङ्कु॥ यत् दृष्टं सोमग्रहणमसतीभिः हसितं निःशङ्कम् । प्रिय-मानस-विक्षोभ-करं गिलगिल राहोगाङ्कम् ॥ खस्य घः। अम्मीए सत्थावत्थेहिं सुधिं चिन्तिज्जइ माणु । प्रिए दिढे हल्लोहलेण को चेअइ अप्पाणु ॥ अम्ब स्वस्थावस्थैः सुखेन चिन्त्यते मानम् । प्रिये दृष्टे हलोहल्लेन कः चेतयति आत्मानम् ॥ ( स्त्री कथयति-हे अम्ब खस्थावस्थैः स्वस्थचित्तैः सुखेन मानश्चिन्त्यते अहंकारः क्रियते । परं प्रिये दृष्टे सति हल्लोहल्लेन व्याकुलत्वेन का आत्मानं चेतयतीत्यर्थः) तथपफानां दधबभाः सवधु करेप्पिणु कधिदु मई तसु पर सभलउं जम्मु । जासु न चाउ न चारहडि न य पम्हट्ठउ धम्मु ॥ शपथं कृत्वा कथितं मया तस्य परं सफलं जन्म । यस्य न त्यागः न चारभटी न यस्य प्रमुष्टः धर्मः ॥ 19 Page #565 -------------------------------------------------------------------------- ________________ 146 APPENDIX: APABHRAMS' A. ( यस्य त्यागो न प्रमुष्टः दानं न गतं यस्य चारभटी न प्रमुषिता शूरवृत्तिर्न गता यस्य धर्मो न प्रमुष्टः न प्रमुषित इत्यर्थः ). Why अखौ = अनादौ ? सवधु करेप्पिणु. Here is not changed to ग्. Why अचः ? - गिलिगिलि राहु मयकु ॥ ( गिलगिल राहोर्मृगाङ्कम् ). Why अस्तवः - असंयुक्ताः – एक्कहिं अक्खिहिं सावणु (एकस्मिन्नक्षिणि श्रावणः ). Because of the word :, the change does not take place sometimes जइ केइ पावीसु पिउ अकिआ कुछ करीसु । पाणी नवइ सरावि जिवँ सव्वङ्गे पइसीसु ॥ यदि कथंचित् प्राप्स्ये प्रियं अकृतं कौतुकं करिष्यामि । पानीयं नवे शरावे यथा सर्वाङ्गेण प्रविशति ॥ ( स्त्री कथयति यदि कथंचित् प्रियं प्राप्स्ये तर्हि अकृतं कौतुकं करिष्यामि यथा नवे शरावे पानीयं सर्वाङ्गेण प्रविशति तथा सर्वाङ्गेण प्रवेक्ष्यामीत्यर्थः । ). उअ कणिआरु पफुल्लिअउ कञ्चण - कान्ति - पयासु । गोरी - वयण - विणिज्जिअउ नं सेवइ वण- वासु ॥ पश्य कर्णिकारः प्रफुल्लितः काञ्चनकान्तिप्रकाशनम् । गौरीवदनविनिर्जितः इव वनवासं सेवते ॥ म्हो भं ॥ ३ । ३ । ४ ॥ P. 267 - वम्भ ते विरला केवि नर जे सव्वङ्ग - छइल | जे वङ्का ते वञ्चयर जे उज्जुअ ते वइल | ब्रह्मन् ते विरलाः केपि नराः ये सर्वाङ्गदक्षाः । ये वास्ते वचतराः ये ऋजवः ते बलीवर्दाः ॥ ( हे ब्रह्मन् ते केपि नरा विरलाः ये सर्वाङ्गैर्दक्षाः । ये वास्ते वञ्चतराः अत्यर्थमचकाः ये तु ऋजवस्ते बलीवर्दा मूर्खा इत्यर्थः ) रो लुकमधः ॥ ३ । ३ । ५ ॥ P. 267– जइ केइ पावीसु पिउ ( यदि कथंचित् प्राप्स्ये प्रियम् ). पक्षे जइ भग्गा पारकडा तो सहि मज्झु प्रियेण ॥ यदि भग्नाः परकीयाः तत् सखि मम प्रियेण । कचिदभूतोपि ॥ ३ । ३ । ६ ॥ P. 267 वासु महारिसि एउ भणइ जइ सुइ-सत्थु पमाणु । मायहं चलण नवन्ताहं दिविदिवि गङ्गा-हाणु ॥ Page #566 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMS'A. 147 147 व्यासो महर्षिः एतद् भणति यदि श्रुतिशास्त्रं प्रमाणम् । मातृणां चरणौ नमतां दिवसे दिवसे गङ्गास्नानम् ॥ Why क्वचित् ? Because वासेण वि भारह-खम्भि बद्ध-व्यासेनापि भारतस्तम्भे बद्धम् । उन्नविच्छवुत्ता विषण्णवमोक्ताः॥३।३। ५३ ॥ P. 267Hemachandra gives वुन्न and विच्च in place of उन्न and विच्छ. विषण्णस्य चुनः मई वुत्तउं तुहुँ धुरु धरहि कसरहिं विगुत्ताई। पई विणु धवल न चडइ भरु एम्वइ वुन्नउ काई॥ मया उक्तं त्वं धुरं धर कसरैः विगोपिता । त्वया विना धवल न चटति भरः एवं विषण्णः कथम् ॥ (हे वृषभ मया उक्तं त्वं धुरं धर कसरैर्गलिवृषभैर्वयं विगोपिताः हे धवल हे वृषभ त्वया विना भरो न चटति एवमेव विषण्णः कथमित्यर्थः । ) उक्तस्य वुत्तः- मई वुत्तउं । मया उक्तम् । वर्त्मनो विच्चः-जं मणु विचि न माइ यत् मनः वर्मनि न माति । अत्खुः परस्परस्य ॥ ३ । ३ । ५४ ॥ P. 268 ते मुग्गडा हराविआ जे परिविठ्ठा ताहं । अवरोप्परु जोअन्ताहं सामिउ गजिउ जाहं ॥ ते मुद्दाः हारिता ये परिवेष्टिता तेषाम् । परस्परं युध्यतां खामी गञ्जितः येषाम् ॥ (मुद्गा हारिताः मुधा जाताः । गजितः पीडितः) सर्वगान् हि ॥ ३ । ४ । २६ ॥ P. 268 जहिं कपिज्जइ सरिण सरु छिज्जइ खग्गिण खग्गु । तहिं तेहइ भड-घड-निवहि कन्तु पयासइ मग्गु ॥ एकहिं अक्खिहिं सावणु अन्नहिं भद्दवउ । माहउ महिअल-सत्थरि गण्ड-स्थले सरउ ॥ अङ्गिहिं गिम्ह सुहच्छी-तिल-वणि मग्गसिरु । तहे मुद्धहे मुह-पङ्कइ आवासिउ सिसिरु । हिअडा फुट्टि तडत्ति करि कालक्खेवें काई । देक्खउं हय-विहि कहिं ठवइ पई विणु दुक्ख-सयाई Page #567 -------------------------------------------------------------------------- ________________ 148 APPENDIX: APABHRAMS' A. यस्मिन् छिद्यते शरेण शरः छिद्यते खङ्गेन खङ्गः । तस्मिन् तादृशे भटघटानिवहे कान्तः प्रकाशयति मार्गम् ॥ एकस्मिन्नक्ष्णि श्रावणः अन्यस्मिन् भाद्रपदः । माधवो महीतलस्रस्तरे गण्डस्थले शरद् ॥ अङ्गेषु ग्रीष्मः सुखासिकातिलवने मार्गशीर्षः । तथा मुग्धाया मुखपङ्कजे आवासितः शिशिरः ॥ हृदय स्फुट त्रटदिति कृत्वा कालक्षेपेन किम् । पश्यामि हतविधिः कुत्र स्थापयति त्वया विना दुःखशतानि ॥ ( यथा एतौ द्वौ मासौ श्रावणौ तथा अक्षिद्वयमप्यश्रुजलस्रायित्वान्मासद्वयतुल्यम् । महीतलस्रस्तरे माधवो वसन्तः पल्लवमयत्वात् । गण्डस्थले शरत् तस्याः कासकुसुमादिना पाण्डुत्वात् । अङ्गेषु ग्रीष्मः तापबाहुल्यात् सुखासिकातिल ने मार्गशीर्षः । यथा मार्गशीर्षे तिलवनानामुच्छेदः स्यात् तथा सुखावस्थानस्योच्छेदः । मुखपङ्कजे शिशिरः वासितः । यथा शिशिरे पङ्कजानां म्लानत्वं तथा मुखपङ्कजस्यापि । स्त्रीणां वियोगावस्थायामेतानि चिह्नानि स्युस्तेनेत्युक्तम् । हे हृदय त्वं दिति कृत्वा स्फुट । क्षेपेन कालविलम्बेन किम् । अहं पश्यामि हतविधिस्त्वया विना दुःखशतानि कुत्र स्थापयतीत्यर्थः । ङसेर्ह ॥ ३ । ४ । २७ ॥ P. 268– for Hemachandra gives i as a substitute in place of in the case of and other pronouns ending in अ. His instances are जहां होन्तउ आगदो ( यतो भवानागतः ) । तहां होन्तर आगदो ( ततो भवानागतः ) । and कहां होन्तर आगदो ( कुतो भवानागतः ) । त्वनुत्साहावन्यथासव ॥ ३ । ३ । ५१ ॥ P. 268 - - विरहानल - जाल - करालिअउ पहिउ कोवि बुड्डवि ठिअओ । अनु सिसिर- कालि सीअल - जलहु धूमु कहन्तिहु उट्ठअओ ॥ विरहानलज्वालाकरालितः पथिकः कोपि बुडित्वा स्थितः । अन्यथा शिशिरकाले शीतलजलात् धूमः कुतः उत्थितः ॥ ( कोपि कविर्जले धूमं दृष्ट्वाह । करालितः पीडितः । ) साहुवि लोउ तडफडइ बहुत्तणहो तणेण । पण परिपाविअर हत्थि मोक्कलडेण ॥ Page #568 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMS'A. सर्वोपि लोकः उत्ताम्यति बृहत्त्वस्यार्थे । बृहत्त्वं प्राप्यते हस्तेन मुक्कलेन ॥ ( उत्ताम्यति व्याकुलीभवति । को भावः । जनैर्महत्त्वं तदा प्राप्यते यदा दानादिगुणाः स्युरित्यर्थः ) एं चेदुतः ॥ ३ । ४ । १२ ॥ P. 269— एं अग्गिए उन्हउ होइ जगु वाएं सीअल तेव जो पुणु अगि सीअला तसु उण्हत्तणु के ॥ अग्निना उष्णं भवति जगत् वातेन शीतलं तथा । यः पुनः अग्निना शीतलः तस्य उष्णत्वं कथम् । ( यः पुनः अग्निनापि शीतलस्तस्योष्णत्वं कथम् । न कथमपीत्यर्थः । ) णानुखारौ - विप्पिअ - आरउ जइवि पिउ तोवी तं आणहि अज्जु । अग्गिण - दड्ढा जइवि घरु तो तें अगिंग कज्जु ॥ विप्रियकारकः यद्यपि प्रियः तथापि तमानय अद्य । अग्निना दग्धं यद्यपि गृहं ततः तेन अग्निना कार्यम् ॥ ( ततोपि तेन अग्निना सह कार्यं भवेदित्यर्थः ). हि हे ङिङस्योः ॥ ३ । ४ । १३ ॥ P. 269ङसेहै— गिरि सिलायल तरुहे फलु घेप्पइ नीसावँनु । घरु मेल्लेष्पिणु माणुसहं तोवि न रुच्चइ रन्नु || गिरेः शिलातलं तरोः फलं गृह्णाति निः सामान्यः । गृहं मुक्त्वा मानुषाणां ततोपि न रोचते अरण्यम् ॥ ( निःसामान्यः सर्वोपि जनः गृहं मुक्त्वा गिरेः शिलातलं गृह्णाति तरोः फलं गृह्णाति ततोपि मानुषाणां मनुष्येभ्यो वा अरण्यं न रोचत इत्यर्थः ) डेर्हि - अह विरल - पहाउ जि कलिहि धम्मु ॥ अथ विरलप्रभाव एव कलौ धर्मः । हुं भ्यसः ॥ ३ । ४ । १४ ॥ P. 269 149 तरुहुंवि वक्कल फल मुणिवि परिहणु असणु लहन्ति । सामिहुं एत्तिउं अग्गलउं आयरु भिचु गृहन्ति ॥ Page #569 -------------------------------------------------------------------------- ________________ 150 APPENDIX: APABHRAMSA. तरुभ्योपि वल्कलं फलं मुनयोपि परिधानमशनं लभन्ते । खामिभ्यः इयत् अर्गलं आदरं भृत्या गृह्णन्ति ॥ (परं खामिभ्य इयदर्गलमधिकं यद् भृत्या आदरं गृह्णन्तीत्यर्थः ). आमो हं च ॥ ३ । ४ । १५ ॥ P. 269 दइवु घडावइ वणि तरुहुँ सउणिहं पक्क फलाई। सो वरि सुक्खु पइट्ठ णवि कण्णहिं खल-वयणाई॥ देवः घटयति वने तरूणां शकुनानां पक्कफलानि । तत् वरं सौख्यं प्रविष्टानि किंतु कर्णयोः खलवचनानि ॥ ( कर्णयोः प्रविष्टानि खलवचनानि सौख्यं नेत्यर्थः ). प्रायोधिकारात् क्वचित् सुपोपि हुँ।। धवलु विसूरइ सामिअहो गरुआ भरु पिख्खेवि । हा कि न जुत्तउ दुहं दिसिहिं खण्डई दोण्णि करेवि ॥ धवल: विषीदति स्वामिनः गुरुं भारं प्रेक्ष्य । अहं किं न योजितः द्वयोः दिशोः खण्डौ द्वौ कृत्वा ॥ (धवलः-वृषभो धौरेयः ) उदोतो जश्शसोः ॥ ३ । ४ । २३ ॥ P. 270 जसः-अंगुलिउ जजरियाओ नहेण । ( अङ्गुलयः जर्जरिता नखेन) शसः-सुन्दर-सव्वङ्गाउ विलासिणीओ पेच्छन्ताण । सुन्दरसर्वाङ्गाः विलासिनीः पश्यताम् ( नराणाम् ) ङस्ङस्योहे ॥ ३ । ४ । २१ ॥ P.270 तुच्छ-मझ्झहे तुच्छ-जम्पिरहे । तुच्छच्छ-रोमावलिहे तुच्छ-राय तुच्छयर-हासहे । पिय-वयणु अलहन्तिअहे तुच्छकाय-वम्मह-निवासहे ॥ अनु जु तुच्छउं तहे धणहे तं अक्खणह न जाइ। कटरि थणंतरु मुद्धडहे जें मणु-विच्चि ण माइ ॥ तुच्छमध्यायाः तुच्छजल्पनायाः तुच्छाच्छरोमावल्याः तुच्छराग तुच्छतरहासायाः । प्रियवचनमलभमानायाः तुच्छकायमन्मथनिवासायाः। अन्यत् यत् तुच्छं तस्याः नायिकायाः तद् आख्यातुं न याति । कटरि स्तनान्तरं मुग्धायाः येन मनोवम॑नि न माति ॥ Page #570 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMSA. ( तुच्छरागेति दूतीकृतं नायकस्यामन्त्रणम् । हे तुच्छराग ! तस्या नायिकायाः अन्यद् यत्तुच्छं तदाख्यातुं न याति । नायिकायाः किंभूतायाः । तुच्छमध्यायाः । पुनः किंभूतायाः । तुच्छजल्पनशीलायाः । पुनः किंभूतायाः । तुच्छाच्छरोमावल्याः । पुनः किंभूतायाः । तुच्छतरहासायाः । पुनः किंभूतायाः । प्रियवचनमलभमानायाः । पुनः किंभूतायाः । तुच्छकायमन्मथनिवासायाः तुच्छकाये मन्मथनिवासो यस्याः सा । तुच्छकायत्वं भर्तुर्विरहात् । कटरीत्याश्चर्ये । येन कारणेन मुग्धायाः स्तनान्तरं मनोवर्त्मनि न माति । स्तनयोरतिपीनत्वादन्तरस्यातितुच्छत्वं वर्णितमित्यर्थः ॥ ). डसे : फोडेन्ति जे हियडउं अप्पणउं ताहं पराई कवण घण । रक्खेज्जहु लोअहो अप्पणा वालहे जाया विसम थण ॥ स्फोटयन्ति ये हृदयमात्मनः तेषां परकीया किं घृणा । रक्षयत लोका आत्मानं बालाया जाताः विषमस्तनाः ॥ ( यौ स्तनौ आत्मनो हृदयं स्फोटयतः तयोः परकीया घृणा दया किम् । हे लोकाः आत्मानं रक्षत यतः कारणात् बालायाः विषमौ स्तनौ जातावित्यर्थः ). हुमाम्भ्यसः ॥ ३ । ४ । २२ ॥ P. 271— भल्ला हुआ जु मारिआ बहिणि महारा कन्तु लज्जेज्जं तु वयंसिअहु जइ भग्गा घरु एन्तु ॥ भव्यं भूतं यत् मारितः भगिनि मदीयः कान्तः । जां प्राप्स्ये तर्हि वयस्यानां यदि भना गृहमैष्यत् ॥ ( वयस्याभ्यो वयस्यानां वा ). स्त्रियां ङः ॥ ३ । ४ । २० । P. 271 वायसु उड्डावन्तिअए पिउ दिउ सहसत्ति । अद्धा वलया महिहि गय अद्धा फुट्ट तडत्ति ॥ वायसमुड्डापयन्त्या प्रियः दृष्टः सहसेति । 151 अर्धानि वलयानि मह्यां गतानि अर्धानि फुट्टानि त्रटदिति ॥ ( उड्डापयन्त्या स्त्रिया । मह्यां गतानि भूमौ पतितानि अर्धानि त्रटदिति कृत्वा स्फुटानि ). अडडडुल्लाः स्वार्थिककलुक् च ॥ ३ । ३ । २९ ॥ P. 271– अ विरहानल - जाल - करालिअउ पहिउ पन्थि जं दिउ । तं मेलवि सव्वहिं पन्थिअहिं सोजि किअउ अग्गिट्ठर ॥ विरहानलज्वालाकरालितः पथिकः पथि यस्मात् दृष्टः । तं मिलित्वा सर्वैः पथिकैः स एव कृतः अग्निष्ठः ॥ Page #571 -------------------------------------------------------------------------- ________________ 152 APPENDIX: APABHRANS'A. डड-महु कन्तहो बे दोसडा । मम कान्तस्य द्वौ दोषौ । डुल्ल-एक कुडुली पञ्चहिं रुद्धी । एका कुट्टी पञ्चभिः रुद्धा । तान्तस्यात उं स्वमोः ॥ ३ । ४ । २५ ॥ P. 272-~ अन्नु जु तुच्छउं तहे धणहे । अन्यत् यत् तुच्छं तस्याः नायिकायाः । भग्गउं देक्खिवि निअय बलु बलु पसरिअउं परस्सु । उम्मिल्लइ ससि-रेह जिवँ करि करवाल पियस्सु ॥ भग्नं दृष्ट्वा निजकं बलं बलं प्रसृतं परस्य । उन्मीलति शशिरेखा इव करे करवालं प्रियस्य ॥ (हे सखि यथा द्वितीयादितिथौ शशिरेखा चन्द्ररेखा प्रकटीभवति तथा प्रियस्य करे करवालं खड्गमुन्मीलति प्रकटीभवति । किं कृत्वा । निजकं बलं भग्नं दृष्ट्वा परस्य तु बलं प्रसृतं दृष्ट्वेत्यर्थः ॥). इं नपि ॥ ३ । ४ । २४ ॥ P. 272-- कमलई मेल्लवि अलि-उलई करि-गण्डाइं महन्ति । असुलहमेच्छण जाहं भलि ते णवि दूर गणन्ति ॥ कमलानि मुक्त्वा अलिकुलानि करिगण्डानि काडक्षन्ति । असुलभमेष्टुं येषां भलिः ते नापि दूरं गणयन्ति ॥ (येषामसुलभं दुलर्भमेष्टुं भलिः कदाग्रहो भवति ते नापि दूरं गणयन्तीत्यर्थः). तु किमो डिह ॥ ३ । ४ । २८ ॥ P. 272 Hemachandra has fee for fez and gives the following instance: जइ तहो तुZउ नेहडा मई सहुँ नवि तिल-तार । तं किहे वङ्केहिं लोअणेहिं जोइज्जउं सय-वार ॥ यदि तव त्रुटितः स्नेहः मया सह नापि तिलतार । तत् कस्मात् वः लोचनैः विलोक्ये शतवारम् ॥ (हे तिलतार तिलवत् स्निग्धा तारा कनीनिका यस्य स तस्य संबोधनम् । यदि तव स्नेहो मया सह नापि त्रुटितः तत् कथमहं त्वया वक्राभ्यां लोचनाभ्यां शतवारं विलोक्ये इत्यर्थः ). ङसः सुशू यत्तकिंभ्यः ॥ ३ । ४ । २९ ॥ P. 273 कन्तु महारउ हलि सहिए निच्छइं रूसइ जासु । अथिहिं सत्थिहिं हत्थिहिंवि ठाउवि फेडइ तासु ॥ Page #572 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMS 'A. जीवि कासु न वह धणु पुणु कासु नइ । दोणिवि अवसर - निवडिआई तिण-सम गणइ विसिद्ध ॥ कान्तः मदीयः हले सखिके निश्चयेन यति यस्य । अस्त्रैः शस्त्रैः हस्तैरपि स्थानमपि स्फोटयति तस्य ॥ जीवितं कम्य न वक्रमं धनं पुनः कस्य न इम् । द्वे अपि अवसरर्निपतिते तृणसमे गणयति विशिष्टः ॥ ... ( द्वे अपि जीवितधने ). किं काईकवणी ॥ ३ । ३१ ५२ ॥ P. 273-7 Hemachandra makes the substitutes antional and has:-. जड़ न स आवड दृइ घर काई अहो मुहु तुज्झ । वयणु जु खण्डइ तउ सहि एसो पिउ होइ न मज्झ ॥ यदि न स आवृति दूति गृहं किं अधोमुखं तव । वचनं यः खण्डयति तव सखि एपः प्रियः भवति न मम ॥ ( हे दृति स यदि गृहं नागच्छनि तर्हि तवाधोमुखं कथम । हे सखि यस्तव वचनं खण्डयति स मम प्रियो न भवतीत्यर्थः ).. काई न दूरे देवखइ । किं न दूरे पश्यति फोडिन्ति जे हिअड अप्परं ताहं पराई करण घण | रक्ग्वेज्जहु लोअहो अपणा वालहे जाया विसम थण ॥ सुपुरिस कहे अणुहरहिं भण कज्जें कवण | जिव जिवंत लहहिं ति तिवँ नवहिं सिरेण ॥ स्फोटयन्ति ये हृदयमात्मनः तेषां परकीया किं घृणा । रक्षयत लोका आत्मानं वालाया जाताः विषमस्तनाः ॥ सुपुरुषाः कङ्गो: अनुहरन्ते भण कार्येण क्रेन | यथा यथा वृहत्त्वं लभन्ते तथा तथा नमन्ति शिरसा ॥ ( सुपुरुषाः कङ्गोर्धान्यस्य अनुहरन्ते सदृशा भवन्ति कथय केन कार्येणोच्यते ). पक्षे ... जइ संसणेही तो. मुइअ अह जीवइ निन्नेह बिहिंवि पयारेहिं गइअ ण किं गज्जहि खेल मेह ॥ · यदि सनेहा ततः मृता अर्थ जीवति निःस्नेहीं । द्वाभ्यां प्रकाराभ्यां गता नायिका किं गजैसे खेल मेघ ॥ 153 Page #573 -------------------------------------------------------------------------- ________________ 154 APPENDIX: APABHRANS.A. (कस्याश्चिद्भा देशान्तरं गतोस्ति स मेधं प्रत्याह । सा स्त्री यदि सस्नेहा भवि. ष्यति तदा मृता भविष्यति मम विरहात् । अथ यदि जीवति तर्हि निःस्नेहा ! द्वाभ्यां निःस्नेहसलेहप्रकाराभ्यां प्रिया गता तर्हि हे खल मेघ हे दुर्जन किं गर्जसे इत्यर्थः । ). इदम आअः ॥ ३ । ४ । ३६ ॥ P. 273 Hemachandra gives Stat instead of 39734 as a substitute for $4 and has the following instances: आयइं लोअहो लोअणइं जाई सरई न भन्ति । अप्पिए दिवाइ मउलिअहिं पिए दिइ विहसन्ति । सोसउ म सोसउ चिअ उअही वडयानलस्स किं तेण । जं जलइ जले जलणो आएणवि किं न पजत्तं ॥ आयहो दड्ड-कलेवरहो जं वाहिउ तं सारु । जइ उहभइ तो कुहइ अह डज्झइ तो छारु ॥ इमानि लोकस्य लोचनानि जातिं स्मरन्ति न भ्रान्तिः । अप्रिये दृष्टे मुकुलन्ति प्रिये दृष्टे विहसन्ति ॥ शुष्यतु मा शुष्यतु निश्चयेन उदधिः वडवानलस्य किं तेन । यत् ज्वलति जले ज्वलनः अनेनापि किं न पर्याप्तम् ॥ अस्य दग्धकलेवरस्य यद् वाहितं तत् सारम् । यदि आच्छाद्यते ततः कुथ्यति अथ दह्यते ततः छारः ॥ ( न भ्रान्तिनं संदेहः । तेन समुद्राशोषणेन समुद्रशोषणेन वा यदिति क्रियाविशेषणम् । तदेव सारं मरणानन्तरमिति शेषः । यदि आच्छाद्यते स्थाप्यते ततः कुथ्यति अथ दह्यते ततः छारो भस्म स्यादित्यर्थः ). यत्तत् ढुंचें स्वमोः ॥ ३ । ४ । ३१ ॥ P. 273Hemachandra gives and as substitutes for y and act and gives the following instance: प्रशणि चिट्ठदि नाहु धं त्रं रणि करदि न भ्रन्त्रि ॥ प्राङ्गणे तिष्ठति नाथः यत् तत् रणे करोति न भ्रान्तिम् । (यद्यस्मात् कारणात्, नाथः प्राङ्गणे तिष्ठति तदमेव जानामीति शेषः । नामो रणे संग्रामे भ्रान्ति संदेहं न करोतीत्यर्थः). तं बोल्लिइ जु निव्वहइ-तत् जायते यत निर्वहति । तज्जलप्यते यन्निवहतीत्यर्थः । Page #574 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMS'A. 155 एतदेह एहो पहु स्त्रीनृनपि ॥ ३ । ४ । ३३ ॥ P. 273 एह कुमारी एहो नरु एहु मणोरह-ठाणु । एहउं वढ चिन्तताहं पच्छइ होइ विहाणु ॥ एषा कुमारी एष नरः एतत् मनोरथस्थानम् । एतत् बढानां चिन्तयतां पश्चात् भवति विभातम् ॥ ( बढानां मूर्खाणाम् ) जरशसोरेइ ॥ ३ । ४ । ३४ ॥ P.273 एइ ति घोडा एह थलि । एइ पेच्छ । दादेहो यादृक्तादृक्कीगीदृशाम् ॥ ३ । ३ । ९ ॥ P. 274 मई भणिअउ बलिराय तुहं केहउ मग्गण एहु। जेहु तेहु नवि होइ वढ सई नारायणु एहु ॥ मया भणितः बलिराज त्वं कीहक् मार्गणः एषः । यादृक् ताइक् नापि भवति बढ स्वयं नारायणः ईस्कू॥ (हे वढ हे मूर्ख or मूट ). ओह अदसः ॥३ । ४ । ३५॥ P. 274 जह पुच्छह घर घड्डाहं तो वडा घर ओह। विहलिअ-जण-अब्भुद्धरणु कन्तु कुडीरह जोह ॥ यदि पृच्छथ गृहाणि बृहन्ति ततो बृहन्ति गृहाणि अमूनि । विह्वलितजनाभ्युद्धरणं कान्तं कुटीरके पश्य ॥ ( काचित् स्त्री पथिकं प्रत्याह । यदि बृहन्ति गृहाणि पृच्छथ ततो बृहन्त्यमूनि प्रत्यक्षोपलक्ष्यमाणानि वर्तन्ते । पृष्ट्वा चेद् दानाभिलाषीति शेषः । तदा कुटीरके विह्वलितजनाभ्युद्धरणं पीडितजनाभ्युद्धरणं कान्तं पश्येत्यर्थः । ). स्त्रियां डहे ॥ ३ । ४ । ३० ॥ P. 274 जहे केरउ । यस्याः संबन्धी । तहे केरउ । तस्याः संबन्धी । कहे केरउ । कस्याः संबन्धी । इदम इमु नपुंसके ॥ ३ । ४ । ३२ ॥ P. 275 इमु कुल तुह तणउं । इदं कुलं तव संबन्धि । इमु कुलु देवखु । इदं कुलं पश्य । Page #575 -------------------------------------------------------------------------- ________________ 156 A VÉIDIL. APABIR INESPER सौ युष्मदस्तुहुँ । ३।। ३७ ॥ P: 275 भमरु म रुणझुणि रण्ण इइ. सा दिसि ज़ोइ म सेइ। सा मालइ.देसन्तरिअ जसु तुहूं मरहि विओइ. ., भ्रमर मा शब्दं कुरु अरण्ये तां दिशं विलोक्य मा दिहि । ___ सा. मालती देशान्तरिता यस्याः त्वं म्रियसे वियोग ।। तुम्हे तुम्हइ जश्शसोः ॥३। ४ । ३८ ॥ 1.276-- तुम्हे तुम्हइं जाणह । यूयं युप्मान् जानाथ । तुम्हे तुम्हइं पेच्छइ । यूयं युष्माने प्रेक्षश्वम् । उयम्टा एई तई ॥३ । ४ । ४० ॥ ।.26Hemachandra las në instead of yž is lust. Sing and hus:----टा. पई मुकावि वर-तरु फिटइ पत्तत्तणं न पत्ताणं । तुह पुणु छाया जइ होज कहवि ता तहिं पत्तेहिं ।।.. महु हिअउं तई ताए सवि अनं विन डिजइ। पिअंकाई करउं हउं काई तुहुँ मच्छे मच्छु गिलि जइ । त्वया मुक्तानामपि वरतरो म्फिटति पत्रत्वं न पत्राशाम । तव पुनः छाया अदि भवत् कथमपि तर्हि तैः पत्रैः ॥..... मम हृदयं त्वमा तया सापि अन्ग्रेन विनद्यते। ... प्रिय किं करोमि अहं किं त्वं मत्स्येन मत्स्यः गिल्यत ।। ( तव पुनः छाया कथमपि यदि भवन तंतस्तहि तः पत्ररव नान्यथत्यर्थः । काचिन्नायिका अन्यासक्तं पति वक्ति । हे प्रिय मम हृदयं त्वंया गृहीतमिति शेषः । तया त्वं गृहीतः । सांप्यन्यन विनद्यते । हे निय अहं किं करोमि त्वं किं करोषि मत्स्येन मत्स्यो गिल्यत इत्यर्थः । ).. डिना-- पई मइं बेहिंवि रण गयहिं को जयसिरि तकइ । केस हिं लेप्पिणु जम-घरिणि भण सुहु को थकेइ ॥ त्वयि मयि द्वयोरपि रणगतयोः कः जमश्रियं तर्कयति केशः गृहीत्वा यमगृहिणी भण मुखं कः तिष्ठति ॥ (तर्कयति-अभिलषति । ). अमा--- पइ मन्तिहे महु मरणु मइ मन्तहो नुज्झु। सारस जसु जो वेग्गला सोवि कृदन्तहो सझु ॥ Page #576 -------------------------------------------------------------------------- ________________ APPENDIX-AHABARANISK.. त्वां मुञ्चन्त्या मम मरणं मां मुञ्चतस्तव .. सारसः यस्य यो दूरः सोपि कृतान्तस्य साध्यः । (स्त्री कथयति-त्वां मुञ्चन्या मम मरणं मां मुञ्चतस्तव मरणम् । दृष्टान्तः -~-यथा सारस पक्षी यस्य यो दूरः सोपि कृतान्तस्य साध्यो भवति-मरणं प्राप्नोतीत्यर्थः) . भिसा तुम्हहिं ॥ ३॥ ४ ॥ ३९ ॥ 1.276-- तुम्हेहिं अम्हेहिं जं किअर्ड दिउं बहुअ-जणंण । तं तेवहुउं समर- भरु निजिउ एक-खणणं ॥ युष्माभिः अम्माभिः यत् कृतं दृष्टं बहुकजनेन । तत् तावन्मात्रः समरभरः निर्जितः एकक्षणन ॥ तुज्झतुध्रतउ ङसिङसा ॥ ३ । ४ । ४१ ॥ P.27 तउ गुण-संपइ तुज्झ मदि तुध्र अणुत्तर खन्ति । जइ उम्पत्ति अन जण महि-मंडलि सिक्खन्ति ।। तव गुणसंपदं तव मतिं तव अनुत्तरां आन्तिम् । यदि उपत्य अन्ये जनाः महीमण्डले शिक्षयन्ति । ( महीमण्डले अन्य जना यदि उपेत्य तव पार्थ समागत्य तव गुणसंपदै शिक्षयन्ति तव मतिं शिक्षयन्ति तवानुत्तरां क्षान्ति शिक्षयन्ति तदा वरमिति गम्यते. इत्यर्थः ).. तुम्हहमाम्भ्य स्भ्याम् ॥ ३ । ४ । ४३ ॥ P. 277-... तुम्हहं होन्तउ आगदी। युप्मत् भवनागतः । तुम्हह केरउ घणु । युप्माकं संवन्धि धनम् । सुपा तुम्हातु ॥ ३ । । । ८२ ॥ P. 27. नुम्हासु दि-युष्मामु स्थितम ।। सौ हउं ॥ ३ । ४ । ४५ ॥ P.277 तसु हउं कलिजुगि दुलहहो-तस्य अहं कलियुग दुर्लभः । ... अम्हइं अम्हेई जश्शसोः ॥३।४ । ४८ ॥ P.-277---. Hemaclhandra gives. अम्हें and अम्ह; and has the following versess अम्हे थोवा रिउ वहुंअ कायर एम्ब भणन्ति । मुद्धि निहालहि गयण-यलु कइ जण जाण्ह करन्ति । अम्बणु लाइवि जे गया पहिअ पराया केवि। ... अवस न सुअहिं सुहच्छिअहिं जिव अम्हई तिव तेवि । Page #577 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMS'A. वयं स्तोकाः रिपवः बहुकाः कातराः एवं भणन्ति । मुग्धे निभालय गगनतलं कति जनाः ज्योत्स्नां कुर्वन्ति । आम्लत्वं लागयित्वा ये गताः पथिकाः परकीयाः कैपि । अवश्यं न खपन्ति सुखासिकायां यथा वयं तथा तेपि ॥ ( कतिजनाः ज्योत्स्नां कुर्वन्ति एकश्चन्द्र एवेत्यर्थः । ये कैपि परकीयाः पथिकाः आम्लत्वं स्नेहं लागयित्वा गताः तेपि अवश्यं निश्चितं सुखासिकायां न खपन्ति तथा वयं तथा तेपीत्यर्थः । ). अम्हे देवस्वर । अम्हई देषखइ । } वयं पश्यामः । मई ङयम्टा || ३ | ४ । ४६ ।। P. 277टा--- 158 मइ जाणिउं पिअ विरहिअहं कवि घर होइ विआलि । वर मिअङ्गुवि हि तवइ जिह दिणयरु खय - गालि || मया ज्ञातं प्रिय विरहितानां कापि धरा भवति विकाले । केवलं मृगाङ्कोपि तदा तपति यदा दिनकरः क्षयकाले । ( हे प्रिय मया ज्ञातं विरहितानां पुरुषाणां कापि धरा अवलम्बनं भवति । कदा विकाले सन्ध्याकाले । णवर केवलं यदा दिनकरः क्षयकाले गतस्तदा मृगाङ्कोपि तपतीत्यर्थः । ). डिना - पई मई बेहिंवि रण-गयहिं । त्वयि मयि द्वयोरपि रणगतयोः । अमा-मई मेल्लन्तहो तुज्झु । मां मुञ्चतस्तव । भिसा अम्हेहि ॥ ३ । ४ । ४९ ॥ P. 277 तुम्हहिं अम्हेहिं जं किअजं । युष्माभिः अस्माभिः यत् कृतम् ङस्ङसिना महुमज्झ || ३ | ४ | ४७ ॥ P. 277— Hemachandra has 5 in place of . His instances are: महु मउँनु होन्तडागदो ।}मद् भवन् गतः । महु तो बे दोसा हेल्लि म झङ्खहि आलु | देन्तहो हउं पर उब्वरिअ जुज्झन्तहो करवाल || जइ भग्गा पारकडा तो सहि मज्झ पिएन । अह भग्गा अम्हहं तणा तो तें मारिअडेण ॥ म कान्तस्य द्वौ दोषौ सखि मा जल्प अनर्थकम् । ददतः अहं परं उद्धरिता युध्यतः करवालम् ॥ Page #578 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMS'A.. यदि भग्नाः परकीयाः ततः सखि मम प्रियेण । अथ भद्मा अस्माकं संबन्धिनः ततः तेन मारितेन ॥ हे सखि मम कान्तस्य द्वौ दोषौ स्तः । एकस्तावद्दानं ददतः सतः परं केवलमहमुद्धरिता अपरस्तावत् युध्यतः खङ्गमुद्धरितमिति निन्दास्तुतिरित्यर्थः । ). हे सखि यदि परकीया भग्नास्ततो मम प्रियेण । अथास्माकं संबन्धिनश्च भमाततस्तेन मम भर्त्रा मारितेनैवेत्यर्थः । अस्मदोम्हहं || ३ | ४ । ४४ ॥ P. 277 → अहं हन्त आगदो - अस्मद् भवन् आगतः । अह भग्गा अम्हहं तणा --- अथ भमा अस्माकं संबन्धिनः । सुपाम्हासु ॥ ३ । ४ । ५० ॥ P. 278 अम्हासु ठिअं- अस्मासु स्थितम् । - 159 कथंयथातथि डिहडिघडिमडेमास्थादेः ॥ ३ । ३ । ८ ॥ P. 278केम समप्पर दुडु दिणु किध रयणी छुडु होइ । नव-वहु- दंसण- लालसर वहइ मणोरह सोइ ॥ ओ गोरी - मुह-निज्जिअउ वद्दलि लुकु मियकु । अनुवि जो परिहविय - तणु सो किवँ भवँइ निसङ्कु ॥ बिम्बारि तणु रयण-वणु किह ठिउ सिरिआणन्द । निरुवम-रसु पिएं पिअवि जणु सेसहो दिण्णी मुद्द || भण सहि निहुअ तेवँ मई जइ पिउ दिनु सदो । जैव न जाणइ मज्झु मणु पक्खावडिअं तासु ॥ जिवँ जिवँ वकिम लोअणहं ॥ तिवँ तिवँ वम्महु निअय-सरु ॥ मइ जाणिउं प्रिय विरहिअहं कवि धर होइ विआलि । णवर मिअङ्कुवि हि तवइ जिह दिणयरु खय- गालि ॥ कथं समाप्यतां दुष्टः दिनः कथं रजनी यदि भवति । नववधूदर्शनलालसः वहति मनोरथान् सोपि ॥ ओ गौरीमुखनिर्जितः वार्दले निलीनः मृगाङ्कः । अन्योपि यः परिभूततनुः स कथं भ्रमति निःशङ्कम्, बिम्बाधरे तनुं रदनवणं कथं स्थितं श्रीआनन्द । निरुपमरसं प्रियेण पीत्वा इव शेषस्य दत्ता मुद्रा ॥ भण सखि निभृतं तथा मां यदि प्रियः दृष्टः सदोषः : यथा न जानाति मम मनः पक्षपतितं तस्म । Page #579 -------------------------------------------------------------------------- ________________ 160 APPENDIX: APABITRAMS'A. यथा यथा वकत्वं लोचनीनाम् ॥ तथा तथा मन्मथः निजकशरान् ॥ मया ज्ञातं प्रिय &c, mentioned before, Tide p. 158. ( यदि भविष्यतीत्यर्थः । यदिशब्देन भविष्यत्कालः । ओ सूचनायम् । हे श्रीआनन्द तव बिम्बाधरे रदनवणं कथं स्थितम् । उत्तरं ददाति । जणु उत्प्रेक्ष्यते । प्रियेणाधरस्य निरुपमं रसं पीत्वा शेषस्य र सभ्य मुद्रा दत्तेत्यर्थः । तस्य पक्षपतितं पार्श्वे स्थितं मम मनो यथा न जानाति भर्तेति गम्यते । ममाये तथा त्वया छन्नं वाच्यमित्यर्थः । ). यावत्तावत्युम्म हिम्मा वादेः ।। ३ । ३ । ११ ।। Hemachandra has: जाम न निवडइ कुम्भ-यदि सीह-चवेड- चडक | ताम समत्तहं मथगलहं पड़ पर वज्जइ टक ॥ . तिलहं तिलत्तणु ताउं पर जाउँ न नेह गलन्ति । हि पण तेजि तिल तिल फिद्रव खल होन्ति ॥ जामहिं विसमी कज-गइ जीवहं मज्झे एइ । तामहिं अच्छउ इयरु जणु सु-अणुवि अन्तर देइ ॥ यावत न निपतति कुम्भत सिंहचपेटाचटकारः । तावत समस्तानां मदकलानां पदे पदे वाद्यते टक्का ॥ तिलानां तिलत्वं तावत् परं यावत न स्नेहाः गलन्ति । न ते एव तिलाः तिलाः भ्रष्ट्वा खला भवन्ति ॥ यावत विषमा कार्यगतिः जीवानां मध्ये याति । तावत् आस्तां इतरः जनः स्वजनोपि अन्तरं ददाति ॥ ( यावज्जीवानां मध्ये विषमा कार्यगतिर्नायाति तावदास्तामितरजनः स्वजनोप्यन्तरं ददाति पुष्टिं ददातीत्यर्थः । ). डेत्तहे त्रलः ॥ ३ । ३ । १३ ॥ P. 278— एत्त तेत्त वारि घरि लच्छि विसण्डुल धाइ । पिअ - पव गोरड विचल कहिंवि न टाइ अत्र तत्र द्वारि गृहे लक्ष्मीः विसंस्धुला भवति । प्रिय इव गौरी बिश्वला कुत्रापि न तिति यत्तदो डइ ॥ ३ । ३-१-१४ ॥ P. 278 * क Hemachandra gives एत्थु und अतु as डिने athixes to he added to यत्र and तत्र in place of अइ. His instance is: Page #580 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRANS'A. 161 जइ सो घडदि प्रयावदी केत्थुवि लेप्पिणु सिक्खु । . जेत्थुवि तेत्थुवि एत्थु जगि भण तो तहि सारिक्खु ॥ यदि स घटयति प्रजापतिः कुत्रापि लात्वा शिक्षाम् । यत्रापि तत्राप्यत्र जगति भण तर्हि तस्याः सदृक्षः ॥ जत्तु ठिदो ( यत्र स्थितः)। तत्तु ठिदो ( तत्र स्थितः)। कुत्रात्रे च उत्थु ॥ ३ । ३ । १५॥ P. 278 केत्थुवि लेप्पिणु सिक्खु ( कुत्रापि लात्वा शिक्षाम् )। जेत्थुवि तेत्थुवि एत्थु जगि ( यत्रापि तत्राप्यत्र जगति)। कत्व इइउएअवि ॥३। ३ । १८ ॥ P. 279--- Hemachandra has इ, इउ, इवि, and अवि as substitutes for स्वा. His instances are: हिअडा जइ वेरिअ घणा तो किं अभि चडाहुं । अम्हहं बे हत्थडा जइ पुणु मारि मराहुं॥ हृदय यदि वैरिणो घनास्ततः किमाकाश आरोहामः । अम्माकं द्वौ हस्तौ यदि पुनारयित्वा म्रियामहे ॥ गय-घड भजिउ जन्ति । गजघटा भक्त्वा यान्ति । इवि रक्खइ सा विस-हारिणी बे कर चुम्बिवि जीउ । पडिबिम्बिअ-मुंजालु जलु जेहिं अडोहिउ पीउ ॥ रक्षति सा विषहारिणी द्वौ करौ चुम्बित्वा जीवम् । प्रतिबिम्बितमुञ्जालं जलं याभ्यामनवगाह्य पीतम् ॥ ( सा विषहारिणी पानीयहारिका तौ करौ चुम्बित्वा जीवितं रक्षति । तौ कौ । याभ्यां प्रतिबिम्बितमुजालं जलमनवगाह्य पीतमित्यर्थः । ). अवि बाह विछोडवि जाहि तुहं हलं तेवँइ को दोसु । हिअय-ट्ठिउ जइ नीसरहि जाणउं मुञ्ज स रोसु ।। बाहू विच्छोड्य यासि त्वं भवतु तथा को दोषः ।। हृदयस्थितं यदि निःसरसि जाने मुञ्ज स रोषः ॥ एप्प्यप्पिण्वेप्येपिणु ॥ ३ । ३ । १९ ॥ P. 279 Hemachandra has एप्पि, एप्पिणु, एवि, and एविणु. His instance is:-- 21 Page #581 -------------------------------------------------------------------------- ________________ 162 APPENDIX; APABHRANS'A. जेप्पि असेसु कसाय-बलु देप्पिणु अभउ जयस्सु । लेवि महव्वय सिवु लहहिं झाएविणु तत्तस्सु ॥ जित्वा अशेषं कषायबलं दत्त्वा अभयं जगतः । लात्वा महाव्रतानि शिवं लभन्ते ध्यात्वा तत्त्वम् ॥ तुम एवमणाणहमणहि च ॥३। ३ । २० ॥ P. 279-- देवं दुकरु निअय-धणु करण न तउ पडिहाइ । एम्वइ सुहु भुजणहं मणु पर भुञ्जणहिं न जाइ ॥ दातुं दुष्करं निजकधनं कर्तुं न तपः प्रतिभाति । एवमेव सुखं भोक्तुं मनः परं भोक्तुं न याति ॥ जेप्पि चएप्पिणु सयल धर लेविण तवु पालेवि । विणु सन्तें तित्थेसरेण को सक्कइ भुवणेवि ॥ जेतुं त्यक्तुं सकलं धरां लातुं तपः पालयितुम् । विना शान्त्या तीर्थेश्वरेण कः शक्नोति भुवनेपि ॥ ( निजकं धनं दातुं दुष्करं तपः कर्तुं न प्रतिभाति । एवमेव सुखं भोक्तुं मनः परं भोक्तुं न यातीत्यर्थः ॥ ). (शान्तिरूपतीर्थेश्वरेण विना सकलं जेतुं धरां त्यक्तुं तपो लातुं पालयितुं क शक्नोति भुवनेपीत्यर्थः ॥). तणेणतेसिंतेसितेहिंकेहिं तादर्से ॥ ३ । ३ । २५ ॥ P. 279 Hermachandra has रेसि and रेसिं for तेसि and तेसिं. His instance is: ढोला एह परिहासडी अइभ न कवणहिं देसि । हउं झिज्जउं तउ केहिं पिअ तुहुं पुणु अनहि रेसि ॥ नायक एषा परिभाषा अतितन कस्य कृते । अहं क्षीये तव कृते प्रिय त्वं पुनरन्यस्यार्थे ॥ ( हे नायक एषा परिभाषा रीतिः अतितन (?) अत्यद्भुता वर्तते इति शेषः । हे प्रिय अहं तव कृते क्षीये क्षयं प्राप्नोमि त्वं पुनरन्यस्यार्थे क्षीयसे इत्यर्थः ॥). एवं तेहिंरेसिमावुदाहार्यो । वड्डत्तणहो तणेण । बृहत्त्वस्य कृते।। स्वार्थे डुः पुनर्विनाध्रुवमः ॥ ३ । ३ । २६ ॥ P. 280 सुमरिजइ तं वल्लहउं जं वीसरइ मणाउं । जहिं पुणु सुमरणु जाउं गउ तहो नेहहो कई नाउं ॥ स्मर्यते तद्वल्लभं यद् विस्मरति मनाक् । यम्मिन् पुनः स्मरणं यावद् गतं तस्य स्नेहस्य किं नाम ॥ Page #582 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMS'A. 163 (तद्वल्लभं वस्तु स्मर्यते यन्मनाक् न विस्मरति । यस्मिन् वस्तुनि पुनः स्मरणं यावद्गतं तस्य स्नेहस्य किं नाम न किंचिदित्यर्थः ॥). चञ्चलु जीविउ धुवु मरणु पिअ रूसिज्जइ काई । होसई दिअहा रूसणा दिवई वरिस-सयाई ॥ . चञ्चलं जीवितं ध्रुवं मरणं प्रिय रुष्यते कथम् । भविष्यन्ति दिवसा रोषणस्य दिव्यानि वर्षशतानि ॥ डेंडाववश्यमः ॥३।३ । २७ । P. 280--- जिब्भिन्दिउ नायगु वसि करहु जसु अधिन्नइं अन्नई। मूलि विणइ तुंबिणिहे अवसे सुक्कइं पण्णइं ॥ अवस न सुअहिं सुहच्छिअहिं॥ जिह्वेन्द्रियं नायकं वशे कुरुत यस्याधीनान्यन्यानि । मूले विनष्टे तुम्बिन्या अवश्यं शुष्यन्ति पर्णानि ॥ अवश्यं न स्वपन्ति सुखासिकायाम् । परमेकशसोर्ड डि ॥३।३ । २८ ॥ P. 280 एकसि सील-कलंकिअहं देजहिं पच्छित्ताई। जो पुणु खण्डइ अणुदिअहु तसु पच्छित्ते काई ॥ एकशः शीलकलङ्कितानां दीयन्ते प्रायश्चित्तानि । यः पुनः खण्डयत्यनुदिवसं तस्य प्रायश्चित्तेन किम् ॥ (एकशः एकवारं शीलकलङ्कितानां येषां शीलं कलङ्कितं तेषां शीलकलङ्कितानामालोचनरूपाणि प्रायश्चित्तानि दीयन्ते। यः पुनरनुदिवसं खण्डयति तस्य प्रायश्चित्तेन किमित्यर्थः ॥). गुणहि न संपय कित्ति पर ॥ गुणैर्न संपदः कीर्तिः परम् ॥ इदानीमेव्वहि ॥ ३ । ३ । ३४ ॥ P. 280 Hemachandra gives एम्वहिं as a substitute for इदानीम्. His instance is as follows: हरि नच्चाविउ पङ्गणइ विम्हइ पाडिउ लोउ । एम्वहिं राह-पओहरहं जं भावइ तं होउ ॥ हरिनर्तितः प्राङ्गणे विस्मये पातितो लोकः । इदानीं राधापयोधरयोर्यत् प्रतिभाति तद् भवतु ॥ एव जि ॥ ३ । ३ । ३५ ॥ P. 280.--- जाउ म जन्तउ पल्लवह देक्खउं कइ पय देइ । हिअइ तिरिच्छी हां जि पर पिउ डम्बरई करेइ ॥ Page #583 -------------------------------------------------------------------------- ________________ 164 APPENDIX: APABHRAMS'A. यातु मा यातं पल्लवत पश्यामि कति पदानि ददाति । हृदये तिरश्चीनोहमेव परं प्रियो डम्बराणि करोति ॥ (स्त्री कथयति-यातु यातं मा पल्लवत प्रतिषेधयत । पश्यामि कति पदानि ददाति । हृदयेहमेव तिरश्चीनोस्मि । परं केवलं प्रियो डम्बराणि करोति । न तु यास्यतीति शेष इत्यर्थः ). एवमेम ॥ ३ । ३ । ३६ ॥ P. 280 Hemachandra gives yra as a substitute for gay and has: पिय-संगमि कउ निद्दडी पिअहो परोक्खहो केम्व । मई बिन्निवि विनासिआ निद्द न एम्ब न तेम्व ॥ प्रियसंगमे कुतो निद्रा प्रियस्य परोक्षस्य कथम् । मया द्वे अपि विनाशिते निद्रा न एवं न तथा ॥ नहि नाहि ॥ ३ । ३ । ३७ ॥ P. 280. Hemachandra has नाहिं एत्तहे मेह पिअन्ति जलु एत्तहे वडवानल आवइ । पेक्खु गहीरिम सायरहो एकवि कणिअ नाहिं ओहट्टइ ॥ इतो मेघाः पिबन्ति जलमितो वडवानल आवर्तयति। पश्य गभीरिमां सागरस्य एकापि कणिका नहि अपवर्तते ॥ ( अस्मिन् पक्षे मेघा जलं पिबन्ति । इतो वडवानल आवर्तयति शोषयति । सागरस्य गभीरिमां पश्य । एकापि कणिका न हि अपवर्तते ऊना न भवतीत्यर्थः ॥). प्रत्युत पच्छलिउ ॥३। ३ । ३८ ॥ P. 280Hemachandra gives que as a substitute and has: साव-सलोणी गोरडी नवखी कवि विस-गण्ठि । भडु पञ्चलिउ सो मरइ जासु न लग्गइ कण्टि ॥ सर्वसलावण्या गौरी नवीना कापि विषग्रन्थिः । भटः प्रत्युत स म्रियते यस्य न लगति कण्ठे । ( यस्य कण्ठे न लगति स भटः कामुकः प्रत्युत सन्मुखं म्रियत इत्यर्थः ॥). एवमेव एमइ ॥ ३ । ३ । ३९ ॥ P. 280 एम्वइ is the substitute given by Hemachandra who has:-एम्वइ सुरउ समत्तु । एवमेव सुरतं समाप्तम् । समं समाणु ॥ ३ । ३ । ४० ॥ 281 कन्तु जु सीहहो उवमिअइ तं महु खण्डिउ माणु । सीहु निरक्खय गय हणइ पिउ पय-रक्ख-समाणु ॥ Page #584 -------------------------------------------------------------------------- ________________ APPENDIX: APA BHRAMS 'A, कान्तो यत् सिंहेनोपमीयते तन् मम खण्डितो मानः । सिंहो नीरक्षकान् गजान् हन्ति प्रियः पदरक्षैः समम् ॥ ( सिंहो रक्षपालर हितान् गजान् हन्ति प्रियः पदरक्षैः समं पदातिरक्षैः समं गजान् हन्तीत्यर्थः ॥ ). किल किर ।। ३ । ३ । ४१ ॥ P. 281 किर खाइ न पिअइ न विद्दवइ धम्मि न वेच्चइ रूअडउ | इह किवणु न जाणइ जह जमहो खणेण पहुचइ दूअडउ ॥ किल न खादति न पिबति न विद्रवति धर्मे न व्ययति रूपकम् । इह कृपणो न जानाति यथा यमस्य क्षणेन प्रभवति दूतः ॥ (विद्रवति = ददाति ) पग्गिमप्राइम प्राउप्राइव प्रायशः ॥ ३ । ३ । ४२ ॥ P. 281Hemachandra gives प्राइम्व and परिगम्व in place of प्राइम and परिगम and has: अने ते दीहर लोअण अन्नु तं भुअ-जुअल । अन्नु सु घण थण-हारु तं अन्नु जि मुह - कमलु ॥ अनुज केस - कलावु सु अन्नु जि प्राउ विहि । जेण णिअम्बिणि घडिअ स गुण-लायण्ण - णिहि ॥ प्राइव मुणिहंवि भन्तडी तें मणिअडा गणन्ति । अखइ निरामइ परम-पइ अज्जवि लउ न लहन्ति ॥ अंसु - जलें प्राइम्व गोरिअहे सहि उव्वत्ता नयण - सर । तें सम्मुह संपेस देति तिरिच्छी घत्त पर ॥ एसी पिउ रूसेसु हउं रुही मई अणुणेइ । पग्गम्व एइ मणोरहई दुक्करु दहउ करेइ ॥ अन्ये ते दीर्घे लोचनेन्यत् तद् भुजयुगलम् । अन्यः स घनः स्तनभारस्तदन्यदेव मुखकमलम् ॥ अन्य एव केशकलापः सोन्य एव प्रायो विधिः । येन नितम्बिनी घटिता सा गुणलावण्यनिधिः ॥ * प्रायो मुनीनामपि भ्रान्तिस्ते मणीयकान् गणयन्ति । अक्षये निरामये परमपदेद्यापि लयं न लभन्ते ॥ * किं शून्यध्यानेनेत्यर्थः । 165 Page #585 -------------------------------------------------------------------------- ________________ 166 APPENDIX: APABHRAMS'A. अश्रुजलेन प्रायो गौर्याः सख्युद्वृत्ते नयनसरसी। ते संमुखे संप्रेषिते ददतस्तिर्यग् घातं परम् ॥ एष्यति प्रियो रुषिष्याम्यहं रुष्टां मामनुनयति । *प्राय एतान् मनोरथान् दुःकरान् दयिता करोति (दयिते) ॥ दिवा दिवे ॥३ । ३ । ४३ ॥ P. 281दिविदिवि गङ्गा-हाणु ( दिवा दिवा गङ्गास्नानम् ). सह सहुं ॥ ३ । ३ । ४४ ॥ P. 281 जउ पवसन्ते सहुं न गयअ न मुअ विओएं तस्सु । लजिजइ संदेसडा दिन्तेहिं सुहय-जणस्सु ॥ यतू प्रवसता सह न गता न मृता वियोगेन तस्य । लज्यते संदेशान् ददतीभिः सुभगजनस्य ॥ (सुन्दरी कथयति यत् प्रवासं कुर्वता सता सह न गता न मृता तस्य वियोगेन अथ तस्य सुभगजनस्य संदेशान् ददतीभिर्लज्यत इत्यर्थः।) मा मं ॥ ३ । ३ । ४५ ॥ P. 281मं धणि करहि विसाउ । मा नायके कुरु विषादम् ॥ प्रायोग्रहणात् । माणि पणदुइ जइ न तणु तो देसडा चइज्ज । मा दुजण-कर-पल्लवेहिं दंसिज्जन्तु भमिज ॥ लोणु विलिज्जइ पाणिएण अरि खल मेह म गजु । बालिउ गलइ सुझुम्पडा गोरी तिम्मइ अजु ॥ माने प्रनष्टे यदि न तनुस्ततो देशस्त्यज्यते । मा दुर्जनकरपल्लवैदृश्यमानो भ्रम्येत् ॥ लवणं विलीयते पानीयेनारे खलु मेघ मा गर्ज । क्षालितो गलति सकुटीरिका गौरी तिम्यत्यद्य ॥ ( माने प्रनष्टे यदि तनुर्न त्यज्यते ततो देशस्त्यज्यते परं दुर्जनकरपल्लवैदृश्यमानो मा भ्रम्येत् न भ्रमतीत्यर्थः । हे मेघ मा गर्ज लवणं लावण्यं पानीयेन विलीयते क्षालितो मेघो गलति । अथ सुकुटीरिका गौरी तिम्यति भीजइ इत्यर्थः ।) कुतः कउकहुतिहु ॥ ३ । ३ । ४६ ॥ p. 281 Hemachandra gives two substitutes for कुतः-कउ and कहन्तिहु and has: * इष्टकालेनागमनादित्यर्थः । Page #586 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMSA. महु कन्तहो गुड - अहो कउ झुम्पडा बलन्ति । अह रिउ - रुहिरें उल्हवइ अह अप्पर्णे न भन्ति । मम कान्तस्य गोष्टस्थितस्य कुतः कुटीरकाणि ज्वलन्ति । अथ रिपुरुधिरेण विध्मापयत्यथात्मीयेन न भ्रान्तिः ॥ धूम कहन्तिहु उडिओ । धूमः कुत उत्थितः ॥ अथवामनागहवइमणाउं || ३ | ३ | ४७ ॥ P. 281 - जाइनइ तहिं देसडर लग्भइ पियहो पमाणु । जइ आवइ तो आणिअइ अहवा तं जि निवाणु ॥ विहवि पणटुइ वडउ रिद्धिहिं जण - सामन्नु । किंपि मणाउं महु पिअहो ससि अणुहरइ न अन्नु ॥ गम्यते तत्र देशे लभ्यते प्रियस्य प्रमाणम् । यद्यागच्छति तत आनीयतेथवा तदेव निर्वाणम् ॥ विभवे प्रनष्टे वक्र ऋद्धौ जनसामान्यः । किमपि मनाङ् मम प्रियस्य शश्यनुहरति नान्यः ॥ ( तत्र देशे गम्यते यत्र प्रियस्य प्रमाणं लभ्यते । यद्यागच्छति तत आनीयते । अथवा तदेव निर्वाणं स एवान्त इत्यर्थः ॥ विभवे प्रनष्टे व ऋद्धौ जनसामान्यः सर्वजनतुल्यो भवति । शशी किमपि प्रियस्यानुहरति सदृशो भवति मनाङ् नान्य इत्यर्थः ॥ ) इतसेत्तहे ॥ ३ । ३ । ४८ ॥ P. 282— एत्त मेह पिन्ति जलु । इतो मेघाः पिबन्ति जलम् । पश्चात् पच्छइ ॥ ३ । ३ । ४९ ॥ P. 282 Hemachandra has : पच्छइ होइ विहाणु । पश्चाद्भवति विभानम् । ततस्तदा तो ॥ ३ । ३ । ५० ॥ P. 282— जइ भग्गा पारकडा तो सहि मज्झु पिएन । अह भग्गा अम्हहं तणा तो तें मारिअडेण ॥ Vide P. 158. त्वनुसाहावन्यथासर्वौ ॥ ३ । ३ । ५१ ॥ P. 282 विरहानल-जाल-करालिअउ पहिउ कोवि बुडिवि ठिअओ । अनु सिसिर-कालि सीअल - जलहु धूमु कहन्तिहु उडिओ ॥ 167 Page #587 -------------------------------------------------------------------------- ________________ 168 APPENDIX: APABHRAMS'A. साहुवि लोउ तडप्फडइ वडत्तणहो तणेण । वडप्पणु परिपाविअइ हृत्थि मोकलडेण ॥ Vide P. 148. हुहुरुधिग्घिगाश्शब्दचेष्टानुकृत्योः ॥ ३ । ३ । ५७ ॥ P. 282Hemachandra has gza in place of fèfter and has: मई जाणिउं बुड्डीसु हउं पेम्म-द्रहि हुहुरुत्ति । नवरि अचिन्तिय संपडिय विप्पिय नाव झडत्ति ॥ खज्जइ नउ कसरकेहिं पिज्जइ नउ घुण्टेहिं । एम्वइ होइ सुहच्छड़ी पिएं दि? नयणेहिं ॥ अज्जवि नाहु महुजि धरि सिद्धत्था वन्देइ । ताउंजि विरहु गवक्खेहिं मकडु-घुग्घिउ देइ ॥ सिरि जर-खण्डी लोअडी गलि मणियडा न वसि । तोवि गोहडा कराविआ मुद्धए उट्ठ-बईस ॥ मया ज्ञातं बुडिष्याम्यहं प्रेमहदे हुहुरु इति (कृत्वा)। केवलमचिन्तिता संपतिता विप्रिया नो झटिति ॥ (केवलं मया अचिन्तिता विप्रिया नो वियोगावस्था झटिति संपतिता प्राप्तेत्यर्थः।). खाद्यते न कसरत्कैः पीयते न घुटैः । एवमेव भवति सुखास्या प्रिये दृष्टे नयनाभ्याम् ॥ ( कसरत्कैः कसरत्कशब्दं कुर्वाणैः Vide Com. p. 288 Bom. S. S. Kumitrapilacharita. सुखास्या समाधिः ). अद्यापि नाथो ममैव गृहे सिद्धार्थान् वन्दते । तावदेव विरहो गवाक्षेषु मर्कटचेष्टां ददाति ॥ ( अद्यापि नाथो ममैव गृहे सिद्धार्थान् वन्दते । अर्थाचलितुकामोस्ति तावदेव विरहो गवाक्षेषु मर्कटचेष्टां ददातीत्यर्थः । ) शिरसि जराखण्डिता लोमपुटी गले मणीयका न विंशतिः। ततोपि गोष्ठाः कारिता मुग्धयोत्थानोपवेशनम् ॥ (ततोपि मुग्धया गोष्ठं गोकुलं तत्र तिष्ठन्तीति गोष्ठाः। तात्स्थ्यात् तद्यपदेश इति न्यायात् । गोष्ठस्थाः पुरुषा उत्थानोपवेशनं चेष्टानुकरणं कारिता यस्याः शिरसि जराखण्डिता लोमपुटी जीर्णा कम्बलिका वर्तते यस्या गले विंशतिर्मणीयका न सन्तीत्यर्थः ॥). Page #588 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMSA. 169 अनर्थका घइमादयः ॥ ३ । ३ । ५८ ॥ P. 282 अम्मडि पच्छायावडा पिउ कलहिअउ विआलि । घई विवरीरी बुद्धडी होइ विणासहो कालि ॥ अम्ब पश्चात्तापः प्रियः कलहायितो विकाले । विपरीता बुद्धिर्भवति विनाशस्य काले ॥ (विकाले संध्यायाम् ). डेतुलडेवडावियत्कियति च व्यादेवतुपः ॥३॥३॥१२॥ P. 282 जेवड्ड अन्तरु रावण-रामहं तेवड अन्तरु पट्टण-गामहं ॥ यावदन्तरं रावणरामयोस्तावदन्तरं पत्तनग्रामयोः ॥ त्वतलौ प्पणं ॥ ३ । ३ । १६ ॥ P. 283वड्डप्पणु परिपाविअइ । वडत्तणहो तणेण । बृहत्त्वं प्राप्यते । बृहत्त्वस्यार्थे । तव्यस्य एव्वइएप्पइएव्वाः ॥ ३ । ३ । १७ ॥ P. 283 Hemachandra gives इएव्वउं, एव्वळ, and एवा as three substitutes for you and gives the following instances: एउ गृण्हेप्पिणु धुं मई जइ प्रिउ उव्वारिजइ। महु करिएव्वउं किंपि णवि मरिएव्वउं पर देजइ ॥ देसुच्चाडणु सिहि-कढणु घण-कुट्टणु जं लोइ । मंजिहए अइरत्तिए सव्वु सहेव्वउं होइ ॥ सोएवा पर वारिआ पुप्फवईहिं समाणु । जग्गेवा पुणु को धरइ जइ सो वेउ पमाणु ॥ एतद् गृहीत्वा यन्मया यदि प्रिय उद्वार्यते । मम कर्तव्यं किमपि नापि मर्तव्यं परं दीयते ॥ ( केनापि सिद्धपुरुषेण विद्यासिद्धये नायिका प्रति धनादिकं दत्त्वा भर्तरि प्राप्ते नायिकाया उक्तिरियम् । एतद् गृहीत्वा यन्मया यदि प्रिय उद्वार्यते त्यज्यते तर्हि मम कर्तव्यं किमपि नापि परं केवलं मर्तव्यमेव दीयत इत्यर्थः ।) देशोच्चाटनं शिखिक्वथनं घनकुटनं यल्लोके । मञ्जिष्ठयातिरक्तया सर्व सोढव्यं भवति ॥ (देशोच्चाटनं देशपरित्यागः शिखिक्वथनमग्नितापो धनकुट्टनं यल्लोके वर्तते तत् सर्वं मञ्जिष्ठयातिरक्तया सोढव्यम् । एतावतातिरक्तत्वं विरूपमित्यर्थः ॥). खपितव्यं परं वारितं पुष्पवतीभिः समम् । जागर्तव्यं पुनः को बिभर्ति यदि स वेदः प्रमाणम् ॥ Page #589 -------------------------------------------------------------------------- ________________ 170 APPENDIX: APABHRAMS'A. (पुष्पवतीभिर्ऋतुमतीमिः समं खपितव्यं परं वारितं ताभिः समं पुनर्जागर्तव्यं को बिभर्ति यदि स वेदः प्रमाणमित्यर्थः ॥) तृनो णअल् ॥ ३ । ३ । २२ ॥ P.283Hemachandra gives Sto37 in place of Oter, Vide Notes p. 310. हत्थि मारणउ लोउ बोल्लणउ पडहु वज्जणउ सुणउ भसणउ । हस्ती मारयिता लोकः कथयिता पटहो वदिता शुनको भसिता। छस्य युष्मदादेहरः॥३। ३ । २३ ॥ P. 283 संदेसें काई तुहारेण जं सङ्गहो न मिलिजइ । सुइणन्तरि पिएं पाणिएण पिअ पिआस किं छिजइ ॥ संदेशेन किं युष्मदीयेन यत् सङ्गो ( सङ्गस्य ?) न मिल्यते । खानान्तरेपि पानीयेन प्रिय पिपासा किं छिद्यते ॥ दिक्खि अम्हारा कन्तु । बहिणि महारा कन्तु । पश्य मदीयं कान्तम् । भगिनि मदीयः कान्तः । अडडडुल्ला स्वार्थिककलुक् च ॥ ३ । ३ । २९ ॥ P. 283 विरहानल-जाल-करालिअउ पहिउ पन्थि जं दिट्ठउ । तं मेलवि सव्वहिं पन्थिअहिं सोजि किअउ अग्गिट्ठउ ॥ विरहानलज्वालाकरालितः पथिकः पथि यद् दृष्टः । तन् मिलित्वा सर्वैः पथिकैः स एव कृतोमिष्ठः ॥ महु कन्तहो बे दोसडा । मम कान्तस्य द्वौ दोषौ ॥ एक कुडुल्ली पञ्चहिं रुद्धी । एका कुट्टी पञ्चभी रुद्धा ॥ लटो हिंवा झझ्योः ॥३। ४ । ५१॥ P. 284मुह-कबरि-बन्ध तहे सोह धरहिं नं मल्ल-जुज्झु ससि-राहु करहिं। तहे सहहिं कुरल भमर-उल-तुलिअ नं तिमिरडिम्भ खेल्लन्ति मिलिअ ॥ मुखकबरीबन्धौ तस्याः शोभां धरत इव मल्लयुद्धं शशिराहू कुरुतः । तस्याः शोभन्ते कुरला भ्रमरकुलतुलिता इव तिमिरडिम्भाः क्रीडन्ति मिलित्वा ॥ हिास्सिपोः॥ ३ । ४ । ५२ ॥ P. 284 वप्पीहा पिउ पिउ भणवि कित्तिउ रुअहि हयास । तुह जलि महु पुणु वल्लहइ बिहुवि न पूरिअ आस ॥ बप्पीहा ( चातक ) प्रिय प्रिय भणित्वा कियत् रोदिषि हताश । तव जले (जलधरेण) मम पुनर्वल्लभेन द्वयोरपि न पूरिता आशा ॥ Page #590 -------------------------------------------------------------------------- ________________ आत्मनेपदे सप्तम्याम् वप्पीहा कई बोलिएण निग्घिण वार इ वार । सायरि भरिअर विमल-जलि लहहि न एकइ धार ॥ बप्पीहा ( चातक ) किं कथनेन निर्घृण वारंवारम् । सागरे भृते विमलजलेन लभसे नैकामपि धाराम् । has:--- APPENDIX; APABHRAMSA. आयहिं जन्महिं अन्नहिंवि गोरि सु दिज्जहि कन्तु । गय मत्तहं चत्तङ्कुसहं जो अब्भिडइ हसन्तु ॥ अस्मिञ् जन्मन्यन्यस्मिन्नपि गौरि तं दद्याः कान्तम् । गजानां मत्तानां त्यक्ताङ्कुशानां यः संगच्छते हसन् ॥ हु थध्वमोः ॥ ३ । ४ । ५३ ॥ P. 284– बलि अब्भत्थणि महु - महणु लहुईहूआ सोइ । जइ इच्छहु वत्तणडं देहु म मग्गहु कोइ ॥ बलेरभ्यर्थने मधुमन्थनो लघुकीभूतः सोपि । यदीच्छथ वृद्धत्वं ( बृहत्त्वं ) दत्त मा मार्गयथ कमपि ॥ उमिबिटोः ॥ ३ । ४ । ५४ ॥ P. 284 Hemachandra gives विहि विनडउ पीडन्तु गह मं धणि करहि विसाउ । संपइ कड्डउं वेस जिवँ छुडु अग्घइ ववसाउ ॥ विधिर्विनयतु पीडयन्तु ग्रहा मा प्रिये कुरु विषादम् । संपदं कर्षामि वेषमिव यद्यर्धति व्यवसायः ॥ बलि किज्जरं सुअणस्सु । बलिं करोमि सुजनस्य । ( यदि व्यवसायः स्यात् तर्हि संपदः सुलभा इत्यर्थः । ) हुं मस्महिङोः ॥ ३ । ४ । ५५ ॥ P. 284 instead of as in the text and रण खग्ग-विसाहिउ जहिं लहहुं पिय तहिं देसहिं जाहुं । - दुब्भिक्खें भग्गाई विणु जुज्झें न वलाहुं ॥ खड्ग विसाधितं यस्मिन् लभामहे प्रिये तस्मिन् देशे यामः । रणदुर्भिक्षेण भग्ना विना युद्धेन न बलामहे ॥ ( न बलामहे न रतिं प्राप्नुम इत्यर्थः ) 171 Page #591 -------------------------------------------------------------------------- ________________ 172 APPENDIX: APABHRAMS'A. स्यस्य सो लटि । ३ । ४ । ५७ ।। P. 284दिअहा जन्ति झडप्पड हिं पडहिं मणोरह पच्छि । जं अच्छइ तं माणिअइ होसइ करतु म अच्छि ॥ दिवसा यान्ति वेगेन पतन्ति मनोरथाः पश्चात् । यदस्ति तन् मान्यते भविष्यति कुर्वन् मा स्व ॥ ( यदस्ति तन्मान्यते भुज्यते भविष्यति इति कुर्वन् मा स्व मा तिष्ठेत्यर्थः । ) इदुदेत्स्वह्योः ॥ ३ । ४ । ५६ ॥ P. 285– कुञ्जर सुमरि म सलइउ सरला सास ममेलि । कवल जि पाविय विहि- वसिण ते चार माणु म मेल्लि ॥ कुञ्जर स्मर मा सल्लकी: सरलान् श्वासान् मा मुञ्च । कवला ये प्राप्ता विधिवशेन तांश्वर मानं मा मुञ्च ॥ भमरा एत्थु वि लिम्बडइ केवि दियहडा विलम्बु । घण-पत्तल छाया - बहुल फुल्लइ जाम कयम्बु ॥ भ्रमर अत्रापि लिम्बे कति दिवसान् विलम्बख । घनपत्रवान् छायाबहुल: फुल्लति यावत् कदम्बः ॥ प्रिय एम्वहिं करे सेल्छु करि छडहि तुहुं करवालु । जं कावालिय बप्पुडा लेहिं अभग्गु कवालु ॥ प्रिय इदानीं करे सेल्लं कुरु मुञ्च त्वं करवालम् । यत् कापालिका वराका लान्त्यभग्नं कपालम् । ( प्रिय इदानीं करे सेल्लं भलं कुरु त्वं करवालं मुञ्च येन कारणेन वराकाः कापा लिका योगिनः कपालं लान्ति इत्यर्थः । ). पर्याप्तै भुवो बहुच्छः ॥ ३ । ४ । ५८ ॥ P. 285 Hemachandra gives g and has: अइतुंगत्तणु जं थणहं सो च्छेयउ न हु लाहु । सहि जइ केइ तुडि-वसेण अहरि पहुच नाहु || अतितुङ्गत्वं यत् स्तनानां स छेदको न तु लाभः । सखि यदि कथमपि त्रुटिवशेनाधरे प्रभवति नाथः । ( त्रुटिवशेन कालविलम्बेन । अन्यथा लगत्येव न स्तनयोरतितुङ्गत्वादित्यर्थः । ). व्रजेर्वञ्ञः ॥ ३ । ४ । ५९ ।। P. 285 - Hemachandra has वुञ instead of वज्ञ and has: वुञइ । वु । वुप्पि | Page #592 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMSA. ब्रूञो बुवः ॥ ३ । ४ । ६० ॥ P. 285:— Hemachandra has ga in place of ga and has:-- इत्तरं पिणु सउणि द्विउ पुणु दूसासणु ब्रोप्पि | तो हउं जाउं एहो हरि जइ महु अग्गइ ब्रोप्पि ॥ इयद् ब्रूत्वा (उक्त्वा) शकुनिः स्थितः पुनर्दुःशासनो ब्रूत्वा (उक्तवा) । ततोहं जाने एष हरिर्यदि ममाग्रे ब्रूत्वा ( उक्त्वा ) ॥ ( दुर्योधनोक्तिरियम् । शकुनिर्भीममातुल इयदुक्त्वा स्थितः । पुनर्दुश्शासन उक्त्वा स्थितः । अहं ततस्तर्हि जाने यद्येष हरिर्ममा उक्त्वा तिष्ठतीति शेषः । ) क्रियेः कीसु || ३ | ४ । ६१ ।। P. 286— सन्ता भोग जु परिहरइ तसु कन्तहो बलि कीसु । तसु दइवेणवि मुण्डियउं जसु खल्लिहडउं सीसु ॥ सतो भोगान् यः परिहरति तस्य कान्तस्य बलिं क्रिये ( करोमि ) । तस्य देवेनैव मुण्डितं यस्य खल्वाटं शीर्षम् ॥ 173 ( यस्य भोगा न सन्ति स तु स्वयमेव त्यजतीत्यर्थः । ). पस्सगण्हौ दृशिग्र होः || ३ | ४ | ६२ ॥ P. 286— Hemachandra has प्रस्सदि ( पश्यति ) and पढ गृण्हेप्पिणु व्रतु । ( पठ गृहीत्वा व्रतम् ). तक्षेछोल्लः ॥ ३ । ४ । ६३ ॥ P. 286— जिवँ तिवँ तिक्खा लेवि कर जइ ससि छोल्लिज्जन्तु । तो जइ गोरिहे मुह - कमलि सरीसिम कावि लहन्तु ॥ यथा तथा तीक्ष्णान् लात्वा करान् यदि शश्यतक्षिष्यत । ततो जगति गौर्या मुखकमलेन सदृशतां कामप्यलप्स्यत ॥ Hemachandra has then this remark: -- आदिग्रहणाद् देशीषु ये क्रियावचना उपलभ्यन्त त उदाहार्या:---- चूडुलउ चुण्णीहोइसइ मुद्धि कवोलि निहित्तउ । सासानल-जाल-झलक्किअउ वाह-सलिल - संसित्तड ॥ चूकचूर्णी भविष्यति मुग्धे कपोले निहितः । श्वासान लज्वालादग्धो बाष्पसलिलसंसिक्तः ॥ अब्भडवंचिउ बे पयइं पेम्मु निअत्तइ जावँ । सव्वासण - रिउ - संभवहो कर परिअत्ता तावँ ॥ अनुप्रव्रज्य द्वौ पादौ प्रेम निवर्तते यावद् । सर्वाशनरिपुसंभवस्य कराः परिवृत्तास्तावत् ॥ Page #593 -------------------------------------------------------------------------- ________________ 174 APPENDIX: APABHRAMSA. (प्रेमशब्देन प्रिया वाच्या । अभेदोपचारात् । तथा प्रेमवतीत्युच्यते । प्रिया प्रियमिति शेषः प्रियमब्भडवंचिउ इति अनुप्रव्रज्य मुक्तलाप्य ? यावद् द्वौ पादौ निवर्तते तावत् सर्वाशनरिपुसंभवस्य चन्द्रस्य कराः किरणाः परिवृताःप्रसृता इत्यर्थः). हिअइ खुडुक्कइ गोरडी गयणि घुडुक्कइ मेहु । वासा-रत्ति-पवासुअहं विसमा संकड एड ॥ हृदये शल्यायते गौरी गगने गर्जति मेघः। वर्षारात्रिप्रवासिकानां विषमं संकटमेतत् ॥ (प्रवासिकानां वलितानाम् ) अम्मी पओहर वजमा निच्चुजे संमुह थन्ति । महु कन्तहो समरङ्गणइ गय-घड भजिउ जन्ति ॥ अम्ब पयोधरौ वज्रमयौ नित्यमेव संमुखौ तिष्ठतः। मम कान्तस्य समराङ्गणे गजघटा भन्मा यान्ति ॥ पुत्तें जाएं कवणु गुणु अवगुणु कवणु मुएण। जा बप्पीकी मुंहडी चम्पिज्जइ अवरेण ॥ पुत्रेण जातेन को गुणोवगुणो को मृतेन । या पैतृकी भूमिराक्रम्यते अपरेण ॥ (येन पुत्रेण सतेति गम्यते)। तं तेत्तिउ जलु सायरहो सो तेवड वित्थारु । तिसहे निवारणु पलुवि नवि पर धुट्टअइ असारु । तत् तावज्जलं सागरस्य स तावान् विस्तरः । तृषाया निवारणं पलमपि नैव परं शब्दायतेसारः ॥ (तृषाया निवारणं पलमपि नैव स्यादिति शेषः । असारः सन् शब्दायते इत्यर्थः । ). The following sutras at the end are not commented upon by Lakshmidbara. होस्तोरुच्चारलाघवम् । बिन्दोरन्ते। हलस्थैङः । Of these the last corresponds to Hemachandra's alles स्थैदोतोरुच्चारलाघवम्. ॥ 410- His instance is: सुधे चिन्तिज्जइ माणु । तसु हउं कलि-जुगि दुल्लहहो । सुखेन चिन्त्यते मानः । तस्याहं कलियुगे दुर्लभस्य ॥ Page #594 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRANS'A. 175 The first two Sutras mean that and I when combined are sounded short and Anusvåra at the end of a Pada is also sounded short. Hemachandra gives पदान्ते उ-हुं-हिं-हंकाराणाम् ॥ ४११ ॥उं, हं, हिं, and r at the end of a Padar are sounded short. His instances are: अनु जु तुच्छउं तहे धणहे । अन्यद् यत् तुच्छं तस्या नायिकायाः । बलि किजउं सुअणस्सु । वलिं करोमि सुजनस्य । दइउ घडाविइ वणि तरुहुँ । देवो घटयति वने तरूणाम् । तरुहुँवि वक्कल ॥ तरुभ्योपि वल्कलम् । खग्ग-विसाहिउ जहिं लहहुं । खगविसाधितं यस्मिन् लभामहे । तणहं तइजी भङ्गि नवि ॥ तृणानां तृतीया भङ्गिर्नापि । लिङ्गमतन्त्रम्-Hemachandra has the same Sutra 445. His instances are:गय-कुम्भई दारन्तु । गजकुम्भान् दारयन्तम् । अब्भा लग्गा डुङ्गरिहिं पहिउ रडन्तउ जाइ। जो एहा गिरि-गिलण-मणु सो किं धणहे धणाइ ॥ अत्र अन्भा इति नपुंसकस्य पुंस्त्वम्अभ्राणि लग्नानि पर्वतेषु पथिको रटन् याति । य ईङ् गिरिगलनमनाः स किमिच्छति धनानि । (उत्तरार्धे रटनकारणमाह । यो मेघो गिरिगलनमनाः स ईकू किं नायिकाया धनानीच्छति तां न रक्षतीति भावः।)॥ पाइ विलग्गी अन्नडी सिरु ल्हसिउं खन्धस्सु । तोवि कटारइ हत्थडउ बलि किजउं कन्तस्सु ॥ अत्र अन्नडीति नपुंसकस्य स्त्रीत्वम् । पादे विलग्नमन्त्रं शिरो ल्हसितं स्कन्धं (स्कन्धस्य)। ततोपि क्षुरिकायां हस्तो बलिं क्रिये ( करोमि ) कान्तस्य । (ल्हसितं पतितम् ।) सिरि चडिआ खन्ति प्फलई पुणु डालई मोडन्ति । तोवि महदुम सउणाहं अवराहिउ न करन्ति ॥ अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम् । शिरसि चटिताः खादन्ति फलानि पुनः शाखा मोटयन्ति । ततोपि महाद्रुमाः शकुनानामपराधं न कुर्वन्ति ॥ Page #595 -------------------------------------------------------------------------- ________________ 176 APPENDIX: APABHRAMS'A. शौरसेनीवत्-Hemachandra has the same Sutra 446. His instance is:__ सीसि सेहरु खणु विणिम्म विदु खणु कण्ठि पालंबु किदु रदिए विहिदु खणु मुण्डमालिए जं पणएण तं नमहु कुसुम-दाम-कोदण्ड कामहो ॥ शीर्षे शेखरे क्षणं विनिर्मापितं क्षणं कण्ठे प्रालम्बः कृतो रत्या विहितः क्षणं मुण्डमालिकायां यत् प्रणयेन तन् नमे कुसुमदामकोदण्डं कामस्य । ( कामस्य तत् कुसुमदामकोदण्डं प्रणयेन स्नेहेन नमे । तत् कियत् यत्तु रत्या कामभार्यया क्षणं शीर्षे शेखरे विनिर्मापितं यत् क्षणं कण्ठे प्रालम्बः कृतं यत् क्षणं मुण्डमालिकायां मस्तके विहितमित्यर्थः । ) ॥ तद्यत्ययश्च-Hemachandra has व्यत्ययश्च 447--Rules that hold in one Prâkrita hold in others also. For instance, in the Mâgadhî fag is changed to fg. The same change holds in the Prakrita (the Maharashtri ), the Paisachi, and the S'auraseni. The rule given in the Apabhrams'a, viz., that I when second member of a conjunct consonant, is optionally dropped, holds in the Magadhi alsoशद-माणुश-मंश-भालके कुम्भ-शहश्र- वशाहे शंचिदे (शतमानुषमांसभारकः कुम्भसहस्रवशायाः संचितः). Similarly, substitutes for ति and other terminations are also interchanged in different Prakritas. Affixes of the Present Tense are applied in the sense of the Past and vice versa. अह पेच्छइ रहु-तणओ ( अथ प्रेक्षांचके रघुतनयः)। आभासइ रयणीअरे ( आवभाषे रजनीचरानित्यर्थः) । सोहीअ एस वण्ठो ( शृणोत्येष वण्ठ इत्यर्थः )। शेषं संस्कृतवत्-Hemachandra has शेषं संस्कृतवत् सिद्धम् ॥ 448. What is not given in the Prâksita grammar is to be understood as in Sanskrit. हेतु-ट्ठिय-सूर-निवारणाय छत्तं अहो इव वहन्ती । जयइ ससेसा वराह-सास-दुरुक्खुया पुहवी ॥ अधःस्थितसूर्यनिवारणाय छत्रमह इव वहन्ती। जयति सशेषा वराहश्वासदुरीक्षिता पृथिवी ॥ झाडगास्तु देश्याः सिद्धाःझाड and other words of the class are देश्य. Page #596 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRA VS'A 177 Trivikrama gives the following list in his Vșitti: देश्याः is explained as देशविशेषव्यवहारादुपलभ्यमानाः झाडं-लतादिगमनम् । गोप्पी । सप्पत्तिआ । बाला । गोंडी । गांडी। गोंजी। गंजरी । एकग्गं । होअस्सं । भद्दसरी । चंदनं । आढोरो। मोरत्तओ। मोरो। पणाअओ। श्वपचः । दुलरअं। भूषा कपर्दानां कपर्दैः कृतमाभरणमित्यर्थः । सोमालं । सोल्लं ॥ मांसं । छटो । मर्म। छोट्टणो । पृतकं । गोड्डे । वासोग्रन्थिरुपरिकुचयोः। भावई। गृहिणी । परिहलो। जलनिर्गमः । पडं ग्रामसीमास्थानम् । गोजा। कलशी । पडिपल्लिलो । विहितपूजः । गंधपिसाओ । ग्रान्थिकः । ओहि। अधोमुखम् । असरा । कदल्ली। करइल्ली। शुष्कमहीजः । वपझओ। भारः । उप्परिअलं । अशक्यम् । वैडूणा । पिच्छल । सिणावेलूरा। मत्तंतंखरं । लज्जा । रोण्णाअं। मानम्। खंदजी । स्थूलेन्धनवह्निः। दुखाअन्तो। खेदेन शिथिलः । उत्तानफलं । एरण्डम् । कूरं । भक्तम् । णड्डरिआ । भाद्रपदसितदशम्यां कश्चिदुत्सवः । सोड्डी । ताणफल्ली-दासी। चिछिणरमणं ओलुक्की । हड्डिणं-चक्षुस्थगनक्रीडा । सिट्टा सिहिडो-सुप्तनासिकानादः । पझामरो । वृद्धः । संचुल्लो-पिशुनः । पाडिवाअडा । पिडरई। चौर्येण वधूः । चौर्यस्वीकृता भार्येत्यर्थः । पोअग्गो-निर्भयः । खोडो-धार्मिकः। मामामामी-मातुलभार्या । आअलणं-रतिगृहम् । बहून्यत्र देशीयपदान्युज्झितानि । डिंखा-आतङ्के त्रासे च । धनिअं-अंगुलौ दारुणि कूणि. ताक्षे च । चप्पंडी। चिप्पती-उत्सव विशेष व्रते च । उंचाडइओ-हुंकृतिगर्जितयोः । पवनं असहने समर्थे च। साहुली-वस्त्रशाखासखीसदृशबाहुषु । लुबी-लतास्तबकयोः । धूहइद्धिआ-द्वेष्यायामस्पृश्यायाः । सरी प्रशस्ताकृतौ दीर्घ च । गोरोग्रीवायामह्नि सितायां च । भसतो-बह्निदीप्तयोः । गोली-वेद्यामाज्ञायां च । कण्णोविआ चञ्चाववतंसे च । अल्लिद्धी-अंगदे जलार्द्रायां च । ओमारो नदीमध्यद्वीपे कमठे च । उख्खो भीतौ सद्भावे चेत्यादि । अध आडम्बरो पटहः । ओदुरोमूषिकः । वामलूरो-वल्मीकम् । किरो-वराहस्तरङ्गः प्रवाहो वा । तलं-कासारः । महाबिलं-गगनम् । पाढा-शोभा। खेडं-ग्रामस्थानम् । महानडो-रुद्रः । पुडइणीतलिमा । जअणं-भअसंहननम् । पाडलं-कमलम् । कमलो-भिक्षापात्रम् । कलं-गंधुत्तमा-सुरा इत्यादयः शब्दाः तद्भवतत्समवर्तमानाः प्रयोगपदवीमासादयन्ति । सिद्धा इति पदं मङ्गलार्थम् । Hemachandra gives the following Sûtra for substitutes: शीघ्रादीनां बहिल्लादयः ॥ ८ । ४ । ४२२ ॥ His instances are: 23 Page #597 -------------------------------------------------------------------------- ________________ 178 APPENDIX: APABHRANS'A. शीघ्रस्य बहिल:-- एकु कइअह वि न आवही अनु बहिल्लउ जाहि । मई मित्तडा प्रमाणिअउ पई जेहउ खलु नाहिं ॥ एकं कदापि नागच्छस्यन्यत्र शीघ्रं यासि । मया मित्र प्रमाणितस्त्वया यादृशः खलो न हि ॥ (प्रमाणितो ज्ञातः) झकटस्य घडल: जिव सुपुरिस तिवँ घङ्घलई जिवँ नइ तिवं वलणाई। जिव डोगर तिवँ कोट्टरई हिआ विसूरहि काई ॥ यथा सुपुरुषा तथा झकटा यथा नद्यस्तथा वलनानि । यथा गिरयस्तथा कोटराणि हृदय खिद्यसे कथम् ॥ (यथा सत्पुरुषा बहवः सन्तीति शेषस्तथा झगटकाः) अस्पृश्यसंसर्गस्य विद्याल: जे छड्डेविणु रयणनिहि अप्पउं तडि घल्लन्ति । तहं सङ्खहं विद्यालु परु फुकिजन्त भमन्ति ॥ ये मुक्त्वा रत्ननिधिमात्मानं तटे क्षिपन्ति । तेषां शङ्खानामस्पृश्यसंगः परं फुत्क्रियमाणा भ्रमन्ति ॥ भयस्य द्रवकः दिवेहिं विढत्तउं खाहि वढ संचि म एकुवि द्रम्मु । कोवि द्रवक्कउ सो पडइ जेण समप्पइ जम्मु ॥ देवार्जितं खादय वढ संचिन्वेकमपि द्रम्मम् । किमपि भयं तत् पतति येन समाप्यते जन्म ॥ ( हे वढ हे मूर्ख देवार्जितं खादय मा संचिन्वेकमपि द्रम्मं किमपि तद्भयं पतति येन जन्म समाप्यत इत्यर्थः ॥). आत्मीयस्य अप्पण:फोडेन्ति जे हिअडउं अप्पणउं । स्फोटयन्ति ये हृदयमात्मनः । दृष्टेदेहिः एकमेकउं जइवि हरि सुट्ट सव्वायरेण । तो वि देहि जहिं कहिंवि राही । को सकइ संवरेवि दड्ड-नयणा नेहिं पलुट्टा ॥ एकैकं यद्यपि हरिः सुष्टु सर्वादरेण । ततोपि दृष्टिर्यस्मिन् कस्मिन्नपि राधा । कः शक्नोति संवरितुं दग्धनयने स्नेहेन पर्यस्ते । Page #598 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMS'A. 179 ( हरिः सुष्ठु अत्यर्थं सर्वादरेणैकैकं वस्तु यद्यपि पश्यति ततोपि दृष्टिर्यत्र कापि राधा । कः शक्नोति वरीतुं दग्धनयने स्नेहेन पर्यस्ते व्याकुलिते इत्यर्थः ॥ ). गाढस्य निश्चः विवेकस् थिरत्तणउं जोव्वणि कस्तु मरहु । सो लेख पठाविअउ जो लग्गइ निच ॥ विभवे कस्य स्थिरत्वं यौवने कस्य गर्वः । स लेखः प्रस्थाप्यते यो लगति गाढम् ॥ ( वियोगिनीवचनमिदमित्यर्थः ॥ ). असाधारणस्य सड्ढलः कहिं ससहरु कहिं मयरहरु कहिं बरिहिणु कहिं मेहु । दूर- ठिआहंवि सज्जनहं होइ असढल नेहु || कुत्र शशधरः कुत्र मकरधरः कुत्र बर्हीीं कुत्र मेघः । दूरस्थितानामपि सज्जनानां भवत्यसाधारणः स्नेहः ॥ कौतुकस्य कोड्डः । कुञ्जरु अन्नहं तरु-अरहं कुड्डेण घलइ हत्थु | म पुणु एक्कहिं सलइहिं जइ पुच्छह परमत्थु ॥ कुञ्जरोन्येषु तरुवरेषु कौतुकेन क्षिपति हस्तम् । मनः पुनरेकस्यां सलक्यां यदि पृच्छथ परमार्थम् ॥ क्रीडायाः खेड्ड: खेड्डयं कयमम्हेहिं निच्छयं किं पयम्पह | अणुरत्ताउ भत्ताउ अम्हे मा चय सामि ॥ ster कृतास्माभिर्निश्चयं किं प्रजल्पत । अनुरक्ता भक्ता अस्मान् मा त्यज स्वामिन् ॥ रम्यस्य रवण्णः सरिहिं न सरेहिं न सरवरेहिं नवि उज्जाण - वणेहिं । देस रवण्णा होन्ति वढ निवसन्तेहिं सु-अणेहिं । सरिद्भिर्न सरोभिर्न सरोवरैर्ना प्युद्यानवनैः । देशा रम्या भवन्ति वढ निवसद्भिः सुजनैः ॥ ( वढ मूर्ख । निवसद्भिः सुजनैर्देशा रम्या इत्यर्थः । ). अद्भुतस्य ढक्करिः हिडा पई एहु बोल्लिअओ महु अग्गइ सयवार । फुट्टि पिए पवसन्ति हउं भण्डय ढक्करि-सार ॥ Page #599 -------------------------------------------------------------------------- ________________ 180 APPENDIX: APABHRAMSA. हृदय त्वयैतन्जल्पितं ममाग्रे शतवारम् । फुटिष्यामि प्रियेण प्रवसताहं भण्डय अद्भुतसार ॥ ( भण्डय-निर्लज्ज ) हे सखीत्यस्य हेल्लिः । हेल्लि म झलहि आलु । सखि मा जल्पानर्थकम् । पृथकू पृथक् इत्यस्य जुअंजुअः।। एकं कुडुल्ली पञ्चहिं रुद्धी तहं पञ्चहंवि जुअंजुअ बुद्धी । बहिणुए तं घरु कहि किँव नन्दउ जेत्थु कुडुम्बडं अप्पण--छन्दउँ । एका कुट्टी पञ्चभी रुद्धा तेषां पञ्चानामपि पृथक् पृथक् बुद्धिः। भगिनि तद् गृहं कथय कथं नन्दतु यत्र कुटुम्बमात्मच्छन्दकम् ॥ कुट्टी-शरीरम् । पञ्चभिरिन्द्रियैः। मूढस्य नालिअ-वढौ जो पुणु मणि जि खसफसिहअउ चिन्तइ देइ न दम्मु न रूअउ । रइ-वस- भमिरु करग्गुल्ला लिउ घरहिं जि कोन्तु गुणइ सो नालिउ ॥ यः पुनर्मनस्येव व्याकुलीभूतश्चिन्तयति ददाति न द्रम्मं न रूपकम् । रतिवशभ्रमनशीलः करानालालितं गृहे एव कुन्तं गणयति स मूढः ॥ कुन्तं भल्लम् । गणयति चालयतीत्यर्थः । दिवेहिं विढत्तउं खाहि वढ ॥ देवार्जितं खादय मूखे । नवस्य नवखः । नवखी कवि विसगण्टि । नवीना कापि विषग्रन्थिः । अवस्कन्दस्य दडवडःचलेहिं चलन्तेहिं लोअणेहिं जे तई दिट्ठा बालि । तहिं मयरद्धय-दडवडउ पडइ अपूरइ कालि ॥ चलैश्चलमानैर्लोचनैर्य त्वया दृष्टा बाले । तेषु मकरध्वजावस्कन्दा पतन्त्यपूर्णकाले ॥ ( मकरध्वजावस्कन्दा कन्दर्पधाटी पतति कदा अपूर्णकाले इत्यर्थः ॥ ). यदेश्छुडुः । छुडु अग्घइ ववसाउ । यद्यर्घति व्यवसायः । संबन्धिनः केरतणौ गयउ सु केसरि पिअहु जलु निश्चिन्तइं हरिणाई । जसु केरएं हुंकारडएं मुहहुँ पडन्ति तृणाई ।। गतः स केसरी पिबत जलं निश्चिन्ता हरिणाः । यस्य संबन्धिना हुंकारेण मुखेभ्यः पतन्ति तृणानि ।। Page #600 -------------------------------------------------------------------------- ________________ APPENDIX: APABHRAMS'a. 181 अह भग्गा अम्हहं तणा । अथ भमा अस्माकं संबन्धिनः । मा भैषीरित्यस्य मन्भीसेति स्त्रीलिङ्गम्-- सत्थावत्थहं आलवणु साहुवि लोउ करेइ । आदनहं मन्भीसडी जो सज्जणु सो देइ ॥ खस्थावस्थानामालपनं सर्वोपि लोकः करोति । आर्तानां मा भैषीर्यः सज्जनः स ददाति ॥ ( परमार्तानां मा भैषीरिति य आश्वासनां ददाति स सज्जन इत्यर्थः ॥) यद्यदृष्टं तत्तदित्यस्य जाइट्ठिआ जइ रचसि जाइटिअए हिअडा मुद्ध-सहाव । लोहें फुटणएण जिवँ घणा सहेसइ ताव ॥ यदि रज्यसि यद्यद् दृष्टं हृदय मुग्धस्वभाव । लोहेन स्फुटता सता यथा घनः सहिष्यते तापः ॥ ( हे हृदय हे मुग्धस्वभाव यद् यद् दृष्टं तत्तत्र यदि रज्यसे तत्तर्हि त्वया लोहेनेव स्फुटता सता घनस्तापः सहिष्यत इत्यर्थः ॥ ). Page #601 -------------------------------------------------------------------------- ________________ Page 1 P.11. "" "" "" "" "" "" Appendix Containing Various Readings of a Manuscript Designated V.* "" "" P. 2 1. 2 "" "3 6 1. 17 1. 9 1. 10 1. 12 1. 13 1. 14 1. 4 1. 12 1. 15 1. 23 The opening verse is as under:श्रीहयग्रीवाय नमश्चन्द्रिकाकान्तकान्तये । उपासकजनाज्ञानतमिस्रा सप्तसप्तये ॥ विस्सत्थं दिट्ठमहोख्खजेण समिअंसेअंबु एकत्थले हवदु दे इत्थिदाणुमुहं गंडजुग्गमज्जाए कृतस्मराजिरभसान्निश्वास शमितस्वेदाम्बु एकस्थले किम्भीर रहुणाहो मह मणे णिचं भाषणोद्राहणे आसप्तपुरुषं कविचक्रवर्ती शान्ते for खान्ते * V. is a Ms. of the Shadbhâshâchandrika collated for me by my friend, Mr. S. P. V. Ranganathaswâmf of Vizagpatam. It is a palm-leaf Ms. of 14 leaves (28 pages). It has 9 lines on each side or page. It is written in Telugu characters. The size of the Ms. is 142" × 12". It is noticed by Dr. Oppert in his "Lists cf Sanskrit Mss. in the Private Libraries of Southern India. ” There it is numbered 8308. It begins thus : - श्रीहयग्रीवाय नमः | शुभमस्तु | विस्सद्धम् &c, and ends with क्षुण्णस्थगितवक्षसदृक्षे | The readings were secured after the text was printed off and are therefore noticed in this Appendix. My best thanks are due to my friend, Mr. S. P. V. Ranganathaswami, for the trouble taken by him on my account. Page #602 -------------------------------------------------------------------------- ________________ APPENDIX: READINGS OF V. 183 P. 3 1. 6. श्रीकोण्डुभट्टो , l. 14 रूपावलोक्यताम् , 1. 15 स्यान्महीयसा , 1. 17 ग्रन्थनिर्मिता 1. 3 प्रवृत्तिसौकर्याय for प्रतिपत्तिसौकर्याय , l. 5 प्राकृता for प्राकृती ,, l. 11 प्राकृतं for प्राकृती ,, 1. 20 बाह्रीकसह्यनेपाल° ( The reading 'सिंह' is also ___noticed by the Ms.) p. 5 1. 1 स्यादाभीर्यादिगिरां , I. 4 आभीर्यादिगिरः P. 6 1. 15 नियमे for नियमो P. 7 1. 6 कथं वा निर्णीयते ,, 1. 13 एविधि __l. 6 स्त्रीलिङ्गे वा प्रयोगाच , 1. 9 The Ms. drops शबादीनां , 1. 11 चतुर्थीप्रयोगोप्यत्र शास्त्रे न संभवति । ,, I. 18 इति च प्राकृतरूपयो' P. 9 l. 7 च नोक्तं for चानुक्तं 1. 16 चेत्तर्हि श्रूयतां ,, l. 21 अथ for अत्र देश्या तद्भवा तत्समा चेति । P.10 1. 3 The Ms. omits हे 1. 7 सिद्धयर्थ हीदं , ,, सिद्धावस्थायां जायमानं 1. 8 साध्यावस्थायां च जायमानं रूपं यथास्थानं 1. 9-10 The Ms. drops इति श्री ... ... प्रक्रिया 1. 11 संज्ञावतारः सम्यक् प्रदर्यते . ,, 1. 16 The Ms. drops यथा ,, I. 19 डस् इति संज्ञा ॥ 1. 21 शास्त्रोपयोगः Page #603 -------------------------------------------------------------------------- ________________ 184 APPENDIX: READINGS OF V. P11 1. 2 विधास्यमानं for विधीयमानं 1. 4 विधास्यमानं for विधीयमानं ,, ]. 13 दिर्घः 17 एवं च for तेन 20 त्रयो वर्णाः सुसंज्ञाः स्युः । P. 12 1. 2 खोरित्यनेनादिज्ञानं भवति । ,, I. 3 संयुक्तस्तुः , l. 4 संयुक्तः व्यञ्जनद्वयं स्तुसंज्ञः स्यात् 7 बुद्धिर्भवति for भवति 1. 10 फलति for जायते ,, l. 18 लित्कर्तव्ये विकल्पः ,, l. 23 'लरकोडे' 'णर् दिना रुदिते' P.13 1. 10 वाचकाविज्ञातव्यौ 13 The Ms. omits भवति 1. 16 सर्वः सन्धिः ,, . 21 इत्यनुवर्तते for इत्यनुवर्तमाने 1. 23 कृपादिषु for कृपेत्यादिषु 14 l. 3 अनुक्तमन्यन्यायेन , 1. 5 वासइसी इति । विषमातपः इत्यत्र ,, l. 12-13 यश्रुतौ for यकारश्रुतौ , l. 21 The Ms. omits अपि , 1. 22 रवलामधश्च The same is the reading wherever the Sutra occurs. ,, 1. 24 वर्तमानां च रवलां लोप: स्यात् । इत्यधो वर्तमानवलोपे सति P.15 1. 1 सवर्णदीर्घसंधी प्राप्ते , 1. 4 वधाइ मुद्धाए. e. वधाइँ मुद्धाए. ङ् is added in the Ms. after a vowel which is to be pronounced as an Anunâsika. ,, 1. 6 मुग्धाशब्दे खोस्तम्बेत्यतो लगित्यनुवर्तते । Page #604 -------------------------------------------------------------------------- ________________ APPENDIX: READINGS OF V. 195 P.15 ]. 16 अवस्थाने is omitted. , ]. 17 निषेधान भवति । अत्र उसेः शशाशिशे इत्यस्य च ,, I. 18 इत्यादी P.16 1. 13 लोपे सति वबयो' ___]. 23 अत्र च स्थान्यतिदेशाभ्यां 17 1. 1 ते for तौ 1. 3 मस्यातिदेशत्वं ,, l. 15 सत्यं दस्य पुरस्फूर्तिकत्वं 1. 16 स्वप्रतीतौ तत्सापेक्षत्वं P.18 1. 7 इत्यतो 'हः' is omitted. 1. 10 इति गलोपः ।। ,, l. 14 रुख्खाओ for रुख्खादो P. 19 1. 2 अवशिष्टेन ,, l. 3 सुउरिसो सूरिसो ,, I. 4 इत्यत 'उतः' is omitted. ,, l. रोभ्रंकुटिपुरुषयोरित् 1. 6-7 रेफसंबन्धिन उकारस्येकारः , 1. 12 तस्मिन् पक्षे for तत्र , l. 13 हि for वा , 1. 14 तु is omitted. P.20 1. 2 च is omitted. , 1.13 णीसास ऊसास इति स्थिते P.21 1. 4 The following is the heading above the verse: अथाजन्तपुंलिङ्गा उच्यन्ते । and the heading after the verse is omitted. ,, 1. 10-11 टिलोपडलोपौ। P.22 1.4 दे संमुखीकरणे च । , l. 5 प्रयुज्यते , I. 6 दे रामो for दे रामा , 1.9 सति is dropped. 24 Page #605 -------------------------------------------------------------------------- ________________ 186 APPENDIX: READINGS OF V. P.22 1. 12 दुरुक्तम् for चिन्त्यम् , 1. 13 इत्यधिकृत्य for इत्यतः 'सुपः 'मः' इत्यधिकृत्य , l. 17-18 'मोचि वा' इत्यधिकृत्य 23 1. 1 'डो विसर्गः' इत्यधिकृत्य ___ 1. 2 'दिर्वाभ्यसि' इति च 1 l. 5 After fera the Ms. , 1. 13 हिहिहि भिसः P.24 1. 17 निषेधार्थम् for बाधनार्थम् P.25 1. 8 परिग्रहणम् पञ्चम्याः स्थाने हि , 1. 12 इत्यादेशो भवति for इति भवति ,, I. 13 इत्यधिकृत्य for इत्यतः 'अतः' इत्यधिकृत्य ,, l. 15 षष्ट्यर्थो विपरिणामः । P.26 1. 10 भवति for स्यात् , I. 13 सर्वनाम्नामकारान्तानां , 1. 14 After मभिधेयवल्लिङ्गता the Ms. has अकारान्तः पुंलिङ्गः सर्वशब्दः। 1. 2 भवति for स्यात् । ___l. 3 सव्वाण सव्वाणं ,, l. 23 वा भवतः for स्तः __. 1 सर्ववत् for सर्ववद्रूपम् , 1. 5 यथासंख्यमादेशा , I. 9 परे is dropped. , 1.19-20 'खार्थे तु कश्च' इति च द्वयमप्यधिकृत्य P.29 1. 11 भवति for स्यात् 1. 14 एषु तोः तवर्गस्य 1. 15 The Ms. has प्रथमः after पढुमो। 1. 17 'उत्' इत्यनुवर्तते I. 20 इत्यादि is omitted. 1. 20 शसि for ङसि , l. , अन्यत्र तु 21-22 °सप्तपणे फोः' इत्यधिकृत्य Page #606 -------------------------------------------------------------------------- ________________ APPENDIX: READINGS OF V. 187 P.30 1. 8 इत ऊर्ध्वं यदुपक्रमिष्यते , l. 10 खल्' इत्यधिकृत्य ,, l. 13 After रुख्खा । the Ms. has शेष रामवत् । ,, 1. ,, वा देशान्तरम् after रूपान्तरम् ,, ]. 14 इत्यतः 'छ:' is omitted. P.31 1. 5 भवति वा for वा स्यात् 1. 8 After मोक्को । the Ms. has पक्षे मोत्तो। , l. 9 °च तु ठः' इत्यधिकृत्य , 1. 14 लत्वं वा स्यात् ,, 1. 19 विषम् is omitted. P.32 1. 1-2 The Ms. drops लित्त्वान्नित्यम् । ,, 1. 7 ख for खल ,, 1. 18 शुष्कः । सुक्खो । पक्षे सुक्को। P.33 1. 1 विकल्पेन भवति for भवति , 1. 21 - ऐच एडित्येत्वम् P.34 1. 2 उत्सवो। उच्छवो । ,, l. 5 इत्यूत्वे and ऋक्षः are dropped. ,, 1. 6-7 'ऋतोत्' इत्यनुवर्तमाने ,, 1. 10 दोदोनुत्साहोत्सन्नदे इति उद ऊकारः ,, ]. 13 भवति for स्यात् , 1. 15 दक्षसदृक्षेषु स्पृहादाविति स्पृहादित्वात् ,, 1.15-16 क्षुण्णो and स्थगितः are dropped. , 1. 17 रिः' इत्यधिकृत्य 'ऋतोत्' इति च , 1. 20 इत्यतः is omitted. P.35 1.5 छो भवति। 1. 5-6 भुत्तपच्छो । , 1. 6-7 अलिप्सः । अलिच्छो । 1. 11 इत्यादि is omitted. 1. 13 ध्यः is dropped. 1. 14 ‘पो वः' इति पस्य वः। , विन्ध्यः । विज्झो । Page #607 -------------------------------------------------------------------------- ________________ 1.88 ___APPENDIX: READINGS OF V. P.35 1. 15 इत्यस्य इः। .. , 1. 20-22-धूर्तसंवर्तवार्ताश्च मूर्तवर्तकवार्तकाः । आवर्तनमुहूतौ च प्रवर्तकनिवर्तकौ ॥ कीर्तिः कार्तिकमूर्ती च उत्कीर्त्यादीनि तद्गणे ॥. 1. 2 °मृत्तिकेष्टा 1. 3 भवति for स्यात् । 1. 4 संदष्टः is omitted. , 1.9 डो मर्दितविच्छर्दच्छर्दिकपदवितर्दिगर्तसंमर्देषु फोः । , 1. 10 नित्यं is omitted. 1. 16 ott: and fast: are dropped. P.37 1. 3 भवतः for स्तः ,, l. 5 after इत्यधिकृत्य the Ms. has 'मोममुष्विच' इति च 1. 7-8 परेत इत्वं भवति । इतीत्वे । ज्ञातः । जाणिओ । विझान मयः । विज्जाणमओ 1.11-13धजुणो । धट्ठज्जुण्णो । अत्र 'कर्णिकारे णो वा' इत्यधिकृत्य 'रितो द्वित्वल्' इति च 1. 19 तओ for तवो। P.38 1. 3 हकारस्य for हस्य ., I. 4 उत्साहः । उच्छाहो । , 1. 6 थ इत्यनुवर्तते । स्तस्य थः स्यात् । 1. 8 इत्यतः 'लः' is omitted. 1. 11 पर्यः is dropped. 1. 12 Before सौकुमार्ययुक्तः the Ms. has प्रसङ्गात् सौकुमार्यपर्याणयोरपि रूपनिर्णयः क्रियते । ,, l. 17 डा इति वा स्यात् । इति डादेशे कअपडाणो। , 1.17-18इत्यतः 'पः' is omitted. , 1. 20 पो भवति। P.39 1. 1 क्वचिद्वोपि for क्वचित्थोपि । , 1. 1 रुविणीरमणो for रुत्थिणीरमणो 1. 1-2 The Ms. omits क्वचिन्मोपि । रुम्मिणीरमणो । , 1 4 फो भवति । निष्पावः । Page #608 -------------------------------------------------------------------------- ________________ APPENDIX: READINGS OF V. 189 P.39 1. 5 स्पर्शः । फंसो । वक्रादित्वाद्विन्दुः । इत्यादि ॥ 1. 7 भवति । भीष्मः is dropped.. 1. 8 इत्यतः 'तुः' is omitetd. , 1. 13 मो भवति । , 1. 16 च is dropped. , ]. 17 ताम्राम्रयोभः । 1. 18 अनयोर्युक्तस्य मकारपरो भकारो भवति । तम्भमओ । अत्र __ 1. 1 विकल्पेन इकारः । 1. 2 अम्भो , 1. 4 अत्यूर्ध्वः । , 1.5 रवलेति वरेफलोपशेषद्वित्वे , l. 7 'भः' इत्यनुवर्तते । अत्र संयुक्तसंबन्धिनो वस्य भो वा स्यात् । विभलो। 1. 8 पक्षे वलोपे विहलो । शेषस्यापि हकारस्य द्वित्वं न भवति _ 'अह' इति निषेधात् ।। ,, 1. 15 डिदे for डेरो ,, 1. 18 य इत्यनुवर्तते before धैर्य &c. , 1.18-19इत्यतः 'ऐचः' is omitted. P.41 1.4 'रः' इत्यनुवर्तते । एषु स्तो रो भवति । , 1. 5 पआसिअसोण्डीरो। प्रकासितशौण्डीर्यः । अत्र शेषादेशस्य वा रेफस्य न द्वित्वम् । 'अहः' इति प्रतिषेधात् । , ]. 8 स्तो) भवति । बाहो । नेत्रजलम् । __ 1. 11 'हः' इत्यनुवर्तते । अत्र स्तो हो भवति । काहावओ। कहा वणो । कहावओ। , 1. 15 'हः' इत्यनुवर्तते । एषु स्तोर्हत्वं , 1. 16 इत्यतः 'ईतः' is omitted. ,, . 18 ईतः उत् स्यात् । इतीकारस्थाने ऊकारे , 1. 19 The Ms. has डुक्खो after दुहो। 42 1. 1 पुंलिङ्गता , 1.7 इत्यतः 'दिः' is omitted. , l. 6 इत्यतः 'वा' is dropped. , 1.7 स्वार्थे इति च । Page #609 -------------------------------------------------------------------------- ________________ 190 APPENDIX: READINGS OF V. P.42 1. 10 After द्वित्वम् the Ms. has अह्र इति प्रतिषेधात् । ,, 1. 12 भवति for स्यात् ___l. 13 कहारः । कल्हारः । हादी मुखे चेत्युत्पन्नः कहारशब्दः सांस्कृतिकः । , 1. 15 म्ह इत्यादेशः , 1. 18 भ इत्यादेशो वा स्यात् । , अपि is dropped. 1. 22 रिः for रिकारः 43 1. 1 पाठसमीपे , 1. 3 प्राप्तहखस्य विकल्पार्थम् । ,, l. 6 भवति for स्यात् , 1.11-12 अत्रापि ब्राह्मणशब्दवत् उत्खातादिपाठाद्विकल्पेन ह्रस्वे । अवरण्हो । अपराह्नः । ., I. 15 ह्र इत्यनुवर्तते । अत्र , 1. 16 इत्यनुवर्तते । 1. 18 अत्वपक्षे सण्हो is omitted. 44 !. 10 सूत्रस्य चापवादः 1. 12 लुगित्यनुवर्तते । अत्र श्चस्य ,, 1. 14 लुग्वा स्यात् , 1. 18 इत्यतः 'व्यत्ययः' is dropped. ,, l. 20 दकारहकारयोर्व्यत्ययः P.45 1. 2 'धात्रीद्रेरस्तु' इत्यतः 'तु' इत्यनुवर्तते । अत्र हकारस्य 1.3 शेषद्वित्वम् । ह्रखश्च । , 1 5 लुगनुवर्तते । ज्ञसंबन्धिनो अस्य लुग्वा स्यात् अविज्ञाने विज्ञान शब्दे न भवति । 1. 7 इत्यतः 'उल्' is dropped. 1. 8 इत्यतः 'अस्य' is dropped. , 1. 10 अवर्णस्य for अस्य ,, I. 13 इत्याद्यपि भवति for दइवण्णू ,, I. 14 इत्याद्यपि for इत्यादि , 1. 15 संबन्धिनोवर्णस्य Page #610 -------------------------------------------------------------------------- ________________ APPENDIX: READINGS OF V. 191 P.45 1. 16 मणण्णो । अण्णा । 1. 17 The Ms. drops प्रज्ञा and संज्ञा and विज्ञानम् । ___ 1. 19 प्रतिषेधस्तु अविषय एव । ]. 22 लुगनुवर्तते । रात्रिशब्दे राइअरो। रत्तिअरो। 1. 2 इत्यतः 'द्वित्वल्' is dropped. 1. b अचः परस्यानादौ वर्तमानस्य 1. 6 भवति for स्यात् 1. 9 The Ms. omits 'अखोः' इति किम् । णाणं । 1. 11 परथोरनयोईित्वं न भवति । ,, 1.12-13दीर्घविधानाद्दीर्घस्य लाक्षणिकालाक्षणिकत्वमित्याद्यूह्यम् । ,, 1. 16 शेषस्य णस्य द्वित्वं ,, l. 19 'द्वित्वल्' इत्यनुवर्तते । से समासे , 1.19-20 नदीग्रामः । णईगामो। णइग्गामो । 1. 22 बहुलं भवतः इति दीर्घस्य ह्रखः। 1. 2 कुसुमपअरो। इत्यायूह्यम् । , 1 4 समासेषु , 1, 6 सप्पळावो । सप्रलापः । बद्धफलः । बद्धफळो। बद्धप्फलो। मलयस्सिहरखण्डो । मलय सिहक्खण्डो। मलयशिखरखण्डः। 1. 11 वक्रादेश्चाकृतिगणत्वात् । I. 12 सपरिहासम् is omitted. , 1.13-14 कस्मान भयति 1. 14 तत्र सूत्रे समासेषु वाक्यविभक्तिविवक्षया भिन्न , 1. 19 वाउळो । वाउळो । नेडो । नेड्डो। 1. 23 न भवति । बहुलाधिकारादिति ब्रूमः, अत्रैव P. 48 1. 3 तत्संनियोगे लस्य 1. 5 मृदुत्व for मातृक 1. 6 The Ms. has ऋजु after स्थाणु 1. 8 The Ms. has च before व्यञ्जनस्य 1.10-11 विचिकिल for विच किल 1. 12 पूर्वमुपरि वर्गयुजः , 1. 13 द्वित्वम् । प्रसङ्गे सत्युपरि , 1. 15 दिग्घो for विग्यो u forget is dropped. Page #611 -------------------------------------------------------------------------- ________________ 192 P.48 116 1.18 ور P. 49 1. "" "" "" "" " "" " "" " "" P.50 "" " >" 92 "" 33 "" P.51 "> "" "" "" "" " 7 अत्वं प्रागन्त्यहल इत्यनुवर्तते । 1. 8-9 पक्षे । 'मनयाम्' इति नलोपे is omitted. 1. 11 तप्तवज्रशब्दयोश्च 1. 11 र्श । आदर्शः । 1.13-14 दर्शः । दरिसो । दासो । इत्यादि । वर्षजः । वरिसओ । वासओ । वर्षम् । वरिसो । वासो | अत्र I 1. 1. 1, 1. 19 1. 22 1. 24 1. 15 16 18 1. 1. 1. 14 1. 17 1. 20 1. 1 1. 1. 6 7 1. 6 उष्टपापः । पिलुट्ठपापो 1.10-11 शुक्लक्लेदअम्ल किन्न APPENDIX: READINGS OF V. बोद्धव्यम् । प्रागत् अकारो भवति 3 3 5 6 8 वइरह नात्र जलोपः is dropped. इत्यचान्त्यहलः अत्र for तत्र ई for है भवति for स्यात् लादक्लबेषु । इत्वमनुवर्तते । संयुक्तस्य. After भवति । the Ms. has अक्लबेषु । क्लबप्रकारेषु न भवति । 1 अबे इति किम् । क्लबः । कओ । इत्वमनुवर्तते । खप्ने वा स्यात् । इति वस्य मत्वे 'स्वप्नादाविल्' नादित्यनुवर्तते । अत्र नात् अदितौ नादिति चानुवर्तते । वर्णवाचककृष्णशब्दे नात् प्राग त्वमित्वं च वा भवतः । कसणो । कसिणो । इत्यतः 'उ' is dropped. इत्यधिकृत्य उत्वमनुवर्तते । भवति for स्यात् स्रुघ्नं नगरम् is omitted. उत्वमनुवर्तते । 'क्ष्मारत्न --' इत्यतः 'अन्त्यहलः' इत्यनुवर्तते । एषु स्तो 1, 10 इत्यतः 'ओतू' is dropped. Page #612 -------------------------------------------------------------------------- ________________ P.51 1.12 भवति for स्यात्. "" "" در 1. 15 1. 16 "" P. 52 1. 5 1. 6 " " 22 " 39 "" P. 53 "3 " " "" 12 "> " "" " " " " " >> " P. 54 The Ms. has मि before मकारे and मुरुक्खो before मूर्खः. It has इत्योत्वे after सति. 1. 13 मुरुहो is omitted. After पश्चादुत्वं it has द्वारं । दुवारं । ज्यारवः । जीआरवो इत्यतः 'व्यत्ययः' is omitted. 1. " 33 1. 16 1. 19 1. 20 ह्ये ह्यशब्दे After इत्यादि । the Ms. has लघुशब्दे घस्य हत्वे । 8 लघुकशब्दे घस्य हत्वे is omitted. 1. 2 1. 3 " 1. 1. 1. 1. 9 1. 10 APPENDIX: READINGS OF V. 4 इत्यतः 'ऊत्' is omitted. दूहिओ । दुहिओ । इत्यप्यस्ति । دو " "" 1. 11 1. 15 1. 19 1. 20 1. 21 अत्र लहयोः for लकारहकारयोः भवति for स्यात् तलोपाभावे for लोपाभावे एवं तद्गुणएतद्गुणादयः The Ms. has इत्यप्यस्ति after णीसहो । दुस्सहो is omitted. दुहिओ । अत्र 'दोदो' 9 चान्निर्दुरोश्चाचि परे भवति for स्यात् अन्तरप्पा | इत्यप्यस्ति । निरन्तरः is omitted. ... 193 1. 2-3 इति नस्य पः । गुंछो । पुंछो । बुंधो । कंकोडओ 25 निरवशेषः is omitted. The Ms. has णो । before निरन्तरो । निरवगाह : and दुरुत्तरः are omitted. भवति for स्यात् उपर्यादिगणश्चेति । अत्र वक्रादिः । The Ms. has श्मश्रु after अश्रु and has पार्श्व for स्पर्श. Page #613 -------------------------------------------------------------------------- ________________ 194 P.54 1. 6 1. 8 9 " "" ލ 99 " 77 "" P. 55 "" "9 "" "" 23 "" "" " " رو P.56 "" " در " "" " "" ,, "" 1. 1. 13 1. 14 1. 18 1. 19 1. 20 इत्यतः 'ह:' is dropped. 1. 1-2 ह्रस्वः स्यात् । इति हस्वे । मंसविआरो । मंसलो । इत्याद्यपि भवति । 1. 1. 2 3 1. 17 "" 1. 13 1. 16 1. 19 3 6 8 APPENDIX: READINGS OF V. मार्जारः is omitted. स्यात् इति क्षुः । इत्यादिना श्रस्य च्छः। तथा च वङ्को । वर्गान्त्यादेशो 1. 10 भवति for स्यात् । 1. 11-12 बिन्दोः श्लोपलिति पूर्वहस्वस्य दीर्घे । 1. 12 नाम्नि सिंघआदत्तो । इति क्वचित् । इति च for इत्यपि नाम्नि इत्युक्तत्वात् for इत्युक्त्या इत्यतः 'नरि' is dropped. अणं । इत्यादि । 1. 1. इत्यतः 'तु' is dropped. मंसविआरो । मांसलः । मासलो । मंसलो । कांस्य | पांसु । तदानीम् is dropped. संस्कार: सक्कओ । मंडलग्गं । इत्यादि । 'वा' इत्यनुवर्तते । इमान्ता 1. इत्यतः 'इल' is dropped. 1. 9 इत्यतः ‘ऋतः’ is dropped. 1. 14 कुक्षि । चौर्य । विधि । पृष्ठ । 1. 16 1. 17 1. 20 1, 20 इमा for इमनिच् स्त्रीत्वमेवेत्येके । P.57 1. 7 इत्यतः 'दि' is omitted. 1. 8 इत्यतः 'अस्य' is omitted. भवतः for स्तः The Ms. omits निर्माल्यम् । ओमलं । मि ं । Page #614 -------------------------------------------------------------------------- ________________ APPENDIX: READINGS OF V. 195 P.57 1.12-13 After समृद्धि the Ms. has प्रसिद्ध । सदृक्ष । मन स्विनी । प्रसुप्त । प्रतिस्पर्धि । प्रतिसिद्धि । प्रतिपद् । प्रवासी । अभिजातिः । प्रकृत। प्रतिषिद्ध । परकीय । चतुरन्त । अस्पर्श । प्रवचन । प्ररोह । प्रस्तुत । &c. , l. 17 अस्येत्यनुवर्तते । स्वप्नादिष्वादेरवर्णस्येत्वं लित् स्यात् । स्वप्नः। सिविणो । कृपणः । किविणो । मृदङ्गः । मिइंगो। . ,, 1. 18 उभयत्र ऋत इत्वम् । for इ. , मिइंगो is dropped and so also अत्रापि कृपादि त्वाहत इल् । 1. 19 इत्यतः 'ड:' is dropped. P.58 1. 1 भवति for स्यात् , इति तस्य डः । उत्तम इत्यादि । , 1. 1-2 स्वप्नः । सिमिणो is dropped. _l. इंगालो is omitted. ,, 1.7 पिक्को । पक्को । 1. 8 अत्र for इत्यत्र 1. 11 हीरो। हरो। __ 1. 13 लिद् is dropped. 1. 14 यवकारयो , 1.16-17 अत्र कलोपः । , 1. 18 णा वा चण्डखण्डिते । ___l. 20 चुडो for चूडो P.59 1. 5 अन्तेउरवरो , 1. 9 पारावओ is dropped. , l. 12 इत्यतः 'ओत्' is dropped. ,, l. 18 तु भवति for वा स्यात् P.60 1. 5-6 कुप्पासो । कूर्पासः । उभयत्रापि 'संयोगे' इति ह्रखः । नात्र , 1. 12 भवति for स्यात् ,, 1. 14 °चार्यशब्दे , 1. 16 Before this Sutra, the Ms. has श्यामके मः ॥ ,, ,, ह इत्यनुवर्तते । अत्र मकारसंबन्धिन आकारस्य ह्रस्वो _भवति । समओ। ,, 1. 17 आदे: is omitted. Page #615 -------------------------------------------------------------------------- ________________ 196 APPENDIX: READINGS OF V. P. P.60 1.18-19-20 कुमारो । कुमरो । चामरो । चमरो । कलादः। कलओ। कलाओ । हालिकः । हालिओ। हलिओ। , 1.21 पूर्वाह्ना for तालपुट । 1. 1 संस्थापित । स्थापित । 1. 2 °संस्थापितशब्देषु , इत्यतः 'ष्टः' is omitted. _l. 3 स्थाधातोः निरप्प 1. 16 इतीत्वे for इति P.62 1. 4 °रितो for °रिकारस्य 1. 6 इत्यतः 'ईत' is omitted. , l. 8 लित् is omitted. 1. 12 शिथिलः is dropped. 1. 15 After भविष्यतः the Ms. has निर्मेणिम्मव. णिम्माणौ इत्युत्तरत्र निपातप्रकरणे निरूपयिष्यते तो च निर्मितनिर्माणेत्याकारकसंस्कृतरूपतुल्ययोगक्षेमावित्यर्थः। , 1. 17 'तु' 'इतः' इति च is omitted. , 1. 18 अत्र जत्वहत्व ,, 1. 23 क्वचिन भवति । द्विजः । दिओ। द्विरदः । दिरओ। द्विधा गतः। दिहागओ। क्वचिदोत्वमपि । द्विवचनम् । दोव अणं । निमन्त्रः । णुमंतो । क्वचिन्न भवति । P. 63 1. 5 द्विधागतः is omitted. 1. 6 इत्यतः 'ईतः' is omitted. 1. 8 आणितो for आणिओ 1. 9 जोईसरेणामुणा । 1. 12 'पो वः' is omitted. 1. 14 तलोपश्च for तयलोपश्च 1. 22 ईषत् after जीवति P.64 1. 4 इत्यतः 'ऊल्' is dropped. ,, I. 6 ऊत्वं वा स्यात् ,, 1. 6-7 विहीणो । विहीनः । हूणो। हीणो । हीनः। ... ... प्रहीणो । प्रहीनः। , l. 8 पीयूषेशे Page #616 -------------------------------------------------------------------------- ________________ APPENDIX: READINGS OF V. 197 P.64 1. 9 एवं एरिसो। पिअपेऊसो। , 1. 11 आमेलो । आमीलो । अत्र , 1. 13 अकारस्यादेशाः for अथोकारस्यादेशाः । ,, l. 15 रुतः for "रादेः ,, 1. 18 'अत्' इति च 'तु' इति च । , ]. 19 मुउलो । मउलो। ___l. 21 इत्यादि is omitted. 1. 1 विदाओ for वित्थाओ l. 2 सनऊ शसि' , इत्यतः 'ऊत्' is omitted. , इत्यतः 'तु' is omitted. ,, I. 4 सुभगमुसलयोः । 1. 6-7 इत्यतः 'ओत्' is omitted. , 1. 10 पोग्गळो , 1. 11 सूक्ष्मेवोतः , 1. 13 'उतः सूक्ष्म' इत्येव ब्रूयान्न तु , l. 17 उल्कण्डूयति , l. 18 grat is dropped. ,, l 19 कण्डूयनकः , 1. 21 The Ms. has 'ओत् स्थूणात् स्थूणे' 'वा' इत्यनुवर्तते । 'ऊतः' इति च । अनयोरुत ओत्वं वा स्यात् । तोणो। तूणो कूर्परमूल्यं कुष्माण्डताम्बूलगुड्चीतूणीरे ।' 'उतः' इत्यनुवर्तते । 'ओत्' इति च । एघूत ओत्वं भवति । कोप्परो । कूर्परः । बहुमोळो । बहुमूल्यः । तोणीरो तूणीरः। P.66 1. 5 The Ms. drops अथ ___ , , ऋत आदेशाः 'ऋतोत्' इत्यधिकृत्य 7 कृपादिषु किवो 1. 8 अत्र 'पो वः' इति वत्वम् , आकृतिगणोयम् in place of नृपः-इत्यादि Page #617 -------------------------------------------------------------------------- ________________ 198 P. 66 "" 22 P.67 "" " "" "" 77 33 22 "" ," P. 68 "" " "" 73 22 " " " "" "" " "" 1. 16 1. 18 " P. 69 1. 1 1. 2 1. 5 1. 10 1. 13 1. 14 1. 16 "> 33 " APPENDIX: READINGS OF V. कृपण । कृश । कृशानु दृष्ट । मृष्ट । The Ms. has हृत before तृप्त The Ms. drops मअंको 3 उ: in place of वुः 8 वुन्दारओ | बंदारओ । वृन्दारकः । णिवृत्तो। वित्तो। निवृत्तः । 1. 11 पृथग्योगा नित्यम् after भवति 33 1. 10 I. 13 1. 14 1. 1. 1. 1 उसहो । ऋषभः । रीत्यादेशश्च । रिसहो । " 1.12-13 प्राभृत । प्रभृत । प्रभृति । भृति । निभृत । संभृत । परभृत । निवृत । संवृत । 1. 13 प्रवृत्ति | प्रवृत्त 1. 16 इत्यतः ' इत्' is omitted. 1.18-19 The Ms. has मृदङ्ग: after मुअंगो, णत्तुओ and बृष्ट: after बुट्ठो " 1. 1 1. 8 1. 11 1. 13 1. 15 22 1. 18 1. 20 हप्तेऋतः ऋषभः is dropped. अथ is dropped. सन्ध्यक्षराणां after एष्वेचः इत् for इल् and भवति for च भवति for स्यात् सिन्धओ । तत्संनियोगे कौक्षेयक उत् कौक्षेयकाद is omitted. तु ar is dropped. इत्यत ऊत्वम् is omitted. इत्यनेन शसि शकार सोसासो । एच ऊत्वे सूसासो इति भवति । इत्यतः ‘ऐच:' is dropped. इत्यादेशो वा भवति वैरादिः नप्तृकः after Page #618 -------------------------------------------------------------------------- ________________ APPENDIX: READINGS OF V. 199 1. 1 'अइ' इति च is dropped. 1. 2 इत्यादेशो भवति ,, I. 10 पौरादिष्वादेरेच , I. 12 गौरव for कौरव , स्थविरायस्कारशब्दयो __]. 1 इत्यतः 'तु' is dropped. ,, l. 13 फल for सफल 1. 15 पोफळप्पिओ ,, जलजन्तुः is dropped. 1. 18 ओत् for ओल 1. 19 मऊरो । मोरो। 1. 22 सुउमारो P.72 . 1 The Ms. has कुऊहळपरो after कुतूहलपरः 1. 1-2 इत्यतः 'तु' 'उतः' is dropped. __ 1. 5 कोउहळपरो for कोहल्लपरो 1. 5 The Ms. drops कोउहलपरो , अत्रैव दैवादित्वाद् 1. 8 वा स्यात् for स्याद्वा 1. 11 यद् is dropped. 1. 13 अथ is omitted. 16 रभेदन्यायेन खप्परओ for खिलओ कप्रत्ययः for कः 1. 18 लकचम् 1. 19 इत्येते आदेशा भवन्ति ., 1. 13 णमिमो तं हरकिराअं चिलाओ इत्यत्र P.73 1. 2 एग्गो 1. 3 श्रावकर 1. G 'वैकादौं गः' इत्यतः 'गः' इत्यनुवर्तते । , 'कोः' इति च is dropped. 1. 6-7 गो भवति , 1.9 भोगिनी for भागिनी - - 1. 17 Page #619 -------------------------------------------------------------------------- ________________ 200 P.73 1. 10 1. 12 22 " "" " "" " P.741. "" " " ," "" "" "" 39 "" P.75 1. 7 1. 10 1. 12 "" 77 " "" "7 79 " ވޑ " 1. 13 1. 14 1. 15 117 1. 19 ऊ श'सि' 1.20-22 इति रेफलोपे विकल्पेन । सुहओ । " "" APPENDIX: READINGS OF V. gar: is dropped, शीकरः is dropped. पक्षे सीअरो । ऊत्वे दुर्भगसुभगे वः । दूहवो । सूहवो सुहओ is omitted 4 भृङ्ग्याचार्यः। 5 "" 1. 15 1. 16 1. 1. 9 1. 11 जडिलो is omitted. 1. 12 अथ is dropped. 1. 15 नड is omitted. 1. 16 वाटी is omitted. 1.17-18 The Sūtra स्फटिके and the Vritti on it are omitted. कंठो । for कंगे डस्य is omitted. डो: for डस्य P.76 1. 1 1. 2 · 1. 4 इत्यनुवर्तते । ड इति च । प्रत्यादिषु 1. 7-8 प्रतीता । प्रतिश्रुत । प्रतिमा । प्रभृति । मृत । भिन्दिवाल 1. 16 दरशब्दो भवार्थ एवात्र ग्राह्यः । डोहओ is omitted. 1. 17 अथ is dropped. पक्षे पिसाओ उजादिगणं ate णिविडो and गौड are omitted. खलंग 1. 20 1. 22 अटइ | अटति 1. 23 The heading अथ तवर्गादेशाः is dropped. इत्यतः 'ड' is omitted. उत्वं Page #620 -------------------------------------------------------------------------- ________________ APPENDIX: READINGS OF V. 220 P.77 1. 1 अनड्वान् is omitted. 1. 1 वा वृषभः । _l. 3 मातुलिङ्गेषु ,, I. 4 कउ for कहो 1. 9 पलितनितम्बकदम्बेषु लः । 1. 11 कदम्बः is omitted. __1. 16 पलीवी for पसीवो ,, 1. 20 गद्गदः । गग्गरो। 1. 22 इत्यतः 'व:' is omitted. 1. 2 खार्थिके ले लकारे ,, 1. 2-3 पीअलो । पीतः । , l. 4 'लो वा विद्युत्प्रपीतान्धात्' । ,, 1. 9 णर् दिना रुदिते । , ]. 10 अत्र तवर्गस्य दिना 1. 11 इत्यतः ‘णो वा' is omitted. ,, I. 13 गम्भिओ is omitted. ,, ]. 16 माणवो। मानवः । ईसाणो ईशानः । ,, 1. 18 शब्दानामादेनकारस्य ,, l. 21 : for हः 79 1. 1 'न:' for 'णः' 'नः' इति च is dropped. ___l. 1 ह्रकारो वा स्यात् । 1. 2 पहाविओ। णाविओ। , नाविओ is omitted. स्यात् for भवतः 3 अथ is dropped. 1. 5 वकारः for वः ___l. 9 र्यत्र सति श्रुति 1. 10 परिखापनसपरुष 1. 1 पक्षे is dropped. , l. 2 एत्वं भवति 1. 4 फस्य भहौ 1. 7 पुष्पम् । पुप्पम् । for गुल्मः । गुब्भो। , 1. 8 गुंफति is omitted. 26 Page #621 -------------------------------------------------------------------------- ________________ 202 P.8018 कसणफणी । कृष्णफणी । 1. 13 1. 14 " "" "3 29 39 27 P.81 1. 1 1. 12 1. 17 1. 22 2 "" " 23 P.82 1. "" "" " 1. 16 1. 17 1. 19 "" 1. 9 1. 10 APPENDIX: READINGS OF V. "" बस्य कबँधो । कयँधो । इत्यतः ‘मः' is dropped. तु ढो ढो and विसढो कृद्विहितयप्रत्यये इत्यादि after करणीओ । युष्मदीयः । तुम्हरो । संजोओ । संयोगः । संजमो । संयमः । पढलो । पढरो for वढलो । वढरो । एव for a किरिभेरेडः । ' र ' इत्यनुवर्तते । किरिशब्दे भेरः । भेडो for बेडो । बेरः । Page #622 -------------------------------------------------------------------------- ________________ Appendix of Proper Names occurring in the text, Alphabetically arranged. कर्पूरमञ्जरी ६३ काश्मीर ६२ कुमार ४,९ कुन्तल ४ केकय ४ गान्धार ४ जिनेन्द्र ९ त्रिविक्रम ३,४,७,१७,२९,९९,१२६, १२९, दण्डिन् ४, ५ दुर्गणाचार्य २२ नेपाल ४ नोजन ४ पाण्ड्य ४ पाणिनि ४, ९ पिशाच ४ बाह्रीक ४ भामह ४ भोज ४ मगध ४ महाराष्ट्र ४ वाल्मीकि ३ शूरसेन ४ षड्भाषारूपमालिका २२ सिंह ४ सुघेष्ण ४ सौराष्ट्र ३३ हेमचन्द्र ४ हैवक ४ Page #623 -------------------------------------------------------------------------- ________________ Addenda and Corrigenda. अयि : : PAGE. LINE. INCORRECT. CORRECT. 4 3 Consider रूपकपरिभाषो as printed in heavy type. 14 अइ 21 शरदामत् शरदामल 10 12 Read संज्ञा प्रत्याहारमयी वा । 11 13 Prakritarupavatara reads दिदीर्घः 16 १।१।७॥ १।१।८॥ 19 १।१।८ ॥ १।१ । ७॥ 144 वासेसि वासेसी 9 इत्यत्र इत्यत 16 16 'प्रायो लुक' 'प्रायो लुक 18 5-6 Read पहावली, पहावल्यरुण: and प्रभावलीशब्दे 22 6 दे रामा दे रामो 23-25 16 Correct-भिस्भ्यस्सुपि 27 5, 10 , डेस्त्थस्सिम्मि 28 14 द्वित्वल द्वित्वल 30 2 द्वितीयाचेत्वं द्वितीयाच इत्वं 5 Srtike off स्के 16 इल्कृपगेः इल्कृपगे 3 १।२।६१॥ १।२।६२॥ 4 Read-जाणत ण्हः „, 11, 12 Correct-Taia: and 37976: 15 औत् ओत् 20 लटौ लधौ 5 वलोपद्वित्वे वलोपद्वित्वे । 7 Read संयुक्तसंबन्धिनां 22-23 Correct-बोद्रहादय" and बोद्रहो, बोद्रह 14 एषां येषां 15 Correct-दृश्यते तेभिशादयः । 19 जो विषय अविषय 22 रतिअरो रत्तिअरो 11 पफुल्लम् । प्रप्फुलं । प्रफुल्लम् । पप्फुल्। 19 वाऊळो वाउलो t seems to be correct. Page #624 -------------------------------------------------------------------------- ________________ ADDENDA AND CORRIGENDA. 205 60 53 12 उपरि उवरि , 13 Read हलि अणनाम् which is the reading of the Prakritarû pâvatâr& 21 Correct-स्पर्शास्थ्यश्रुध्यस्र'. Trivikrama has स्पर्शास्थ्यश्रु श्मश्रुभ्यस्र 5 ङः 6 मांजारो मंजारो 15 वअस्यः वयस्यः 7 सकओ सकओ 12 इत्यव्ययेन इत्यवयवेन 22 Read-कुलवचनमाहात्म्यदुःख 23 Read-अस्येत्यनुवर्तते 58 20 चूडो चुडो 62 15 निर्मात निर्मात 23 णिपडइ णिवडइ 633 ओझरो ओज्झरो ___16-15 Correct-गभीरादि 5 १।२॥ ४६॥ १।२।५६॥ , 15 Strike off कप्रत्ययान्तयोः 65 1 वित्थाओ विदाओ 17 उत्कण्डूयति उल्कण्डूयति ___19 हनुमान् हनूमान् 16 °दृष्ट धृष्ट' 67 1-2 दिट्ठो । दट्ठो धिट्ठो । धट्ठो 1 दृप्तेरितः दृप्तेतः 706 चैत्यविशेषे न भवति चैत्यविश्लेषे न भवति । चेइअं ___15_Read-एत् साज्झला त्रयोदशगेचः। 71 16 °चतुर्दार' ___ चतुवार , 20-21 Correct-चोल्वारो । चउव्वारो। and मऊहो। 72 14-15 Correct- कीले । कर्पूरकीलयो' , 17 खिलओ खीलओ 3 असुकर असुक 4 आकर आकार 11 मही भहौ 18 Correct-दुरो रलुकि तु 17 वाटी पाटि 'ढ' 7 करो कंठो 12 Correct-लल डोनुडुगे Page #625 -------------------------------------------------------------------------- ________________ 206 ADDENDA AND CORRIGENDA. पलीवो कअउ झुणी 13 उत्वादिगणं उड्डादिगणं 16 डमरुगः डमरुका 2 उत्वं डत्वं 8 भृत मृत 17 डोहओ डोहलो काहरो । कहो। कालो । कउहो पसीवो गुल्मः गुल्फा After line 17, make the heading-यकारादिवर्णादेशाः । "कृत्येषु कृद्येषु Correct-तुम्हकेरो । ... ... जुम्हअम्ह 826 शिधिर शिथिर 3 Correct-'प्रसिद्धसाधात् साध्यसाधनमुपमानम्' इत्यत्र 19 कवऊ 87 16-17 Correct --दाणजलहिताई or दाणजलोल्लिआई 88 1,2,6,7 Correct-कवि' and कवी into कई and कई 3 Correct-'ङसिङसोर्हिः' इति नास्ति झणी 9 मादेशः म्हादेशः 5 बिहप्फई बिहप्पई 3 Correct-तीहिं । तीहिँ । तीहि । 11 लिग्भवति लिद्भवति 2 Correct-मांसादित्वाद् 1 Correct-आदिमे रित्वाद् 4 तन्ध न्त न्ध 11 Correct-सौ परे 17 Correct-विभक्तिमाश्रित्यारादेश 18 , भर्तारविहिअमिति 7 'असौ 'आसौ' 8 अत्वं आत्वं Correct-पिऊ । पिउणो। 20 नानोत्वम् नात्रोत्वम् 4 Correct-'ड ऋदन्तात्' इति डत्वम् । 14 Correct-गव्यउदाइत् ___16 , -गअउ । गअओ । गअवो 21 २।४।१८॥ २।४।१९।। 1 Correct-fea THTRIOT 12 'न्यार्यशब्द 'न्यार्याशब्दे 14 श्वाश्वाम् श्वश्वाम् Page #626 -------------------------------------------------------------------------- ________________ ADDENDA AND CORRIGENDA.. 207 108 वणाणि 99 17 जिव्हा जिब्भा 100 14 धात्रीदे धात्रीद्रे __101 2-3 Correct-छाही and हत्वाभावे 3 छाऊ छाई 9 Read स्नुषायाँ 21 Correct-'ढोर्धद्धि-' and सड्ढा 8 'दआ 'धूआ" 15 Correct-शशाशिशे and ङसौ for जसौ 17 बुद्धि ऋद्धि 19 उढी, डत्वाभावे उड्डी, ढत्वाभावे 103 11 पहुडि पहुडी 20 शिप्पि सिप्पि 104 2 विन्दोः बिन्दोः 6 सा' 16 आरारो आराओ 26 Correct-शास्त्रान्तरोक्तेरपि 110 3 वणानि 112 11 णोउरं णूउरं 114 1 वेरुलि वेरुलिअ 8 टत्वम् ठत्वम् 13 बिंदशब्दस्य बिंदुशब्दस्य 16 खलवूनि खलवूणि 19 कत्तनि 21 उवऊं उव 115 9 २।४ । १७॥ २।४।१८॥ 13 २।४।१३॥ २।४।१४॥ 116 15 Correct-'भिस्भ्यस्सुपि' 16 °र्दि' and 'दि' "दिः' and 'दिः' 117 23 Correct-f4777*** FITI 118 अस् 24 णो, एणं णा, णेणं 119 9 इसोहिंतो इमेहितो 120 15 णो शभावे णोशभावे , 19 अनाज अनाज 121 23 इलू, रणो इत्, रणो 123 10-11 सिलेझो, मादेशः सिलेम्हो, म्हादेशः 124 15 जसिं जस्सि 125 20 एएणा एएण 126 20 Correct-तिरिच्छथादेशे । तिरिच्छी । कत्तणि 19 असु Page #627 -------------------------------------------------------------------------- ________________ 208 127 15 128 4 129 129 131 10-11 99 132 133 134 135 136 139 140 " 149 150 153 33 22 53 154 155 39 156 157 39 158 19 39 "" 19 159 33 141 143 145 146 147 4 Correct--भणामो, भणामः for फणामो, फणामः 18 148 10, 11 91 भणिअं णविण भणिअं भणिअं 21 जाणइ 11 16 1 'ऋतोत्' । इति च 6 Correct - दिक्प्रावृषि शोशू 20 Correot— 'किंतद्भ्यां सश्' 18 19 10 11 13 ADDENDA AND CORRIGENDA छत्रुषु ङित्वरा 3 इजाणि 18 11 इमांसु एइअ २ । ४ । ४२ ॥ अनडुहं 14, 16 23 8 17 14 2 Correct - ङिसुपो', 'ङेर्मि', मह । ममाइ दुक्करो पेच्छसि तुम्ह is the reading of Trivikrama's Vritti. 'ङिहाभ्यां fsari तूसुं । तूसु सुं । तासु णो दुक्तरो मेच्छसि फणिअं, केण विण फणिअं, फणितं जाइण Correct--- किंस्वित् शूरः Correct - मोरउल्लेति 1 २ । ४ । ४५ ।। ३ धेत्तुं २ । ४ । ४३ ॥ 8 २ । ४ । ४४ ॥ 14 २ । ४ । १८ ।। 17 Add after सआ 4 19 7 परस्य 7 जोललो इतिअं "छतृषु ञित्वरा ऋतोरिः । शोशु इमासुं एईअ २ । ४ । ४३ ॥ 14 2, 3 11 12 हित्थ हा सुअनडुहं जाणि Correct — पन्थो, पान्थः वात्म भस्मनि सइ Correct — पदात्परस्येतिशब्दस्यादेरचो एमे अ Correct - जत्थ, कत्थ, अण्णत्थ पाणिणीअ 1 sat २ । ४ । ४६ ।। घेत्तुं, २ । ४ । ४४ ॥ २ । ४ । ४५ ।। २ । ४ । । १९ । एमेअ पस्य जोहालो इत्तिअं वात्म भस्मनि हत्था पाणिणीअं "st Page #628 -------------------------------------------------------------------------- ________________ ADDENDA AND CORRIGENDA. 209 160 167 दुम्मइणी 1598 चौष्माकं यौष्माकं 9 Correct-वर्वतेः 11 Correct-महुरव्व and पाटलिपुत्रे 11 Correct-भवे डिल्लोलडौ 13 अथो अधो 161 14 धर्म्य 'धर्म' 162 7 Correct-डेस्थाने 19 १।३ । ४०॥ २।३। ४०॥ 163 2 Correct-विद्युयोते 12 वर इत्त वरइत्त 21 पाल्लो- हल्लो (in Trivikrama's Vritti). 164 15 Correct-मूर्खे पलहिअओ। 165 2 "कुडुक्कोः कुडुक्काः 11 Trivikrama has गजिलिओ 166 ( Trivikrama has fafcafest 13 , अण्णइओ 15 Correct-अदृष्टार्थ 16 Trivikrama has जंपेक्खिरम ग्गिरओ डुम्मइणी 17 वार्तज्ञ आतज्ञ ___4 तोमरिकः तोमरिओ 13 ममको मम्मको 170 1 Trivikrama. has ओसाणं यूक 12 Correct-वृतौ वाडी and गहिल्लो ग्रहिले 16 Trivikrama has अणरहू 20 घसृणयोः धुसूणयोः 2 Trivikrama has आसंघ , , भीमर' and 'कुतुक _Correct-वंजरमंजरौ 12 , -करालेषु समुद्धण समुदण Trivikrama has समुद्दणवणीअं ,, समुद्दहरमम्बुगृहे , तंबकुसुमं , उम्मुह , सूरद्धओ , वृषेष्व for 'पृष्ठेष्व ,, "उज्जलौ यूका 21, 22 172 27 Page #629 -------------------------------------------------------------------------- ________________ 210 ADDENDA AND CORRIGENDA. 14 कुटुंबि 1,2 174 " जहणूसुअं 20 कुटुंबि 21 °स्थापकयोः । "स्थासकयोः 22 Trivikrama has इद्दग्गिधूमो , , पिउच्छा 22 दोबुरो दोंबुरो 176 11 Trivikrama has महाळय' 179 ,, ऊसम्मिश्र 180 , पज्जत्तरं 184 3 , उच्चल्लो 185 18 २।४। ६९ ॥ २।४ । ७०॥ 186 1,7 २।४।३८ ॥ and २४ । ३९ ॥ २ । ४ । ३९ ॥ and २।४। ४० ।। __ 17 हुति हुन्ति 18720 तुमौ तु मौ 1888 Correct-मोममु मस्महिङ्क , 17 Read हुअम for होअम and strike off one हुइम , 18, 19 Correct-हुजमो, हुज्जामो, हुज्जेमो for होज्जमो, होज्जामो and होजमो 190 18 होहिद्धा होहित्था 3,4 सर् मम् 13 तुंतव्य तुम्तव्य 195 ___16 अर अक् 18 Correct-धो दह श्रदः 21 पुरुषादयोपि रुषादयोपि 196 __ 1 तूष तूसइ पूज 17 आर उ: अरः 23 Correct-वोल्लणिरिणास' 197 3 परिणिसइ णिरिणास 199 16 २।४। ५०॥ २।४। ५१॥ 201 3 से 202 17 दुञ् दृङ् 203 9 छोरित् छो रित् 205 17 णिमाणइ 209 19 णिका लिहक्का 216 ll Correct-'द्यय्यर्या जः' इति यस्य जः , 13 Correct-निपूर्वस्य 3 पू णिम्माणइ Page #630 -------------------------------------------------------------------------- ________________ ADDENDA AND CORRIGENDA, 211 226 229 230 233 217 18 खउरहि खउर 222 12 पडिक्खह पडिक्खइ 2 Correct-अणुहोईएइत्था , 10 महोरपि मम्वोरपि ,, 16-17 Correct--अणुहोईअसि , 24 अणुहुई एहिंति अणुहोईएहिंति 226-7 24,1 Correct-अणुहोईअहिंति (last form on 1. 24) 227 1,2 Correct-'हिरे into इरे 5 Last form should be अणुहोईएहिह । Add after it अणु होईइहिह. ,, 13-14 read पूर्ववदीअइज्जो ___10 करीआई कराअई ___15 काइजहिमि काइजेहिमि ____12 Correct-मो रिद्वा 232 3 आरभिज्जयि आरभिज्जइ 16 २।४ । ९० ॥ २।४। ८७॥ 24 २।४ । ९१ ॥ २। ४ । ८९ ॥ 14 कचिदेतन्नास्ति क्वचिदेन्नास्ति 18 न यम् 'न यण' 234 21 जर्षिक्षे। जर्जाक्षे 23 एवमवावयो एवमआवयो 235 15 इद्धा should be इत्था; similarly °हिद्धा, हित्था on this and _on p. 237. __19 होअहामि, होएहामि होअहिमि, होएहि मि , 24, 25 Strike off होअहामो । होएहामो। एवमावावेअवीनाम् . 2366 होअएदु · होअविदु , 18 होअन्ते होअन्त 2,3,4 Change हो into हा in होवइ...होहवइरे 2 होहवइ, होहवेइ हावावइ, हावावेइ 3 होहविन्ति हावाविन्ति होहवन्ते, होहवइरे हावावन्ते, हावावइरे ___12 हावईआ हावेईअ 16 हावेहिज्जा हावेहिज्ज , 17-27 हाव and हावाव" should, I think, be हावि and हावावि , 18 तेइरयोः न्तेइरयोः , 21 हिवावहिह हावाविहिह , 23 हावाविरसं हावाविहिस्सं Page #631 -------------------------------------------------------------------------- ________________ 212 238 10-11 18 19 21 26 33 33 39 23 241 243 93 33 SRC= 39 "" 39 244 39 244 " 33 33 39 245 39 39 247 "" 29 248 31 >> 23 33 249 " 251 1 10 19 20 होआविअइ होआइआए 21 Correct -- होआवीएइ 22 35 23 लल्पक्षे 24-25-26 आवि ADDENDA AND CORRIGENDA. 3 4 13 Correct —हावमु, After yet add एहेइ 4 5 अणुहोआव 13 होअविअहि 17 26 20 22 एहाविर दाविर्न Correct —— सेअविश, ज् Correct -त्थंघोव्वेल्लो Trivikrama has ह्रादेरवअच्छो णिचश्च । Iu होइअइ होइए, इअ may be ईअ according to यक अइज्ज होआवअर, होआवीअए 26 Correct-- अणुहोइएज्ज, अणुहोइएब्जा 11 14 2 आवि "आवी" 3 Strike off अणुहोआविअसे । एवं यक इज्जादेशेपि । and the next lines 'आदि' should be 'आवी होआव अह होआव अहि होआविज्जिहि Correct - होआवीअमाण and होआवीअन्त and the next lines 'आवि' before "अइ and 'अए should be "आव Strike off agrarfaz Correct — चिणाविज्जइ 9 रामाद् हावा, हाव, हावेमु होआविज्जहिइ 1 महन्धो 4 यय्यः - होआवीएज, होआवीएज्जा " Correct-- संयोगेधः क्वचित् संयोगेधो एहवइ Correct—-कथा अन्तः पुरे । Correct—सावामत्र इनो दविर्न and प्रथा 18 13 कथं 18 Correct -- इदानीमो ल्दाणि 17 बोध लुकपक्षे " आवी' रामादु महन्दो यो य्यः into कधा, पधा अन्तःपुरे कथं भोव Page #632 -------------------------------------------------------------------------- ________________ ADDENDA AND CORRIGENDA, 213 गिहे 260 253 ___ 14 डेस: उसः 19 परस्य मो परस्यामो 254 3 पिच्छिले पिश्चिले 13 प्रशस्ते पशस्ते 14 शस्य' शस्प 15 गिहो 17 ३।३।३७ ।। ३।२।३७॥ 19 Correct-घओ। गझे । पन्ने। धणजए। 255 (not 355) 7 After भस्थे । add भट्टारकः 11 पार्थवाहः सार्थवाहा 256 3 येस्कन्दे सेस्कन्दे 257 13 रामात् रामातु 23 डकारा दकारा 258 19 Correct-यो ल्पो हृदये ___ 13 टाप्रत्यये क्त्वाप्रत्यये 23 हस्त हस्य 262 13 कार्ट काठं 264 19 रावाँ रावो 20 ङसि, ङस् जसि, जस् 265 3,4,6,7,8 ङसि, ङसो, ङस जसि, जसो, जस 17 ३।५।५॥ 19 रामे रामें 3 राम ॥ 5 Correct-- 6 हु, रामहु हू, रामहू 14. Read म्हस्य म्भ एव । " 20 वासुः बासु 268 19 Correct-न्यथासौं 2 Correct हो जस आमत्रणे 7 कइओ 8 कईओ 24 Correct-अपभ्रंशेचः 2702 Correct-विधानादृकार' , 12-13 , -हो जस आमन्त्रणे , 17 Strike off जाआ and जाई 2735 ३।३।५३ ॥ ३।३।५२ 266 राम 267 269 Page #633 -------------------------------------------------------------------------- ________________ 214 ADDENDA AND CORRIGENDA. 277 म 274 8 Correct-'सुप्यदसोमुः' 16 Correct मकारान्तत्वात् स्त्रियामीत्वे 275 17 Correct-इमएण 276 3 Correct-जश्शसोः । इति 23 Correct-अस्मदोम्ह हमित्या 278 70 तिथ तिम 13 मा 1 जत्थु जेत्थु नमस्काराः नमस्कारः 3 Correct-पाबु विणु, ध्रुवु जम्मु 8 , --स्वार्थे डितौ 2 हत्येतयोः इत्येतयोः 2 Correct-भुवो 'हो-' 7 Correct-लटो झझ्झोहि and होवहिं into हुवहिं 10 After सेसि च add होहि । हवहि। 13 Correct-हित्था, इत्था , -मस्म हिङो 285 , -होसइत्था 21 वञः वैजः , 22 वञ, वञ र्वञ, वञ्ज 286 2,4 किसु कीसु 293 12 औट औट् 387 32, 33 स्म, बम्मणु म्भ, बम्भणु 389 रुक्खुलु 390 2 तिहु किहु 3 तेंसि तेसिं 2 आर उः अर उ: 22 उत्कण्डूय उल्कण्डूय 17 Correct--किंतद्भ्यां सश् 14 ( 1st. Col. ) किसु कीसु , (2nd Col. ) परिणिस °णिरिणिस 13 Correct--ङसेहेंहू 9 31 Correct-त्रतसि च 108 Correct-धो दहश्रदः 125 , -भवे डिल्लो 13 Last (Ist Col.) Correct-मोममु ममाहिङ् रुक्खुछु Page #634 -------------------------------------------------------------------------- ________________ ADDENDA AND CORRIGENDA. 215 141 142 13 14 ( 2nd Col.) कृत्येषु कृयेषु , 16 योल्पो यो ल्पो 14 17 Correct-वर्वते: 15 , ब्रजेर्वज्ञः 16, 19 18,7 , संज्ञा प्रत्या 20. 14 (foot note) गौणादि गोणादि 26 2nd foot-note 1.4 Correct--मातुलिङ्गे 27 9 कृत्येषु 'कृयेषु 136 15 Correct-रामहू-रामाहू 138 3 , जाई-जाइ लगित्वेव-(लात्वेव is I think correct ) 25 जोनवि जो नवि 27 येनापि यो नापि ____ 13 Correct--तु मो वम् 15 . सभलउ 19 Correct--qoft quunt 1 दिहि दिहि 2 पुत्ती पुत्ति 11 येनापि यो नापि 22 Correct-हिं भिस्सुपोः 144 , उसेहेहू 10 गृह्णन्ति गृह्णाति 29 गजानां कुम्भान् गजकुम्भान् 145 21 अम्ब अम्बिके? 146 16 प्रकाशनम् प्रकाश 147 10 विगोपिता विगोपिताः 15-6 Correct-मणुविच्चि and मनोवम॑नि 19 ङस् 23 Correct- THTET वड्डतणहो अग्निएं अग्गिणदट्टा अग्रलं? 12 दुहं ___19 भन्ना भग्नो 27 स्फुटानि स्फुटितानि ka se 22 - * = 8 9 88599TAR ङसि 2,3 - Page #635 -------------------------------------------------------------------------- ________________ Page #636 -------------------------------------------------------------------------- ________________ BOMBAY SANSKRIT AND PRAKRIT SERIES Edited under the Superintendence of Professor S. K. Belvalkar, M. A., Ph. D., and Professor A. B. Dhurva, M. 4., LL. B. (For Copies Apply to Government Central Press, Bombay.] RS. AS No. I Panchatantra, Book IV and V, edited with Notes, by Dr. G. Bühler ... ... ... ... ... ... 0 4 No. II Nâgojibhatta's Paribbâshendus'ekhara, Part I, Sans krit Text and Various Readings, edited by Dr. F. Kielhorn ( out of Stock ) ... ... ... ... ... ... No. III Panchatantra, Books II and III, edited with Notes, by Dr. G. Bühler.... ... ... ... ... 0 4 No. IV Panchatantra, Book I, edited with Notes, by Dr. F. Kielhorn ... ... ... ... ... ... 06 No. V Raghuvams'a of Kâlidâsa, with the Commentary of Mallinâtha, Part I (Cantos I–VI), edited with Notes, by Mr. S. P. Pandit, M. A. ... ... ... ... 18 No. VI Malavikâgnimitra of Kalidâsa, edited with Notes, by Mr. S. P. Pandit, M. A., 2nd edition (under revision) 2 2 No. VII Någojibhatta's Paribhâshendus'ekhara, Part IIA, (Paribh âshâs 1-37), Translation and Notes, by Dr. F. Kielhorn ... ... ... ... ... ... ... 0 8 No. VIII Raghuvams'a of Kalidasa, with the Commentary of Mallinâtha, Part II ( Cantos VII-VIII ), edited with Notes, by Mr. S. P. Pandit, M. A. (out of Stock)... ... No. IX Nâgojibhatta's Paribhâshendus'ekhara, Part II B, (Paribhâshâs 38-69), Translation and Notes, by Dr. F. Kielhorn ... ... ... ... ... ... ... 0 8 No. X Das'akumâracharita of Daņdin, Part I, edited with Notes, by Dr. G. Bühler (under revision) ... ... 0 8 No. XI Nitis'ataka and Vairâgyas'ataka of Bhartřihari, edited with Notes, by Justice K, T. Telang, M. A. (copyright restored to the editor) S, B. 1 Page #637 -------------------------------------------------------------------------- ________________ ( 2 ) 2 0 RS. AS No. XII Någojibhattas Paribhâshendus'ekhara, Part II 0, (Paribhâshâs 70–122), Translation and notes, by Dr. F. Kielhorn ... ... ... ... ... ... *** No. XIII Raghuvama'a of Kâlidâsa, with the Commentary of Mallinâtha, Part III (Cantos XIV-XIX ) edited, with Notes, by Mr. S. P. Pandit, M. A. (out of Stock ) ... No. XIV Vikramâökadeva-charita of Bilhana, by Dr. G. Bühler (copyright restored to the editor ) ... ... ... No. XV Mâlatî-Madhava, with Commentary, Critical Notes, etc., by Dr. R. G. Bhandarkar, Second edition ... ... No. XVI Vikramorvas'iya of Kâlidâsa, with Notes, by Mr. S. P, Pandit, M. A., Third edition ... ... ... No. XVII Hemachandra's Des'i-nâmamâlâ, Part I, by Prof. Pischel and Dr. Bühler, ( copies not available ) No. XVIII* Vyâkaraña-Mahâbhâshya of Patañjali, Vol. I, Part I, by Dr. F. Kielhorn, Second edition No. XIX* Vyâkarana-Mahâbhâshya of Patañjali, Vol. I, Part II, by Dr. F. Kielhorn, Second edition No. XX* Vyakarana-Mahâbhâshya of Patañjali, Vol. I, Part III, by Dr. F. Kielhorn, Second edition ... ... No. XXIT Vyakaraña-Mahâbhâshya of Patañjali, Vol. II, Part I, by Dr. F. Kielhorn, Second edition ... ... No. XXII+ Vyâkaraņa-Mahâbhâshya of Patañjali, Vol. II, Part II, by Dr. F. Kielhorn, Second edition ... ... No. XXIII Vâsishtha-Dharmas'âstra, edited with Notes, by Dr. A. A. Führer under revision ) ... ... ... No. XXIV Kâdambarî by Bâņa and his Son, Vol. I, Text; Vol. II, Notes and Introduction, by Dr. P. Peterson, both together ... ... ... ... ... ... 6 8 No. XXV Kirti-kaumudi, edited with Notes, by Professor A. V. Kathawate ( copyright restored to the editor ) ...... No. XXVIŤ Vyâkarana-Mahâbhâshya of Patañjali, Vol. II, Part III, by Dr. F. Kielhorn, Second edition ... ... 3 0 No. XXVII Mudrârâkshasa of Vis'âkhadatta, with the Commentary of Dhuņdirâja, edited, with Notes, by Justice K. T. Telang, M. A. (copy-right restored to the editor ) * Nos. 18, 19 and 20 are bound together in one volume, the whole volume eing priced Rs. 4-8. † Nos. 21, 22 and 26 are bound together in one volume, the whole volume being priced Rs. 9. Page #638 -------------------------------------------------------------------------- ________________ No. XXVIII* Vyakarana-Mahâbhâshya of Patanjali, Vol. III, Part I, by Dr. F. Kielhorn, Second edition No. XXIX* Vyakarana-Mahâbhâshya of Patanjali, Vol. III, Part II, by Dr. F. Kielhorn, Second edition ... No, XXX* Vyâkaraṇa-Mahâbhâshya of Patanjali, Vol. III, Part III, by Dr. F. Kielhorn, Second edition... No. XXXI Subhashitâvali of Vallabhadeva, edited by Dr. P. Peterson and Pandit Durgaprasad No. XXXII Tarka-kaumudf of Laugâkshi Bhaskara, edited by Mr. N. M. Dvivedi (copy-right restored to the author) No. XXXIII Hitopades'a of Nârâyana, edited by Dr. P. Peterson No. XXXIV Gaüdavaho of Vakpati, edited by Mr. S. P. Pandit, M. A. (under revision) No. XXXV Mahânârâyana Upanishad, edited by Col. G. A. Jacob ... *** * (3) Nos. 28, 29 and 30 volume being priced Rs. 9. ... ... ... ... *** No. XXXVI Selections of Hymns from the Rigveda (First Series) By Dr. P. Peterson (under revision) 4 0 No. XXXVII S'ârngadharapaddhati, Vol. I, edited by Dr. P. Peterson *** 3 0 4 0 *** 1 8 No. XXXVIII Naishkarmy asiddhi, by Col. G. A. Jacob 2 8 No. XXXIX Concordance to the principal Upanishads and the Bhagavadgitâ, by Col. G. A. Jacob No. XL Eleven Atharvana Upanishads, with Dipikâs, by Col. G. A. Jacob, Second edition No. XLI Handbook to the study of Rigveda, Part I, Comprising Sâyana's Introduction to his Rigvedabhâshya, with English Translation, by Dr. P. Peterson No. XLII Das'akumâracharita of Dandin, Part II, by Dr. P. Peterson (under revision) No. XLIII Handbook to the Study of Rigveda, Part II, Comprising the Seventh Mandala of Rigveda with the Bhashya of Sâyaṇa No. XLIV Apastambha Dharmasûtra, with the Various Readings of the Hiranyakes'i Dharmasûtra, Part I, by Dr. G. Bühler ... *** ... ... *** RS. AS. ... 3 0 ... 3 0 3 0 2 8 ... 0 14 0 7 1 8 0 8 2 8 1 6 are bound together in one volume, the whole Page #639 -------------------------------------------------------------------------- ________________ ( 4 ) RS. AS. No. XLV Râjatarangiņi of Kalhaņa Part 1, ( Cantos I to VII ) by Pandit Durgaprasada ... ... ... ... 18 No. XLVI Patañjali's Yogasûtra, with the Scholia of Vyâsa, and the Commentary of Vâchaspati, hy Mahâma hopadhyâya Rajarama Shastri Bodas ( under revision ) 1 10 No. XLVII Parâs'ara's Dharma-sanihita, with the Com mentary of Sâyaņa-Madhavâchârya, Vol. I, Part I, by Mr. Vaman Shastri Islampurkar .. ... ... 2 2 No. XLVIII Parâs'ara Dharma-Samhitâ, with the Com mentary of Sảyaņa-Madhavacharya Vol. I, Part II, by Mr. Vaman Shastri Islampurkar ... ... ... 2 0 No. XLIX Nyâyakos'a, by Mahâmahopadhyâya Bhima rya Zalkikar, Second edition ... ... ... ... 6 0 No. L Âpastambha Dharmasútra, Part II, by Dr. Bühler 1 2 No. LI Râjatarangiņî of Kalhaņa, Vol. II, (Canto VIII) by Pandit Durgaprasad ... ... ... No. LII Mřichchhakatika, Vol. I, Text with two Commen taries and Various Readings, by Mr. N. B. Godbole ... 3 8 No. LIII Navasâhasâöka-charita, Part I, by Mr. Vaman Shastri Islampurkar ... ... ... ... ... 1 10 No. LIV Râjatarangiņi of Kalhaņa, Vol. III, containing • the suppliments to the work by Dr. P. Peterson ... 1 2 No. LV Tarkasamgraha of Aņņambhatta, by Mr. Y. V. Athalye ( under revision ) ... No. LVI Bhattikâvya, edited with the Commentary of Mallinâtha, Vol. I, by Rao Bahadur K, P. Trivedi ... 90 No. LVII Bhattikâvya, edited with the Commentary of Mallinâtha, Vol. II, by Rao Bahadur K. P. Trivedi ... 6 0 No. LVIII Selections of Hymns from the Rigveda (Second Series ), by Dr. P. Peterson ... 4 0 No. LIX Parâs'ara Dharma-Sanihitâ, with the Commentary of Sâyaņa-Mâdhavâchârya, Vol. II, Part I, by Mr. Vaman Shastri Islampurkar ... ... ... ... 4 0 No. LX Kumârapâla-charita of Hemachandra, (in Prakrita) by Mr. S. P. Pandit, M. A. ... ... ... ... 8 8 No. LXI Rekhâgaạita, Vol. I, by Messrs. H. H. Dhruva and K. P. Trivedi... ... ... ... ... ... 12 0 Page #640 -------------------------------------------------------------------------- ________________ ( 5 ) No. LXII Rekhâganita, Vol. II, by Messrs. H. H. Dhruva and K. P. Trivedi... No. LXIII Ekâvali of Vidyâdhara, with Mallinâtha's Commentary, edited by Rao Bahadur K. P. Trivedi, No. LXIV Parâs'ara Dharma-Samhitâ, with the Commentary of Sâyana-Madhavâchârya, Vol. II, Part II, by Mr. Vaman Shastri Islampurkar *** ... ... ... ... ... No. LXV Pratâ parudra-yas'oblûshana of Vidyânâtha, with Commentary, edited by Rao Bahadur K. P. Trivedi 11 0 No. LXVI Harsha-charita of Bâna, Part I, Text with Commentary, edited by Dr. A. A. Führer ... ... ... *** ... ... 11 0 No. LXVII Parâs'ara Dharma-Samhitâ, with the Commentary of Sâyana-Madhavâchârya, Vol. III, Part I, by Mr. Vaman Shastri Islampurkar No. LXVIII S'rîbhâshya of Râmânuja, Vol. I, Text, edited by Mr. Vasudev Shastri Abhyankar No. LXIX Dvyâs'raya-kâvya of Hemachandra, Vol. I, (Cantos I-X) by Prof. A. V. Kathawate No. LXX Vaiyâkaraṇabhushana of Kondabhatta, with two Commentaries and Notes, by Rao Bahadur K. P. Trivedi No. LXXI Shadbhâshâchandrikâ of Lakshmidhara, with Introduction, Notes etc., by Rao Bahadur K. P. Trivedi 7 8 9 0 10 0 WORKS OUT OF SERIES Aitareya Brahmana, Word-index to, compiled by Pandit Vishwanath Balkrishna Joshi ... ... ... Amarakos'a with the Commentary of Mahes'vara, edited, with an Index, by Mr. Ramchandra Shastri Talekar Atharvaveda Samhitâ, with the Commentary of Sâyanâchârya, edited, by Mr. S. P. Pandit, M.A., four volumes at Rs. 10 each Kavyaprakâs'a, edited by Vamanacharya Zalkikar with his own Commentary (in the Press) Vendidad, Complete in two Volumes ... ... ... RS. AS. *** 9 ... 0 14 0 5 0 2 0 4 0 4 0 0 13 40 0 5 4 5 0 Page #641 -------------------------------------------------------------------------- ________________ (6) THE SAME LIST ABRIDGED AND ARRANGED ALPHABETICALLY RS. AS. Aitareya Brâhmana, Word-index to, by Vishwanatlı Bal krishna Joshi ... ... ... Amarakos'a with Mahes'vara's Commentary, by Ramchandra Shastri Talekar, (out of Series ) ... ... ... O 13 Âpastambha Dharmasttra, Part I, by G. Bühler, (No. 44 ) 1 6 Åpastambha Dharmasútra, Part II, by G. Bühler. (No. 50) 1 2 Atharvaveda Sarihitâ with Sâyaṇabhâshya, four volumes, by S. P. Pandit, (out of Series ) ... ... ... ... 40 0 Atharvaņa Upanishads, eleven, with Dipikâs, by G. A. Jacob, (No. 40 ) ... ... ... ... ... ... ... 1 8 Bhattikävya vith Mallinâtha's Commentary, Part I, by K. P. Trivedi, (No. 56 ) ... ... ... ... ... 9 0 Bhattikâvya with Mallinåtha's Commentary, Part II, by K. P. Trivedi, ( No. 57 ) ... ... ... ... ... 6 0 Concordance to the principal Upanishads and the Bhagavad. gitâ, by G. A. Jacob, (No. 39 ) ... ... ... ... 4 0 Das'akumâracharita, Part I, by G. Bühler, ( No. 10) ... 08 Das'akumâracharita, Part II, by P. Peterson (No. 42 ) o 8 Des'1-nâmamâlâ, Part I, by Pischel and Bühler ( No. 17) ...... Dvyâs'raya-kâ vya, Part I, by A. V. Kathawate, (No. 69) ... 90 Ekâvali, with Commentary, by K, P. Trivedi, ( No. 63 ) ... 14 0 Gaüdavaho, by S. P. Pandit ( No. 34 ) ... ... ... 3 0 Handbook to the Study of Rigveda, Part I, by P. Peterson (No. 41 ) ... ... ... ... ... ... ... 1 8 Handbook to the Study of Rigveda, Part II, by P. Peterson (No. 43 ) ... ... ... ... Harsha-charita, with Commentary, by A. A. Führer, (No. 66) Hitopades'a, by P. Peterson, (No. 33) ... Hymns from Rigveda, Selection of, (First Series ), by P. Peterson, (No. 36 ) ... ... ... ... ... 4 Hymns from Rigveda, Selection of, (Second Series) by P. Peterson, (No. 58) ... ... ... Kâdambari, Vol. I, Text and Vol. II, Notes and Introduc tion, by P. Peterson, ( No. 24) ... ... ... ... 6 8 Page #642 -------------------------------------------------------------------------- ________________ (7) Kavyaprakâ'sa, with a Commentary, by Vamanacharya Zalkikar, (out of Series)... Kirtikaumudi, by A. V. Katha wate, (No. 25) Kumarapâlacharita, by S. P. Pandit, ("No. 60) Mrichchhakatika, Vol I, by N. B. Godbole (No. 52) ... ... ... Mâlavikâgnimitra, by S. P. Pandit, (No. 6) .. Mâlati-Madhava, by R. G. Bhandarkar, (No. 15) Mahâbhâshya, Vyâkaraṇa-, of Patañjali, Vol. I, Parts I, II, and III bound together (Nos. 18, 19, 20). ... ... ... ... ... ... *** *** ... ... ... 000 --- ... ... Mahâbhâshya, Vyakaraṇa-, of Patanjali, Vol. II, Parts I, II, and III bound together (Nos. 21, 22 and 26)... Mahâbhâshya, Vyâkaraṇa-, of Patañjali, Vol. III, Parts I, II, and III bound together (Nos. 28, 29, 30). Mudrârâkshasa, by K. T. Telang, (No. 27)... Mahânârâyaṇa Upanishad, by G. A. Jacob (No. 35) Naishkarmyasiddhi by G. A. Jacob, (No. 38) Navasâhasankacharita Part I, by Vaman Shastri Islampurkar, (No. 53) Niti and Vairagya S'atakas, by K. T. Telang, (No. 11) Nyâyakos'a, by Bhimacharya Zalkikar, (No. 49) Pañchantra, Book I, by F. Kielhorn, (No. 4) Panchatantra, Books II and III, by G. Bühler, (No. 3) Panchatantra, Books IV and V by G. Bühler, (No. 1) Parâs'ara Dharmasamhitâ, Vol. I, Part I, by Vaman Shastri Islampurkar, (No. 47) Parâs'ara Dharmasamhitâ, Vol. I, Part II, by Vaman Shastri Islampurkar, (No. 48) Parâs'ara Dharmasamhitâ, Vol. II, Part I, by Vaman Shastri Islampurkar, (No. 59) Parâs'ara Dharmasamhitâ, Vol. II, Part II, by Vaman Shastri Islampurker, (No. 64) Parâs'ara Dharmasamhitâ, Vol. III, Part I, by Vaman Shastri Islampurkar, (No. 67) Paribhâshendus'ekhara, Part I, by F. Kielhorn, (No. 2) Paribhashendus'ekhara, Part II A, by F. Kielhorn, (No. 7) 0 8 ... ... ... ... 600 .30 ... ... ... 60 ... ... ... ... 040 ... ... ... 830 ... RS. AS. ... 5 4 8 3 2 4 4 9 ... 6 8 2 4 8 9 0 ... 0 0 7 2 8 1 10 6 0 0 6 0 4 0 4 2 2 2 0 ... 4 0 5 0 4 0 Page #643 -------------------------------------------------------------------------- ________________ (8) RS. AS. Paribhâshendus'ek hara, Part II B, by F. Kielhorn, (No. 9) 08 Paribhâshendus'ekhara, Part II C, by F. Kielhorn, (No. 12) 0 8 Pratâparudrayas'obhûshana of Vidyânâtha, with Commentary, by K. P. Trivedi, ( No. 65 ) ... ... ... ... 11 0 Raghuvauus'a, Part I, by S. P. Pandit, ( No. 5) ... ... 18 Raghuvams'a, Part II, by S. P. Pandit, (No. 8) ... ... 012 Raghuvaris'a, Part III, by S. P. Pandit, ( No. 13) ... 0 8 Râjatarangiņî, Part I, by Pandit Durgaprasad, (No. 45 ) 1 8 Râjatarangiņi, Part II, by Pandit Durgaprasad, (No. 51 ) 1 4 Râjatarangiņi, Part III, by P. Peterson, ( No. 54 ) ... 12 Rekhâgaạita, Part I, by H. H. Dhruva and K. P. Trivedi, (No. 61 ) ... ... ... ... ... ... 120 Rekhâgaạita, Part II, by H. H. Dhruva and K. P. Trivedi, (No. 62 ) ... ... ... ... ... 9 0 S'ârngadharapaddhati, Part I, by P. Peterson (No. 37) 3 0 Shad bhâshachandrikâ of Lakshmidhara, by K. P. Trivedi, (No. 71) ... ... ... ... ... ... ... 7 8 S'rîbhâshya, Part I, by Vasudev Shastri Abhyankar, (No. 68) 11 0 Subhâshitâvali of Vallabhadeva, by P. Peterson, (No. 31 ) 2 8 Tarkakaumudi of Laugâkshi Bhaskara, by N. M. Dvivedi, (No. 32 ) ... ... ... ... ... ... ... Tarkasangraha of Aņņambhatta, by Y.V. Athalye,( No. 55 ) ... Vâsishtha Dharmas'âstra, by A. A, Führer, ( No. 23 ) ... 0 8 Vaiyâkaraṇabhûshaņa of Kondabhatta, with two Commen taries, by K. P. Trivedi, (No. 70 ) ... ... ... 10 0 Vendidad, in Two Volumes, (out of Series) ... ... 5 0 Vikramâökadeva-charita, by G. Bühler, ( No. 14 )... ... ... Vikramorvas'iya by S. P, Pandit, (No. 16 ) ... ... 2 0 Yogasútras, of Patañjali, by Râjâram Shastri Bodas, (No. 46) 1 10 WORKS IN THE PRESS S'rîbhâshya, Vol II, Notes, by Vasudeo Shastri Abhyankar. Yâska's Nirukta, with the Commentary of Durgâchârya, Vol. I, by Prof. H. M. Bhadkamkar, B. A. Parâs'arasmriti, with the Commentary of Sâyaņa-Madhavâcharya, Vol. III, part II by Pandit Vaman Shastri Islampurkar. Våsishtha Dharmas'âstra by Dr. A. A. Führer (2nd edition). Kâvyaprakâs'a, edited with his own Commentary by Vamanacharya Zalkikar (3rd edition). Page #644 -------------------------------------------------------------------------- ________________ ( 9 ) WORKS UNDER REVISION No. VI Mâlvikâgnimitra of Kâlidâsa, by Mr. S. P. Pandit. No. X and XLII Das'akumâracharita of Daņdin, by Dr. G. Bühler and Dr. P. Peterson. No. XXIII Vâsishtha-Dharmas'âstra, by Dr. Führer. No. XXXIV Gaiidavalo of Vâkpati, by S. P. Pandit. No. XXXVI Hymns from Rigveda (First series) by Dr. P. Peterson. No. XLVI Yogasûtras of Patanjali, by Rajaram Shastri Bodas. No. LV Tarkasamgraha of Aņņambhatta, by Y. V. Athalye. WORKS IN PREPARATION Dvgâs'raya Kâvya, Vol. II, by A. V. Kathawate. Harshacharita Vol. II, Introduction and Notes, by Dr. Fübrer. Navasâhasâňkacharita, Vol. II, by Vaman Shastri Islampurkar. Mřichchhakațika, Vol. II, Introduction and notes, by K. C. Mehendale. Yâska's Nirukta with the Commentary of Durgâchârya, Vol. II. by H. M. Bhadkamkar, WORKS UNDERTAKEN Aşubhâshya of Vallabhâcharya, with Notes, by Shridhar Shastri Pathak. Kávyâdars'a of Daņdin, by Manmohan Chakravarti, M. A., B. L. Ratnâvali of Sribarsha, by N. S. Panse, B. A. Samudra-Sangama-Grantha, with English Translation, by A. V. Kathawate, B. A. Shatprâblıạitațíká, by K. B. Pathak, B. A. Syâd vâdamañjart of Hemachandra, by A. B. Dhruva, M. A., LL. B., Tarkablâsh â of Kes’avamis'ra with the Commentary of Chinnabhatta by D. R, Bhandarkar, M. A., and Pandit Kedarnath. Udbhata's Kâvyâlankâra-Sara-Sangraha, with the Laghuvřitti of Pratîhârendurâja, by N. D. Banhatti, B. A. Uttara-Ramacharita of Bhavabhūti, by Dr. R. G, Bhandarkar, and S. R. Bhandarkar, M. A. Venisam hâra of Bhatta Nârâyaņa, by N. S. Panse, B. A. Vyavahâra-Mayûkha of Nilakaộtha, by P. V. Kane, M. A., LL, M, Page #645 -------------------------------------------------------------------------- ________________ Page #646 -------------------------------------------------------------------------- ________________