SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ 96 Avyayas Alphabetically arranged. ५. उतार्थे १४९ ६. उपस्य जे-पादपूरणे १५१ स्थाने १५० . जेणतेण-लक्षणे १४९ कओ) कत्तो -कुतः १५५-१५८ कत्थ कदो-कुतः १५५ कह-१. कथम् १५१-२. कुत्र १५५, १५८ कहं-कथम् १५१ कहि-कुत्र १५८ कि-किम् १५५ किणो-प्रश्ने १४४-४५ किं-किम् १५५ किर-किलार्थ १४५ किहि-कुत्र १५५ णइ-एवार्थ.१४४ णउण णउणा णउणाइ न पुनः १५६ णउणो णवरिअ -१. केवले; २. आनन्तर्ये १४६ .कवा णवि-वैपरीत्ये १४८ णाई-नार्थे १४९ णूणं) - णूण नूनम् १५५ तं-वाक्योपन्यासे १४४ -तत् १५१ कुओ} -कुतः १५५-६ तह । कुदा कूर-ईषत् १५२ -तथा १५२ तहा) ता . ख ताव-तावत् १५५ खु-१. निश्चये; २. विस्मये; ३. वितके ति-इति १५५ १४८ दर-१. अर्धे २. अल्पे १४४ चिइ) दे-१. संमुखीकरणे; २. सख्या चेअ-एवार्थे १४४ आमन्त्रणे १४८ धू-कुत्सायाम् १४७ नीचअ-नीचैः १५२ जं-यत् १५१ जत्थ-यत्र १५८ जह जहा -यथा १५२,१५८ जहि । पच्चेअं-] पाडिएकं -प्रत्येकम् १५० पाडिकं । पिढं-पृथक् १५२ जा -यावत् १५५ जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy