SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Appendix of Avyayas Alphabetically arranged. अ अइ- संभावने १४६ अग्गओ - अग्रतः १५६ अण–नञर्थे १४९ अण्णत्थ - अन्यत्र १५८ अण्णह - अन्यत्र १५८ अण्णहि - अन्यत्र १५८ अपणा-यम् १५० अब्भो - १. पश्चात्तापे; २. सूचनायाम् ; ३. दुःखे ; ४, संभाषणे ५. अप राधे; ६. आनन्दे; ७. आदरे; ८. खेदे; ९. विस्मये; १०. विषादे; ११. भये १४५ अम्हो - आश्चर्ये १४५ अरे - १. संभाषणे ; २. रतिकलहे १४७ अवि-अपि १५४-५ अहव-अथवा १५२ अवा-अथवा १५२ आ आम-: - अभ्युपगमे १४४ आलाहि - निवारणे १४९ इ इ-पादपूरणे १५२ इअ - इति १५५ इअहरा - इतरथा १५० इआणि इदानीम् १५१ इआणि - इदानीम् इर-किलार्थे १४५ १५१ Jain Education International इसि-ईषत् १५२ इद्दरा - इतरथा १५० उ उ - उपस्य स्थाने १५० उच्चअ– उच्चैः १५२ उव-पश्यार्थे १५० उवरिं- उपरि १५१ उवह-पश्यतार्थे १५० ऊ ऊ- १. गर्हायाम् ; २. विस्मये; ३. सूचनायाम् ; ४. आक्षेपे १४७ ए एकसरिअं - १. झडित्यर्थेः २. संत्यर्थे १५० एक्कआ एकइआ एकसि एक सिअ एग सिअ एहि - एता एमेअ - एवमेव १५५ एवं एव - एकदा १६० - इदानीम् १५१ - एवम् १५५ ऐ ऐ- अयि १५० ओ ओ - १ पश्चात्तापे; २. सूचने १४८-९ ३. अवस्य स्थाने; ४. अपस्य स्थाने; For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy