SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ APPENDIX: APABHRAMS'A. 143 बिट्टीए मइ भणिय तुहं मा करु वङ्की दिट्ठी । पुत्ती सकण्णी भल्लि जिव मारइ हिअइ पइट्ठि ॥ पुत्रिके मया भणिता त्वं मा कुरु वक्रां दृष्टिम् । पुत्रिके सकर्णा भल्लिः इव मारयति हृद्य प्रविष्टा ॥ (हे पुत्रिके यथा सकर्णा भल्लिः हृदये प्रविष्टा मारयति तथा त्वया या दृष्टिभूता भल्लिः परस्य हृदये प्रविष्टा मारयिष्यतीत्यर्थः शीघ्रादित्वाद् बिट्टी आदेशः । स्वार्थे कश्च वा ) जसि । एइ ति घोडा एइ थलि एइ ति निसिआ खग्ग । एत्थु मुगीसिम जाणीअइ जो नवि वालइ वग्ग ॥ एते ते घोटकाः एषा स्थली एते ते निशिताः खड्गाः । अत्र मनुष्यत्वं ज्ञायते येनापि वालयति वल्गम् (वल्गु ?)॥ हो जस आमन्त्रणे ॥ ३ । ४ । १८ ॥ P. 265 तरुणहो तरुणिहो मुणिउ मई करहु म अप्पहो घाउ ॥ हे तरुणाः हे तरुण्यो ज्ञातं मया कुरुत मा आत्मनः घातम् ॥ टो णानुस्वारौ ॥ ३ । ४ । ११ ॥ P. 265 दइएं पवसन्तेण । ( दयितेन प्रवसता ) टि ॥ ३ । ४ । ५ ॥ P. 265 जे महु दिण्णा दिअहडा दइएं पवसन्तेण । ताण गणन्तिए अङ्गुलिउ जज्ज रिआउ नहेण ॥ ये मम दत्ता दिवसा दयितेन प्रवसता । तान् गणयन्त्या अमुल्यः जर्जरिता नखेन ॥ हिंभिस्सुपोः ॥ ३ । ४ । १९ ॥ P. 265 गुणहिं न संपइ कित्ति पर ( गुणैः न संपदः कीर्तिः परम् । गुणैः संपदो न स्युः परं केवलं कीर्ति रेव भवति ). भाईरहि जिव भारइ मग्गेहिं तिहिंवि पयट्टइ। __ भागीरथी इव भारती मार्गेषु त्रिष्वपि प्रवर्तते ॥ ( भागीरथी यथा भारती मार्गेषु त्रिषु प्रवर्तते-यथा भागीरथी गङ्गा त्रिषु मार्गेषु प्रवर्तते तथा भारत्यपि सरस्वत्यपि उत्पादव्ययध्रौव्यात्मकेषु त्रिषु मार्गेषु प्रवर्तत इत्यर्थः) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy