SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ विपाताः। ॥५१॥ अनयोरेतौ क्रमात् स्तः । पत्थरं । ओवाअओ । पिउच्चा माउआ च सख्याम् ॥ ५२ ॥ सख्यामेतौ निपात्येते । पिउच्चा । माउआ । पोरत्थदोसौ मत्सरिकोपयोः ॥ ५३ ॥ अनयोरेतौ क्रमात् स्तः । पोरत्थो । दोसो । चच्चापम्हलो तलाहतिकेसरयोः ॥५४॥ एतयोरेतौ निपात्येते । चच्चा । पम्हलो । खंधलठिखंधमसौ स्कन्धयष्टौ ।। ५५ ।। अस्यामेतौ स्याताम् । खंधलट्ठी । खंधमसो। तंबकिमिअग्गिआयाविन्द्रगोपे ॥५६॥ अस्मिन्नेतौ स्याताम् । तंबकिमी । अग्गिआयो । अनर्थे विहडणो ॥ ५७ ।। जोअणजोअडौ खद्योते ॥ ५८ ॥ जोइअदरवळही खद्योतकातरयोः ॥ ५९॥ क्रमादनयोरेतौ स्याताम् । जोइओ। दरवळूहो । भोइअपंडरंगौ महेशग्रामेशयोः ॥ ६०॥ अनयोरेतौ क्रमात् स्तः ।। संकरसग्महौ रथ्यामुक्तयोः ॥ ६१ ॥ अनयोरेतौ क्रमात् स्याताम् । संकरो । सग्गहो । अर्थदरे पअरो ॥ ६२ ॥ सुरायां मइमोहिणी ॥ ६३ ॥ दुर्दुरे धारावासो ॥६४ ॥ आस्यकलहयोः कमलं ॥ ६५ ॥ अनयोरयं स्यात् । वेणुसाअधुअराऔ भ्रमरे ॥ ६६ ॥ अस्मिन्नेतौ स्याताम् । वेणुसाओ । धुअराओ । अस्मिन् प्रकरणे लिङ्गव्यत्ययः प्रयोगाधीनः ॥ इति गहिआद्याः ॥ वा पुआय्याद्याः॥१।२।११०॥ पुआई इत्यादयः शब्दाः खराधादेशविशेषिता वा निपात्यन्ते । उन्मत्तपिशाचयोः पुआई ॥१॥ अनयोरयं निपात्यते । पुआई । ऊणंदिअमानन्दिते ॥२॥ तुंबुरौ दोबुरो ॥३॥ माहिवाओ माघवाते ॥ ४ ॥ सइकोडी शतकोटौ ॥५॥ माइंदो माकन्दे ॥६॥ ओंदुरो उन्दुरौ ॥७॥ आळिआ १ पिशाचोन्मत्तयोः T. २ स्यात् T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy