SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२६ षड्भाषाचन्द्रिकायां होईएज्जा । एवं यक इज्जादेशपक्षेपि । मध्यमपुरुषबहुत्वे थध्वमौरादेशौ पूर्ववत् । अणुहोईअइत्था । अणुहोईअह । अणुहोईएइद्धा । अणुहोईएह । अणुहोईएज्ज । अणुहोईएज्जा । एवं यक इजादेशपक्षेपि । उत्तमैकवचने । यक ईआदेशपक्षे मिबिटोरादेशाः पूर्ववत् । अणुहोईअमि । अणुहोईआमि । अणुहोईइमि । अणुहोईएमि । अणुहोईएज । अणुहोईएज्जा । एवं यक इज्जादेशपक्षेपि । उत्तमपुरुषबहुत्वे । मस्महिङोरादेशाः पूर्ववत् । यक ईआदेशपक्षे । अणुहोईअमो । अणुहोईआमो । अणुहोईइमो । अणुहोईएमो। अणुहोईएज । अणुहोईएज्जा । एवं यक इजादेशपक्षेपि । एवं मस्महिडोरादेशयोः महोरपि रूपनिर्णयः कर्तव्यः । यक इजादेशपक्षेपि तद्वद्रूपक्लुप्तिः ॥ एवमजन्तानां हलन्तानां च धातूनां भावकर्मणोः लैंटि रूपाणि निर्णेतव्यानि । आर्धधातुके यगभावेपि तस्य स्थाने ईअइजाववगन्तव्यो। तथा च लुङ्लङ्लिट्सु भावे 'भूतार्थस्य सिहिअहि' इति स्यादयः । यक ईअइज्जौ च । होईअसि । होईअहिअ । होईअहि । इज्जादेशे । होइजसि । होइजहिअ । होइजहि । कर्मणि अणुहोईसि । अणुहोईअहिअ । अणुहोईअहि । एवमिज्जादेशेपि स्यादयस्तुतिप्तयोरेवेत्युक्तत्वात् । अन्यत्र लडूरूपाण्युदाहर्तव्यानि ॥ एवमन्येषामजन्तानां हलन्तानां च धातूनां भूतार्थे रूपक्लुप्तिर्भवति । ललुटोः 'भविष्यति हिरादिः' इति हिः । ईअइज्जौ च । “एच क्त्वातुंतव्यभविष्यति' इत्येदितौ । भावे । होईएहिइ । होईइहिइ । होईएहिज । होईइहिज । होईएहिजा । होईइहिज्जा । एवं यक इज्जादेशेपि । कर्मणि प्रथमैकवचने अनुपूर्वत्वमेव विशेषः । रूपाणि तु भाववत् । कर्मणि प्रथमबहुत्वे । अणुहुईएहिंति । अणुहोई १ °देशेपि P., My. २ पक्षे M. ३ ° देशे एतद्व ४ M. has अपि for लटि. My., P. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy