SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ तिङन्तप्रक्रिया । २२७ हिंति । अणुहोईएहिंते । अणुहोईइहिंते । अणुहोई एहिरे । अणुहोईइहिरे । अणुहोईएहिज । अणुहोईएहिज्जा । एवमिज्जादेशेपि । मध्यमैकवचने । अणुहोईएहिसि । अणुहोईइहिसि । अणुहोईएहिसे । अणुहोईइहिसे । जर्जारौ च । एवमिज्जादेशेपि । मध्यमबहुत्वे । अणुहोईएहिइत्था । अणुहोईइहिइत्था । अणुहोईएहिहा । जर्जारौ च । एवमिज्जादेशेपि । उत्तमैकत्वे । अणुहोईएहामि । अणुहोईइहामि । अणुहोईएस्सामि । अणुहोईइस्सामि । अणुहोईएस्सं । अणुहोईइस्सं । जर्जारौ च । एवमिज्जादेशेपि । बहुत्वे । अणुहोईएहिमो । अणुहोईइहिमो । अणुहोईएहामो । अणुहोईइहामो। अणुहोईएस्सामो । अणुहोईइस्सामो । एवं मम्वोरपि । हिस्साहित्थयोः । अणुहोईएहिस्सा । अणुहोईइहिस्सा । अणुहोईएहित्था । अणुहोईइहित्था । जर्जारौ च । एवमिजादेशेपि । एवमन्येषां धातूनां भावकर्मणोभविष्यति रूपाणि । लोटि पूर्ववदीआइज्जौ । 'एकस्मिन् प्रथमादेः-' इति दुसुमवः । 'बहौ न्तुहमो', 'सोस्तु हि', 'लुगिजहीजखिजेतः' इति लुगादयः । 'वा लड्लोट्छतृषु' इत्येत्वं च वा । शेषं पूर्ववत् । भावे । होईएदु । होईअदु । होइजेदु । होइज्जदु । कर्मणि । ईआदेशपक्षे । प्रथमैकत्वे । अणुहोईएदु । अणुहोईअदु । जर्जारौ च । एवमिज्जादेशेपि । अणुहोईएन्तु । अणुहोईअन्तु । जर्जारौ च । मध्यमैकत्वे । अणुहोईएसु । अणुहोईअसु । अणुहोईएहि । अणुहोईअहि । अणुहोईए । अणुहोईअ । अणुहोईएइज्जहि । अणुहोईअइज्जहि । अणुहोईएइज्जसु । अणुहोईअइज्जसु । अणुहोईएइज्जे । अणुहोईअइज्जे । जर्जारौ च । एवमिज्जादेशेपि । बहुत्वे । अणुहोईएह । अणुहोईअह । जर्जारौ च । एवमिज्जादेशेपि । उत्तमैकत्वे । अणुहोईएमु । अणुहोईअमु । जर्जारौ च । एवमिज्जा १ My. and P. omit मध्यमबहुत्वे-एवमिज्जादेशेपि. २ My. omits बहुत्वे-इजादेशेपि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy