SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २२८ षड्भाषाचन्द्रिकायां देशेपि । बहुत्वे । अणुहोईएमो । अणुहोईअमो । जर्जारौ च । एवमिज्जादेशेपि ॥ एवमन्येषां हलन्तानामजन्तानां च लोटि भावकर्मणो रूपसिद्धिरूह्या ॥ लिङि । 'त्विज्जालिङः' इति लिङादेशादिज्जात्पर इकारो वा प्रयो. क्तव्यः । अयमेव विशेषः । रूपाणि तु लोइत् ॥ लङि । ईअइज्जौ । 'माणन्तौल् च लङ' इति माणन्तौ च । भावे । होईअमाण । होईअन्त । होइज्जमाण । होइज्जन्त । कर्मणि । अणुहोईअमाण । अणुहोईअन्त । अणुहोइजमाण । अणुहोइज्जन्त । जर्जारौ च । एवमन्येषु पुरुषेषु वचनेषु ईअइज्जयोरुदाहरणानि ॥ धात्वन्तराणामपि लड्येवं रूपाणि कल्पनीयानि ॥ अथ भावकर्मणोरेधादयः प्रदर्श्यन्ते । ईअइज्जौ । एहीअइ । एहिजहि ॥ डुपचा पाके । वईअई। वइजइ ॥ टुनदि समृद्धौ । गंदीअइ । णंदिजइ ॥ ध्वंसु गतौ । झुंसीअइ । झुसिज्जइ । धंसीअइ धंसिज्जइ ॥ व्यञ् संवरणे । वेईअइ । वेइज्जइ ।। अद भक्षणे । अदीअइ । अदिज्जइ ॥ ओहाक् त्यागे । हाईअइ । हाइज्जइ ॥ डुधाञ्-धाईअइ । धाइज्जइ ॥ घूञ्-सवीअइ । सविजइ ॥ णह बन्धने । णहीअइ । णहिज्जइ ॥ तुद व्यथने । तुदीअइ । तुदिज्जइ ॥ मृङ् मरणे । मरीअइ । मरिजइ । मुच्ल मोक्षणे । मुईअइ । मुइजइ । ललुटोः 'डोच्छ वचिमुचिरुदिश्रुभुजः' इति ओच्छादेशो हिलुक च वा । मोच्छीअहिइ । मोच्छिजहिइ । 'डं मेश्छात्ततः' इति मेस्थाने डं च । मोच्छीअअं । मोच्छिजअं ॥ एवं वच्यादेरपि भावकर्मणोर्ललुटो रूपम् । शेषं पूर्ववत् । रुधिर्-रुंधीअइ । रुधिज्जइ । 'युधबुध-' इत्यादि सूत्रेण रुधेरन्त्यस्य झादेशे। रंझीअइ । रुझि १ अजन्तानां हलन्तानां च M. २ मृञ् । My., P. ३ P. and My. drop it. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy