SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ SHADBHASHACHANDRIKA. Pages 30 - 45 स्तोः- रात्रौ - This chapter treats of the changes of conjunct consonants in words ending in अ. वृक्ष is changed to रुक्ख by 'वुश्च रुर्वृक्षे' p. 30, which teaches that वृक्ष changes its conjunct consonant to ख ( which is doubled by 'शेषादेशस्या होचोखो : ' ) and वृ to रु. It is also changed to a by the following Sûtras: स्पृहादौ ॥ १ । ४ । २२ ।। p. 30. 309 In स्पृह and other words of the class, the conjunct consonant is changed to eg. स्पृहा - छिहा । क्षुरः छुरो । क्षीरम् — छीरं । वृक्षः - वच्छो । कुक्षि:- कुच्छी । क्षुतम् - छीअं । क्षुण्णम् - छुण्णं । कक्ष्या -कच्छया । मक्षिका - मच्छिआ । क्षारम् - छारं । इक्षुः उच्छू । सदृक्ष ः - सरिच्छो । अक्षि - अच्छी । स्थगितः - छइओ । दक्षः - दच्छो । कौक्षेयकम् — कुच्छेअअं । उक्षा - उच्छा । सादृश्यम् — सारिच्छं । क्षुधा-छुहा । क्षुत्— छुहा । लक्ष्मी :- लच्छी । क्षुब्धः - छुद्धो । उत्क्षिप्तः - उच्छित्तो । उक्षाक्षुरम् — छुअं । क्षेत्रम् —छेत्तं । । उच्छा । ऋक्षः - रिच्छो । क्षुतम् - छुहं वक्षः - वच्छो । कुक्षिः कुच्छी । ऋतोत् । १ । २ । ७४ ॥ p. 30 -- By this the initial ॠ is changed to अ e. g. घृतम् - घयं । तृणम्-तणं । वृषभः - वसहो । मृगः - मओ । घृष्टःघट्टो । रक्त is changed to रग्ग or रत्त. शुक्ल is changed to सुङ्ग or सुक्क. शक्तः—सक्को -- सत्तो । मुक्तः - मोक्को - मुक्को --मुत्तो । दष्टः- दक्को - दट्ठो | मृदुत्वम् - माउक्कं - माउत्तणं । रुग्णः -- लुक्को - लुग्गो । हरिद्रादौ ॥ १ । ३ । ७८ || p. 31 - In हरिद्रा and other words of the class is changed to . Jain Education International e. g. हरिद्रा — हलिद्दी - हलद्दा | अङ्गारः -- इंगालो । चरणः - चलणो । युधिष्ठिरः - जहुट्ठिलो — जहिट्ठिलो | सुकुमारः - सुउमालो - सोमालो । शिथिरः - सिढिलो । सत्कारः - सक्कालो । मुखरः मुहलो । वरुणः -- वलुणो । किरातः - चिलाओ | रुग्णः - लुग्गो - लुक्को । करुणः -कलुणो । दरिद्रः- दलिदो । अपद्वारम् — अवद्दालं । परिघः -- फलिहो । परिखा - फलिहा । दरिद्राति-दलि छाइ । मत्सरः - मच्छलो । संवत्सरः- संवञ्च्चलो । पारिभद्रम् — फालिहद्दं । 1 For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy