SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः । २३ रामशस् इति स्थिते 'अतो 'डो विसर्गः' इत्यतः 'अतः' इत्यधिकृत्य 'दिर्वा भ्यसि' इत्यतो 'बा' इति च शस्येत् ।। २ । २ । २० ॥ अतः शसि परे एद्वा स्यात् । रामे । पक्षे रामा । उभयत्रापि शसः श्लुक् || राम टा इति स्थिते टो डेर्णेल् ।। २ । २ । १८ ॥ अंत इत्यनुवर्तते । अतः परस्य टीवचनस्य डिर्त एण इत्यदेशो भवति । लित्वान्नित्यम् । टिलोपः । रामेण इति स्थिते 'बिन्दु' इत्यधिकृत्य क्त्वापोस्तु सुणात् ॥ १ । १ । ४३ ।। क्त्वाप्रत्ययस्य सुपैश्च संबन्धिनः सुकाराण्णकाराच्च परो बिदुर्भवति विकल्पेनेति णात्परो बिन्दुः । ' रामेणं रामेण || राम भिस् इति स्थिते हिंहिंहि भिसः ।। २ । २ । ५॥ नाम्नः परस्य भिस एते त्रय ओंदेशा भवन्ति ॥ ' शस्येत्' इत्येते 'एत्' इत्यनुवर्तमाने 'अतः' इति च भिस्भ्यः सुपि ।। २ । २ । २१ ॥ एतेषु परेष्वत एत्वं स्यात् । पृथक्त्वान्नित्यम् । रामेहिं । रामेहिँ । रामेहि ॥ चतुर्थ्यास्तु षष्ठ्येव । तादर्ध्यचतुर्थ्यां तु विशेष उच्यते । राम ङे इति स्थिते 'डेसो ङम्' इत्यधिकृत्य ताद ङेस्तु || २ | ३ । ३६ ॥ ६ तृतीयैकवचनस्य ९ इत्यादेशः स्यात् १ दो M. २ इत्यधिकृत्य M., R. ३ इति च R., M. ४ दे° M. ५ M. has अत इत्यनुवर्तते before the Sūtra. R. M. has स्थाने after it. ८ दि देण M. P., My. १० 'बिन्दु:' इत्य' M., R.. ११ सुपः संबन्धिनः M. १२ बिन्दुर्वा स्यादिति My ., P. १३ रामेण My., P. १५ इत्यनुवर्तमाने M. रामेणं M. १४ आदेशाः स्युः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy