SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ षड्भाषाचन्द्रिकायां डोलको तु संबुद्धेः ॥ २ । २ । ४२ ॥ 'सोः' इति प्राप्तो यो डो' यश्च 'श्लुगनपि सोः' इति श्लुक् तौ डोरेलको संबुद्धेरामन्त्रणार्थस्य सोस्तु भवतः ॥ २२ दे संमुखीकरणे ॥ २ । १ । ५९ ।। अत्र संबुद्धिव्यञ्जकस्य हे इत्यस्य स्थाने दे इति प्रयोज्यः ॥ अनुक्तमन्यन्यायेन टिलोपः । दे रामा । डो इत्यस्याभावपक्षे सोर्लुक् ।। २ । २ । ९ ॥ नाम्नः परस्य सोलुक् स्यात् । इति सुलोपः । दे राम । नात्र पक्षे सोः श्लुक् । इदुदन्तत्वाभावात् तदन्तविषयत्वात्तस्य । एवं च सेति st इत्यस्याभावपक्षे सोः श्लुकमङ्गीकृत्य 'शिति दीर्घः' इति दीर्घे प्राप्ते बहुलाधिकारान्नं भवतीति षमाषारूपमालिकाकारेण दुर्गणाचायेंणोक्तं चिन्त्यम् ॥ बहुवचनं पूर्ववत् । दे रामा । द्वितीयैकवचने राम अमिति स्थिते 'वीप्सार्थात्तदचि सुपो मस्तु' इत्यतः 'सुपः ' 'मः' इत्यधिकृत्य अमः ।। २ । २ । २॥ नाम्नः परस्य सुप्संबन्धिनोमः स्थाने मकारो भवति । रामम् । अत्र 'अन्त्यहलो श्रदुदि ' ' इति मलोपे प्राप्ते 'मोचि वा' इत्यतः 'मः ' इत्यधिकृत्य बिन्दुल् ।। १ । १ । ४० ॥ शब्दानामन्त्यमकारस्य नित्यं बिन्दुर्भवति । लोपापवादः । रामं । १ दो My . २ दो My . ३ दो° My. ४ M. has च after it. ५ प्रयुज्यते M. ६ My and P. drop अनुक्तमन्यन्यायेन. ७ दो M. < R. omits a. ९ M. drops सति. १० नेति My., P. ११ दुरुक्तम् M. १२ My. and P. drop द्वितीयैकवचने. १३ इत्यधिकृत्य R., M. १४ मः स्यात् My P. १५ इत्यन्त्यहलो मकारस्य लोपे M. १६ इत्यधिकृत्य M. R.. "3 १७ बिन्दुः स्यात् P., My. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy