SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ SHADBHASHACHANDRIKA. मेहुणिआ— 'मिथुनादुक्तेर्थे इकणा । डाच्च ।' रिमिणो - 'रुदे: शीले डिमिणः ।' अडअणा छिच्छई पुण्णाळयः पुंश्चल्याम् - 'पुंश्चल्याश्चस्य णा । पुण्णाळी । छि छि धिक् धिक् इति ग्रहणं यस्याः सा छिच्छई । अस्त्यर्थे डई । अटेः शित् आण । अडआणा ।' छि is used in Gujarati in the sense of expressing nausea at something noxious. चप्पळओ - 'चपलात् कः । पस्य च द्विरुक्तिः । Trivikrama has ‘पिज्जं जलम् |' - 'पिबतेर्द्विज्जः ।' मघोणो - 'स्वार्थे णः " सइलासिओ - 'सदा लासिकः । नृत्यशीलत्वात् '। वाउलो - From वाच. पलहिअओ - 'उपलहृदयः । उकारस्य लोपः ' afdea and foot-From aug to be angry. कुम्भुणो- ' म्लायतेः कुम्मादेशे णः । अच्छिहरुलो–'अक्ष्णोर्हरः । अदर्शनीयत्वात् । अक्षिहरात् स्वार्थे डुलः ।' छाइलो - 'छायाया डिल्लोस्त्यर्थे ।' कुडुङ्ग &c. -- 'कुडादुक्तेर्थे डुंग : डंग: डुक्कश्च । कुडङ्ग is used in Sanskrit in the sense of a bower. जरण्डो- 'जरतेरंडः ।' 371 अच्छिविअच्छी- 'आकर्षति व्याकर्षति इत्यत्र कृषेः स्थाने अच्छिविअच्छी ।' धूमरी - 'धूमवत् धूमरी उपमार्थे री । सोत्ती - ' स्रोतसः अस्त्यर्थे डी । द्वित्वम् ।' अहि सिओ - 'ग्रहशंकया रुदितः । अभिसीदतेरुक्तेर्थे डिकः ।' उद्धलो पद्धलो - From उत्स्थल and प्रस्थल. गज्जिलिओ – 'अङ्गस्पर्शाज्जायमाने हासे पुलके चार्थे गर्जतेरिलिआ " चित्तलं - 'चित्तं लातीति ।' Jain Education International पासणिओ, पासाणिओ - 'साक्षात् पार्श्वे नीयतेनेनेत्यर्थे पार्श्वन्नीयतेर्डिक्कः । अवरिज्जं -'अद्वितीयम् । अपरस्य भावार्थे डिज्ज: ।' लाहिल्लो - ' लम्पटः । लाभादुक्तेर्थे डिलः । कडिल:- From कटि. कुटुंबीअं— From कुटुम्ब . अन्तरिजं—-From अन्तरा. अवडुल्लिअं—From अवट - & hollow of a well. The Ms. of प्राकृ० व्याक० वृत्ति of त्रिविक्रम consulted by me gives अवडुंकिभं in place of अवडुल्लिअं. पिप्पिडिअं- 'पिडीपिडी इत्यनुकरणात् कः । आदेडिकारस्य लुकू पो द्वित्वं च । For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy