SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अजन्तस्त्रीलिङ्गाः । वाराणसीकरेण्वां रणोः ।। १ । ४ । ११३ ॥ अत्र रेफणकारयोर्व्यत्ययः स्यात् । वाणारसी ॥ मनखिनीशब्दे वक्रादौ मनखिन्यादित्वाद् द्वितीयादचः परो बिन्दुः । वैलोपे मणंसिणी । समृद्ध्यादिपाठाद् विकल्पेन दीर्घे माणंसिणी । उभयत्र 'लवराम् – ' इति वलोपः । शेषत्वेपि नात्र सकारस्य द्वित्वम् । अचः परत्वाभावात् । न चानुक्तमन्यन्यायेन विप्रतिषेधे परं कार्यमिति न्यायेन परत्वाद् द्वित्वमेव युक्तम् । सामान्य विशेषयोर्विशेषो बलवानिति न्यायात् । बहुलाधिकाराद्वा बिन्दुरेव पूर्वमित्यलमेतिप्रपञ्चेन ॥ तन्वीप्रभृतिषु 'क्ष्मारत्नेन्त्यहृलः' इत्यतः 'अन्त्यहल:' इत्यधिकृत्य 'अर्हत्यु च' इत्यतः '' इति च तन्व्याभे ॥ १ । ४ । १०६ ॥ उकारान्तात् ङीप्रत्ययान्ताः तन्व्याभाः तेषु संयुक्तस्यान्त्यहल: प्रागुत्वम् । तन्वी । तणुई । लध्वी । लहुई । अत्र घस्य हत्वम् । गुर्वी । गरुई । मुकुलादित्वादुत अत्वम् । बह्वी | बहुई । मृद्वी । उई । अत्र ऋतोत्वम् । पृथ्वी । पहुई । अत्रापि ऋतोत्वम् । थस्य हत्वम् । इत्याद्यूहनीयम् ॥ उकारान्तः स्त्रीलिङ्गस्तनुशब्दः । 'नः' इति नस्य त्वम् । तणू । ' शो शु स्त्रियां तु' इति जश्शसोरोदुतौ । र्तणूड | तणूओ । 'टाङिङसाम् ' 'ङसेः श शा शि शे' । इत्यादि । रुचिवत् । एवं रज्जुधेनुप्रभृतयः ॥ ऊकारान्तः स्त्रीलिङ्गो जम्बूशब्दः । सौ जंबू | जसि जंबू । जंबूओ । जंबूउ । संबुद्धौ 'हखलीदूतः' इति ह्रखः । दे जंबु । इत्यादि । गौरीवत् । एवं वधूचमूंश्वश्रूयवागूप्रभृतयः ॥ अलाबूशब्दे १ M., R., and R. ३ इत्यधिकृत्य M. मुकुलादित्वाद्. ६ My ७ °द्यूह्यम् My., P., M. ., and M. drop श्वश्रूयवागू. Jain Education International T. drop वलोपे. २ मतिप्रसङ्गेन | My ., P., ४ उदिति च M. ५ M. has अत्र before T., and ८ तणूओ । तउ । M. R. drop अत्र ऋतोत्वम्. ‹ My., P., P. " १०७ For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy