SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रीरस्तु | वासवादिपर्वालिकोटीरद्योतिताङ्गये । सोमसूर्यालाक्षाय दक्षिणामूर्तये नमः || अथ पैशाची भाषा निरूप्यते । राम सु इति स्थिते प्रथमैकवचनमारभ्य तृतीयैकवचनपर्यन्तं प्राकृतवत् । तृतीयैकवचने राम टा इति स्थिते 'टो डेणल' इति डेल सति इति नो णनोः पैशाच्याम् ।। ३ । २ । ४३ ।। पैशाच्यां भाषायां णकारनकारयोः नैकारादेशो भवति । रामेन । नकारस्यापि पुनर्नकारविधानं णादेशबाधनार्थम् । एवं सर्वत्र णस्य नो विधेयः ॥ ङसौ अतो ङसेस्तुतोश || ३ । २ । ५५ ।। अकारात् परस्य ङसेस्तु तो इत्यादेशौ शितौ भवतः । रामात् । रामातो । 'अतोङसेर्दुदोश्' इत्यातिदेशिकस्यापवादार्थमयं योगः । अन्यत् प्राकृतवत् ॥ अथाकारान्तेषु विशेषाः प्रदर्श्यन्ते ॥ न्यण्यज्ञां ञर् ॥ ३ । २ । ४४ ॥ 'पैशाच्याम्' इत्यनुवर्तते । न्य ण्य ज्ञ इत्येतेषां पैशाच्यां अकारो रिद् भवति । रत्वाद् द्वित्वम् । धन्यः । धज्ञो । गण्यः गञ्ञो । प्राज्ञः । पञ्ञो । एवं सामान्यकार्पण्यसर्वज्ञादिषु संचारणीयम् ॥ प्रतिभास । प्रतिपन्न | वेतस । दामोदर । इत्यादिषु तल्तदोः ।। ३ । २ । ४६॥ तकारदकारयोः पैशाच्यां तकारो लिद् भवति । पतिहासो । पतिपन्नो । वेतसो । तत्र तकारस्य डकाराद्यादेशान्तरबाधनार्थं तकार - 1 १T. has शिष्टार्य . २ T. drops भाषा. ३ नकारो P., My. ४ सामान्यकस्य कार्पण्यकासर्वज्ञादिषु P., My. ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy