SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २५८ षड्भाषाचन्द्रिकायां विधानम् । तामोतरो । दामोदरः । मतो । मदः । इत्यादि कल्पनीयम् || कैमल । कोमल । मुकुल । इत्यादिषु 1 लो ळः ॥ ३ । २ । ४८ ॥ पैशाच्यां लकारस्य लकारः स्यात् । कमळो । कोमळो । मुकुळो । दुस्तिर्यादृशगे ॥ ३ । २ । ४९ ॥ यादृशादिषु दृ इत्यस्य स्थाने ति इत्ययमादेशो भवति । योतिसो । यादृशः । तातिसो । तादृशः । इत्यादि । यादृश । तादृश । भवादृश । अन्यादृश । अत्र न्यस्य । अञ्ञातिसो । एतिसो । ईदृशः । केतिसो । कीदृशः । अत्र उभयत्र 'एलपीडनीडकीदृश इत्यादिना ईत त्वम् । अम्हातिसो । अस्मादृशः । अत्र 'इमष्म - ' इत्यादिना स्मस्य म्हादेशः || आर्य । वर्य । स्नात । कष्ट । दुष्ट । इत्यादिषु -' स्रष्टां रिअ सिनसिटाः कचित् । ३ । २ । ५० ॥ पैशाच्यां र्य न ष्ट इत्येतेषां यथासंख्यं रिअ सिन सिट इत्यादेशा भवन्ति । रिओ । वरिओ । सिनोतो । सिटो । 'कंचित्' इत्यु| त्वादार्य इत्यत्र अय्यो भ्रष्ट इत्यत्र भट्टो इत्यप्यस्ति ॥ टोस्तु तु ।। ३ । २ । ५१ ॥ पैशाच्यां टु इत्यस्य तु इति वा स्यात् । वटुकः । वतुको । कुटुंबं ॥ कुतुवं । पटुदेहः । पतुदेहो || योल्पो हृदये || ३ । २ । ५२ ।। हृदयशब्दे यस्य पो लित्स्यात् । हृदयसंतोषः । हितपसंतोसो ॥ शषोः सः ।। ३ । २ । ४७ ॥ पैशाच्यां सकारषकारयोः सकारो भवति । शेषः । सेसो । वेषः । १ कालकोलाहलकुडिलादिषु T. २ यादृशः । यातिसो । तादृशः । तातिसो T. ३ T. has after it: - भवादृशः । भवातिसो । अस्मादृशः । अम्हातिसो | अत्र 'मम' - इत्यादिना स्मस्य म्हादेशः । अन्यादृशः । ४ T. has अर्य: before it. T. has ara: before it. ६ कष्ट: before it T. ७T. adds दुष्ट: । दुसिटो | ८ भवति T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy