SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ षड्भाषाचन्द्रिकायां निहुरो । अत्र 'कग-' इति षलोपे शेषस्य द्वित्वम् । भसलशब्दो भ्रमरपर्यायः संस्कृत इव ॥ हरिद्रादौ ॥ १।३ । ७८॥ 'रः' इत्यनुवर्तते । 'लः' इति च । हरिद्रादौ रेफस्य लत्वं भवति । पृथक्त्वान्नित्यम् । चरणः । चलणो । इत्यादि । हरिद्रादि-हरिद्रा । अङ्गार । चरण । युधिष्ठिर । सुकुमार । शिधिर । सत्कार । मुखर । वरुण । किरात । रुग्ण । अपद्वार । करुण । दरिद्र । परिघ । परिखा । मत्सर । संवत्सर । पारिभद्र । दारिद्य । कातर । इत्यादि । किरिबरे' डः ॥१।३ । ७९ ॥ किरिशब्दे बेरशब्दे च रस्य डः स्यात् । बेडो । बेरः । करभो मण्डूको दुन्दुभिर्वा ॥ खोः करवीरे णः॥१।३। ८०॥ 'रः' इत्यनुवर्तते । अत्र खोरादे रेफस्य णत्वं स्यात् । कणवीरो ॥ लोहललाङ्गललाले वा ॥ १।३ । ८२॥ अस्तोरखोरच इति निवृत्तम् । 'लो ललाटे च' इत्यतः 'लः' इत्यनुवर्तते । पूर्वसूत्रात् ‘णः' इति च । लोहलादिप्वादेर्लकारस्य णो वा स्यात् । लंगलहत्थो । णोहलो । लोहलो । शब्दविशेषः। णंगलहत्थो । लांगलहस्तः । अत्र 'स्वरस्य बिन्द्वमि' इति हखः । 'संयोगे' इति वा । दीर्घलाङ्गूलः । दिग्णंगूलो । दिग्घलंगूलो ॥ बो मः शबरे ॥ १ । ३ । ८४ ॥ अत्र बस्य मः स्यात् । शंबलः । समरो ।। 'नीवीखने वा' इत्यतः 'वा' इत्यधिकृत्य १ वदेव R., T. २ भेरे M. ३ M. has 'रः' इत्यनुवर्तते before it. ४ मेरः । भेडो । M. ५ शफरविशेषः R., T. ६ लाङ्गलहस्तः । गंगळहत्थो । लंगळहत्थो । M. ७ दिग्घणंगूळो । M. ८M. drops दिग्घलंगूलो। ९ M., R. and T. drop शबलः । १० सम्मरो। M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy