SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः । कारस्य इत्वं तलोपश्च । अनीये । करणीयः । करणिज्जो । करणीओ। उत्तरीयपटः । उत्तरिजपडो । उत्तरीअवडो । कृत्ये । मेयः । मेजो। मेओ । इत्यादि। - इन्मयटि ॥१।३। ६९ ॥ 'यः' इत्यनुवर्तते । 'तु' इति च । मयट्प्रत्यये यकारस्य इकारो वा स्यात् । विषमयः । विसमइओ । विसैमओ । इत्यादि । कतिपये वहशौ ॥१।३ । ७२ ॥ 'यः' इत्यनुवर्तते । अत्र यस्य वत्वहत्वे भवतः । हत्वे शित्वात् पूर्वस्य दीर्घः । कइवओ। कइवाहो ॥ अर्थपरे तो युष्मदि ॥ १।३। ७३ ॥ 'यः' इत्यनुवर्तते । अर्थपरे युष्मच्छब्दे यकारस्य तकारः स्यात् । तुझकेरो । 'अर्थपरे' इति किम् । जुझअमप्पअरणं । युष्मदस्मत्प्रकरणम् ॥ आदेर्जः॥१।३ । ७४ ॥ _ 'यः' इत्यनुवर्तते । आदेर्यस्य जः स्यात् । यमः । जमो । इत्यादि । 'आदेः' इति किम् । अवयवो । बहुलाधिकारात् सोपसर्गस्यानादेरपि । संयोगः । संजोओ। संयमः । संजमो । कचिन्न भवति । प्रयोगः । पओओ ॥ 'भ्यौ बृहस्पतौ तु बहोः' इत्यतः 'तु' इत्यनुवर्तते । 'रो डा पर्याणे' इत्यतः 'र' इति च । लो जठरवठरनिष्ठुरे ॥ १।३ । ७७॥ जठरादौ रस्य लत्वं वा स्यात् । जठरानलः । जढलाणलो । जर्द्धराणलो । वेढलो । वढरो । अत्र 'ठः' इति ठस्य ढत्वम् । णिट्ठलो । १ करणीयो M. २ उत्तरीअपडो M. ३ M. drops विसमओ। ४ M. and T. have युष्मदीयः before it. ५ जुह्माअह्मापअरणं । M. ६ संजोओ । संयोगः । M., R., T. ७ संजमो। संयमः। M., R., T. ८ जढरानलो M. ९ पढलो। पढरो। M. 'यः' इत्यनुवतः किम् । अवयवा मो। कचिन्न भवात ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy