SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ८० षड्भाषा चन्द्रिकायां 1 1 आमेलो । पंक्षे । आवेलो । अत्र 'एल्पीड - ' इत्यादिना ईकारस्य एत्वम् ॥ फस्य भहौ वा ॥ १ । ३ । ६० ॥ अस्तोरखोरचः परस्य फकारस्य भकारहकारौ यथासंभवं व्यवस्थितविभाषया भवतः । क्वचिद्भः । रेफः । रेभो । कचिद्धः । मुक्ताफलम् । मोत्ताहळं । कैचिदुभावपि । सफलम् । सभळं । सहळं । इत्यादि । अस्तोरित्येव । गुल्मः । गुब्भो । अखोरित्येव । फणी । च इत्येव । गुंफति । गुंफइ । प्राय इत्येव । कसणफणी ॥ बो वः ।। १ । ३ । ६१ ॥ असंयुक्तस्यानादौ वर्तमानस्याचः परस्य बस्य वो भवति । शबलः । सवल । इत्यादि ॥ कबन्धे || १ । ३ । ६२ ॥ अत्र बँकारस्य वकारयकारौ ङितौ भवतः । ङित्वात् सानुनासिक उच्चारः । कवन्धो । कयन्धो ॥ ' त्वभिमन्यौ मः' इत्यतः 'मः' इत्यधिकृत्य तुडो विषमे ॥ १ । ३ । ६७ ॥ अत्र मस्य डो वा स्यात् । विसो । विसमो | यो जतियानीयोत्तरीयकृत्येषु ।। १ । ३ । ६८ ॥ 'तु' इत्यनुवर्तते । तीये अनीये च प्रत्यये उत्तरीयशब्दे कृद्विहितप्रत्यये च यकारस्य जकारो वा स्यात् । रित्वाद् द्वित्वम् । तृतीयः । तइज्जो । पक्षे । ईओ । अत्र 'ऋतोत्' इत्यत्वम् । गभीरादिपाठादी १ M. drops पक्षे. २ एत्वं भवति। M. P. and My. drop the portion from कचिद्धः to इत्यादि । ४ पुष्पम् । पुष्पम् M. for गुल्मः । गुब्भो । ५ भोरित्येव । गुंफइ । for अच इत्येव । गुंफति । गुंफइ । M.M. has कृष्णफणी after कोच्चारः । M. ९ इत्यधिकृत्य M. कसणफणी । १० तइवो M. ७ बस्य M. ८ नासि Jain Education International ― For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy