SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः । पवर्गादेशाः । ७९ 1 'णः' इत्यनुवर्तते । 'नैः' इति च । अत्र नकारस्य णकारहकारौ वा भवतः । विओ । णाविओ । नाविओ ॥ अथ वर्गादेशाः ॥ पो वः ।। १ । ३ । ५५ ॥ असंयुक्तस्यानादौ वर्तमानस्याचः परस्य पकारस्य प्रायो वः स्यात् । शापः । सावो । इत्यादि । अस्तोरित्येव । विप्रः । विप्पो । अखोरित्येव । पढ । पठति । अच इत्येव । कॅम्पो । प्राय इत्येव । कपिः । कई । रिपुः । रिऊं । एतेन प्रायो लोपवकारयोः पकारस्य युगपत् प्राप्तयोर्यत्र श्रुतिसुखमुत्पद्यते स तत्र विधेयः ॥ फः पाटिपरिघपरिखपिरुपपनस पारिभद्रेषु ।। १ । ३ । ५६ ॥ 'पः' इत्यनुवर्तते । णिजन्ते परिधातौ परिघादिषु च पस्य फत्वं भवति । परिघः । फलिहो । अत्र घस्य हः । हरिद्रादित्वाद्रस्य लत्वम् । पैनसः । फैणसो । फणसः संस्कृतेपि । परुषः । फरुसो । पारिभद्रः । फालिहो । भस्य हः । हरिद्रादित्वाद्रेफस्य लत्वम् ॥ ' प्रभूते वः ॥ १ । ३ । ५९ ॥ 'पः' इत्यनुवर्तते । अत्र पकारस्य वकारः स्यात् । बहुत्तो । तैलादित्वाद् द्वित्वम् ॥ नीपापीडे मो वा ॥ १ । ३ । ५७ ।। नीपे आपीडे च पस्य मो वा स्यात् । णीमो । पक्षे । नीवो । १ M. drops 'न:' इति च. M. २ कारो वा स्यात् । R., T. ३ स्यात् । ४ ह्रापिओ । R. ५ M. and R. drop अथ. ६ पवर्गस्यादेशाः । My .; P., पस्यादेशाः । R. ७ वकारः R. • R. has कम्प: before after रिऊ | १० R. has पकारस्य for १२ R. has परुषः । परुसो before पनसः । कम्पो. ९ R. has इत्यादि एतेन. ११ पनसपरुष M. १३ पणसो M., R. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy