SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः । हस्य घो बिन्दोः ॥ १।३ । ८६ ॥ बिन्दोः परस्य हस्य घो वा स्यात् । संहारः । संघारो । संहारो। सिंहः । सिंघो । अस्य विंशत्यादिपाठाद्विन्दोः श्लोपलि शित्वात् पूर्वस्य दीर्घे सीहो इत्यपि । कचिदबिन्दोरपि । दाहः । दाघो । 'शोः सल्' इत्यतः 'शो.' इत्यधिकृत्य प्रत्यूषदिवसदशपाषाणे तु हः॥१।३ । ८८॥ एषु शोः शषसानां हकारो वा स्यात् । प्रत्यूषः । पंचूहो । पञ्चूसो । अत्र 'त्योचैत्ये' इति त्यस्य चः । दिअहो । दिअसो । पाहाणो । पासाणो॥ छल षदछमीसुधाशाबसप्तपणे ॥ १।३।९०॥ _ 'शोः' इत्यनुवर्तते । एषु शोश्छत्वं लित् स्यात् । षण्मुखः । छम्मुहो । षट्पदः । छप्पओ । शाबः । छावो । सप्तपणे । 'हे दक्षिणेस्य' इत्यतः 'अस्य' इत्यधिकृत्य 'खमादाविल्' इत्यतः 'इल् इति च सप्तपणे फोः॥१।२।१३ ॥ अत्र द्वितीयस्यावर्णस्येत्वं लिद्भवति । छत्तिवण्णो । सुधाकरः । छुहारो ॥ पादपीठादिषु विशेषाः कथ्यन्ते । 'सिरीयां वा' इत्यतः 'वा' इत्यधिकृत्य लुक् पादपीठपादपतनदुर्गादेव्युदुम्बरेचीन्तर्दः ॥ १।३।९२ ।। पादपीठादिष्वन्तर्वर्तमानस्य 'देः दकारस्य अचा सहितस्य लुग्वा स्यात् । नतपादपीठः । णअपावीढो । अपाअवीढो । अत्र 'ठः' इति १ P. and My. have संघारो । संहारो। संहारः। २ R. drops संहारो. ३ पूर्वस्याचो M. ४ पच्छूहो । M. ५ M. drops पञ्चूसो. ६ M. has पच्छूसो before दिअहो । ७ इत्यनुवर्तते R. ८लित् स्यात् R. ९ सीरायां M. १० इत्यधिकृत्य M., R. ११ चादोन्तः M. १२ R. and T. drop दः. १३ M. drops णअपाअवीढो। का . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy