SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अजन्तनपुंसकलिङ्गाः । १०९ स्यापि भवतीति हेमचन्द्राचार्यवचनादपि केवलस्य मातृशब्दस्येदुतौ भवतः ॥ स्वसृशब्दस्य विशेषः । स्वसृगाड्डालूं ।। २ । २ । ४१ ॥ स्वस्रादेः स्त्रियां डालू स्यात् । ससा । णणंदा ॥ दुहितृशब्दस्य 'स्त्रीभगिनी—' इत्यादिना वा दूआ इत्यादेशः । दूआ । पक्षे दुहि । इत्यादि । जायावत् ॥ ओकारान्तः स्त्रीलिङ्गो द्योशब्दः । कप्रत्ययः । जोआ । जोआओ । जायावत् ॥ गोशब्दस्य 'गव्य उदाइत् ' इति अउत्वे गऊ । आइत्वे गाई । इत्यादि । तनुवचिवच्च ॥ रैशब्दे कप्रत्ययः । ‘ऐच एङ्' । रेआ । रेआओ । जायावत् ॥ नौ शब्दे I नाव्यावः ।। १ । २ । १०५ ।। 'ऐच एङ्' इत्यतः 'ऐचः' इत्यनुवर्तते । अत्रैचः आव इत्यादेशो भवति । टाप् । णावा । इत्यादि । जायावत् ॥ इत्यजन्तस्त्रीलिङ्गाः ॥ अथाजन्तनपुंसकलिङ्गाः । अकारान्तनपुंसकलिङ्गो वनशब्दः । वैन सु इति स्थिते 'इलुगनपि सोः' इत्यतः 'सोः' इत्यधिकृत्य मङ्लुगसंबुद्धेर्नपः ॥ २ । २ । ३० ॥ नपुंसकलिङ्गात् परस्य सोर्मकारो ङानुबन्धो लुक् च भवति । असंबुद्धेरामन्त्रणार्थे न भवति । वँणं । बहुलाधिकारादकारान्तेषु लुङ् न दृश्यते ॥ जश्शसोः श्रिशिशिङजश्शसोः ।। २ । २ । ३१ ।। २ The १ After this M. has डिति अकारो लित् स्यात्. heading is dropped in P. and My. ३ °लिङ्गः कुण्डशब्दः M., R. ४ कुण्ड for वन M., R., T. ५ इत्यधिकृत्य M. R. ६R.. drops च. , ७ कुंड T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy