SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Appendix containing Illustrations of the Apabhrams 'a. 9500--- Hemachandra has treated the subject of the Apabhrams'a at great length, giving good illustrations of verses in the Apabhrams'a. They are given here in illustration of the corresponding Sûtras in the text. Their Sanskrit equivalents are not given by Hemachandra. For this I had to consult the commentary designated Vyutpattidipika, otherwise known as Dhundhika, composed by Udayasaubhagyagani. Of this commentary there are two MSS. in the Deccan College Library. Illustrations for Hemachandra's work are given in the order of the Sûtras as they are found in the text. स्वम्यत उत् ॥ ३ । ४ । २ । P. 264 दहमुहु भुवण - भयंकरु तोसिअ - संकरु णिग्गउ रह-वरि चडिअउ । मुहु छंमुहुझाइवि एकहिं लाइव णावइ दइवें घडिअउ ॥ The corresponding Sanskrit is as under:दशमुखो भुवनभयंकरस्तोषितशंकरो निर्गतो रथवरे चटितः । चतुर्मुखं षण्मुखं ध्यात्वैकस्मिलॅगित्वेव दैवेन घटितः ॥ ( एकस्मिन् रावणे एतद्द्वयमपि एकीकृत्य रावणो घटितो निर्मितः । दशमुखत्वादित्यर्थः ॥ ) सुससोः ॥ ३ । ४ । २७ ॥ P. 264– एइ ति घोडा एइ थलि एइ ति निसिआ खग्ग । एत्थु मुणीसिम जाणीअइ जोनवि वालइ वग्ग ॥ एते ते घोटकाः एषा स्थली एते ते निशिताः खगाः । अत्र मनुष्यत्वं ज्ञायते येनापि वालयति वल्गम् ( वल्गु ? ) ॥ ( अत्र स्यम्जसां लोपः ) - जिवँ जिवँ वंकिम लोअणहं णिरु सामलि सिक्खे | तिवँ तिवँ वम्महु निअय- सरु खरपत्थरि तिक्खेइ ॥ यथा यथा वक्रत्वं लोचनानां निश्चितं श्यामला शिक्षते । तथा तथा मन्मथो निजकशरान् खरप्रस्तरे तीक्ष्णान् करोति ॥ ( अत्र स्यम्शसां लोपः ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy