SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ 164 APPENDIX: APABHRAMS'A. यातु मा यातं पल्लवत पश्यामि कति पदानि ददाति । हृदये तिरश्चीनोहमेव परं प्रियो डम्बराणि करोति ॥ (स्त्री कथयति-यातु यातं मा पल्लवत प्रतिषेधयत । पश्यामि कति पदानि ददाति । हृदयेहमेव तिरश्चीनोस्मि । परं केवलं प्रियो डम्बराणि करोति । न तु यास्यतीति शेष इत्यर्थः ). एवमेम ॥ ३ । ३ । ३६ ॥ P. 280 Hemachandra gives yra as a substitute for gay and has: पिय-संगमि कउ निद्दडी पिअहो परोक्खहो केम्व । मई बिन्निवि विनासिआ निद्द न एम्ब न तेम्व ॥ प्रियसंगमे कुतो निद्रा प्रियस्य परोक्षस्य कथम् । मया द्वे अपि विनाशिते निद्रा न एवं न तथा ॥ नहि नाहि ॥ ३ । ३ । ३७ ॥ P. 280. Hemachandra has नाहिं एत्तहे मेह पिअन्ति जलु एत्तहे वडवानल आवइ । पेक्खु गहीरिम सायरहो एकवि कणिअ नाहिं ओहट्टइ ॥ इतो मेघाः पिबन्ति जलमितो वडवानल आवर्तयति। पश्य गभीरिमां सागरस्य एकापि कणिका नहि अपवर्तते ॥ ( अस्मिन् पक्षे मेघा जलं पिबन्ति । इतो वडवानल आवर्तयति शोषयति । सागरस्य गभीरिमां पश्य । एकापि कणिका न हि अपवर्तते ऊना न भवतीत्यर्थः ॥). प्रत्युत पच्छलिउ ॥३। ३ । ३८ ॥ P. 280Hemachandra gives que as a substitute and has: साव-सलोणी गोरडी नवखी कवि विस-गण्ठि । भडु पञ्चलिउ सो मरइ जासु न लग्गइ कण्टि ॥ सर्वसलावण्या गौरी नवीना कापि विषग्रन्थिः । भटः प्रत्युत स म्रियते यस्य न लगति कण्ठे । ( यस्य कण्ठे न लगति स भटः कामुकः प्रत्युत सन्मुखं म्रियत इत्यर्थः ॥). एवमेव एमइ ॥ ३ । ३ । ३९ ॥ P. 280 एम्वइ is the substitute given by Hemachandra who has:-एम्वइ सुरउ समत्तु । एवमेव सुरतं समाप्तम् । समं समाणु ॥ ३ । ३ । ४० ॥ 281 कन्तु जु सीहहो उवमिअइ तं महु खण्डिउ माणु । सीहु निरक्खय गय हणइ पिउ पय-रक्ख-समाणु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy