SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ APPENDIX: APABHRAMS'A. 163 (तद्वल्लभं वस्तु स्मर्यते यन्मनाक् न विस्मरति । यस्मिन् वस्तुनि पुनः स्मरणं यावद्गतं तस्य स्नेहस्य किं नाम न किंचिदित्यर्थः ॥). चञ्चलु जीविउ धुवु मरणु पिअ रूसिज्जइ काई । होसई दिअहा रूसणा दिवई वरिस-सयाई ॥ . चञ्चलं जीवितं ध्रुवं मरणं प्रिय रुष्यते कथम् । भविष्यन्ति दिवसा रोषणस्य दिव्यानि वर्षशतानि ॥ डेंडाववश्यमः ॥३।३ । २७ । P. 280--- जिब्भिन्दिउ नायगु वसि करहु जसु अधिन्नइं अन्नई। मूलि विणइ तुंबिणिहे अवसे सुक्कइं पण्णइं ॥ अवस न सुअहिं सुहच्छिअहिं॥ जिह्वेन्द्रियं नायकं वशे कुरुत यस्याधीनान्यन्यानि । मूले विनष्टे तुम्बिन्या अवश्यं शुष्यन्ति पर्णानि ॥ अवश्यं न स्वपन्ति सुखासिकायाम् । परमेकशसोर्ड डि ॥३।३ । २८ ॥ P. 280 एकसि सील-कलंकिअहं देजहिं पच्छित्ताई। जो पुणु खण्डइ अणुदिअहु तसु पच्छित्ते काई ॥ एकशः शीलकलङ्कितानां दीयन्ते प्रायश्चित्तानि । यः पुनः खण्डयत्यनुदिवसं तस्य प्रायश्चित्तेन किम् ॥ (एकशः एकवारं शीलकलङ्कितानां येषां शीलं कलङ्कितं तेषां शीलकलङ्कितानामालोचनरूपाणि प्रायश्चित्तानि दीयन्ते। यः पुनरनुदिवसं खण्डयति तस्य प्रायश्चित्तेन किमित्यर्थः ॥). गुणहि न संपय कित्ति पर ॥ गुणैर्न संपदः कीर्तिः परम् ॥ इदानीमेव्वहि ॥ ३ । ३ । ३४ ॥ P. 280 Hemachandra gives एम्वहिं as a substitute for इदानीम्. His instance is as follows: हरि नच्चाविउ पङ्गणइ विम्हइ पाडिउ लोउ । एम्वहिं राह-पओहरहं जं भावइ तं होउ ॥ हरिनर्तितः प्राङ्गणे विस्मये पातितो लोकः । इदानीं राधापयोधरयोर्यत् प्रतिभाति तद् भवतु ॥ एव जि ॥ ३ । ३ । ३५ ॥ P. 280.--- जाउ म जन्तउ पल्लवह देक्खउं कइ पय देइ । हिअइ तिरिच्छी हां जि पर पिउ डम्बरई करेइ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy