SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ 162 APPENDIX; APABHRANS'A. जेप्पि असेसु कसाय-बलु देप्पिणु अभउ जयस्सु । लेवि महव्वय सिवु लहहिं झाएविणु तत्तस्सु ॥ जित्वा अशेषं कषायबलं दत्त्वा अभयं जगतः । लात्वा महाव्रतानि शिवं लभन्ते ध्यात्वा तत्त्वम् ॥ तुम एवमणाणहमणहि च ॥३। ३ । २० ॥ P. 279-- देवं दुकरु निअय-धणु करण न तउ पडिहाइ । एम्वइ सुहु भुजणहं मणु पर भुञ्जणहिं न जाइ ॥ दातुं दुष्करं निजकधनं कर्तुं न तपः प्रतिभाति । एवमेव सुखं भोक्तुं मनः परं भोक्तुं न याति ॥ जेप्पि चएप्पिणु सयल धर लेविण तवु पालेवि । विणु सन्तें तित्थेसरेण को सक्कइ भुवणेवि ॥ जेतुं त्यक्तुं सकलं धरां लातुं तपः पालयितुम् । विना शान्त्या तीर्थेश्वरेण कः शक्नोति भुवनेपि ॥ ( निजकं धनं दातुं दुष्करं तपः कर्तुं न प्रतिभाति । एवमेव सुखं भोक्तुं मनः परं भोक्तुं न यातीत्यर्थः ॥ ). (शान्तिरूपतीर्थेश्वरेण विना सकलं जेतुं धरां त्यक्तुं तपो लातुं पालयितुं क शक्नोति भुवनेपीत्यर्थः ॥). तणेणतेसिंतेसितेहिंकेहिं तादर्से ॥ ३ । ३ । २५ ॥ P. 279 Hermachandra has रेसि and रेसिं for तेसि and तेसिं. His instance is: ढोला एह परिहासडी अइभ न कवणहिं देसि । हउं झिज्जउं तउ केहिं पिअ तुहुं पुणु अनहि रेसि ॥ नायक एषा परिभाषा अतितन कस्य कृते । अहं क्षीये तव कृते प्रिय त्वं पुनरन्यस्यार्थे ॥ ( हे नायक एषा परिभाषा रीतिः अतितन (?) अत्यद्भुता वर्तते इति शेषः । हे प्रिय अहं तव कृते क्षीये क्षयं प्राप्नोमि त्वं पुनरन्यस्यार्थे क्षीयसे इत्यर्थः ॥). एवं तेहिंरेसिमावुदाहार्यो । वड्डत्तणहो तणेण । बृहत्त्वस्य कृते।। स्वार्थे डुः पुनर्विनाध्रुवमः ॥ ३ । ३ । २६ ॥ P. 280 सुमरिजइ तं वल्लहउं जं वीसरइ मणाउं । जहिं पुणु सुमरणु जाउं गउ तहो नेहहो कई नाउं ॥ स्मर्यते तद्वल्लभं यद् विस्मरति मनाक् । यम्मिन् पुनः स्मरणं यावद् गतं तस्य स्नेहस्य किं नाम ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy