SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ APPENDIX: APABHRAMSA. 169 अनर्थका घइमादयः ॥ ३ । ३ । ५८ ॥ P. 282 अम्मडि पच्छायावडा पिउ कलहिअउ विआलि । घई विवरीरी बुद्धडी होइ विणासहो कालि ॥ अम्ब पश्चात्तापः प्रियः कलहायितो विकाले । विपरीता बुद्धिर्भवति विनाशस्य काले ॥ (विकाले संध्यायाम् ). डेतुलडेवडावियत्कियति च व्यादेवतुपः ॥३॥३॥१२॥ P. 282 जेवड्ड अन्तरु रावण-रामहं तेवड अन्तरु पट्टण-गामहं ॥ यावदन्तरं रावणरामयोस्तावदन्तरं पत्तनग्रामयोः ॥ त्वतलौ प्पणं ॥ ३ । ३ । १६ ॥ P. 283वड्डप्पणु परिपाविअइ । वडत्तणहो तणेण । बृहत्त्वं प्राप्यते । बृहत्त्वस्यार्थे । तव्यस्य एव्वइएप्पइएव्वाः ॥ ३ । ३ । १७ ॥ P. 283 Hemachandra gives इएव्वउं, एव्वळ, and एवा as three substitutes for you and gives the following instances: एउ गृण्हेप्पिणु धुं मई जइ प्रिउ उव्वारिजइ। महु करिएव्वउं किंपि णवि मरिएव्वउं पर देजइ ॥ देसुच्चाडणु सिहि-कढणु घण-कुट्टणु जं लोइ । मंजिहए अइरत्तिए सव्वु सहेव्वउं होइ ॥ सोएवा पर वारिआ पुप्फवईहिं समाणु । जग्गेवा पुणु को धरइ जइ सो वेउ पमाणु ॥ एतद् गृहीत्वा यन्मया यदि प्रिय उद्वार्यते । मम कर्तव्यं किमपि नापि मर्तव्यं परं दीयते ॥ ( केनापि सिद्धपुरुषेण विद्यासिद्धये नायिका प्रति धनादिकं दत्त्वा भर्तरि प्राप्ते नायिकाया उक्तिरियम् । एतद् गृहीत्वा यन्मया यदि प्रिय उद्वार्यते त्यज्यते तर्हि मम कर्तव्यं किमपि नापि परं केवलं मर्तव्यमेव दीयत इत्यर्थः ।) देशोच्चाटनं शिखिक्वथनं घनकुटनं यल्लोके । मञ्जिष्ठयातिरक्तया सर्व सोढव्यं भवति ॥ (देशोच्चाटनं देशपरित्यागः शिखिक्वथनमग्नितापो धनकुट्टनं यल्लोके वर्तते तत् सर्वं मञ्जिष्ठयातिरक्तया सोढव्यम् । एतावतातिरक्तत्वं विरूपमित्यर्थः ॥). खपितव्यं परं वारितं पुष्पवतीभिः समम् । जागर्तव्यं पुनः को बिभर्ति यदि स वेदः प्रमाणम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy