SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ 170 APPENDIX: APABHRAMS'A. (पुष्पवतीभिर्ऋतुमतीमिः समं खपितव्यं परं वारितं ताभिः समं पुनर्जागर्तव्यं को बिभर्ति यदि स वेदः प्रमाणमित्यर्थः ॥) तृनो णअल् ॥ ३ । ३ । २२ ॥ P.283Hemachandra gives Sto37 in place of Oter, Vide Notes p. 310. हत्थि मारणउ लोउ बोल्लणउ पडहु वज्जणउ सुणउ भसणउ । हस्ती मारयिता लोकः कथयिता पटहो वदिता शुनको भसिता। छस्य युष्मदादेहरः॥३। ३ । २३ ॥ P. 283 संदेसें काई तुहारेण जं सङ्गहो न मिलिजइ । सुइणन्तरि पिएं पाणिएण पिअ पिआस किं छिजइ ॥ संदेशेन किं युष्मदीयेन यत् सङ्गो ( सङ्गस्य ?) न मिल्यते । खानान्तरेपि पानीयेन प्रिय पिपासा किं छिद्यते ॥ दिक्खि अम्हारा कन्तु । बहिणि महारा कन्तु । पश्य मदीयं कान्तम् । भगिनि मदीयः कान्तः । अडडडुल्ला स्वार्थिककलुक् च ॥ ३ । ३ । २९ ॥ P. 283 विरहानल-जाल-करालिअउ पहिउ पन्थि जं दिट्ठउ । तं मेलवि सव्वहिं पन्थिअहिं सोजि किअउ अग्गिट्ठउ ॥ विरहानलज्वालाकरालितः पथिकः पथि यद् दृष्टः । तन् मिलित्वा सर्वैः पथिकैः स एव कृतोमिष्ठः ॥ महु कन्तहो बे दोसडा । मम कान्तस्य द्वौ दोषौ ॥ एक कुडुल्ली पञ्चहिं रुद्धी । एका कुट्टी पञ्चभी रुद्धा ॥ लटो हिंवा झझ्योः ॥३। ४ । ५१॥ P. 284मुह-कबरि-बन्ध तहे सोह धरहिं नं मल्ल-जुज्झु ससि-राहु करहिं। तहे सहहिं कुरल भमर-उल-तुलिअ नं तिमिरडिम्भ खेल्लन्ति मिलिअ ॥ मुखकबरीबन्धौ तस्याः शोभां धरत इव मल्लयुद्धं शशिराहू कुरुतः । तस्याः शोभन्ते कुरला भ्रमरकुलतुलिता इव तिमिरडिम्भाः क्रीडन्ति मिलित्वा ॥ हिास्सिपोः॥ ३ । ४ । ५२ ॥ P. 284 वप्पीहा पिउ पिउ भणवि कित्तिउ रुअहि हयास । तुह जलि महु पुणु वल्लहइ बिहुवि न पूरिअ आस ॥ बप्पीहा ( चातक ) प्रिय प्रिय भणित्वा कियत् रोदिषि हताश । तव जले (जलधरेण) मम पुनर्वल्लभेन द्वयोरपि न पूरिता आशा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy