SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ आत्मनेपदे सप्तम्याम् वप्पीहा कई बोलिएण निग्घिण वार इ वार । सायरि भरिअर विमल-जलि लहहि न एकइ धार ॥ बप्पीहा ( चातक ) किं कथनेन निर्घृण वारंवारम् । सागरे भृते विमलजलेन लभसे नैकामपि धाराम् । has:--- APPENDIX; APABHRAMSA. आयहिं जन्महिं अन्नहिंवि गोरि सु दिज्जहि कन्तु । गय मत्तहं चत्तङ्कुसहं जो अब्भिडइ हसन्तु ॥ अस्मिञ् जन्मन्यन्यस्मिन्नपि गौरि तं दद्याः कान्तम् । गजानां मत्तानां त्यक्ताङ्कुशानां यः संगच्छते हसन् ॥ हु थध्वमोः ॥ ३ । ४ । ५३ ॥ P. 284– बलि अब्भत्थणि महु - महणु लहुईहूआ सोइ । जइ इच्छहु वत्तणडं देहु म मग्गहु कोइ ॥ बलेरभ्यर्थने मधुमन्थनो लघुकीभूतः सोपि । यदीच्छथ वृद्धत्वं ( बृहत्त्वं ) दत्त मा मार्गयथ कमपि ॥ उमिबिटोः ॥ ३ । ४ । ५४ ॥ P. 284 Hemachandra gives विहि विनडउ पीडन्तु गह मं धणि करहि विसाउ । संपइ कड्डउं वेस जिवँ छुडु अग्घइ ववसाउ ॥ विधिर्विनयतु पीडयन्तु ग्रहा मा प्रिये कुरु विषादम् । संपदं कर्षामि वेषमिव यद्यर्धति व्यवसायः ॥ बलि किज्जरं सुअणस्सु । बलिं करोमि सुजनस्य । ( यदि व्यवसायः स्यात् तर्हि संपदः सुलभा इत्यर्थः । ) हुं मस्महिङोः ॥ ३ । ४ । ५५ ॥ P. 284 instead of as in the text and रण खग्ग-विसाहिउ जहिं लहहुं पिय तहिं देसहिं जाहुं । - दुब्भिक्खें भग्गाई विणु जुज्झें न वलाहुं ॥ खड्ग विसाधितं यस्मिन् लभामहे प्रिये तस्मिन् देशे यामः । रणदुर्भिक्षेण भग्ना विना युद्धेन न बलामहे ॥ Jain Education International ( न बलामहे न रतिं प्राप्नुम इत्यर्थः ) 171 For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy