SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १८४ षड्भाषाचन्द्रिकायां स्यात् । रोक्कअं । पीतपतितपेटितेषु वरत्तो ॥१४४ ॥ एष्वयं स्यात् । वैरत्तो । वर्धितपरिनुत्तयोः सडिअग्गिरं ॥ १४५ ॥ अनयोरयं स्यात् । सैडिअग्गिरं । दारिते उच्चलो ॥१४६ ॥ अत्रेदं प्रयोज्यम् । उँच्चलो । वञ्चिते अवाडिओ ॥ १४७ ॥ अत्रैतत् स्यात् । अवाडिओ । ऊरिसंकिअनङ्गअपंसुला रुद्धे ॥१४८॥ रुद्ध त्रय एते निपात्याः । ऊरिसंकिओ । नङ्गओ । पंसुलो । अपूर्णगूढस्खलितेषु गमिदो ॥ १४९ ॥ त्रिष्वयं निपात्यः । गमिदो । आरूढचूर्णितपीतोद्विग्नेषु संसाओ ॥ १५० ॥ चतुर्वयं निपात्यः । संसाओ । दृष्टे उत्तुओं ॥१५१ ॥ दृष्टे अयं निपात्यः । उत्तुर्यो । इत्यादि । कृष्टानुपसर्गधृष्टवाक्ये विद्वस्वाचस्पतिविष्टरश्रवस्प्रचेतस्प्रोक्तादीनां विबादिप्रत्ययान्तानां चामिचित्सोमसुदित्यादीनां सुग्लौसुम्लै इत्यादीनां च पूर्वैः कविभिरप्रयुक्तानां प्रतीतिवैषम्यकरः प्रयोगो न कर्तव्यः । शब्दान्तरैरेव तदर्थोभिधेयः । यथा कृष्टः कृशः वाचस्पतिगुरुः विष्टरश्रवाः हरिरित्यादि । घृष्टशब्दस्य सोपसर्गस्य प्रयोग इष्यत एव । मंदरअडपरिघट्ट । मन्दरतटपरिघृष्टम् ॥ ___ इति श्रीमदखिलविद्यापरिवारदक्षिणामूर्तिमहादेवप्रसादलब्धविद्येपूर्वोत्तरमीमांसाशब्दतकसाहित्यसार्वभौमचरकूरियज्ञेश्वरभट्टोपाध्यायतनयकोण्डभट्टोपाध्यायशिष्येण । सर्वाम्बिकागर्भशुक्तिमुक्तामणिना दक्षिणामूर्तिमहादेव किङ्करेण सर्व विद्वत्कविमतेन लक्ष्मीधरेण विरचितायां षड्भाषाचन्द्रिकायां प्राकृतप्रक्रियायां सुबन्तविभागः २३संपूर्ण:२५ ॥ १ Omitted in P., My. २ Omitted in P., My. ३ Omitted in My., P. ४ Omitted in P., My. ५ Omitted in P., My. ६P. and My. omit the instances. ७ गमिलो M. ८ स्यात् M. ९ गमिलो M.; Omitted in My., P. १० घृष्टा °M. ११ मृष्ट M. १२ M. omits वाक्य. १३ M. drops इत्यादीनां च. १४ तथाभिधेयाः M. १५ °विद्येन T. १६ T. has कर्तृ for शब्दतर्क. १७ T. has दव for चर. १८ तनयेन T. १९ M. drops कोण्डभट्टोपाध्याय. २० M. drops शुक्ति. २१ M. drops महादेव २२ नुतेन T. २३ समाप्तः T. २४ T. adds श्रीमेधादक्षिणामूर्तये नमः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy