SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ निपाताः। १८३ अओघिअविवअइसआ विस्तीर्णे ॥ १२८ ॥ विस्तीर्णे पञ्चैते निपात्यन्ते । उक्करिओ । मरिओ । ओघिओ। विवओ । इसओ। रुद्धवामावगळवेण्णधुत्ता आक्रान्ते ॥१२९ ॥ आक्रान्ते पञ्चैते निपात्यन्ते । रुद्धो । वामो । अवगळो । वेण्णो । धुत्तो । आरोपितखण्डितयोरुक्करिअंउरविअंउकंडिअंअण्णंकव्वरिअं च ॥१३०॥ एतयोः पञ्चैतानि निपात्यन्ते । उक्करिअं इत्यादि । चूर्णिते आडविओ ॥ १३१ ॥ अस्मिन्नयं स्यात् । आडविओ । उल्लुअं धुहरं ओउल्लिअंउकोसिअं उच्चरिअं वणनत्तडिअं च पुरस्कृते ॥ १३२ ॥ पुरस्कृते षडेते निपात्याः । वलकिअं उत्सङ्गिते ॥ १३३ ॥ अस्मिन्नयं स्यात् । चलक्किअं । उय्यकिअं पुञ्जीकृते ॥१३४ ॥ अत्रैतत् प्रयोज्यम् । उय्यकिअं । पिड्डइअं प्रशान्ते ॥ १३५ ॥ अत्रैतन्निपात्यम् । पिड्डुइअं । उल्लुइंडिअं हेपिअं हक्किअं हेसमणं चोनते ॥१३६ ॥ उन्नते चत्वार एते निपात्याः। उल्लुहुंडिअं। हेपिअं । हक्किअं । हेसमणं । निवासिते ज्झहुराविअंणिगमिअं च ॥१३७॥ अस्मिन्नेतौ स्याताम् । ज्झहुराविरं । णिगमिअं । उच्छिल्लो अवजीणे ॥१३८ ॥ अस्मिन्नयं स्यात् । उच्छिल्लो । गुम्मिओ मूलाच्छिन्ने ॥१३९ ॥ अस्मिन्नयं स्यात् । गुम्मिओ । जलधौते गिप्पणिओ ॥१४० ॥ अस्मिन्नयं स्यात् । णिप्पणिओ । आच्छादिते वक्खलं ॥१४१ ॥ अत्रैतत् स्यात् । वक्खलं । रञ्जिते तत्तुरिअं ॥ १४२ ॥ अत्रैतत् स्यात् । तत्तुरिअं। प्रोक्षिते रोकअं ॥१४३॥ अस्मिन्नयं १ निपात्याः My. २ अनयोरेते पञ्च स्युः T. ३ पञ्चैते प्रयोज्याः My., P. ४ Omitted in My., P. ५ प्रयोज्याः My., P. ६ Omitted in P., My. ७ पुजीकृते इदं स्यात् My. ८ Omitted in P., My. ९ अत्रेदं My., P. १. Omitted in P., My. ११My. and P. drop एते. १२ Omitted in My., P. १३ Omitted in P.. My. १४ Omitted in P., My. १५ Omitted in My., P. १६ पक्खिों M. १७ पक्खिों M., १८ तुत्तिरिअं M. १९ रजिते एतत् M. २० तुत्तिरिअं M. २१ अयमत्र स्यात् P., My. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy