SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १९२ षड्भाषाचन्द्रिकायां लिङ्लोटोः प्रथममध्यमोत्तमपुरुषैकवचनानां स्थाने दुसु मु इति क्रमाद्भवन्ति । होदु । लिङ्लोटोराशीरर्थे उकारान्तस्यैव प्रयोग इति केचित् । तदा दलोपः । दकारोच्चारणं भाषान्तरार्थमित्यपरे । प्राकृते विध्यादिषु होउ । अत्र 'प्रायो लुक्-'इति दलोपः । होसु । होमु ॥ बहौ न्तुहमो ॥२।४ । ३६ ॥ लिङ्लोटोः प्रथममध्यमोत्तमबहुवचनानां स्थाने न्तु ह मो इति क्रमाद् भवन्ति । होन्तु । होह । होमो । सोस्तु हि ॥ २।४ । ३७ ॥ विध्यादिषु 'एकस्मिन्-'इति सूत्रविहितस्य सोर्मध्यमपुरुषैकवचनस्य स्थाने हि इत्यादेशो वा भवति । होहि । होसु । पूर्ववत् 'मध्ये चाजन्तात्' इति जर्जारौ । तदा । होजदु । होज्जादु । होज । होज्जा । एवं वचनान्तरेष्वपि जर्जारावूह्यौ ॥ लिङि विजाल्लिङः ॥२ । ४ । ३४ ॥ लिङो जर्जा| पर इकारो वा प्रयोक्तव्यः । होज्जइ । होजाइ । इयान् विशेषः । शेषं पूर्ववत् । एवमन्येषामजन्तानां लिङ्लोटो रूपम् । हलन्तानां तु 'वा लड्लोट्छतृषु' इति वा एत्वम् । हवेउ । हवउ । हवेन्तु । हवन्तु । हवेज । हवज । हवेज्जा । हवजा ॥ मध्यमे 'सोस्तु हि' इत्यतः 'सोः' इत्यनुवर्तमाने लुगिजहीजस्विजेतः॥२ । ४ । ३८॥ अदन्ताद्धातोः मध्यमैकवचनादेशस्य सोः स्थाने लुक् इजहि इज्जसु इज्जे इति चत्वार आदेशा भवन्ति । हव । हविजहि । हविजसु । हविज्जे । पक्षे । हवसु । हवेसु । हवेज । हवेज्जा । 'त्विजाल्लिङः' इति इत्वं च । हवेजइ । हवेज्जाइ । शेषं पूर्ववत् । एवमन्येषां हलन्तानां रूपं नेयम् ।। लङि १ क्रमात् स्युः T. २ °मिति केचित् T. ३ T. has प्रत्ययानां before स्थाने. ४ स्यात् T. ५ स्यात् T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy