SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ तिङन्तप्रक्रिया। १९३ माणन्तौल च लङः ॥२।४ । ४१॥ लङो माण न्त इत्यादेशौ सर्वत्र पुरुषेषु वचनेषु भवतः । लित्वान्नित्यम् । चकारात् जर्जारौ च । होमाण । होन्त । होजमाण । होजन्त । होज्जामाण । होज । होज्जा । हलन्तानां तु । हवमाण । हवन्त । हवेज । हवेजा । एवमन्येष्वजन्तेषु हलन्तेषु च धातुष्वनया प्रक्रियया सर्वलकाररूपाणि प्रयोज्यानि ।। अथ केचिदेधादयो धातवः प्रदर्यन्ते । एध वृद्धौ । अगागमः । 'खघथधभाम्' इति धैस्य हत्वम् । इजादयः । एहइ । ऍहए । शेषं हववत् । डुपचवू पाके । अनुक्तमन्यन्यायेनानुबन्धलोपः । अक् । 'प्रायो लुक्-'इति चलोपः । पअइ । पअए । सोल्लपउल्लौ पचेः ॥३।१।३८॥ पचतेः सोल्ल पउल्ल इत्यादेशौ भवतः । सोल्लइ । पउल्लइ । टुनदि समृद्धौ । अक् । णंदइ । णंदए । ध्वंसु गतौ । अक् । 'त्वथ्वद्वध्वां क्वचित्' इत्यादिना ध्वस्य झकारः। झंसइ । झंसए । पक्षे । 'लवराम्-' इति वलोपः । धंसइ । धंसए । व्यञ् संवरणे । 'मनयाम्' इति यलोपः । वेइ । 'त्वनतः' इत्यगागमे । वेअइ । वअए । अद भक्षणे । अक् । प्रायोग्रहणाद् दैलोपाभावः । अदइ । अदए ॥ अस्तेर्विशेष उच्यते । अस भुवि । लटि स्वस्तेर्हम्होम्हि ममोमिना ॥ २।४।८॥ 'मिर्मिबिटौ' इति विहितमिना 'मोममु मस्महिङ्' इति विहितममोभ्यां च सह अस्तेः स्थाने यथायोगं म्ह म्हो म्हि इत्यादेशा वा १ च स्तः T. २ सर्वलकाराणां रूपाणि P., My. ३ M. and T. drop धस्य. ४ My. and P. drop it; T. has एहऐ only. ५ स्त: T. ६ वलोपे T. ७ दकारलोपाभावः M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy