________________
87
वाइब्रजति 285
वादि।
वाउळ्ळो-व्याकुल: 47
वढरो बर: 81
Prakrita words in an Alphabetical order. वच्छो-वृक्षः 30,48
वाअइ-म्लायति 211 वजरइ-कथयति 215
वाअरणपाढो-व्याकरणपाठः 84 वजहरो-वज्रधरः 49
वाआ-वाक् 134 वाइ-म्लायति 211
वाउलो-वातूलः 65 वंचइ-वञ्चति 213
वाउळो । वंचदि-व्रजति 256 वड्डइ-वर्धते 203
वाणारसी-वाराणसी 107
वापंफइ-(श्रमं) करोति 201 वढलो
वारं-द्वारम् 110-11 वणं-वनम् 109
वारणपाढो-व्याकरणपाठः 84 वणप्फ
-वनस्पतिः 90 वणस्सइ
वारिमुओ-वारिमुक् 126
वाविरइ-व्याप्रियते 210 वतनकं-वदनम् 160
वासजो-वर्षजः 49 वतुको-वटुकः 258
वासो-वर्षः 57 वंदित्ता-वन्दित्वा 154
वाहरइ-व्याहरति 211 वमालइ-पुञ्जति 214
वाहिओ) वंफइ-वलति 220 वम्म-वर्म 135
विअ-इव 145 वम्महो-मन्मथ: 39
विअइलो-विच किल: 70 वम्मिओ-वल्मीकः 63
विअक्खणो-विचक्षणः 32 वरइ-वृणाति 202
विअड्डी-वितर्दिः 103 वरिओ-वर्यः 258
विअड्डो-विदग्धः 36 वरिसइ-वर्षति 205
विअणा-वेदना 100 वरिसओ-वर्षजः 49
विअंभइ-विजृम्भते 207 वलआणलो-वडवानल: 75
विआसरो-विकखरः 57 वलइ-वलति 220
विकसइ-विकसति 223 वलग्गइ-आरोहति 224
विकेइ । वसई । -वसति 103
विक्कओ-विक्लवः 50 वसहो-वृषभः 67
विगळइ-विगलति 220 वहुमुह ।
विग्घो-विप्लवः 48
विच्छड्डो-विच्छदः 36 वहेडओ-विभीतकः 62
| विच्छलो-विह्वल: 46
वाहित्तो-व्याहृतः 48
विकीणइ) विक्रीणाति 202
वसही
वहमह -वधूमुखम् 110
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org