SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ हलन्ताः । १२७ च्छब्दयोः 'तु सक्खिणभवंतजम्मणमहंताः' इति निपातनात् भवंतमहंत इति क्रमाद्वा भवतः । भवंतो। भवंता। महंतो। महंता । इत्यादि । रामवत् । पक्षे । अन्त्यहलो लोपे । भवो । भवा । महो । महा । इत्यादि । रामवत् । शत्रन्तस्य भवच्छब्दस्य भू शतृ इति स्थिते होहुवहवा भुवेस्तु ॥३।१।१॥ भुवेर्धातोर्हो हुव हव इति त्रय आदेशा भवन्ति । हो शतृ हुव शतृ हव शतृ इति स्थिते 'माणन्तौल् च लङः' इत्यतो 'माणन्तौल् इत्यधिकृत्य शतृशानचोः ॥२।४ । ४२ ॥ शतृशानचोः स्थाने माणन्त इत्येतावादेशौ प्रत्येकं स्तः ॥ होमाणो । होन्तो। हुवमाणो । हुवन्तो। हवमाणो । हवन्तो। अत्रैव 'एच्च क्त्वातुम्तव्यभविष्यति' इत्यतः 'एत्' इत्यधिकृत्य 'अदेल्लुक्यात्खोरतः' इत्यतः 'अतः' इति च वा लड्लोट्छत्रुषु ॥ २ । ४ । २०॥ एषु परेप्वत एत्वं वा स्यात् । इत्येत्वे । हुवेमाणो। हुवेन्तो हवेमाणो । हवेन्तो । होमाणो। होन्तो। इत्यत्र एत्वं न भवति अनदन्तत्वात् । हुरचिति ॥३।१।५॥ 'भुवेः' इत्यनुवर्तते । चिद्वर्जिते प्रत्यये परे भुवेर्धातोडे इत्यादेशः स्यात् । हुन्तो । सर्वत्र भवने । एवं हसमाणो । हसंतो । हसेमाणो । हसेन्तो । भजमाणो । भजन्तो। भजेमाणो। भजेन्तो । इत्यादयः । त्वरतेस्तु 'तुवरजअडौ त्वरेः' इत्यतः 'त्वरेः' इत्यधिकृत्य अतिङि तुरः ॥२।४ । १४९ ॥ १ भवतेर्धातो' My., P. २ इत्यधिकृत्य M., T. ३ भवतः M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy