SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ तिङन्तप्रक्रिया। २२३. गवेषेपत्तगमेसडंडुल्लडंडोलाः॥३।१।१२१ ॥ गवेषयतेः घत्त गमेस डंडुल्ल डंडोल इति चत्वार आदेशा वा स्युः । घत्तइ । एवमन्येपि । पक्षे । गवसइ ॥ तक्षेचछरंपरंफाः ॥३।१ । १२२ ॥ तथू तनूकरण इत्यस्य चंछ रंप रंफ इति त्रय आदेशा भवन्ति । चंछह । रंपइ । रंफइ । पक्षे तक्खइ । स्पृहादिपाठात् क्षस्य छः । तच्छइ ॥ हसेर्गुजः॥३।१।१२३ ॥ हसतेज इति वा स्यात् । गुंजइ । पक्षे । हसइ ॥ दहेरहिऊलालुंखौ ॥३। १ । १२४ ॥ दह भस्सीकरण इत्यस्य अहिऊल आलुख इति वा भवतः । अहिऊलइ । आलुखइ । पक्षे । दहइ । विकसे: कोआसवोसँग्गी ॥३।१ । १२५ ॥ विकसेः कोआस वोसंग्ग इति वा भवतः । कोआसइ । वोसग्गइ । पक्षे । विकसइ । श्लिषोपआससामग्गपरिअन्ताः ॥३।१।१२६ ॥ श्लिष आलिङ्गन इत्यस्य अपआस सामग्ग परिअन्त इति वा भवन्ति । अपआसइ । सामग्गइ । परिअन्तइ । पक्षे । सिसइ । जुगुप्सतेझणदुगुच्छदुगुच्छझप्पदुगच्छाः ॥३।१ । १२७ ॥ जुगुप्सतेः झण दुगुच्छ दुगुंछ झप्प दुगच्छ इत्यादेशा वा स्युः । झणइ । दुगुच्छइ । एवमन्येपि । पक्षे । जुउच्छइ । अत्र "ध्यश्चत्सप्साम्' इति पस्य छः॥ वलग्गच्छडामारुहेः ॥३।१।१२८॥ १°लुक्खौ P. २ आलुक्ख P. ३ °लोसटौ P. ४ लोस P. ५ लोसइ P. ६ °परिअत्ताः P. ७ परिअन्त P. ८ परिअत्तइ P. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy